दा + रु = दारु - दारुः / शद् + रु = शद्रुः / सद् + रु = सद्रुः / धे + रु - ‘आदेच उपदेशेऽशिति’ सूत्र से ए को आत्व करके - धा + रु = धारुः / सि + रु - सार्वधातुकार्धधातुकयोः सूत्र से गुण करके - से + रु = सेरुः ।