०७ घञ् प्रत्यय

घञ् प्रत्यय में हलन्त्यम्’ सूत्र से ञ् की इत् संज्ञा करके, ‘लशक्वतद्धिते’ सूत्र से घ् की इत् संज्ञा करके तथा तस्य लोपः’ सूत्र से उनका लोप करके ‘अ शेष बचाइये। घञ् प्रत्यय जित् है। अतः इसमें वे सारे कार्य होंगे, जो ण्वुल् प्रत्यय में हुए हैं। __ घाबन्तः (पुंसि) - (लिङ्गानुशासन) - घञ् प्रत्यय से बने हुए सारे शब्द पुंल्लिङ्ग ही होते हैं।

घित् प्रत्यय और ण्यत् प्रत्यय सम्बन्धी कुत्वविधि

घित् और ण्यत् प्रत्यय परे होने पर चकारान्त, जकारान्त धातुओं को कुत्व होता है। कुत्व के सूत्र अष्टाध्यायी के सप्तमाध्याय के द्वितीयपाद में इस प्रकार हैं - चजोः कु घिण्ण्यतोः ७.३.५२ भुजन्युब्जौ पाण्युपतापयोः ७.३.६१ न्य वादीनां च ७.३.५३ प्रयाजानुयाजौ यज्ञागे ७.३.६२ हो हन्तेर्जिणिन्नेषु ७.३.५४ वञ्चेर्गतौ ७.३.६३ अभ्यासाच्च ७.३.५५ ओक उचः के ७.३.६४ हेरचडि ७.३.५६ ण्य आवश्यके ७.३.६५ सन्लिटोर्जेः ७.३.५७ यजयाचरुचप्रवचर्चश्च ७.३.६६ विभाषा चेः ७.३.५८ वचोऽशब्दसंज्ञायाम् ७.३.६७ न क्वादेः ७.३.५९ प्रयोज्यनियोज्यौ शक्यार्थे ७.३.६८ अजिव्रज्योश्च ७.३.६० भोज्यं भक्ष्ये ७.३.६९ चजोः कु घिण्ण्यतोः - (७.३.५२) - निष्ठायामनिट इति वक्तव्यम् (वा) जो चकारान्त और जकारान्त धातु निष्ठा प्रत्यय परे होने पर अनिट् हैं, उन्हें कुत्व होता है, घित् तथा ण्यत् प्रत्यय परे होने पर। कुत्व होने पर च् को क् होता है अष्टाध्यायी सहजबोध भाग - ३ पच मुच वच और ज् को ग् होता है। उदाहरण - पच् + घञ् / ‘अत उपधायाः’ सूत्र से उपधा के ‘अ’ को वृद्धि करके और चकार को कुत्व करके = पाकः । त्यज् + घञ् = त्यागः । ‘चजोः कु घिण्ण्यतोः’ इस सूत्र में ‘निष्ठायामनिट इति वक्तव्यम्’ इस वार्तिक को जोड़ देने के कारण ‘न क्वादेः’ और ‘अजिव्रज्योश्च’ सूत्र, तथा यजयाचरुचप्रवचर्चश्च (७.३.६६) सूत्र में याच्, रुच्, ऋच् धातुओं का प्रत्याख्यान हो जाता है, इस कारण सूत्रकार तथा वार्तिककार के मत अलग अलग हो जाते हैं। उत्तरोत्तरं मुनीनां प्रामाण्यम्’ कहकर भाष्य और कौमुदी आदि में वार्तिककार के पक्ष में इसका समाधान किया गया है। यह सब विषय भाष्य और कौमुदी में देख लेना चाहिये। यहाँ इनका निष्कृष्टार्थ इस प्रकार दे रहे हैं - निष्ठा प्रत्यय परे होने पर अनिट् चकारान्त और जकारान्त धातु जिन्हें घित् और ण्यत् प्रत्यय परे होने पर कुत्व होता है -

  • पाकः, पाक्यम्
  • मोकः, मोक्यम् रेकः, रेक्यम् वाकः, वाक्यम्, वाच्यम् वेकः, वेक्यम् सिच - सेकः, सेक्यम् तञ्चु तकः, तक्यम्
  • Wङ्कः, मुक्यम् म्रोकः, म्रोक्यम् म्लुचु - म्लोकः, म्लोक्यम् म्लुङ्कः, म्लुक्यम्
  • ग्रोकः, ग्रोक्यम् ग्लुचु ग्लोकः, ग्लोक्यम्
  • ग्लुङ्कः, ग्लुक्यम् वञ्चु - वङ्कः, वयम् तञ्चु - तङ्कः, तक्यम् त्वञ्चु . - त्वङ्कः, त्वयम्
  • व्रस्कः, व्रस्क्य म् तञ्चू - तङ्कः, तक्यम् पृची - पर्कः ई शुचिर् - शोकः, शोक्यम् त्यज् - त्यागः, त्याज्यम् निजिर् - नेगः, नेग्यम् भज् __ - भागः _विशेष - द्विवचनविभज्य. (५.३.५७) सूत्र के निर्देश से भज् धातु से यत् होता है, ण्यत् नहीं। अतः भज्यम् ही बनेगा। भज् धातु से ण्यत् करके विभाज्यम्’ प्रयोग अशुद्ध है। ‘भाज पृथक्कमणि’ धातु से विभाज्यम् बन सकता है। भञ्ज् - भङ्गः, भङ्ग्यम्
  • वर्गः टुमस्जो - मद्गः, मद्ग्यम् __ओलस्जी - लद्गः, लद्ग्यम् रिच् विच मुञ्चु मुचु म्लुञ्चु ग्रुचु ग्लुञ्चु ओवश्चू वृजी जित् णित् आर्धधातुक कृत् प्रत्यय लगाने की विधि कुजु यज् - यागः, याज्यम् युज
  • योगः. योग्यम रुज् - रोगः, रोग्यम् रज्ज् - रङ्गः, रङ्ग्यम् स्व स्वङ्गः, स्वयम् सज् - सङ्गः, सङ्ग्यम् सृज् - सर्गः
  • कोगः, कोग्यम् खोगः, खोग्यम् मृजू - मार्गः अजू - अङ्कः, अयम् भृजी - भर्गः भुज् (रु.) - भोगः, भोग्यम् भुजो (तु.) - भोगः, भोग्यम् विजिर् (जु.)- वेगः, वेग्यम् ओविजी(त.रु.)- वेगः वेग्यम टुओस्फूर्जा - स्फूर्गः, स्फूर्यम् ओलजी - लागः, लाग्यम् भ्रस्ज् - भ्रद्गः, भर्गः / भ्रद्ग्यम्, भ्रय॑म् । अञ्चु - पूजा अर्थ में सेट होने पर - अञ्चः, अञ्च्यम्। अन्यत्र अनिट् होने पर कुत्व होकर - अङ्कः, अक्यम्। निष्ठा प्रत्यय परे होने पर जो धातु सेट हैं, उन्हें घित् और ण्यत् प्रत्यय परे होने पर कुत्व नहीं होता है। यथा - तर्ज + घञ् = तर्जः । कूज् + घञ् = कूजः । खर्च् + घञ् = खर्जः । सम् + अज् + घञ् = समाजः / उद् + अज् + घञ् = उदाजः / परि + व्रज् + घञ् = परिव्राजः।। विशेष - ‘त्यजेश्च’ वार्तिक से ‘त्याज्यम्’ में, ‘यजयाच’ सूत्र से ‘याज्यम्’ में और वचोऽशब्दसंज्ञायाम्’ सूत्र से ‘वाच्यम्’ में कुत्वनिषेध आगे कहा जा रहा है। . कुत्व के अपवाद - शुच्युब्जोर्घञि कुत्वम् (वा.) - ‘शुच शोके’ और ‘उब्ज आर्जवे’ धातु यद्यपि सेट हैं, किन्तु इन्हें घञ् प्रत्यय परे होने पर कुत्व होता है - शुच् + घञ् = शोकः । सम् + उब्ज् + घञ् = समुद्गः । (वस्तुतः यह धातु दकारोपध स्वीकृत है।) ‘तुन्दशोकयोः परिमृजापनुदोः’ सूत्र के निर्देश से भी शोकः’ शब्द बन सकता है। न्यवादीनां च - (७.३.५३) - न्यब्वादिगण पठित शब्दों को निपातनात् कुत्व होता है। अर्ह + घञ् - अर्घ + अ = अर्घः । अव + दह् + घञ् - अवदघ् + अ = अवदाघः । नि + दह् + घञ् - निदघ् + अ = निदाघः । इसी प्रकार - उद् + अञ्च् + घञ् = उदकः मिह् + घञ् = मेघः अव + उन्द् + घञ् = अवोदः अर्ह + घञ् = अर्घः नि + ‘उब्ज आर्जवे’ धातु तथा ‘भुज पालनाभ्यवहारयोः’ धातु - अष्टाध्यायी सहजबोध भाग - ३ भुजन्युब्जौ पाण्युपतापयोः - (७.३.६१) - पाणि और उपताप अर्थ में घञ् प्रत्यय लगाकर भुज और न्युब्ज शब्द निपातन से बनते हैं। भुज् + घञ् = भुजः (हाथ या भुजा अर्थ होने पर) भुज् + घञ् = भोगः (हाथ या भुजा अर्थ न होने पर) प्रयाजानुयाजौ यज्ञाङ्गे - (७.३.६२) - प्रयाज और अनुयाज शब्द, यज्ञाङ्ग अर्थ में घञ् प्रत्यय लगाकर निपातन से बनते हैं। यज्ञाङ्ग अर्थ न होने पर कुत्व होकर प्रयागः और अनुयागः शब्द, बन सकते हैं। वञ्चु धातु - वञ्चेर्गतौ (७.३.६३)- गति अर्थ में वर्तमान जो वञ्च् धातु, उसे कवगदिश नहीं होता। वञ्च् + घञ् = वञ्चः । गति अर्थ न होने पर - वङ्कः । रज् धातु - घञि च भावकरणयोः - (६.४.२७) - रज्ज् धातु की उपधा के न् का लोप होता है भाव तथा करणवाची घञ् प्रत्यय परे होने पर। रज् + घञ् - रज् + अ / उपधा के न् का लोप करके - रज् + अ / ‘चजोः कु घिण्ण्यतोः’ सूत्र से ज् को कुत्व करके - रग् + अ / ‘अत उपधायाः’ सूत्र से उपधा के ‘अ’ को वृद्धि होकर - रागः। ध्यान रहे कि यदि भाव अथवा करण अर्थ नहीं होगा तब उपधा के न् का लोप भी नहीं होगा - रज्यतेऽस्मिन् इति रङ्गः । रंज् + घञ् - रंज् + अ / ज् को कुत्व होकर रंग् + अ / अनुस्वारस्य ययि परसवर्णः से अनुस्वार को परसवर्ण होकर रङ्गः । स्यन्द् धातु - __ स्यदो जवे - (६.४.२८) - जव (वग) अर्थ होने पर स्यन्द् धातु से घञ् प्रत्यय लगने पर निपातन से - स्यदः शब्द बनता है। अश्वस्यदः, गोस्यदः । ध्यान दें कि यहाँ स्यन्द् के न् का लोप तथा लोप के बाद ‘अत उपधायाः’ सूत्र से प्राप्त होने वाली वृद्धि का निषेध निपातन से हुए हैं। जव अर्थ न होने पर - स्यन्द् + घञ् - स्यन्द् + अ = स्यन्दः । यहाँ स्यन्दः का अर्थ ‘बहना’ है - यथा तैलस्यन्दः । अवोदैधौद्मप्रश्रथहिमश्रथाः - (६.४.२९) - अव + उन्द् + घञ् = अवोदः । इन्ध् + घञ् = एधः । प्र + श्रन्थ् + घञ् = प्रश्रथः । हिम + श्रन्थ् + घञ् = हिमश्रथः । ये शब्द निपातन से बनते हैं। लस्ज्, मस्ज्, षस्ज् धातु - मस्ज् + घञ् / ‘चजोः कु घिण्ण्यतोः’ सूत्र से ज् जित् णित् आर्धधातुक कृत् प्रत्यय लगाने की विधि को कुत्व करके - मस्ग् + अ / ‘झलां जश् झशि’ सूत्र से स् को जश्त्व करके - मद्गु + अ = मद्गः । इसी प्रकार - लस्ज् + घञ् = लद्गः । षस्ज् + घञ् = सद्गः।। भ्रस्ज् धातु - भ्रस्ज् + घञ् / पूर्ववत् = भ्रद्गः । पक्ष में भ्रस्ज् धातु के ‘र’ और उपधा और के ‘स्’ के स्थान पर ‘भ्रस्जो रोपधयो रमन्यतरस्याम्’ सूत्र से ‘रम्’ आदेश करके - भ + अ / ‘चजोः कु घिण्ण्यतोः’ सूत्र से जकार को कुत्व करके = भर्गः । अद् धातु - घञपोश्च (२.४.३८) - घञ् तथा अप् प्रत्यय परे होने पर अद् धातु को घस्तृ - घस् आदेश होता है। अद् + घञ् / घस् + अ / अत उपधायाः सूत्र से उपधा के ‘अ’ को वृद्धि होकर घास् + अ = घासः। __ अस् धातु - अस् + घञ् / अस् धातु को ‘अस्तेर्भूः’ सूत्र से भू आदेश करके भू + घञ् / ‘अचो णिति’ सूत्र से ऊ के स्थान पर ‘औ’ वृद्धि करके एचोऽयवायावः सूत्र से औ के स्थान पर ‘आव्’ आदेश = भावः । लभ् धातु - उपसर्गात् खल्यो : (७.१.६७)- लभ् धातु यदि उपसर्ग से युक्त हो तो उसे नुम् का आगम होता है, खल, घञ् प्रत्यय परे होने पर। यथा - प्र + लभ् + घञ् / अ = प्रलभ्भः । इसी प्रकार विप्रलभ्भः, उपालभ्भः आदि बनाइये। __ न सुदुर्ध्या केवलाभ्याम् (७.१.६८)- यदि लभ् धातु केवल सु या दुर् उपसर्ग से युक्त हो तब नुम् का आगम नहीं होता। सुलभ् + घञ् - सुलाभः / दुर् + लभ् + घञ् - दुर्लाभः । यदि लभ् धातु में सु या दुर् उपसर्ग के साथ अन्य उपसर्ग मिल जायें तब नुम् का आगम हो जाता है। सु + प्र + लभ् + घञ् - सुप्रलम्भः। लभ् धातु यदि उपसर्ग से रहित हो तो घञ् प्रत्यय लगने पर नुमागम नहीं होता। उपसर्ग से रहित होने पर इस प्रकार रूप बनता है - लभ् + घञ् - लभ् + अ / ‘अत उपधायाः’ से उपधा के ‘अ’ को वृद्धि होकर - लाभ् + अ = लाभः। ग्रह धातु - लोक में - सम् + ग्रह् + घञ् = संग्राहः। छन्दसि निपूर्वादपीष्यते जुगुद्यमननिपातनयोः (वा.) - वेद में ह को भ् होता है - उद्ग्राभं निग्राभं च ब्रह्म देवा अवीवृधन्। प्र + यज् धातु तथा अनु + यज् धातु - __ हन् धातु - हन् + ण्वुल् / ‘हो हन्तेर्णिन्नेषु’ सूत्र से ह को कुत्व करके - घन् + अ / ‘हनस्तोऽचिण्णलोः’ सूत्र से हन् धातु के न् को त् आदेश करके और अतअष्टाध्यायी सहजबोध भाग - ३ उपधायाः’ सूत्र से उपधा के ‘अ’ को वृद्धि करके - घात् + अ = घातः। रभ् धातु - रभेरशब्लिटोः (७.१.६३)- रभ् धातु को नुम् का आगम होता है, शप् तथा लिट् से भिन्न अजादि प्रत्यय परे होने पर। आरभ् + घञ् - आरभ् + अ / नुमागम करके - आरम्भ + अ = आरम्भः । स्फुर, स्फुल् धातु - स्फुरतिस्फुलत्योर्घञि (८.३.७६) - पुगन्तलघूपधस्य च सूत्र से उपधा के ‘उ’ को गुण करके स्फुर् स्फुल् धातुओं के एच् के स्थान पर ‘आ आदेश होता है, घञ् परे होने पर। स्फुर् + घञ् - स्फोर् + अ - स्फार् + अ = स्फारः का स्फुल् + घञ् - स्फोल् + अ - स्फाल् + अ = स्फालः स्फुरतिस्फुलत्योर्निविभ्यः (८.३.७६)- नि, वि उपसर्ग पूर्वक स्फुर्, स्फुल् धातुओं को विकल्प से षत्व होता है। वि + स्फुर् + घञ् - विस्फार् + अ = विस्फारः, विष्फालः वि + स्फुल् + घञ् - विस्फाल् + अ = विस्फालः, विष्फालः शेष धातुओं से घञ् प्रत्यय शेष धातुओं में ण्वुल प्रत्यय के समान ही कार्य कीजिये। यथा - शे __आकारान्त तथा एजन्त धातु आकारान्त धातुओं को आतो युक् चिण्कृतोः’ सूत्र से युक् (य) का आगम कीजिये दा + घञ् - दा + युक् + अ = दायः धा + घञ् - धा + युक् + अ = धायः __ एजन्त धातुओं के ए, ऐ, ओ, औ को आदेच उपदेशेऽशिति सूत्र से आ बनाकर पूर्ववत् ‘आतो युक् चिण्कृतोः’ सूत्र से युक् (य) का आगम कीजिये - गै + घञ् - गा + युक् + अ = गायः ध्यै + घञ् - ध्या + युक् + अ = ध्यायः इकारान्त तथा ईकारान्त धातु चि धातु - निवासचितिशरीरोपसमाधानेष्वादेश्च कः (३.३.४१) - निवास, चिति,शरीर, उपसमाधान (राशीकरण) अर्थ में चि धातु से घञ् प्रत्यय होता है और धातु के आदि को क होता है। जित् णित् आर्धधातुक कृत् प्रत्यय लगाने की विधि निवास अर्थ में - चिखल्लिनिकायः । चिति अर्थ में - आकायमग्निं चिन्वीत। शरीर अर्थ में - अनित्यकायः। उपसमाधान अर्थ में - महागोमयनिकायः। इन सभी के चि धातु के आदि को ‘क’ आदेश हुआ है। शेष इकारान्त तथा ईकारान्त धातु - इ, ई को ‘अचो णिति’ सूत्र से ए’ वृद्धि करके ‘एचोऽयवायावः’ सूत्र से ऐ के स्थान पर ‘आय’ आदेश कीजिये - अधि + इ + घञ् - ऐ + अ - अध्याय् + अ = अध्यायः नी + घञ् - नै + अ - नाय् + · अ = नायः उकारान्त तथा ऊकारान्त धातु उकारान्त तथा ऊकारान्त धातु - ‘अचो णिति’ सूत्र से उ, ऊ के स्थान पर ‘औ’ वृद्धि करके ‘एचोऽयवायावः’ सूत्र से औ के स्थान पर ‘आव्’ आदेश कीजिये - सम + यु + घञ् - संयौ + अ - सं याव् + अ = संयावः वि + रु + घञ् - विरौ + अ - वि राव् + अ = विरावः प्र + स्तु + घञ् - प्रस्तौ + अ - प्रस्ताव् + अ = प्रस्तावः सम् + द्रु + घञ् - संद्रौ + अ - सं द्राव् + अ = संद्रावः ऋकारान्त तथा ऋकारान्त धातु ऋऋ को ‘अचो णिति’ सूत्र से ‘आर्’ वृद्धि कीजिये - '
  • घञ् - सार् + अ = सारः भृ + घञ् - भार् + अ = भारः कृ + घञ् - कार् + अ = कारः शृ + घञ् - शार् + अ = शारः अव + स्तृ + घञ् - अवस्तार् + अ = अवस्तारः अदुपध धातु शेष अदुपध धातुओं को ‘अत उपधायाः’ से वृद्धि कीजिये - वद् + घञ् - वाद् + अ = वादः जिन चकारान्त, जकारान्त धातुओं को कुत्व प्राप्त है, उन्हें कुत्व भी कीजिये पच् + घञ् - पाक् + अ = पाकः यज् + घञ् - याग् + अ = यागः इदुपध धातु शेष इदुपध धातुओं को ‘पुगन्तघूपधस्य च’ सूत्र से ‘ओ’ गुण कीजिये -

ल । १०० अष्टाध्यायी सहजबोध भाग - ३ भिद् + घञ् - भेद् + अ = भेदः खिद् + घञ् - खेद् + अ = खेदः जिन चकारान्त, जकारान्त धातुओं को कुत्व प्राप्त है, उन्हें कुत्व भी कीजिये रिच् + घञ् - रेक् + अ = . रेकः सिच् + घञ् - सेक् + अ = सेकः उदुपध धातु शेष उदुपध धातुओं को ‘पुगन्तघूपधस्य च सूत्र से ‘ओ’ गुण कीजिये - बुध् + घञ् - बोध् + अ = बोधः मुद् + घञ् - मोद् + अ = मोदः जिन चकारान्त, जकारान्त धातुओं को कुत्व प्राप्त है, उन्हें कुत्व भी कीजिये शुच् + घञ् - शोक् + अ = शोकः मुच् + घञ् - मोक् + अ = मोकः ऋदुपध धातु शेष ऋदुपध धातुओं को ‘पुगन्तघूपधस्य च सूत्र से ‘ओ’ गुण कीजिये - हृष् + घञ् - हर्ष + अ = हर्षः वृष् + घञ् - वर्ष + अ = वर्षः कृष् + घञ् - कर्ष + अ = कर्षः जिन चकारान्त, जकारान्त धातुओं को कुत्व प्राप्त है, उन्हें कुत्व भी कीजिये मृजू धातु - इसकी उपधा को ‘मृजेर्वृद्धिः’ सूत्र से वृद्धि करके कुत्व कीजिये मृज् + घञ् - मार्ग + अ = मार्गः अप + मृज् + घञ् - अपामार्ग + अ = अपामार्गः वि + मृज् + घञ् - विमार्ग + अ = वीमार्गः (उपसर्ग को ‘उपसर्गस्य घज्यमनुष्ये बहुलम् ६.३.१२२’ सूत्र से दीर्घ हुआ है।) शेष हलन्त धातु बचे हुए हलन्त धातुओं में जिन चकारान्त, जकारान्त धातुओं को कुत्व प्राप्त है, उन्हें कुत्व कीजिये। शेष को कुछ मत कीजिये - अज् + घञ् - अङ्ग् + अ = । अगः भञ्ज् + घञ् - भङ्ग् + अ = भगः . खर्ज + घञ् - खर्च् + अ = खर्जः जित् णित् आर्धधातुक कृत् प्रत्यय लगाने की विधि १०१