२८ अप् प्रत्यय

यह प्रत्यय सब धातुओं से नहीं लगता। अप् प्रत्यय में हलन्त्यम्’ सूत्र से प् की इत्संज्ञा होकर ‘अ’ शेष बचता है। हन् धातु - हनश्च वधः (३.३.६) - अनुपसर्ग हन् धातु से भाव अर्थ में अप् प्रत्यय होता है, तथा हन् धातु को वध् आदेश होता है। हन् + अप् - वध् + अ = वधः। मूर्ती घनः (३.३.७७) - मूर्ति अभिधेय होने पर हन् धातु से भाव अर्थ में अप् प्रत्यय होता है और अप् प्रत्यय लगने पर हन् धातु को घन् आदेश भी होता है। हन् + अप् - घन् + अ = घनो मेघः / घनं वस्त्रम् / अन्तर्घनो देशः / उद्घनः / अपघनः / अयोधनः / विघनः / द्रुघनः / स्तम्बघनः, आदि। अगारैकदेशे प्रघणः प्रघाणश्च (३.३.७९)- गृह का एकदेश वाच्य हो तो प्रघण १३२ अष्टाध्यायी सहजबोध भाग - ३ और प्रघाण शब्द में प्र पूर्वक हन् धातु से अप् प्रत्यय और हन् को घन आदेश कर्तृभिन्न कारक संज्ञा में निपातन किये जाते हैं। प्रघणः / प्रघाणः । _परौ घः (३.३.८४) - परिपूर्वक हन् धातु से करण कारक में अप् प्रत्यय होता है तथा हन् के स्थान में घ आदेश भी होता है। परि + हन् + अप् - परि + घ + अ / ‘अतो लोपः’ से अ का लोप होकर परिघ् + अ - परिघः । अद् धातु - घञपोश्च (२.४.३८) - घञ् तथा अप् प्रत्यय परे होने पर अद् धातु को घस्लु - घस् आदेश होता है। प्र + अद् + अप् / प्र + घस् + अ = प्रघसः । शेष धातु - शेष धातुओं में इसे ठीक ‘अनीयर्’ प्रत्यय के समान ही लगाइये। यथा - निस् + चि + अप् - ‘सार्वधातुकार्धधातुकयोः’ से गुण करके निस् + चय् + अ / स्तोः श्चुना श्चुः से स् को श्चुत्व करके - निश्चयः । यु + अप् - ‘सार्वधातुकार्धधातुकयोः’ से गुण करके यव् + अ = यवः । इसी प्रकार स्तवः, लवः, पवः । कृ + अप् - ‘सार्वधातुकार्धधातुकयोः’ से गुण करके कर् + अ = करः । इसी प्रकार - वृ + अप् = वरः / दृ + अप् = दरः । __ कृ + अप् - ‘सार्वधातुकार्धधातुकयोः’ से गुण करके कर् + अ = करः। इसी प्रकार - गृ + अप् = गरः / शृ + अप् = शरः । ग्रह + अप् - ग्रह + अ = ग्रहः । गम् + अप् - गम् + अ = गमः। वश् + अप् - वश् + अ = वशः । रण + अप् - रण् + अ = रणः । सम् + अज् + अप् - समज् + अ = समजः । उद् + अज् + अप् - उदज् + अ = उदजः ।