मुद्राः

स्वर-मुद्राः

केरलेषु (तादृशा एवाङ्गुलीषु शिरसि वाभिनीयेरन्।)

  • उदात्तः - ऊर्ध्वं नीतो हस्तः
  • स्वरितः - दक्षिणं निक्षिप्तो हस्तः
  • शिष्टः - निचैस् त्यक्तो हस्तः

माध्यन्दिनेषु (YT)

  • उदात्तः - ऊर्ध्वं, दक्षिणं वा नीतो हस्तः
  • सन्नतरः - निचैः, वामं वा नीतो हस्तः
  • शिष्टम् - मध्यं नीतो हस्तः
  • अङ्गुलीनां सङ्कोचनं, कनिष्ठिकाप्रसारणम् - हलन्त्यदर्शनम्।

अन्यत्र (द्राविड-कर्णाटादिषु?)

  • स्वरितः - ऊर्ध्वं नीतो हस्तः
  • सन्नतरः - निचैस् त्यक्तो हस्तः
  • शिष्टः - मध्यं नीतो हस्तः