३० युच् प्रत्यय

यह प्रत्यय सब धातुओं से नहीं लगता। युच् प्रत्यय में हलन्त्यम् सूत्र से च की इत्संज्ञा होकर यु शेष बचता है, जिसे युवोरनाकौ सूत्र से ‘अन’ आदेश होता है। इसे भी ठीक ‘अनीयर्’ के समान ही लगाइये दुष्पानः - दुः + पा + युच् / दुः + पा + अन - इदुदुपधस्य चाप्रत्ययस्य (८.३.४१) - इकारोपध, उकारोपध प्रत्ययभिन्न जो विसर्ग, उसे षकारादेश होता है, कवर्ग पवर्ग परे होने पर। इस सूत्र से विसर्ग को षत्व करके - दुष् + पान - दुष्पानः । जु + युच् - जो + अन - जव् + अन = जवनः। इसी प्रकार - चलनः / पत् + युच् - पतनः शब्द् + युच् - शब्दनः / ज्वल् + युच् - ज्वलन पद् + युच् - पदनः / चुप् + युच् - चोपनः शुच् + युच् - क्रुध् + युच् - क्रोधनः वृध् + युच् - वर्धनः । गृध् + युच् - गर्धनः मण्ड् + युच् - मण्डनः / वृत् + युच् - वर्तनः रु + युच् - रो + अन - रव् + अन / ‘अट्कुप्वानुम्व्यवायेऽपि’ सूत्र से णत्व करके - रवणः । इसी प्रकार - सृ + युच् - सरणः । लष् + युच् - लषणः रुष् + युच् - रोषणः । भूष् + युच् - भूषणः स्त्रीलिङ्ग में युच् प्रत्यय - जो युच् प्रत्यय स्त्रियाम्’ के अधिकार में आता है, उससे बने हुए शब्द स्त्रीलिङ्ग में ही होते हैं। यथा - श्रन्थ् धातु से श्रन्थना / आस् से आसना / घट्ट से घटना / वन्द् से वन्दना / अधि + इष् + अन से उपधागुण करके अध्येषणा / अनु + इष् + अन से उपधागुण करके - अन्वेषणा / परि + इष् + अन से उपधागुण करके पर्येषणा आदि बनाइये। १३४ अष्टाध्यायी सहजबोध भाग - ३ णिजन्त धातु - कृ + णिच् = कारि / कारि + युच् / ‘णेरनिटि’ सूत्र से णिच् के इ का लोप करके - कार् + अन / णत्व करके - कारण / स्त्रीलिङ्ग में टाप करके - कारण + टाप् = कारणा। इसी प्रकार - हृ + णिच् = हारि से हारणा आदि।