अभ्यासः

abhyAsaH

  • कस्य द्वित्त्वम् -
    • हलादिः शेषः। शर्पूर्वाः खयः।
  • को ऽभ्यास?
    • ह्रस्वः। उर् अत्॥
    • कुहोश् चुः। न कवतेर्यङि । …
    • अभ्यासे (खयः) चर्च (झलां जश्)। इत्य् अल्पप्राण-विधानम्।
    • द्युतिस्वाप्योः सम्प्रसारणम् अभ्यासस्य