हलन्त्यम्’ सूत्र से च की इत्संज्ञा करके ‘तस्य लोपः’ से उसका लोप करके आलु शेष बचता है । इसे भी ठीक ‘अनीयर्’ के समान ही लगायें। दय् + आलुच् = दयालुः / निद्रा + आलुच् = निद्रालुः / तन्द्रा + आलुच् । = तन्द्रालुः / श्रद्धा + आलुच् = श्रद्धालुः ।। राय णिजन्त धातु इसे इस प्रकार लगाइये - स्पृह् + णिच् + आलुच् - स्पृह् + णिच् + आलु - यहाँ णेरनिटि से णिच् का लोप प्राप्त है। उसे बाधकर - ॐ अयामन्ताल्वाय्येत्विष्णुषु (६.४.५५)- आम्, अन्त, आलु, आय्य, इत्नु तथा इष्णु परे होने पर णिच् को अय् आदेश होता है। इससे णिच् का लोप न करके उसके स्थान पर अय् आदेश करके - स्पृह् + अय् + आलु = स्पृहयालुः । इसी प्रकार - गृह् + णिच् + आलुच् = गृहयालुः / पत् + णिच् + आलुच् = पतयालुः।।