स्था + वरच् - स्था + वर = स्थावरः / ईश् + वरच् = ईश्वरः / भास् १४२ अष्टाध्यायी सहजबोध भाग - ३ वरच् = भास्वरः / वि + कस् + वरच् = विकस्वरः / पिस् + वरच् – ‘पुन्तलघूपधस्य च’ से उपधागुण करके - पेस्वरः ।