‘हलन्त्यम्’ सूत्र से न् की इत्संज्ञा होकर इ शेष बचता है । इसे भी ठीक ‘अनीयर्’ के समान ही लगायें। शकृत् करोति इति शकृत्करिः - शकृत् + डस् + कृ + इन् / उपपदमतिङ्’ सूत्र से समास करके, ‘कृत्तद्धितसमासाश्च’ से प्रातिपदिक संज्ञा करके सुपो धातुप्रातिपदिकयोः’ सूत्र से विभक्ति का लुक् करके - शकृत् + कृ + इ / ‘सार्वधातुकार्धधातुकयोः’ से गुण करके शकृत् + कर् + इ = शकृत्करि / प्रातिपदिक संज्ञा होने के कारण सु विभक्ति लगाकर - शकृत्करि + सु = शकृत्करिः। इसी प्रकार - दृतिं हरति इति दृतिहरिः। इनि प्रत्यय ‘उपदेशेऽजनुनासिक इत्’ (१.३.२) सूत्र से इ की इत्संज्ञा करके इन् शेष बचता है। इसे भी ठीक ‘अनीयर’ के समान ही लगायें। १३६ अष्टाध्यायी सहजबोध भाग - ३ जि + इनि - जे + इन् - जय् + इन् - जयिन् = जयी
- इनि - क्षे + इन् - क्षय् + इन् - क्षयिन् = क्षयी वि+श्रि + इनि - विश्रे + इन् - विश्रय् + इन् - वियिन् = विश्रयी अति+इ + इनि - अत्ये + इन् - अत्यय् + इन् - अत्ययिन् = अत्ययी प्रजु + इनि - प्रजो + इन् - प्रजव् + इन् - प्रजविन् = प्रजवी प्र+भू + इनि - प्रभो + इन् - प्रभव् + इन् - प्रभविन् = प्रभवी इसी प्रकार - सोम + वि + क्री + इनि - सोमविक्रे + इन् - सोमविक्रय + इन् - सोमविक्रयिन् = सोमविक्रयी, बनाइये।