५३ र प्रत्यय

नम् + र = नम्रः / कम्प् + र = कम्प्रः / नञ् + जस् + र - नञ् के ञ् की हलन्त्यम्’ से इत् संज्ञा होकर और न् का ‘नलापो नञः’ से लोप होकर - अ + जस् + र = अजस्रः / कम् + र = कम्रः / हिंस् + र = हिंस्र / दीप् + र = दीप्रः / स्म् ि + र = स्मेरः।