०८१ निरव (निर्+अव)

दय्

  • {निरवदय्}
  • दय् (दय दानगतिरक्षणहिंसादानेषु)।
  • ‘रक्षांस्येव तत् स्वेन भागधेयेन यज्ञान्निरवदयते’ (ऐ० ब्रा० २।७)। निरवदयतिः किञ्चिद् दत्त्वा प्रकालनार्थ इति षड्गुरुशिष्यः।
  • ‘दानवानेव वीरं निरवदायाग्निं पुनराधत्ते’ (तै० सं० १।५।२।१)।
  • ‘अस्नैव रक्षांसि निरवदयते’ (तै० सं० ६।३।९।२)। अस्ना=असृजा रुधिरेण।

यज्

  • {निरवयज्}
  • यज् (यज देवपूजासङ्गतिकरणदानेषु)।
  • ‘ऋतुभ्य एव रुद्रं निरवयजते’ (का० सं० २१।६)। निरवयजते=निर्ददाति।

सो

  • {निरवसो}
  • सो (षो अन्तकर्मणि)।
  • ‘शूद्राणामनिरवसितानाम्’ (पा० २।४।१०)। निरवसानं बहिष्करणम् पात्रात्। यैर्भुक्ते पात्रं संस्कारेणापि न शुध्यति ते निरवसिता इति काशिका।
  • ‘पात्रादनिरवसितानाम्’ (कामसूत्रे १।५।३)। निरवसिताः पात्राद् बहिष्कृता इति जयमङ्गला।
  • ‘तस्माज्ज्येष्ठं पुरुषं धनेन निरवसाययन्ति इति श्रुतिः’ (बौ० ध० २।२।३।५, तै० सं० २।५।२)।
  • ‘अथापि पुत्रं धनेन निरवसाययन्ति’ (आप० ध० २।६।१४।१२)। धनेनोपतोष्य पृथक् कुर्वन्ति इति सर्वत्र समानोऽर्थः।