सुबोध-संस्कृतम्

[[सुबोध-संस्कृतम् Source: EB]]

[

श्री

सुबोध—संस्कृतम्

OR

EASY STEPS

TO SANSKRIT

(Part I)

BY

B. B. KAMAT, B. A., B. Sc. (Bombay)

(BOMBAY EDUCATIONAL DEPARTMENT)

_______________________________________________________________________

(All rights are reserved by the author including that
of translation into Indian & European languages)

Printed by Shantaram T. Ajgaonkar, at Manoranjan Press,
3. Sandhurst Road, Girgaon, Bombay and published
by B. B. Kamat, at 448, Robson Road, Karachi.

_________________________________________________________

DEDICATED
Το
Shrimant Bhavânrao Shriniwâsrâo
Alias
Balasaheb Pandit Pant Pratinidhi, B. A.,
Chief of Aundh

Whose “Picture Râmâyana” inspired

the author to write this book

PREFACE

This little book aims at making the study of Sanskrit easier than what it has been hitherto.

The method used here is based upon a few common-place facts about the ability and liking of children:—

(1) They can read and understand sentences as easily as disconnected words.

(2) They are more easily induced to read a connected narrative than to learn a list of disconnected words or sentences, —especially is this the case when the story relates to scenes or persons familiar to them.

(3) All children like pictures—especially good pictures.

(4) They naturally understand things better when explained through their mother-tongue.

(5) It is with the observation and use of expressions, repeated over and over again—and not with a formal study of grammar—that they begin to learn their mother-tongue.

In the following pages, I have tried to apply these simple facts of common experience to the teaching of Sanskrit.

To this end, I could not find a better back-ground than the Story of Râma; nor better pictures than those from the “Picture Râmâyan,” kindly permitted to be inserted here-in by the distinguished Artist—Author, the Chief of Aundh.

For a long time I have cherished the idea of writing a book on the present lines; but a little incident during my residence at Oxford induced me to give a shape to it: One of my friends there was frightened away from learning French in the usual way. Being, however, persuaded to adopt a method similar to the one followed in this book, not only could he overcome his fear of French, but he could even enjoy the study of it: This confirmed my belief that a feeling of joy & zest at the outset should go a long way to encourage a beginner to like his lessons in the study of a new language. Hence this humble attempt.

The main business of this book is the reading of the story and the first reading need not be disturbed with any formal teaching of grammar. It will be found that, as a result of

several factors introduced, the pupil gets smoothly along with the flow of the narrativeand unconsciously picks up some grammar on the way: Before he finishes this, the first part, he will be conversant, in an elementary way, with the Present, the Imperfect and the Second Future Tenses and the Imperative mood of verbs; as also with some prominent types of nouns, pronouns, adjectives and compounds. The Rûpâvali at the end may be used in the subsequent readings and, when a more detailed treatment is required later on, it may be supplemented by the teacher from that standard book—the First Book of Dr. Bhandarkar.

In an introductory primer like this, the Present Tense is used in some lessons, although a past tense would have been more appropriate.

Sandhis between words are deliberately omitted. The beginner is thus left to face only one difficulty, the easier and more fundamental one of the two, viz., (1) to understand the meaning of Padâs; and (2) to disentangle the Padâs from the Sandhis. Most beginners are puzzled with पुस्तकमस्तिalthough several can easily interpret पुस्तकम् अस्ति. Ample material will, however, be found in the Rûpâvali for the study of Sandhis.

English and Hindi equivalents are given in addition to those in the vernacular. All vernaculars are printed in Devnâgarîcharacters for the convenience of printing.

Before closing, I must add that, while I am entirely responsible for the defects and inaccuracies that may be found in the book, I owe a debt of gratitude to my colleagues at the N. J. High School, for help in several ways, particularly to Mr. D. S. Patkar, for three of the pictures—as also to several other friends elsewhere, who do not permit me to mention them individually. I cannot, however, omit to mention the kindness of Professors P. V. Kane, G. S. Ghurye, and P. V. Kulkarni, for going through a portion of the Ms and making valuable suggestions. My thanks are also due to Mr. Bherumal Mahirchand of the D. J. Sind college for suggesting several appropriate Sindhi equivalents.

  448, Robson Road,  

Karachi, Sind, 16th July 1925, }
BAPUJI B. KAMAT,

श्रीगणेशाय नमः।

<MISSING_FIG href="../books_images/U-IMG-1732115593Capture.JPG"/><MISSING_FIG href="#"/>

प्रथमः पाठः।

** बालकः गणेशम् नमति। बालकस्य नाम अशोकः। तस्य हस्ते पुस्तकम् अस्ति। पुस्तकस्य नाम सुबोध—संस्कृतम्। अशोकः शालाम् गच्छति, गुरुम् नमति, पुस्तकम् पठति च। तेन गुरुः सन्तुष्टः भवति। गुरवे नमः।**

——————————————————————————————————————

प्रथमः पाठः–First Lesson पहिला पाठ सबकु पहेन्योँ
बालकः– Boy बालक बालकु
नमति– Bows प्रणाम करता है नमे थो
बालकस्य–(of) the boy बालकके बालकजो
नाम– Name नाम नालो
तस्य– His उसके तँहँजो
हस्ते– ( in) the hand हाथमें हत्थमें
पुस्तकम्– Book पुस्तक कितावु
अस्ति– Is है आहे
शालाम्–(to) school पाठशालामें पाठशालामेँ
गच्छति– Goes जाता है वञेथो
गुरुः– Teacher गुरु गुरु
गुरुम्–(to) the teacher गुरुको गुरूखे
पठति–Reads पढ़ता है पढे़ थो
च– And और अँइँ
तेन– Therefore इस लिये तँहँजे करे
सन्तुष्टः– Pleased प्रसन्न खुश, परसन
भवति– Becomes होता है थिये थो
नमः– Bow ! नमस्कार नमस्कारु
गुरवे–(to) teacher गुरुको गुरूखे

द्वितीयः पाठः।
श्रीरामाय नमः।

** कः एषः बालकः? एषः बालकः रामः। रामः कस्य पुत्रः अस्ति? रामः दशरथस्य पुत्रः। कः एषः दशरथः? दशरथः अयोध्यायाः राजा अस्ति। दशरथः रामस्य पिता। रामः दशरथम् नमति। **

** रामस्य माता का? रामस्य माता कौसल्या। तस्मात् कौसल्या दशरथस्य भार्या। रामः कौसल्याम् नमति। रामः मातरम् नमति। रामः पितरम् नमति। सः मातापितरौ नमति। मातापितृभ्याम् नमः।**

———————————————————————————————————————————————

द्वितीयः पाठः– 2nd Lesson दूसरा पाठ सबकु बियोँ
कः? – Who? कौन? केरु?
कस्य? – whose? किसका? कँहिँजो?
एषः – This यह हीउ
अयोध्यायाः – of Ayodhya अयोध्याका अयोध्याजो
राजा – King राजा राजा
पिता – Father बाप पीउ
माता – Mother माँ माउ
का? – Who? कौन? केरु?
तस्मात् – Therefore इस लिए तँहँजे करे
भार्या – Wife जोरू जाल, स्त्री
मातरम् – to the Mother माँको माउ खे
पितरम् – to the Father बापको पीउ खे
सः–he वह हू
मातापितरौ – Parents माँबाप माउपीउ
मातापितृभ्याम्– to theParents माँबापको माउपीउखे
पुत्रः – Son बेटा पुट्टु

<MISSING_FIG href="../books_images/U-IMG-1732737450a1.jpg"/>

चित्रकारः— श्रीयुत पाटकर.

तृतीयः पाठः।
श्रीलक्ष्मणाय नमः।

** लक्ष्मणः दशरथस्य अन्यः पुत्रः अस्ति। लक्ष्मणस्य माता सुमित्रा।सुमित्रा च दशरथस्य अन्या भार्या।**

** रामः दशरथस्य पुत्रः। लक्ष्मणः अपि दशरथस्य पुत्रः। तस्मात् रामः लक्ष्मणस्य भ्राता। रामः लक्ष्मणस्य प्रियः। लक्ष्मणः अपि रामस्य प्रियः। रामलक्ष्मणाभ्याम् नमः।**

———————————————————————————————————————————————

तृतीयः पाठः – 3rd Lesson तीसरा पाठ सबकु टियोंँ
अपि– Also भी ब, पिण
अन्यः – Another दूसरा बेओ
अन्या – Another दूसरी बी
प्रियः–Dear प्यारा प्यारो
भ्राता– Brother भाई भाउ

चतुर्थः पाठः।

पित्रे नमः।

** रामः लक्ष्मणस्य भ्राता अस्ति। रामः लक्ष्मणस्य कीदृशः भ्राता अस्ति? न सः लक्ष्मणस्य सहोदरः भ्राता। कथम् एतत्? रामस्य माता कौसल्या।परन्तु लक्ष्मणस्य माता सुमित्रा। तस्मात् रामः लक्ष्मणस्य सापत्नः भ्राता अस्ति, न तु सहोदरः। तथापि रामः लक्ष्मणस्य प्रियः। लक्ष्मणः च रामस्य**

प्रियः। रामलक्ष्मणौ द्वौ अपि नृपस्य दशरथस्य प्रियौ, अतीव प्रियौ। नृपाय दशरथाय नमः।

———————————————————————————————————————————————

चतुर्थः पाठः – 4th Lesson चौथा पाठ सबकु चोथोँ
पित्रे – (to) father बापको पीउखे
कीदृशः?– of What kind? किस प्रकारका ? कहिड़ो ?
सहोदरः– Born of the same mother सगा सगो
कथम् एतत्? – How is this? यह कैसा है? सो कीयँ?
परन्तु – But परंतु पर
तु –But किंतु पर
किन्तु – But परंतु,किंतु पर
सापत्नः– Half-brother सौतेला माटे जो, लगो
तथापि– Never-the-less तौ भी तब
द्वौ अपि – Both दोनों भी बइ ब
नृपस्य – ( of) the King राजाका राजाजो
नृपाय – (to) the King राजाको राजाखे
अतीव – Exceedingly बहुत घणोई, अती

——————————————————————————————————————————————

पञ्चमः पाठः।

नृपाय नमः।

** राजा दशरथः अयोध्यायाम् राज्यम् करोति, प्रजाः रक्षति च। तस्य एका भार्या कौसल्या, अन्या च सुमित्रा नाम। दशरथस्य तृतीया अपि भार्या अस्ति। तस्याः नाम कैकेयी। तस्याः अपि पुत्रः अस्ति भरतः नाम। सुमित्रायाः द्वितीयः अपि पुत्रः अस्ति शत्रुघ्नः नाम। भरतः रामस्य सापत्नः भ्राता।**

तथा च शत्रुघ्नः अपि। किन्तु शत्रुघ्नः लक्ष्मणस्य सहोदरः। भ्रातृभ्यः नमः।

———————————————————————————————————————————————

पञ्चमः पाठः 5th Lesson पाँचवाँ पाठ सबकु पंजोंँ
राजा – King राजा राजा
अयोध्यायाम् – in Ayodhya अयोध्यामें अयोध्यामें
राज्यम् करोति – Reigns राज्य करता है राजु करेथो
प्रजाः – Subjects प्रजा परजा
रक्षति – Protects रक्षा करता है रिख्या करेथो
एका– One एक हिकड़ी
तृतीया – Third तीसरी टीँ
तस्याः – her उसका हुन्नजो
द्वितीयः – Second दूसरा बेओँ
तथाच–in the same way उसी रीती से तिँअँ

षष्ठः पाठः।

** रामः लक्ष्मणः भरतः शत्रुघ्नः च चत्वारः भ्रातरः सन्ति। सर्वे अपि शूराः गुणवन्तः च भवन्ति। तेषाम् रामः सर्वस्य प्रियः। विशेषतः तु रामः लक्ष्मणस्य प्रियः, बाल्यात् प्रभृति अतीव प्रियः। सः अपि लक्ष्मणेन विना अन्नम् न भक्षयति, निद्राम् अपि न लभते। यदा रामः अश्वम् आरोहति, मृगयाम् च गच्छति, तदा लक्ष्मणः अपि चापम् गृहीत्वा तम् अनुगच्छति। भरतः शत्रुघ्नस्य प्रियः। शत्रुघ्नः अपि भरतस्य बाल्यात् प्रभृति अतीव प्रियः अस्ति।**

तैः चतुर्भिः पुत्रैः राजा दशरथः प्रसन्नः अस्ति ।

———————————————————————————————————————————————

षष्ठः पाठः– 6th Lesson छटवाँ पाठ सबकु छहोँ
चत्वारः – Four चार चार
सन्ति–are हैँ आहिनु
सर्वे– All सब सभु
शूराः– Brave शूर सूरमा
गुणवन्तः–Good गुणी चङे गुणवारा
तेषाम्–of them उनमें से तिन्हमाँ
सर्वस्य– of all सबका सभनीजो
विशेषतः – Particularly विशेष करके खास करे
बाल्यात् प्रभृति – Fromchildhood बचपनासे बाँलपिणखाँ
विना – Without सिवाय बिना
भक्षयति–Eats खाता है खायेथो
निद्राम् लभते – Gets sleep सोता है निंड करेथो
अश्वम् आरोहति – Gets upon a horse घोडेपर चढ़ता है घोडेते चढे़थो
मृगयाम् गच्छति – Goes to hunt शिकारके लिये जाता है शिकारते वञेथो
चापम् गृहीत्वा – Taking the bow कमान लेकर कमान खणी
तम् अनुगच्छति – Follows him उसके पीछे जाता है पुठयाँ वञेस् थो
चतुर्भिः – With the four चारों से चइँनीसाँ
प्रसन्नः – Pleased प्रसन्न परसन
यदा-तदा – When-then जब–तब जड्डहींँ–तड्डहींँ

सप्तमः पाठः

  <MISSING_FIG href="../books_images/U-IMG-1732255199Capture.JPG"/>     
                               
 चित्रकारः श्रीयुत पाटकर.

एकदा विश्वामित्रः अयोध्याम् अगच्छत्, दशरथस्य किङ्करम् च अवदत्—“अहं अस्मि मुनिः विश्वामित्रः नाम। वने वसामि। अद्य वनात् आगतः अस्मि। राजानम् दशरथम् च द्रष्टुम् इच्छामि”—इति। किङ्करः राजानम् अगच्छत् अवदत् च—“देव, विश्वामित्रः नाम कश्चित् वनवासी मुनिः द्वारे तिष्ठति। देवम् च द्रष्टुम् इच्छति। श्रुत्वा देवः प्रमाणम्”—इति। किङ्करस्य वचनेन नृपः सन्तुष्टः अभवत्। सिंहासनात् च उत्थाय विश्वामित्रम् अर्घ्येण अपूजयत्। तेन विश्वामित्रः प्रसन्नः अभवत्।

सप्तमः पाठः–7th Lesson सातवाँ पाठ सबकु सतोँ
एकदा– Once एक समय में हिकड़े मेरे
अगच्छत्–Went गया वियो
किंकरम्–(to) the servant नौकरको नोकरखे
अवदत्– Said बोला चयाइँ
अहम् अस्मि– I am मैं हूँ आँउ आह्याँ
अहम् वसामि– I live मैं रहता हूँ आँउ रहाँ थो
वने– (in) the forest बन में बनमें
वनात् (from) the forest बन से वनखाँ
अद्य– Today आज अज्जु
आगतः अस्मि– (I) amCome आया हूँ आयो आह्याँ
द्रष्टुम् इच्छामि– (I) Wishto see दर्शनकी इच्छाकरता हूँ दर्शनजी इच्छा अथमु
कश्चित्– Some one कोई को
वनवासी– Resident of aforest बन में रहनेवाला बनवासी
मुनिः– Sage मुनि रिशी
द्वारे– (at) the door द्वार पर दर्रते
तिष्ठति– Stands खड़ा हुआहै बीठो आहे
देव– Your Majesty हे महाराज महाराज
श्रुत्वा– Having heard सून कर बुधी
देवः प्रमाणम्–Your majesty is the authority जैसी महाराजकी आज्ञा हाणे जे का साँइँजिन्आग्या
उत्थाय– Getting up उठ कर उत्थी
अर्घ्येण– With materials of worship पूजाकी सामग्री सहित अर्गसाँ
अपूजयत्–Worshipped पूजा किया पूजा कई

अष्टमः पाठः।

नृपस्य आदरेण विश्वामित्रः प्रसन्नः अभवत्। तम् च कुशलम् अपृच्छत्। नृपः अवदत्– “महामुने, आगमनस्य किम् कारणम्? तव कामम् कर्तुम् इच्छामि” इति। मुनिः अवदत्–“भोः राजन्, तव वचनेन प्रसन्नः अस्मि। अयम् मम कामः। यत्र अहम् वने वसामि, तत्र द्वौ राक्षसौ अपि वसतः। एकः मारीचः नाम, अन्यः च सुबाहुः। द्वौ अपि मम यज्ञस्य विघ्नकरौ भवतः। तौ रुधिरेण मम वेदीम् सिञ्चतः। तेन मम व्रतभङ्गः च भवति” इति। राजाअपृच्छत् – “यदि एवम्, भवान् तौ किम् न दण्डयति?” इति।

अष्टमः पाठः – 8th Lesson आठवाँ सबकु अठ्ठोँ
आदरेण – With respect आदरसे आदर भावसाँ
कुशलम् – Health कुशल चङ भलाई
अपृच्छत् – Asked पूछा पुच्छी
महामुने – O great sage हे महर्षीजी हे महामुनि
आगमनस्य – of (Your)arrival आगमनका अचणंजो
कारणम्–Cause मनोरथ को कारण
किम् – What? क्या? केहड़ो?
तव कामः–Your desire आपकी कामना तुहिँ जी कामना
मम कामः– My desire मेरी कामना मुहिँ जी कामना
अयम्– This यह हीउ
यत्र – Where जहाँ जित्ते
तत्र – There वहाँ तित्ते
राक्षसौ – (two) demons राक्षस राकासु
यज्ञस्य – (of) the sacrifice यज्ञका यग्यजो
विघ्नकरौ – Creators of difficulty विघ्न करनेवाले विधनु विझंदर
रुधिरेण – ( with ) blood रक्त से रत्तसाँ
वेदीम् (to) the altar वेदीको वेडी
सिंचतः Sprinkle छिड़कते है छिण्कारिंथा
व्रत–भंगः Breaking of the vow व्रतका भंग विर्तजो भंगु
भवान् दण्डयति – Your Honour punishes आप दंड देते हैंँ अव्हीँ सजा कर्यो था

नवमः पाठः।

** मुनिः प्रत्यभाषत – “अहम् तौ स्वयम् न दण्डयामि यतः मम व्रतम् क्रोधेन नश्यति। तस्मात् रामम् मे प्रयच्छ। सः विघ्नकरान् राक्षसान् दण्डयिष्यति। तेन ख्यातः भविष्यति च। अद्य एवं रामेण सह वनम् गमिष्यामि” इति।**

** रामः दशरथस्य ज्येष्ठः पुत्रः। तस्मात् विश्वामित्रस्य तत् वचनम् श्रुत्वा दशरथः दुःखितः अभवत्। ऋषिम् अवदत् च – “रामः अद्यापि बालकः एव। एकाकी राक्षसैः सह युद्धम् कर्तुम् न शक्तः। सैन्यम् गृहीत्वा अहम् अपि रामेण सह वनम् गमिष्यामि। राक्षसैः सह युद्धम् च करिष्यामि। तस्मात् सर्वम् मे कथय। के ते राक्षसाः? कीदृशम् तेषाम् बलम्?**

के तान् रक्षन्ति?” इति।

नवमः पाठः – 9th Lesson नौवाँ पाठ सबकु नाओँ
प्रत्यभाषत – Replied जबाब दिया जवाबु डिन्नो
क्रोधेन – (with) anger क्रोध से क्रोधजे करे
नश्यति – Disappears नाश होता है नासु थियेथो
प्रयच्छ – Give दीजिये डे
दण्डयिष्यति – (He) will punish दंड देगा सजा डींदो
ख्यातः भविष्यति – (He) will be famous विख्यात होजायगा मशहूर थींदो
रामेण सह – With Rama रामके साथ रामसाँण
गमिष्यामि – (I) will go जाऊँगा वेइंदुसु
ज्येष्ठः – The eldest जेठा सभनीखाँ वड्डो
वचनम् – Speech भाषण वचनु
दुःखितः– Grieved दुःखी दुक्खी
बालकः एव – A mere boy केवल बालक रुग्गो बालकु
एकाकी – Single-handed अकेला अकेलो
शक्तः – Able शक्तिमान समर्थ
युद्धम् कर्तुम्– To fight लड़नेके लिये जुद्ध करणजे लाय
युद्धम् करिष्यामि – (I) will fight लडूँगा जुद्ध कंदुसु
मे कथय – Tell me मुझको कहिये मुखे बुधाय
के? – Who? कौन? केरु?
बलम् – Strength शक्ति बल्लु
अद्यापि – As yet अब तक अञा

दशमः पाठः।

** दशरथस्य तत् वचनम् श्रुत्वा विश्वामित्रः अभाषत– “अस्ति दक्षिणस्याम् दिशायाम् लङ्का नाम नगरी। तत्र रावणः नाम राक्षसः वसति। अन्ये राक्षसाः**

रावणस्य सहायाः। रावणाय विधिना वरः दत्तः। तेन मत्तः सः सज्जनान् पीडयति। यज्ञस्य विघ्नकरः भवति च। यदा रावणः स्वयम् यज्ञस्य विघ्नकरः न भवति, तदा सः मारीचम् सुबाहुम् च प्रवर्तयति। तस्मात् तौ मम यज्ञस्य विघ्नकरौ भवतः। अन्ये अपि राक्षसाः मम यज्ञस्य विघ्नकराः भवन्ति” इति।

दशमः पाठः–I0th Lesson दसवाँ पाठ सबकु डहोँ
अभाषत– Said बोला चयो
क्षिणस्याम् दिशायाम् In the South direction दक्षिण दिशामें डख्खणु डिस्साडे
नगरी– City नगर नगरी
सहायाः– Helpers सहायक सहायता कंदर
विधिना– By the creator ब्रह्मासे ब्रह्माखाँ
वरः– Boon वर वर
दत्तः–Given दिया गयाथा डिन्नल
मत्तः–In-solent प्रमादी मस्त
सज्जनान्– (to) goodpeople सत्पुरुषोंको चङनु माण्हुनुखे
पीडयति– Troubles पीडा देता है पीड़ेथो
प्रवर्तयति– Instigates प्रवृत्त करता है छेरेथो

एकादशः पाठः।

** राजा वदति– “महर्षे, मम चत्वारः पुत्राः रामलक्ष्मणभरतशत्रुघ्नाः। चतुर्णाम् पुत्राणाम् रामः ज्येष्ठः। सर्वेषाम् रामः मम अतीव प्रियः। रामः अद्यापि बालकः एव। कथम् सः एकाकी राक्षसैः सह युद्धम्करिष्यति? बालम् रामम् ते न दास्यामि” इति।**

शीघ्र–कोपः विश्वामित्रः दशरथाय क्रुध्यति। तस्य नेत्रे आरक्ते भवतः। सः राजानम् वदति– “राजन् दशरथ, पूर्वम् त्वम् अवदः – ‘तव कामम् कर्तुम् इच्छामि’ इति। इदानीम् च वदसि– ‘न तव कामम् करिष्यामि’ इति। एतत् तव न उचितम्। अहम् यथागतम् गमिष्यामि। तव प्रतिज्ञा मिथ्या। मिथ्या-प्रतिज्ञः त्वम् कथम् सुखी भविष्यसि?” इति उक्त्वा सः क्रुद्धः मुनिः गन्तुम् इच्छति।

एकादशः पाठः–11th Lesson ग्याहरवाँ पाठ सबकु यान्होँ
वदति – Says बोलता है चवेथो
चतुर्णाम् – (of) the four चान्होंमें से चइन्मां
दास्यामि – (I) Shall give दूँगा डींदुसु
शीघ्र-कोपः– Quick tempered गुस्सैल सिग्घो कोपकंदर
क्रुध्यति – (he) is angry गुस्सा होता है कावड्जेथो
नेत्रे – Eyes नेत्र अक्ख्युँ
आरक्ते – Red लाल गाढयुं
पूर्वम् – Formerly पहिले अग्गे
त्वम् अवदः– You said तुम बोले तो चयो हो
इदानीम् – Now अब हाणे
न उचितम् – Not proper अनुचित लायकु न आहे
यथागतम् – Just the way(I) came जैसा आया थावैसेही जीँय आयुसु तीँय
प्रतिज्ञा– Promise, word प्रतिज्ञा प्रतिग्या
मिथ्या– False झूठा खोटी
मिथ्या-प्रतिज्ञः – Liar असत्यवचनवाला खोटी प्रतिग्यावारो
सुखी – Happy सुखी सुखी
इति उक्त्वा – So Saying ऐसा बोल कर एतरो चयी

द्वादशः पाठः।

अस्ति दशरथस्य कुलगुरुः वसिष्ठः नाम। क्रुद्धम् विश्वामित्रम् दृष्ट्वा, सः राजानम् वदति – “राजन् दशरथ, न एतत् तव उचितम्। तव प्रतिज्ञा मिथ्या मा भवतु। सत्य-प्रतिज्ञः भव। त्वम् क्षत्रियः असि। स्वधर्मम् मा त्यज। यज्ञस्य रक्षणम् कुरु। मुनये विश्वामित्राय रामम् प्रयच्छ। विश्वामित्रेण रक्षितम् रामम् पीडयितुम् राक्षसाः न समर्थाः। एषः मुनिः विविधानि अस्त्राणि जानाति। सर्वम् अपि रामस्य हिताय भविष्यति। तस्य भयम् न विद्यते। संशयम् त्यज। प्रतिज्ञा-भङ्गम् मा कुरु” इति।

द्वादशः पाठः – 12th lesson बाहरवाँ पाठ सबकु बान्होँ
कुलगुरुः–Family-preceptor कुलगुरु कुलगुरु
सत्य-प्रतिज्ञः – One of true word वचनका सच्चा सच्ची प्रतिग्ग्यावारो
क्षत्रियः – One of thewarrior class क्षत्रिय खत्री
स्वधर्मः– Own duty स्वधर्म पहिँजो धर्मु
मा त्यज – Do not abandon मत छोड़ो न छड्डु
रक्षणं कुरु – Protect रक्षा करो रिक्ख्या करु
रक्षितः – Protected रक्षा किया हुआ रिख्या कयल
समर्थाः – Able समर्थ समर्थ
विविधानि – Various नाना प्रकारका घणे किसमजा
अस्त्राणि– Celestial weapons अस्त्र अस्तर
जानाति– Knows जानता है जाणे थो
हिताय– For the good भलाई वास्ते भले लाय्
संशयम् त्यज– Abandondoubt शंका मत करो सनसो छड्डु
प्रतिज्ञा-भंगः–Breach ofpromise प्रतिज्ञा भंग प्रतिग्ग्याजो भञणु
भयम्– Fear भय, डर भव
विद्यते– Exists होता है आहे

त्रयोदशः पाठः।

** वसिष्ठस्य तत् वचनम् श्रुत्वा, नृपः विश्वामित्रम् वदति– “भगवन्, माम् क्षमस्व। रामम् ते दास्यामि” इति। अनेन दशरथस्य वचनेन वसिष्ठ-विश्वामित्रौ प्रसन्नौ भवतः। राजा दशरथः रामम् आह्वयति। रामः शीघ्रम् आगच्छति। रामेण सह लक्ष्मणः अपि आगच्छति। अग्रतः रामः आगतः, तस्य पृष्ठतः च लक्ष्मणः। नृपः प्रियम् पुत्रम् रामम्, तथा एव लक्ष्मणम् च, विश्वामित्राय प्रयच्छति। तेन विश्वामित्रः सन्तुष्टः भवति। रामलक्ष्मणौ विश्वामित्रम् नमतः। सः अपि हस्तौ उद्यम्य, ताभ्याम् आशीर्वचनम् यच्छति, यथा चित्रे दृश्यते।**

त्रयोदशः पाठः– 13th lesson तेरहवाँ पाठ सबकु तेन्होँ
माम् क्षमस्व–Forgive me मुझको क्षमा करो मूते खिमा करु
अनेन – With this इससे हिनसाँ
आह्वयति–Calls बुलाता है कोठेथो
शीघ्रम् – Quickly शीघ्रता से झट्टु
अग्रतः – In front of आगे सिग्धो
पृष्ठतः –Belind पीछे अग्याँ
हस्तौ उद्यम्य – Raisinghands हाथ उपर उठाके हत्थ खणी
आशीर्वचनम् – Blessing आशीर्वाद आसीस
चित्रे – In the picture चित्रमेँ तसवीरमेँ

चतुर्दशः पाठः।

** एषः श्यामलः बालकः रामः। अयम् च गौरः बालकः लक्ष्मणः। रामलक्ष्मणौ विश्वामित्रस्य अग्रतः तिष्ठतः। द्वौअपि अञ्जलिम् बद्ध्वाविश्वामित्रम् नमतः। रामलक्ष्मणयोः दक्षिणतः गुरुः वसिष्ठः तिष्ठति, तयोः पृष्ठतः च राजा दशरथः। वसिष्ठदशरथयोः पृष्ठतः च सिंहासनम् वर्तते। सिंहासनस्य उपरि छत्रम् च भवति। तस्य वामतः एकः किङ्करः तिष्ठति। तस्य हस्ते चामरम् अस्ति। सिंहासनस्य दक्षिणतः अन्यस्य किङ्करस्य हस्तः एव दृश्यते। तस्मिन् हस्ते अपि अन्यत् चामरम् भवति। छत्रम् च द्वे चामरे च राज-चिह्नानि। विश्वामित्रस्य पार्श्वतः अपि तृतीयः किङ्करः भवति। सर्वे अपि प्रसन्नाः दृश्यन्ते।**

<MISSING_FIG href=”../books_images/U-IMG-1732738552a2.jpg”/>

चित्रकाराः—श्रीमंत बालासाहेब पंत प्रतिनिधि, बी. ए., चीफ् ऑफ् औंध.

चतुर्दशः पाठः– 14th Lesson चौदहवाँ पाठ सबकु चोडहोँ
श्यामलः– Dark साँवलाँ साँवरो
गौरः – Fair गोरा गोरो
अंजलिम् बद्ध्वा – Foldinghands हाथ जोडकर हत्थ बधी
दक्षिणतः – By the right दाहिने बाजूपर साजे पासे
वामतः– By the left बांयें बाजूपर डाये पासे
पार्श्वतः–By the side एक तरफ होकर पासेमेँ
सिंहासनम् – Throne सिंहासन सिंघासनु
वर्तते – Is होता है आहे
उपरि – Above उपर मथाँ
छत्रम् – Umbrella छाता छट्टी
चामरम् – Chamar चामर चँवर
अन्यत्–Another दूसरा बी
राजचिह्नानि – Royalinsignia राज-चिह्न राजाइजुँ निशाण्युँ
दृश्यन्ते – Are seen देखनेमें आते हैँ डिस्जंथा

पञ्चदशः पाठः।

** रामस्य शीर्षे मुकुटः, कण्ठे हारः, पृष्ठे च तूणीरः। तूणीरे च बाणाः दृश्यन्ते। लक्ष्मणस्य अपि शीर्षे कण्ठे पृष्ठे च मुकुट-हार-तूणीराः दृश्यन्ते। तथा च दशरथस्य अपि। रामलक्ष्मणौ बालकौ एव दृश्येते। दशरथः तु बलवान् दृश्यते। विश्वामित्रस्य मस्तके जटाः वर्तन्ते, तथा च वसिष्ठस्य अपि। तयोः मुखयोः प्रभूताः केशाः वर्तन्ते। वसिष्ठस्य कूर्चः दीर्घः धवलः च। विश्वामित्रस्य अपि कूर्चः दीर्घः अस्ति।**

न तु तादृशः धवलः यादृशः वसिष्ठस्य। एकः पृष्ठे अजिनम् धारयति, अन्यः तु क्षौमम्। यः किङ्करः विश्वामित्रस्य पार्श्वे तिष्ठति, तस्य हस्ते दण्डः वर्तते। सः पृष्ठे कार्पासम् वस्त्रम् धारयति। तस्य शिरोवस्त्रम् अपि कार्पासम् अस्ति। तस्य कूर्चः ह्रस्वः कृष्णः च।

पंचदशः पाठः– 15th lesson पंद्रहवाँ पाठ सबकु पंधरोँ
शीर्षे, मस्तके – On the head सिर पर मथेते
मुकुटः– Crown मुकुट मुकटु
कण्ठे – On the neck गले में गलेमें
हारः– Neck-lace हार हार
पृष्ठे –On the back पीठपर पुठीअते
तूणीरः–Arrow-bag तर्कश तीरंजी थेली
बाणाः– Arrows बाण तीर
बलवान्–Strong मजबूत बलवानु
जटाः– Matted hair जटा जटाउँ
वर्तते – Is है आहे
तयोः मुखयोः– on their faces उनके मुँह पर उन्हन्जे मुँहते
प्रभूताः केशाः – Ample hair बहुत बाल झज्झा बार
कूर्चः – Beard दाढ़ी डान्ही
दीर्घः-ह्रस्वः – Long-Short लंबा-छोटा डिग्घो-नंढो
धवलः-कृष्णः–White-black सफेद-काला अच्छो-कारो
अजिनम् – Deer’s skin अजिन हरणजी खल्लु
क्षौमम्– Silken cloth रेशमी (कपडा) रेशमजो कपड़ो
कार्पासम् – Made ofcotton सूती (कपडा) सोटी
तादृशः – Of that sort उतना तेहड़ो
शिरोवस्त्रम् – Headdress फेँटा पग्ग

षोडशः पाठः।

दशरथेन रामः विश्वामित्राय दत्तः। तेन सह विश्वामित्रः वनाय प्रस्थितः। मुनिः अग्रतः याति, तस्य पृष्ठतः च रामः चापम् गृहीत्वा गच्छति। तस्य पृष्ठे तूणीरः वर्तते। रामः वनम् गच्छति। तदा लक्ष्मणः अपि तम् अनुगच्छति। तस्य अपि हस्ते धनुः वर्तते, पृष्ठे च तूणीरः। तूणीरे च वाणाः वर्तन्ते। क्रोशद्वयम् गत्वा ते सरयूम् नदीम् पश्यन्ति। नद्याम् प्रभूतम् जलम् वर्तते। विश्वामित्रः रामम् अभिभाषते— “वत्स राम, इयम् नदी सरयूः नाम। अस्याः नद्याः शोभाम् पश्य” इति।

षोडशः पाठः– 16th Lesson सोलहवाँपाठ सबकु सोन्होँ
दत्तः अस्ति – Is given दिला गया डिन्नलु आहे
प्रस्थितः – Started चला हुआ रवानो थियलु
याति – Goes जाता है वञेथो
धनुः – Bow कमान कमानु, धनुष
क्रोश-द्वयम् –Two kosas दो कोस ब कोह
पश्यन्ति – (they) See देखते है डिसंथा
वत्स – Child बच्चा बच्चा
शोभाम् पश्य – See thebeauty शोभा देख सोभ्या डिस्सु
अभिभाषते – Speaks बोलता है चवेथो
इयम् नदी – This river यह नदी इहा नदी
अस्याः नद्याः – Of thisriver इस नदीका हिन्न नदीयजी
जलम् – Water जल पाणी

सप्तदशः पाठः।

** ऋषिः भाषते– “अस्याम् नद्याम् प्रभूतम् जलम् वर्तते। जलम् च स्वच्छम् अस्ति। वत्स राम, जलम् हस्ते गृहाण। अहम् ते अस्त्र–विद्याम् दास्यामि। इमाम् विद्याम् शिक्षस्व। अनया विद्यया त्वम् सर्वान् शत्रून् विजेष्यसे। न च ते क्षुधा पिपासा वा भविष्यति। शीघ्रम् जलम् स्पृश। कालक्षेपम् मा कुरु” इति।**

** रामः प्रसन्नः भवति, नद्याः जलम् हस्तेन स्पृशति, ऋषिणा दत्ताम् विद्याम् शिक्षते च। तेन ऋषिः अपि प्रसन्नः भवति। भगवान् सूर्यः पश्चिमस्याम् दिशायाम् अस्तम् गच्छति। अयम् सन्ध्याकालः प्राप्तः। सन्ध्यावन्दनार्थम् ऋषयः स्नानम् कुर्वन्ति। त्रयः अपि विश्वामित्रः रामः लक्ष्मणः च ताम् रात्रिम् नद्याः तीरे नयन्ति।**

सप्तदशः पाठः– 17th Lesson सतरहवाँ पाठ सबकु सतन्होंँ
अस्याम्–In this इसमें हिन्नमेँ
स्वच्छम्– Clear स्वच्छ अच्छो
गृहाण– Take ले खणु
अस्त्रविद्या– Science ofweapons अस्त्र-विद्या अस्तरन् जी विद्या
शिक्षस्व– Learn सीख सिक्ख
शत्रुः– Enemy शत्रु शत्रु
विजेष्यसे– (you) willconquer विजयी होगा खे जीतिंदे
क्षुधा– Hunger भूख बुक्ख
पिपासा– Thirst प्यास उञ्ञ, पिआसु
वा–Or अथवा, या याँ
स्पृश– Touch छू छूहु
काल-क्षेपः– Waste of time देरी देर
शिक्षते–Learns सीखता है सिखेथो
पश्चिमस्याम् दिशायाम्– Inthe west पश्चिम दिशामें उलहंदे डिस्सते
अस्तम् गच्छति– Sets छिपता है लहेथो
सन्ध्या-कालः–Eveningtime शाम, संध्या संझा
प्राप्तः–Arrived आया हुआ अची पहुतल
वन्दनार्थम्– In order to salute वंदन करनेके लिये प्रार्थना करणजे लाय
तीरे– On the bank किनारे पर किनारे ते
रात्रिम् नयन्ति–Pass thenight रात गुजारते हैँ रात गुजारींथा

अष्टादशः पाठः।

“वत्स राम, शयनम् त्यक्त्वा उत्तिष्ठ। प्राप्तः अयम् प्रभातकालः। नक्षत्राणि आकाशे न दृश्यन्ते। अयम् भगवान् सूर्यः पूर्वस्याम् दिशायाम् उदयति। शीघ्रम् उत्थाय भगवन्तम् भास्करम् पश्य, तम् नम, दिनकृत्यानि च आरभस्व। वत्स लक्ष्मण, त्वम् अपि तत् एव कुरु”।

** विश्वामित्रस्य तत् वचनम् श्रुत्वा, रामः शयनात् उत्तिष्ठति, स्नानम् च करोति। तथा च लक्ष्मणः**

अपि। तदनन्तरम् प्रभात–करणीयानि कृत्वा, विश्वामित्रम् च नमस्कृत्य, तेन सह वनम् गन्तुम् द्वौ अपि उद्यतौ। वनम् गच्छन्तः ते मार्गे गङ्गायाः सरय्वाः च सङ्गमम् पश्यन्ति।

अष्टादशः पाठः- 18th Lesson अठारहवाँ पाठ सबकु अरन्होँ
शयनम् त्यक्त्वा– Leavingthe bed बिस्तर छोड कर हंधु छड्डे
प्रभात-कालः– dawn सुबह प्रभातजो समो
नक्षत्राणि– Stars तारे तारा
आकाशे– In the sky आकाशमें आकाशमें
पूर्वस्याम् दिशायाम्– In thewestern direction पूर्व दिशामें उभ्रंदे डिस्समेँ
उदयति– Rises निकलता है उभ्रे थो
भास्करः– The sun सूरज सूरजु
दिनकृत्यानि– Daily routine दिनके काम डीँ हजा कम्म
आरभस्व– Begin आरंभ करो शुरू करु
स्नानम्– Bath स्नान सनाणु
तदनन्तरम्– After that उसके पीछे तहँखाँ पोइ
वनम् गच्छन्तः– thosegoing to the forest बनको जानेवाले बनडे विअंदर
उद्यतौ– Ready तैयार तिआर
सङ्गमः– Confluence संगम मेलापु
मार्गे– On the way मार्गमेँ वाट्टते
प्रभातकरणीयानि– Morning duties सुबहका काम सुबुहुजा कम्म

एकोनविंशः पाठः।

मुनिः अभाषत– “वत्सौ, पश्यतम् इदम् गङ्गायाः दक्षिणे तीरे ताटकायाः दारुणम् वनम्” इति। रामः अपृच्छत्–“का इयम् ताटका?” इति। मुनिः प्रत्यभाषत– “इयम् ताटका सुन्दस्य राक्षसस्य भार्या। पुरा एषः जनपदः धन-धान्य-सम्पन्नः आसीत्। अथ गच्छता कालेन, इयम् राक्षसी अत्र आगता। तस्याः पुत्रः मारीचः नाम नित्यम् प्रजाः त्रासयते। सा च तस्य दुष्टा माता ताटका इमम् जनपदम् विनाशयति। सा मार्गम् आवृत्य अत्र वसति। ईदृशम् उत्सादितम् देशम् आगन्तुम् कः अपि न शक्तः। तस्मात् मारय एनाम् दुष्टाम्। इमम् देशम् च पूर्ववत् निष्कण्टकम् कुरु” इति।

एकोनविंशः पाठः– 19th Lesson उन्नीसवाँ पाठ सबकु ऊणीहोँ
दारुणम्–Frightful भयानक भयानकु
जनपदः– Country-side प्रदेश देसु
सम्पन्नः– Prosperous आबाद आबादु
धनधान्येन– With wealth धनधान्य से माल मिलक्यतजे करे
नित्यम्– Always नित्य नित्त
त्रासयते– Frightens ड़राता है ढेजारेथो
विनाशयति– Desolates उजाड़ करती है बरबादु करेथी
मार्गम् आवृत्य– Obstructing the way रस्ता रोक कर रस्तो रोके
उत्सादितम्– Desolated उजाड़े हुए सुञे
शक्तः अस्ति– Is able समर्थ है सघेथो
दुष्टा– Wicked दुष्ट पापी
पूर्ववत्– As before पहिले जैसा अग्गे वांगे
निष्कण्टकम् कुरु– Freeit from trouble निर्भय कर बेखटके कर

विंशः पाठः।

** रामः वदति– “भगवन्, इयम् ताटका राक्षसी अपि नारी अस्ति। कथम् नु अहम् नारीम् मारयेयम्?” इति। मुनिः प्रतिभाषते– “मा मैवम्। एषा नारी अपि दुष्टा परमदारुणा च। त्वाम् ऋते न कश्चित्एनाम् दण्डयितुम् शक्तः। “नारीवधः अयम्” इति शङ्का न कार्या। न वा इयम् दयाम् अर्हति। धर्मः एव क्षत्रियस्य दुष्टानाम् दण्डनम्। ताटका च अतीव दुष्टा। निःशङ्कम् ताम् मारय। पुरा अपि बहुभिः राजपुत्रैः धर्मरहिताः दुष्टाः नार्यः वधिताः इति। रामः वदति– “भगवन्, भवतः वचनम् प्रमाणम्। ताटकाम् वधिष्यामि " इति।**

<MISSING_FIG href=”../books_images/U-IMG-1732739288a3.jpg”/>

चित्रकाराः—श्रीमंत बालासाहेब पंत प्रतिनिधि, बी. ए., चीफ् ऑफ् औंध.

विंशः पाठः– 20th Lesson बीसवाँ पाठ सबकु वीहोँ
नारी– Woman नारी नारी
कथम् नु मारयेयम्?– How should I kill? मैँ कैसे घात करूँ? कीयँ मार्याँ?
मा मैवम्– Oh no!! नहीं, नहीं ! न ईंय न
परमदारुणा– veryterrible परम कठोर डाढी भयानकु
त्वाम् ऋते– Excepting you बिना तुमारे तोखाँ सवाय
नारी-वधः–Woman-murder स्त्री-हत्या इस्त्री हच्चा
शङ्का–doubt शंका शकु
दयाम् अर्हति– Deservespity दया योग्य है दया जोगी आहे
धर्मः– Duty धर्म धर्मु
दण्डनम्– to punish दंड देना सजा डिँअणु
निःशङ्कम्– Withouthesitation बेशक बेशकु
धर्म-रहिताः-Void ofreligion अधर्मी अधर्मी
प्रमाणम्– Authority प्रमाण कबूल
ताम् मारय– Kill her उसका घात करो हिन्नखे कुहु

एकविंशः पाठः।

** इदम् आलेख्यम् ताटकायाः वनस्य। अस्मिन् बहवः वृक्षाः सन्ति। वृक्षाणाम् स्कन्धेषु शाखाः वर्तन्ते, शाखासु च पर्णानि। वृक्षान् गणयामि। अत्र द्वादश वृक्षाः दृश्यन्ते। दक्षिणतः एकः। वामतः च एकः, द्वौ, त्रयः, चत्वारः, पञ्च, षट्, सप्त, अष्टौ, नव, दश, एकादश वृक्षाः सन्ति। दूरे ताटका**

दृश्यते। तस्याः दक्षिणे हस्ते खड्गः, वामे हस्ते च फलकः। वामतः यः प्रथमः वृक्षः भवति, तस्य अधस्तात् मुनिः विश्वामित्रः तिष्ठति। तस्य अधस्तात् द्वौ चापधरौ कुमारौ तिष्ठतः। तौ राजपुत्रौ रामलक्ष्मणौ, श्यामलः रामः, गौरः च लक्ष्मणः। तयोः चापयोः मौर्व्यौअपि दृश्येते। रामः मौर्व्याम् बाणम् आरोप्य, सन्धानम् च कृत्वा, ताटकाम् मारयति इव। लक्ष्मणः तु केवलम् मौर्व्याम् बाणम् आरोप्य सज्जः तिष्ठति।

एकविंशः पाठः– 21st Lesson एक्कीसवाँ पाठ सबकु एकीहोँ
आलेख्यम्– A Picture चित्र तसवीर
बहवः वृक्षाः– Many trees बहुत पेड़ घणा वण
स्कन्धेषु– On the trunks पेड़ीपर थुर्र ते
शाखाः– Branches शाखा शाखुँ
पर्णानि– Leaves पत्ते पन्न
गणयामि– (I) Count गिनता हूँ गणाँथो
दूरे– In the distance दूर पर्याँ
खड्गः–A Sword तरवार तरारु
फलकः–A Shield ढाल ढालु
अधस्तात्– Beneath नीचे हेठ्ठ
पुरस्तात्– In front of आगे अग्याँ
चाप-धरौ– Two withbows धनुर्धारी कमानवारा
मौर्वी– A Bow-string कमानकी डोरी कमानजी नोरी
आरोप्य– Having fixed (बाण) चढ़ा कर खोरे
सन्धानम् कृत्वा– Taking aim निशाना करके निशानु करे
केवलम्– Merely फकत फकतु
सज्जः–Ready तैयार तिआर

द्वाविंशः पाठः।

** रामः बाणेन ताटकाम् अमारयत्। मृतायाम् च तस्याम्, इदम् वनम् अधुना निष्कण्टकम् भवति। अद्यप्रभृति जनपदः सुखी भविष्यति, यतः ताटका तम् न विनाशयिष्यति। ताटकायाः वधेन विश्वामित्रः प्रसन्नः भवति। सः रामाय बहूनि अस्त्राणि प्रयच्छति। तानि अस्त्राणि प्रतिगृह्य रामः वदति— “भगवन्, आश्रमम् ते शीघ्रम् गच्छाम। कुत्र ते दुष्टाः राक्षसाः ये तव यज्ञस्य विघ्नकराः भवन्ति? अहम् तत्र गत्वा यज्ञम् रक्षिष्यामि” इति। ततः ते त्रयः अपि सिद्धाश्रमम् नाम विश्वामित्रस्य आश्रमम् गच्छन्ति। तेन आश्रमवासिनः मुनयः सन्तुष्टाः भवन्ति।**

द्वाविंशः पाठः– 22nd Lesson बाईसवाँ पाठ सबकु बावीहोँ
अधुना– At present अभी हाणे
मृतायाम् तस्याम्– She,being dead उसके मृत्यु केपीछे हुन्नजे मरणखाँ पोइ
बहूनि अस्त्राणि– Manyweapons बहुत अस्त्र घणाइँ अस्त्र
तानि अत्राणि– Thoseweapons वे अस्त्र उहेअस्त्र
प्रतिगृह्य– Havingaccepted स्वीकार करके कबूल करे
गच्छाम– Let us go हम जावेँ हलो तह् हलुँ
ततः–Then तब तहँखाँ पोइ
आश्रम-वासिनः– Residents of the hermitage आश्रममें रहनेवाले आश्रममें रहंदर
आश्रमः– A Hermitage आश्रम आश्रम

त्रयोविंशः पाठः।

** आश्रमवासिनः अर्ध्येण विश्वामित्रम् अपूजयन्, राजपुत्राभ्याम् अतिथि—क्रियाम् च अकुर्वन्। राजपुत्रौ विश्वामित्रम् अवदताम्– “अद्य एव भवान् दीक्षाम् गृह्णातु। विघ्नकराः च ते राक्षसाः कदा निवारणीयाः तत् नौ कथयतु” इति। मुनिः प्रत्यभाषत—“अद्य दीक्षाम् गमिष्यामि। अद्यप्रभृति षट् दिनानि युवाम् तपोवनम् रक्षतम्। अहम् तु मौनम् धारयिष्यामि” इति। मुनेः तत् वचनम् श्रुत्वा, रामलक्ष्मणौ अनिद्रौ पञ्च दिनानि तपोवनम् अरक्षताम्। अथ षष्ठे दिने समागते, रामः लक्ष्मणम् अवदत्—“तात लक्ष्मण, समाहितः भव” इति। पुरोहितः वेद्याम् अग्निम् अज्वलयत्। यथान्यायम् च यज्ञः सम्प्रवर्तितः अभवत्। तस्मिन् एव क्षणे कश्चित् भयानकः महान् शब्दः आकाशे प्रादुरासीत्।**

<MISSING_FIG href=”../books_images/U-IMG-1732739620a4.jpg”/>

चित्रकाराः — श्रीमंत बालासाहेब पंत प्रतिनिधि, बी. ए., चीफ् ऑफ् औंध.

त्रयोविंशः पाठः– 23rd Lesson तेईसवाँ पाठ सबकु टेवीहोँ
अतिथिः– A guest अतिथि महेमानु
अतिथि-क्रिया–Hospitality अतिथि-सेवा महेमान नवाज़ी
अद्य एव– Even today आज ही अज्जु ई
(भवान्) दीक्षाम् गृह्णातु–Take the vow दीक्षा लीजिये विर्तु रखो
निवारणीयाः– To be warded off दूर हटाने योग्य हटाइणु जोग
षट् दिनानि– Six nights छः दिन छ डीहँ
युवाम् रक्षतम्– Protect तुम रक्षा करो तव्हीँ रिख्या कजो
मौनम्– a Vow of silence मौन माठ
तपोवनम्– a Penancegrove तपोवन तपस्या करणजो बन
अनिद्रौ– Sleepless निद्रा रहित सुजाग
समाहितः भव– Be alert ध्यान धरो संभ्री वेह
पुरोहितः–a Priest पुरोहित पुरोहित
अज्वलयत्– Kindled आग सुलगाता है बाहे बारी
यथान्यायम्– In the proper way उचित रीति से दस्तूर मूजुब
सम्प्रवर्तितः– Begun आरंभ हुआ शुरू थिअल
क्षणे– In (that) moment (उसी) क्षणमेँ हुन्न खिन्नमेँ
प्रादुरासीत्– appeared प्रगट हुआ पैदा थियो

चतुर्विंशः पाठः।

** अयम् परिसरः आश्रमपदस्य। अत्र अष्टौ कुटीराः दृश्यन्ते। तथा च त्रयः देवालयाः अपि। त्रयाणाम् देवालयानाम् त्रीणि शिखराणि दृश्यन्ते। आकाशे मारीचः सुबाहुः च दृश्येते। तयोः अनुचराः तु**

आलेख्ये न दृश्यन्ते। तेषाम् भयानकेन शब्देन त्रस्ताः पक्षिणः आकाशे उड्डयन्ते। एते आश्रमवासिनः किमर्थम् कुटीरेभ्यः बहिः आगताः? राक्षसानाम् भयानकः शब्दः एव तेषाम् निर्गमनस्य कारणम्। यदा राक्षसाः आश्रमपदम् त्रासयन्ते, तदा आश्रमवासिनः भीताः भवन्ति। इदानीम् तु राक्षसेभ्यः आश्रमवासिनाम् भयम् न विद्यते, यतः राक्षसैः सह योद्धुम् रामः सज्जः तिष्ठति। वामेन हस्तेन चापम् गृहीत्वा दक्षिणेन हस्तेन ज्यायाम् बाणम् आरोप्य, ताम् चआकर्णम् आकृष्य, सः मारीचस्य शरीरे बाणम् क्षिपति। लक्ष्मणः अपि राक्षसेषु बहून् बाणान् अस्यति।

चतुर्विंशः पाठः– 24th Lesson चौवीसवाँ पाठ सबकु चोवीहोँ
परिसरः– Neighbourhood पड़ोस पस्स गिर्दाई
आश्रमपदं– The compound of a hermitage आश्रमका घेरा आश्रमजो पारो
कुटीराः– Cottages झोंपड़ी झूपर्युँ
देवालयाः– Temples मंदिर मंदर
शिखराणि– Spires चोटियाँ गुंबज़, चोट्टयूँ
अनुचराः– Followers पीछा करनेवाले मददगार
त्रस्ताः, भीताः–Terrified डरे हुए ढिन्नल
पक्षिणः– Birds पक्खी पक्खी
उड्डयन्ते– Fly उडते हैँ उडामणथा
निर्गमनम्– Going out बाहर निकलना बाहिर अचणु
भयम्– Fear डर, भय भउ
विद्यते–Is है आहे
ज्या –a Bow-string कमानकी डोरी कमानजी नोरी
आकर्णम् – Up to the ear कान तक कन्न ताइँ
आकृष्य – Having drawn खीँच कर ताणे, छिक्के
क्षिपति, अस्यति– Throws फेँकता है हणेथो

पञ्चविंशः पाठः।

** बाणेन विद्धः मारीचः भूमौ अपतत्। तदा रामः लक्ष्मणम् अवदत् –“पश्य, लक्ष्मण, इमान् अन्यान् अपि यज्ञस्य विघ्नकरान् हनिष्यामि” – इति। हतेषु विघ्नकरेषु राक्षसेषु, ऋषयः रामम् अपूजयन्। अथ समाप्ते यज्ञे, महामुनिः विश्वामित्रः तम् अब्रवीत् – “कृतम् त्वया गुरुवचनम्। कृतार्थः अस्मि अद्य” इति। ताम् रात्रिम् भ्रातरौ राजपुत्रौ आश्रमे एव अवसताम्।**

** प्रभातायाम् रात्र्याम्, प्रभातकरणीयानि कृत्वा, विश्वामित्रम् च नमस्कृत्य, तौ अवदताम्– “भगवन्, आवाम् ते किङ्करौ समुपस्थितौ। यथेष्टम् नौ आज्ञापय। तव शासनम् करिष्यावः–” इति। विश्वामित्रः प्रत्यभाषत– “वत्स राम, निःशेषम् हताः यज्ञस्य विघ्नकराः त्वया। अद्य वयम् मिथिलाम् गमिष्यामः। तत्र जनकस्य यज्ञः भविष्यति। अन्यत् अपि अद्भुतम्**

मिथिलायाम् द्रष्टव्यम्। अनुसरतम् यदि अस्माभिः सह गमने मतिः भवति– इति।

पञ्चविंशः पाठः– 25th Lesson पचीसवाँ पाठ सबकु पंजवीहोँ
विद्धः– Pierced छेदा हुआ टुंब्यल
अपतत्–Fell गिर गया किर्यो
भूमौ– On the ground पृथ्वीपर जमीनते
हनिष्यामि– (I) Shall kill मार डालूँगा मारिंदुसु
समाप्तः– Finished समाप्त पूरो थिअलु
कृतार्थः– happy कृतार्थ हासिल् मतलब
समुपस्थितौ– Approached समीप आये हुए हाज़िर
यथेष्टम्– As desired इच्छा प्रमाणें मरज़ी मूजुब
आज्ञापय– Order आग्या करो आग्ग्या कर
शासनम्– an Order आग्या, हुकम आग्ग्या
निःशेषम्– Completely निःशेष; कुल पटीअ
अद्भुतम्– a Wonder अद्भुत अजीबशय
द्रष्टव्यम्– Worth seeing देखने योग्य डिस्सण जोगी
मतिः– Mind इच्छा, मर्जी इरादो
अनुसरतम्–Follow पीछे चलो पुठयाँ अचजो

षड्विंशः पाठः।

** रामः अपृच्छत्–“भगवन्, किम् नु तत् अद्भुतम् यत् मिथिलायाम् द्रष्टव्यम्? तत् नौ कथय। महत् हि आवयोः कौतूहलम्–” इति। मुनिः प्रत्यभाषत–“वत्स राम, शृणु। अस्ति खलु राज्ञः जनकस्य अद्भुतम् धनुः। पुरा तत् शिवेन जनकस्य**

पूर्वजाय दत्तम्। तत् च तत्र विदेहानाम् कुले न्यासः इव तिष्ठति। तस्य बलम् अप्रमेयम्। तस्य आरोपणम् कर्तुम् पुरा के अपि न शक्ताः। तस्य धनुषः बलम् ज्ञातुकामाः कतिपयाः महाबलाः राजपुत्राः मिथिलाम् आगताः। तत् आरोपयितुम् तु असमर्थाः। अन्यत् च। राज्ञः जनकस्य एका कन्या भवति सीता नाम। ताम् बहवः नृपाः वृण्वन्ति। यः कः अपि वीरः शिवधनुः आरोप्य स्वबलम् दर्शयिष्यति, तस्मै एव जनकः कन्याम् सीताम् दास्यति, न अन्यस्मै” इति उक्त्वा मुनिश्रेष्ठः मिथिलाम् उद्दिश्य प्रस्थानम् अकरोत्। सलक्ष्मणः रामः अपि तम् अन्वगच्छत्।

षड्विंशः पाठः – 26th Lesson छब्बीसवाँ पाठ सबकु छब्हीहोँ
नौ कथय – Tell us हमको कहिये असाँखे बुधाय
पूर्वजाय – (to) An ancestor वड़ोमेँ से किसीएकको अब्बन् डाडनमाँहिक्कखे
न्यासः इव – As a trust अमानत सरीखा अमानत करे
अप्रमेयम् – Immense बे हद्द बे हद्द
आरोपणम् – Fixing up तैयार करना तिआर करण
के अपि – Some कोई भी के ब
ज्ञातुकामाः – Those wishing to know जाननेकी इच्छावाला जाणणजी खाहिशकरणवारा
महाबलाः – Very strong महाबलवान वड्डे बल्लवारा
कतिपयाः – Several बहुतेरे केत्राइ
वृण्वन्ति– They choose वरनेकी इच्छा करते हैँ मङिणो कंथा
मिथिलाम् उद्दिश्य – Towards Mithila मिथिला तरफ मिथिला डाँ
प्रस्थानम् – Start चल निकलना पंधु करणु
मुनि-श्रेष्ठः – The best ofsages मुनिश्रेष्ठ वड्डो रिशि
अन्वगच्छत्–Followed पीछे गया पुठ्याँ विओ
कौतूहलम् – Curiosity उत्कण्ठा घणी खाहिश्
शृणु–Listen सुनो बुद्धु
पुरा – formerly पहेले अग्येँ जमानेमेंँ

सप्तविंशः पाठः।

** अथ ते सर्वे अपि मिथिलाम् प्राप्ताः, यज्ञवाटम् च उपागताः। रामः अब्रवीत् – “अयम् यज्ञवाटः। अत्र नानादेश-निवासिनः वेदाध्ययन-शालिनः ब्राह्मणाः आगताः दृश्यन्ते। अहो शोभना यज्ञ-समृद्धिः महात्मनः जनकस्य! वयम् कुत्र वत्स्यामः”–इति। रामस्य तत् वचनम् श्रुत्वा, विश्वामित्रः विविक्ते सलिलायुते देशे निवेशम् अकरोत्। विश्वामित्रम् अनुप्राप्तम् श्रुत्वा, राजा जनकः सहसा तस्य समीपम् अगच्छत्, तम् च अपूजयत्। मुनिः तु जनकस्य पूजाम् स्वीकृत्य, तस्य कुशलम् यज्ञस्य च निर्विघ्नताम् अपृच्छत्। राजा अवदत्–“भगवन्, एभिः मुनिभिः सह आसनानि अलङ्क्रियन्ताम्। धन्यः अस्मि, अनुगृहीतः अस्मि, यत् एभिः मुनिभिः सह मम यज्ञोप-**

सदनम् प्राप्तः असि” – इति।

सप्तविंशः पाठ – 27th Lesson सत्ताईसवाँ पाठ सबकु सत्तावीहोँ
यज्ञ-वाटः– Enclosure for Sacrifices यज्ञका घेरा जग्ग्यजो इस्थानु
उपागताः– Approached समीप पहुंचे हुए वेज्झो पोहतलु
नाना-देशाः – Variouscountries अनेक देश नानादेस
निवासिनः – Residents निवासी रहाकू
वेदाध्ययनम् – Study of the Vedas वेदका अध्ययन वेदन्जो अभ्यास
अध्ययन-शालिनः – Studious अध्ययनशील अभ्यास करणवारा
शोभना – Fine उत्तम सुठ्ठी
(यज्ञ) समृद्धिः– Pomp(of the sacrifice) (यज्ञकी) ठाठ, (जग्ग्यजो) ठाठु
वत्स्यामः–(we) Will stay ठेहरेँगे रहंदासूँ
विविक्तः – Secluded एकांत एकांत
सलिलायुतः– With supply of water जलवाला पाणीवारो
निवेशम् अकरोत् – Encamped निवास किआ टिक्क्या
अनुप्राप्तः – Arrived पहुंचा हुआ पोहतलु
स्वीकृत्य– Havingaccepted स्वीकार कर स्वीकार करे
सहसा – Quickly जलदी से झट्टु
निर्विघ्नता – Smoothworking यज्ञकी विघ्नरहिता बिनारंडक हलण
धन्यः – Blessed धन्य भाग्वारो
अनुगृहीतः – Obliged अनुग्रह किआगया थोरायितो
उपसदनम् – Place जगह थल्लो

अष्टाविंशः पाठः।

** जनकः बद्धाञ्जलिः अवदत् –“भगवन्, कौ इमौ कुमारौ वीरौ धनुर्धरौ? कस्य पुत्रौ? तत् श्रोतुम् इच्छामि –” इति। जनकस्य तत् वचनम् श्रुत्वा, विश्वामित्रः अवदत्–“राजन्, इमौ क्षत्रियौ अयोध्यानाथस्य दशरथस्य पुत्रौ रामलक्ष्मणौ लोकविश्रुतौ। यत् शैवम् धनुः तव कोशागारे तिष्ठति, तत् द्रष्टुकामौ। तत् आभ्याम् दर्शय। तस्य धनुःश्रेष्ठस्य दर्शनात् कृतकामौ यथेष्टम् गमिष्यतः–” इति। मुनेः तत् वचनम् श्रुत्वा जनकः प्रत्यभाषत ––“बाढम्। धनुः आभ्याम् दर्शयिष्यामि। अन्यत् च निवेदनीयम्। अस्ति मम कन्या सीता नाम। यः कः अपि वीरः अस्य धनुषः आरोपणम् करिष्यति, तस्मै एव सुताम् सीताम् दास्यामि, न अन्यस्मै इति मे प्रतिज्ञा। वयम् प्रासादम् गच्छाम, धनुः च पश्याम–” इति।**

अष्टाविंशः पाठः – 28th Lesson अठाईसवाँ पाठ सबकु अठ्ठावीहोँ
बद्धाञ्जलिः – One with folded hands हाथ जोडा हुआ हत्थ जोडेल
लोक-विश्रुतौ – Well-known लोकप्रसिद्ध मशहूर
शैवम् धनुः – Shiva’s bow शिवका धनुष्य शिवजो कमान

<MISSING_FIG href=”../books_images/U-IMG-1733064755b1.jpg”/>

चित्रकारः—श्रीयुत पाठकर.

द्रष्टुकामौ – Desirousto see देखनेकी इच्छावाले डिसणजी मरजी करणवारो
कृतकामौ – With wishesfulfilled कृतार्थ हासिल् मतलब
बाढम् – Yes हाँ, अच्छा चङो
प्रासादः–a Palace राजमंदिर महेल
कोशागारम्–treasury ख़ज़ाना खज़ानो
निवेदनीयम् – To be told कहनेका बुधायणो (आहे)

एकोनत्रिंशः पाठः।

** जनकेन आदिष्टाः सचिवाः कोशागारम् अगच्छन्। कोशागारस्य द्वारम् सदा अर्गलेन पिहितम् अभवत्, यतः बहुमूल्यानि वस्तूनि तत्र रक्षणार्थम् निहितानि आसन्। शिवस्य धनुः अपि तत्र एव निहितम् आसीत्। द्वारम् निरर्गलीकृत्य, बहूनाम् नराणाम् साहाय्येन एकस्याम् अष्टचक्रायाम् मञ्जूषायाम् धनुः निधाय, ताम् च पुरतः कृत्वा, सचिवाः प्रासादस्य प्राङ्गणम् आगच्छन्। बहवः नराः मञ्जुषाम् रज्ज्वा समवहन्, यथा आलेख्ये दृश्यते। आनीतम् धनुः दृष्ट्वा विश्वामित्रः अवदत्–– “वत्स राम, पश्य इदम् धनुः–” इति। रामः अपि यत्र सा मञ्जूषा स्थिता तत्र गत्वा, धनुः च दृष्ट्वा अब्रवीत् – “अस्य धनुषः तोलने पूरणे अपि वा यतिष्ये –” इति। “बाढम्, यतस्व” इति राजा**

**जनकः प्रत्यभाषत। **

एकोनत्रिंशः पाठः – 29th Lesson उंतीसवाँ पाठ सबकु उणटीहोँ
आदिष्टाः – Ordered आज्ञा किआ हुआ हुकुम डिन्नल
सचिवाः – Officers अधिकारी वज़ीर
पिहितम् – Shut बंद बंद
निहितानि – Placed रखा हुआ रख्यल
अर्गलः–a Bar खटका तारी
बहुमूल्यानि – Costly बहुमूल्य घणे मुल्लवारा
वस्तूनि – Things चीजो, वस्तु शयुँ
निरर्गलीकृत्य – Un-bolting खटका निकाल कर तारी कढी
अष्टचक्रा–Eight-wheeled आठ चक्रोँ वाली अठ्ठन्फीथन्वारी
आयसी – Of iron लोहेकी लोहजी
मञ्जूषा – a Case पेटी संदूक, पेती
निधाय – Having placed रख कर रखी
प्राङ्गणम् – a yard आँगन अङणु
रज्ज्वा – With a cord रस्सी से रस्सीयसाँ
समवहन् – dragged खींँचा गिहिल्यो
आनीतम् – Brought ले आया हुआ आण्यल
तोलनम् – Lifting उठाना खणणु
पूरणम् – Fitting up तैयार करना तिआरकरणु
यतिष्ये – I shall try यत्न करूँगा सायो कंदुसु

त्रिंशः पाठः।

** अहो माधुर्यम् अस्य दृश्यस्य! इदम् प्राङ्गणम् जनकस्य प्रासादस्य। तस्य परस्तात् रम्यम् उपवनम् दृश्यते। प्राङ्गणे च मन्दिरम् भवति। मन्दिरस्य स्तम्भाः सोपानम् च तथा एव प्राङ्गणस्य भूमिः अपि,**

<MISSING_FIG href=”../books_images/U-IMG-1733065101b2.jpg”/>

चित्रकाराः — श्रीमंत बालासाहेब पंत प्रतिनिधि, बी. ए., चीफ् ऑफ् औंध.

सर्वाणि धवलानि स्फटिकमयानि दृश्यन्ते। मन्दिरप्रवेशे सिंहासनम्, तस्य उपरि छत्रम् च भवति। सिंहासनस्य अग्रतः वृद्धः राजा जनकः विस्मितः इव तिष्ठति। तस्य दक्षिणतः च तस्य कन्या सीता। सा अपि विस्मिता, किञ्चित् हर्षिता अपि वा दृश्यते। प्राङ्गणे च कतिपयाः जटा-धराः मुनयः, मुकुट-धराः राजपुत्राः, अन्ये च नानाविध-शिरो-वस्त्र-धराः नराः तिष्ठन्ति। सर्वे अपि हस्त-प्रक्षेपात् विस्मिताः इव दृश्यन्ते। किम् नु तत् अद्भुतम् येन एते विस्मयन्ते? एषः श्यामलः रम्यमूर्तिः चाप-धरः कुमारः सर्वेषाम् विस्मयस्य कारणम्। शिवधनुः न केवलम् तेन तोलितम्, किन्तु लीलया पूरयित्वा, मौर्वीम् च आकर्णम् आकृष्य, तेन तत् मध्ये भग्नम् अपि! ! !

त्रिंशः पाठः 30th Lesson तीसवाँ पाठ सबकु टीहोँ
माधुर्यम् Sweetness सुंदरता दिलचस्पी
दृश्यम् a scene दिखावा डेखाउ
परस्तात् Beyond उस पार पर्याँ
रम्यम् Pleasant रमणीक मोहिंदर
उपवनम् a garden फुलवाडी बाग़
मन्दिरम् a building मंदिर मंदरु
स्तम्भाः Pillars खंभा थंभ
सोपानम् Step सीढ़ी डाकण
स्फटिक-मयानिCrystalline जैसे बिलोरसे बनेहुए बिलोर जेहड़ा
प्रवेशे At the entrance प्रवेशमे लंघमें, डेढीमें
वृद्धः Old बूढा बुड्डो
विस्मितः इव As if surprised जैसा आश्चर्यमेंखड़ा है अजबमेंँ पिअल जेहड़ो
हर्षिता Delighted प्रसन्न खूश
हस्त-प्रक्षेपात् From thetossing of hands हाथ उठानेसे हत्थचलजे करे
विस्मयन्ते Are surprised आश्चर्यमें हैँ अजबमें पवंथा
लीलया Easily सहज से सहँजसाँ
मध्येभग्नम् Broken inthe middle बीचमें तोड़ा हुआ विच्चमेँ भगलु
किञ्चित् a little थोड़ा थोरो

एकत्रिंशः पाठः।

** “अहो बत महत् चित्रम्! अहो वीर्यम् अस्य कुमारस्य! इदम् मया न तर्कितम्! ‘यः कः अपि वीरः शिवधनुषः आरोपणम् करिष्यति, तस्मै एव सीताम् दास्यामि, न अन्यस्मै’ इति मम प्रतिज्ञा अद्य सत्या भविष्यति। रामम् भर्तारम् आसाद्य, सीता अस्माकम् कुलस्य कीर्तिम् वर्धयिष्यति। प्राणेभ्यः अपि प्रियाम् मम सुताम् रामाय दास्यामि। अयोध्याम् शीघ्रम् गत्वा दूताः राज्ञे दशरथाय इदम् वृत्तम् कथयन्तु, तम् च मिथिलाम् आनयन्तु” इति उक्त्वा जनकः दूतान् अयोध्याम् अप्रेषयत्। अयोध्याम् गत्वा, दशरथस्य प्रासादम् च प्राप्य, दूताः सिंहासने स्थितम् वृद्धम् नृपम् अपश्यन्, अञ्जलिम् च**

बद्ध्वातम् अवदन्–

एकत्रिंशः पाठः– 31stLesson एकतीस वाँ पाठ सबकु एकटीहोँ
अहो बत! O! अहाहा! अड़े!
महत् चित्रम् a greatwonder महान आश्चर्य वड्डो अजबु
वीर्यम् Prowess बल बल्ल, शक्ति
तर्कितम् anticipated सोच बिचारमेंआया अटकल कयल,भाँयल
आसाद्य Havingobtained प्राप्त कर हत्थ करे,
कीर्तिः Fame कीर्ति नामूस
वर्धयिष्यति Willenhance बढ़ायँगी वधाइंदि
अस्माकम् Our हमारा असांजे
दूताः Messengers दूत जासूद
वृत्तम् News समाचार ख़बर
आनयंतु Let them bring ले आवेँ वठी अचन्
अप्रेषयत् Sent भेजा मोकल्यो

द्वात्रिंशः पाठः।

** “महाराज, मिथिलानाथः जनकः स्नेह-संयुक्तेन मधुरेण वचनेन देवस्य कुशलम् पृच्छति। मिथिला-वृत्तान्तस्य निवेदनार्थम् वयम् देवस्य समीपम् प्रेषिताः। बहवः राजानः जनकस्य कन्याम् सीताम् अवृण्वन्। राज्ञः जनकस्य प्रतिज्ञा तु ‘यः कः अपि वीरः शिवधनुषः आरोपणम् करिष्यति, तस्मै एव सीताम् दास्यामि, न अन्यस्मै’ इति**

विदिता एव। धनुषः आरोपणे असमर्थाः ते सर्वे अपि राजानः विमुखीभूताः। रामभद्रेण पुनः न केवलम् तत् धनुः आरोपितम्, किन्तु मौर्वीम् आकर्णम् आकृष्य मध्ये भग्नम् अपि! तस्मात् महाराजः जनकः सीताम् रामाय, ऊर्मिलाम् च लक्ष्मणाय दातुम् इच्छति। देवम् च सपरिवारम् तत्र आह्वयति। श्रुत्वा देवः प्रमाणम्” –इति दूतानाम् वचनेन राजा परम-हर्षितः अभवत्।

द्वात्रिंशः पाठः 32nd Lesson बत्तीसवाँ पाठ सबकु बट्टीहोँ
स्नेह-संयुक्तम् Affectionate प्रेमपूर्ण प्रीतभर्यल
मधुरम् Sweet मधुर वणंदर
वृत्तान्तः news समाचार खबरचार
समीपम् near पास वट्टु,वेज्झो
प्रेषिताः sent भेजे गये मोकल्यल्
विदिता known विदित जाहिर
अवृण्वन् asked for वरनेके लिये आये मङयो हो
विमुखीभूताः sent away विमुख हुए मोटी वियल्
सपरिवारः with retinue परिवार सहित परवार समेत
परम-हर्षितः highlydelighted बहुत प्रसन्न डाढो खुश
निवेदनार्थम् to inform निवेदन करनेकेलिये बुधायणु लाय

त्रयस्त्रिंशः पाठः।

** राजा सचिवान् अब्रवीत्– “श्रुतम् एव भवद्भिः दूतानाम् वचनम्। यदि अयम् सम्बन्धः वः रोचते, शीघ्रम् मिथिलाम् पुरीम् गच्छाम। काल-क्षेपः मा**

भवतु –” इति। “बाढम्” इति सचिवाः अब्रुवन्। तेन वचनेन प्रहृष्टः राजा अवदत् –“श्वः गमिष्यामः” इति। दूताः च ताम् रात्रिम् सुखेन अयोध्यायाम् अवसन्।

** व्यतीतायाम् रात्र्याम्, राजा सचिवम् एकम् आदिशत् – “अद्य पुष्कलम् धनम् आदाय, धनाध्यक्षाः अग्रे व्रजन्तु। वसिष्ठवामदेवादयः द्विजाः अग्रे गच्छन्तु। चतुरङ्गम् सैन्यम् च शीघ्रम् सज्जम् भवतु। यथा कालक्षेपः न भवेत्, तथा सम्भाराः क्रियन्ताम्”इति। नृपः रथम् आरुह्य अग्रतः अगच्छत्। चतुरङ्गम् सैन्यम् च तम् अन्वगच्छत्।**

त्रयस्त्रिंशः पाठः – 33rd Lesson तेंतीसवाँ पाठ सबकु टेटीहोँ
भवद्भिः –By your honours आप महाशयों से अव्हाँ साहेबन् खाँ
सम्बन्धः–Connection संबंध मायेटी
अयम् वः रोचते – You likethis यह आपकोपसंद है ही अव्हाँखे पसंद आहे
श्वः– Tomorrow कल सुभाणे
व्यतीता – Passed गुजर चुकी गुजर्यल्
पुष्कलम् – Much बहुत गच्च
धनाध्यक्षाः–Treasurers खजाँची खजानची
द्विजाः– Dwijas द्विज द्विज
चतुरङ्गम् – Four fold चार अंगोवाले चइन् प्रकारन् वारो
सम्भाराः–Preparations तैयारी तिआरी, सांबाहो
क्रियन्ताम् – Let them be made की जावेँ कयी वञे
सुखेन – Happily सुख से खुशीमेँ
प्रहृष्टः– Pleased प्रसन्न खुश थियल

चतुस्त्रिंशः पाठः।

** मिथिलाम् उपागतस्य दशरथस्य समीपम् गत्वा, परम-हर्षितः च भूत्वा, जनकः अवदत्– “महाराज, स्वागतम् ते! दिष्ट्या प्राप्तः असि। दिष्ट्या सर्वैः द्विज-श्रेष्ठैः सह भगवान् वसिष्ठः प्राप्तः। युष्माभिः सह सम्बन्धेन सम्भावितम् मे कुलम्–” इति। परस्पर-समागमेन पर महर्षितानाम् सर्वेषाम् मुनीनाम् सुखेन रात्रिः व्यतीता।**

** अथ अन्येद्युः समन्त्री सोपाध्यायः सबान्धवः दशरथः जनकस्य प्रासादम् अगच्छत्। ‘कन्यायाः प्रतिग्रहे प्रदाने वा कुलम् वक्तव्यम्’ इति सम्प्रदायः। तम् अनुसृत्य इक्ष्वाकूणाम् कुलम् कुलगुरुणा वसिष्ठेन परिकीर्तितम्। विदेहानाम् कुलम् तु सर्ववेदशास्त्रेषु प्रवीणेन जनकेन स्वयम् एव परिकीर्तितम्।**

चतुस्त्रिंशः पाठः–34th Lesson चौंतिसवाँ पाठ सबकु चोटीहोंँ
स्वागतम् ते!–Welcome to you! महाराज स्वागत! भली करे आया!
दिष्ट्या– I am glad that अहो भाग के मुहिंझोँ वड्डो भाग तह्
युष्माभिः सह– With you आपके साथ अव्हाँसाँ
सम्भावितम्– Honoured सन्मान हुआ मानाइतो थियल
परस्परः– Mutual परस्पर हिक्कबेजो,
समागमः– Company मिलाफ संगु, मेलापु
अन्येद्युः– The next day दूसरे दिन बिए डी हँ
बान्धवः – A relation संबंधी जन माइटु
मन्त्री – A counsellor मंत्री (वज़ीर) सलाहकार
प्रतिग्रहे – Whenreceiving ग्रहण के समय वठण महेल
प्रदाने – When giving दान के समय डियणमहेल
कुलम् वक्तव्यम् –Thefamily has to be described कुल बतलाना कुलु बुधायजे
सम्प्रदायः – A custom चाल, रीत रस्सम, रिवाज
परिकीर्तितम् – Described वर्णन किया हुआ बुधायल
प्रवीणः – Skilled कुशल वाकुफ
उपागतः–Approached पास पहुंचे हुआ वेज्झो आयलु
स्वयम् एव–Personally खुद पाण
अनुसृत्य – Following अनुसार मूजुब्

पञ्चत्रिंशः पाठः।

** दशरथः–– मम पुत्रयोः रामलक्ष्मणयोः अर्थे तव सुते वरये।**

** जनकः (सहर्षम्)–वध्वौ ददामि, सीताम् रामाय, द्वितीयाम् ऊर्मिलाम् च लक्ष्मणाय। अत्र न संशयः।**

** विश्वामित्रः – अनुपमम् अत्र भवतोः कुलद्वयम्। योग्यः च अयम् धर्म-सम्बन्धः। रामलक्ष्मणयोः सीतोर्मिलाभ्याम् सह सम्बन्धः रूपेण अपि योग्यः एव। अन्यत् च यत् वसिष्ठस्य मम च वाञ्छितम् तत् श्रूयताम्। तव यवीयसः भ्रातुः राज्ञः कुशध्वजस्य सुते, माण्डवीम् श्रुतकीर्तिम् च, भरतशत्रुघ्नाभ्याम् दातुम् अर्हसि।**

जनकः (बद्धाञ्जलिः) — निजकुलम् धन्यम् मन्ये यत् अस्माकम् ईप्सितम् अनायासेन एव लभ्यते। एवम् भवतु। उभौ भरतशत्रुघ्नौ अपि भार्ये भजेताम्। एकस्मिन् एव दिने चत्वारः वराः चतसृणाम् वधूनाम् पाणीन् गृह्णन्तु।

** (एवम् निर्वृत्ते वाङ्निश्चये, जनकम् आपृछ्य दशरथः स्वम् आलयम् अगच्छत्। विवाहपूर्वकान् संस्कारान् च अकरोत्।)**

पंचत्रिंशः पाठः 35th Lesson पैंतीसवाँ पाठ सबकु पंजीटीहोँ
पुत्रयोः अर्थ For (two) sons पुत्रोंके लिए पुट्टनजे लाय
वरये I ask for बरना चाहता हूँ मङणो कन्याँथो
सहर्षम् With delight हर्ष के साथ खुश थी
वधूः A young woman कुमारी कुँवाँर
ददामि I give देता हूँ डियाँथो
अनुपमम् Unequalled बे ज़ोड बेनजीरु
कुलद्वयम् Both families दो कुल बइ कुल
अत्रभवतोः Of yourHonours आप महाशयोंका अव्हाँ साहिबन्जा
रूपम् Beauty रूप सूँह
वाञ्छितम् Desiredobject कामना मन्नमेँ घुर्यल
यवीयान् भ्राता Youngerbrother छोटा भाई नंढो भाउ
दातुम् अर्हसि You should give आपको देनाचाहिये तोखे डियण घुर्जे
निज-कुलम् Own family आपना कुल पहिँजो कुलु
ईप्सितम्– Desired object मनोकामना मन्नमेँ घुर्यल
अनायासेन– Without difficulty सहज ही सहँज साँ
भार्ये भजेताम् – Let (them)marry विवाह करेँ शादी कन्
निर्वृत्तः–Finished पूरा हुआ पूरो थियल
वाङ्निश्चयः – Verbalagreement वाग्दान वाग्दान,मङणो
आलयः – Residence डेरा जाय
आपृच्छय–Bidding farewel छुट्टी लेकर मोकलाए
विवाह-पूर्वकाः– Precedingthe marriage विवाहके पेहलेके विहाँवखाँ अग्ग्येयजा
संस्काराः – Ceremonies संस्कार सन्स्कार
वराः–Bride-grooms बर घोट

षट्त्रिंशः पाठः।

** अथ अपरेद्युः युक्ते मुहूर्ते वसिष्ठादयः ऋषयः वरैः सह यज्ञवाटम् उद्दिश्य प्रस्थिताः। तत्र गत्वा आभरणभूषिताः रामादयः पितुः समीपम् अतिष्ठन्। राजपुत्रीभिः सहितः जनकः वेदीसमीपम् स्थित्वा तान् प्रत्यैक्षत। वेदी गन्धपुष्पादिभिः अलङ्कृता आसीत्। वेदीम् परितः च विविधानि अर्घ्यपात्राणि स्थितानि। वेद्याम् मन्त्रपूर्वकम् अग्निम् आधाय वसिष्ठः अजुहोत्। ततः सीताम् समानीय, ताम् च रामस्य अभिमुखम् संस्थाप्य, अमेः समक्षम् जनकः अवदत्– “इयम् सीता मम सुता तव सहधर्मचारिणी। एनाम् प्रतीच्छ। पाणिना पाणिम् गृहाण। लक्ष्मण, आगच्छ।**

ऊर्मिलाम् प्रतीच्छ। पाणिना पाणिम् गृहाण। भरत, आगच्छ। माण्डव्याः पाणिम् पाणिना गृहाण। शत्रुघ्न, आगच्छ। श्रुतकीर्त्याः पाणिम् पाणिना गृहाण। पतिव्रताः छायाः इव एताः युष्मान् अनुगमिष्यन्ति” (इति उक्त्वा राजा तेषाम् हस्तेषु मन्त्रपूतम् जलम् प्राक्षिपत्)

** “सर्वे भवन्तः सौम्याः च सुचरितव्रताः च भार्याभिः सहिताः सन्तु” इति।**

** जनकस्य तत् वचनम् श्रुत्वा चत्वारः वराः चतसृणाम् वधूनाम् हस्तान् हस्तैः अस्पृशन्। सभार्याः अग्निम् राजानम् ऋषीन् च प्रदक्षिणी-कृत्य, विधि-पूर्वकम् विवाहम् अकुर्वन्।**

षट्त्रिंशः पाठः – 36thLesson छत्तीसवाँ पाठ सबकु छट्टीहोँ
अपरेद्युः– The next day दूसरे दिन बिए डीहँ
युक्ते मुहूर्ते – At theappointed time नियत मुहूर्तपर मुकरर कियल बेलाते
आभरणानि – Ornaments गह़ना भूषण मण्यामुंड्युँ, सिंगार
भूषिताः – Adorned सज हुआ सिंगारियल
पितुः समीपम् – Near the father पिताके समीप पिताजे वेज्झो
प्रत्यैक्षत – A waited प्रतीक्षा किई तरस्यो, वाट्ट दिठ्ठी
अलङ्कृता – Adorned सज हुआ सोभ्यावान् कियल
वेदीं परितः – Round thealtar वेदीके चारोंँतरफ वेदीयजे चौधारी
पात्राणि – Vessels पात्र बर्तन
अजुहोत् – Performedsacrifice होम किया होम कयो
समानीय – Havingbrought ला कर आणे
अभिमुखम् संस्थाप्य – Placing with the face towards अभिमुख खड़ाकर के साँम्हूबिहारे
अग्नेः समक्षम् – In thepresence of fire अग्नीके सामने अग्नीयखे साखी करे
सहधर्मचारिणी – Helpmate धर्मपत्नी धरमपत्नी
प्रतीच्छ – Accept ग्रहण कर स्वीकार करु
पाणिः – A hand हाथ हत्थु
छाया – A shadow छाया छाँव
पतिव्रता – Dutiful to husband पतिव्रता पतिव्रता
प्रदक्षिणीकृत्य – Going round फेरा देकर फेरा डेइ
सर्वे भवन्तः – All of you आप सब महाशय अव्हीँंसब साहेब
सौम्याः – Gentle शांत स्वभावका सांतिका
सुचरितव्रताः – Of good character अच्छी चाल वाले चङी चालवारा

सप्तत्रिंशः पाठः।

** एवम् निर्वृत्ते विवाहे, विश्वामित्रः महामुनिः राजानौआपृच्छ्य स्वम् आश्रमम् अगच्छत्। गते च विश्वामित्रे, दशरथः अपि जनकम् आपृच्छ्य अयोध्याम् उद्दिश्य प्रस्थानम् अकरोत्।**

अथ अयोध्याम् गच्छतः दशरथस्य परिवारः मार्गे सहसा एव ससम्भ्रमः अभवत्। जटा-धरः जमदग्निपुत्रः परशुरामः तस्य सम्भ्रमस्य कारणम्। तस्य पिता जमदग्निः केनचित् क्षत्रियेण हतः। तस्मात् तेन क्षत्रियकुलानि अनेकशः उत्सादितानि। ‘कच्चित् न दशरथस्य कुलम् अद्य एषः उत्सादयिष्यति?’ इति सर्वे मिथः अजल्पन्।

** वसिष्ठप्रमुखाः ऋषयः अर्घ्येण जामदग्न्यम् रामम् अपूजयन्। ताम् ऋषिदत्ताम् पूजाम् प्रतिगृह्य, जामदग्न्यः रामः दाशरथिम् रामम् अभ्यभाषत –“राम, दाशरथे राम, श्रुतम् मया तव वीर्यम्। श्रुतम् च तत् शिवधनुषः भेदनम्। पश्य इदम् अपरम् महत् धनुः। इदम् वैष्णवम्। अस्मिन् बाणम् आरोप्य स्वम् बलम् दर्शय। यदि शक्नोषि, द्वन्द्वम् ते दास्यामि” इति।**

सप्तत्रिंशः पाठः – 37thLesson सैंतीसवाँ पाठ सबकु सत्त्टीहोँ
परिवारः– Retinue परिवार परवार
ससम्भ्रमः – Agitated घबड़ाया हुआ मुंझ्यल्
सम्भ्रमः – Flurry, agitation घबड़ाहट मुंझारो
अनेकशः – Many times अनेक बार घणेइ भेरा

<MISSING_FIG href=”../books_images/U-IMG-1733066921ব৩.jpg”/>

चित्रकाराः—श्रीमंत बालासाहेब पंत प्रतिनिधि, बी. ए., चीफ् ऑफ् औंध,

कच्चित् न? – Let us hopehe won’t शाहेद? कीँ न?
मिथः अजल्पन् – Whispered आपसमें बोलचाल करने लगे पाणमेंँ सुस्पुस् करणलगा
प्रमुखः– Leader मुख्य अग्गवाणु
जामदग्न्यः – Son of जमदग्नि जमदग्नीका पुत्र जमदग्नीजो पुट्ट
दाशरथिः – Son of दशरथ दशरथका पुत्र दशरथजो पुट्ट
भेदनम् – Breaking तोड़ना भञणु
वैष्णवम् – Belonging to Vishnu विष्णूका विष्णुन्जो
शक्नोषि– You can समर्थ है संघींँ थो
द्वन्द्वम् – A duel कुश्ती (बिन्नजो) जुद्ध

**अष्टत्रिंशः पाठः। **

** परशुरामस्य तत् वचनम् श्रुत्वा, विषण्णवदनः दीनः बद्धाञ्जलिः दशरथः अवदत्–“भगवन्, मम पुत्राः अद्यापि बालाः एव। बालेभ्यः अभयम् दातुम् अर्हसि। एकस्मिन् रामे हते, कथम् नु वयम् जीवाम? सर्वविनाशम् मा कुरु”–इति। ऋषयः अपि अब्रुवन् भगवन्, जामदग्न्य, प्रसीद। क्षमा वीरस्य भूषणम्”–इति। क्रुद्धः दाशरथिः तु जामदग्न्यस्य हस्तात् तत् वैष्णवम् धनुः बाणम् च प्रतिगृह्य अवदत् –“यदि माम् अवजानासि, पश्य एनम् मे पराक्रमम्"इति, धनुषि बाणम् च सन्धाय जामदग्न्यम् अब्रवीत् –“अयम् वैष्णवः बाणः मोघः न पतति। ब्राह्मणः असि इति मम पूज्यः। तस्मात् इमम् प्राण-**

हरम् बाणम् त्वयि मोक्तुम् न इच्छामि–” इति। तत् महत् अद्भुतम् दृष्ट्वा परशुरामः गर्वपरिहारात् जडीकृतः अभवत्।

** एवम् निर्जिते परशुरामे, निर्विघ्नः परमहर्षितः दशरथः अयोध्याम् उद्दिश्य प्रस्थितः, तत्र प्राप्तः च। राज-प्रवेश-समये पुरी सिक्त-राजपथा प्रकीर्ण-कुसुमोत्करा नाना-ध्वजालङ्कृतामङ्गल-वादन-निनादिता जनौघ-समलङ्कृता च अभवत्। पौराणाम् च महान् उत्सवः आसीत्।**

अष्टात्रिंशः पाठः–38th Lesson अड़तीसवाँ पाठ सबकु अठ्ठटीहोँ
विषण्णम्– Dejected उदास कोमायल
वदनम्– The face चेहरा मूँहुँ
दीनः– Helpless दीन मिस्कीन
अभयम् प्रयच्छ–Promisesafety अभयदान दो बेडपो कर
सर्व-विनाशः–Destruction of all सबका नाश बरबादी
अवजानासि– (you) slight छोटा समज़ताहै घट समझीँ थो
पराक्रमः– Valour पराक्रम बल्लु
मोघः– Fruitless व्यर्थ अजायो
प्राणहरः– Deadly प्राणनाशक प्राण कढंदर
मोक्तुम्– To let off छोड़नेके लिए छडण लाय
गर्व-परिहारात्– The pride being cast off अहंकारके दूर होनेसे गर्ब दूर थियण करे
जडीकृतः– Stupefied जड जैसा मोगो
राज-प्रवेशः– Royal entry राजप्रवेश राजाजो घिरणु
सिक्तः – Sprinkled छिड़का हुआ छिन्कार्यल्
मङ्गल-वादनम् – Auspicious music मंगलका बाजा मंगल गीत
ध्वजाः – Flags झंडे झंडा
जनौघः – Crowds ofpeople जनसमूह माण्डुनजो मेडु
पौराः– Citizens पुरवासी नगरवासी
उत्सवः – A festival उत्सव जशन्
प्रसीद– Be calm प्रसन्न हो प्रसन्न थीउ
निनादिता– Resounding बजता हुआ पर्लाउसाँ भर्यल्
प्रकीर्णः– Scattered बिखरा हुआ विखेरियल्
कुसुमोत्करः– A heap offlowers फूलोंका समूह गुलन्जो ढेर

एकोनचत्वारिंशः पाठः।

** छात्रः अशोकः–– भगवन् श्रुतम् मया श्रीरामस्य रमणीयम् वृत्तम् विवाहपर्यन्तम्। प्रष्टव्यम् च किञ्चित् भवति – अपि भवति स्म रामस्य प्रीतिः कथासु?**

** गुरुः– अथ किम्। विश्वामित्र-समागमे रामेण नानाविधाः चित्राः रम्याः च कथाः श्रुताः एव। यथा। वामनरूपस्य विष्णोः। भगीरथ-प्रयत्नानाम्। नृपस्य विश्वामित्रस्य ब्रह्मर्षिपदगतस्य। तासाम् सर्वासाम् कथानाम् अत्र अवसरः न विद्यते। श्रीसुबोध-संस्कृतम् तथा च व्याकरणम् अपि किञ्चित् अधीष्व। अथ सुपरिचितेषु गीर्वाणवाणी-रचना-विशेषेषु,**

श्रीमद्वाल्मिकीये रामायणे ताः ताः चित्रकथाः समग्रम् च रामचरितम् पठिष्यसि।

शुभम् भवतु।

एकोनचत्वारिंशः पाठः – 39 th Lesson उंचालीसवाँ पाठ सबकु उणेतालीहोँ
प्रष्टव्यम् – To be asked पूछनेका पुछणो (आहे)
छात्रः – A pupil शिष्य शागिर्द
चित्राः कथाः – Wonderfulstories विचित्र कथा विचित्रकथाउँ
अथ किम् – Certainly! हाँ! हाउ!
अवसरः – Scope अवसर मवको
व्याकरणम् – Grammar व्याकरण व्याकरणु
अधीष्व – Study अध्ययन करो पढ़
सुपरिचितः – Familiar अच्छा जाना हुआ चङी रीत मायलुम्
गीर्वाण-वाणी – Sanskrit संस्कृत भाषा संस्कृतभाषा
रचना-विशेषः– Idiom सुरचना मुहाविरो
ताः ताः कथाः –The various stories वे वे चित्र उहे उहे कथाऊँ
समग्रम्– Entire सारा समूरो
नानाविधाः – Various नाना प्रकारका घणेकिसमजा
विवाहपर्यन्तम् – As far asthe marriage विवाह तक विहाँउ ताँइँ
शुभम् – Auspiciousness शुभ कल्याणु

Notes

Clear and correct pronunciation should be insisted upon in reading Sanskrit.

The pupil should be encouraged to notice points of contrast and similarity between Sanskrit and his mother-tongue; e. g. the position of च, वा and तु; the genders; the numbersetc.

Rama (and) Laxman.
But रामः लक्ष्मणः (च)।
or रामः (च) लक्ष्मणः (च)।
Hunger (or) Thirst.
But क्षुधा पिपासा (वा)।
or क्षुधा (वा) पिपासा (वा)।

The following will be found to be interesting:—

Sk Hindi Marathi Gujrathi Sindhi Kanarese
यत्र जिधर जेथें ज्यां **जित्ते ** यल्ले
तत्र **तिधर ** तेथें **त्यां ** तित्ते अल्ले
**कुत्र? ** किधर? कोठें? क्यां? किथे? यल्ले?
**यदा ** जब **जेव्हां ** ज्यारे जडुहीँ यावाग
**तदा ** तब तेव्हां त्यारे तडुहीँ आवाग
**कदा? ** कब? केव्हां? क्यारे? कडुहीँ? यावाग?
**यस्य ** जिसका ज्याचा जेनो जँहिँजो यावन
**तस्य ** उसका त्याचा तेनो **तँहिँजो ** अवन
**कस्य? ** किसका? कोणाचा? केनो? कँहिँजो? यावन?
**यथा ** जैसा जसें जेम जीएँ यंथा
**तथा ** वैसा तसें **तेम ** तीएँ अंथा
**कथम्? ** कैसा? कसें? **केम? ** कीएँ? यंथा?
यादृशः जैसा जसा जेवो **जेहड़ो ** याव प्रकारद
**तादृशः ** वैसा तसा **तेवो ** **तेहड़ो ** आ प्रकारद
कीदृशः? कैसा? कसा? केवो? केहड़ो? याव प्रकारद?

The following will be found to be helpful.

एक व० द्वि-व० बहु-व० एक व० द्वि-व० बहु-व०
प्रथमा यः यौ ये या ये याः
सः तौ ते सा ते ताः
कः? कौ? के? का? के? काः?
द्वितीया यम् यौ यान् याम् ये याः
तम् तौ तान् ताम् ते ताः
कम्? कौ? कान्? काम्? के? काः?
तृतीया येन याभ्याम् यैः यया याभ्याम् याभिः
तेन ताभ्याम् तैः तया ताभ्याम् ताभिः
केन? काभ्याम्? कैः? कया? काभ्याम्? काभिः?
चतुर्थी यस्मै याभ्याम् येभ्यः यस्यै याभ्याम् याभिः
तस्मै ताभ्याम् तेभ्यः तस्यै ताभ्याम् ताभ्यः
कस्मै? काभ्याम्? केभ्यः? कस्यै? काभ्याम्? काभ्यः?
पञ्चमी यस्मात् याभ्याम् येभ्यः यस्याः याभ्याम् याभ्यः
तस्मात् ताभ्याम् तेभ्यः तस्याः ताभ्याम् ताभ्यः
कस्मात्? काभ्याम्? केभ्यः? कस्याः? काभ्याम्? काभ्यः?
षष्ठी यस्य ययोः येषाम् यस्याः ययोः यासाम्
तस्य तयोः तेषाम् तस्याः तयोः तासाम्
कस्य? कयोः? केषाम्? कस्याः? कयोः? कासाम्?
सप्तमी यस्मिन् ययोः येषु यस्याम् ययोः यासु
तस्मिन् तयोः तेषु तस्याम् तयोः तासु
कस्मिन्? कयोः? केषु? कस्याम्? कयोः? कासु?

[TABLE]

The forms ofतृ० च० &c will be:-

येन याभ्याम् यैः
यस्मै &c &c as above

The following are the pronouns in Sanskrit :—

[TABLE]

The following sentence and verse will serve to bring home to the pupil the significance of Sanskrit cases

( विभक्त्यर्थः )

(प्र०) (द्वि०) (वर्त०) (सं०)
Sk लक्ष्मणः रामं वदति- “हे राम,
H लक्ष्मण रामको कहता है- “हे राम,
M लक्ष्मण रामास ह्मणतो- (कीं) “हे रामा,
G लक्ष्मण रामने कहे छे- (के) “हे राम,
S लक्ष्मण रामसे चवे थो (तह) “हे राम,
E Laxman (to) Rama Says “O Râma,
K लक्ष्मणनु रामनिगे हेलुत्ताने “यले रामने,
(तृ०) (द्वि०) (आज्ञा०) (च०) (द्वि०)
Sk बाणेन रावणं मारय विभीषणाय राज्यं च प्रयच्छ
H बाणसे रावणको मारो; (और) विभीषणको राज्य दो.
M बाणानें रावणास मार; (आणि) विभीषणाला राज्य दे.
G बाणथी रावणने मार; (अने) विभीषणने राज्य आप
S बाणसाँ रावण मार; (अइँ) विभीषणसे राजु दे
E with arrow Ravan kill(and) to Bibhishan Kingdom give
K बाणदिंद रावणनन्नु होडि (मत्तु) विभीषणनिगे राज्यवन्नु कोड्ड
(भविष्य०) (षष्ठी)
Sk तेन त्वं ख्यातः भविष्यसि इति यतः
H इस रीतिसे तुम् विख्यात होओगे क्योंकि बिभीषणकी
M त्यामुलें तूं प्रख्यात होशील ज्याअर्थीं बिभीषणाची
G तेनाथी तूं प्रसिद्ध थशे जेथी बिभीषणनी
S तह् तूं मशहूर थींदे जिएँ तह् बिभीषणजी
E thereby you famous will be Since of Bibhishan
K अदरिंद नीनु प्रख्यातनु आगुवि बिभीषणन
(सं०) (प्र०) (भूत०) (प्र०) (पं०)
Sk रामे भक्तिः अभवत् रामः अपि वचनात्
H राममेँ भक्ति थी, राम भी वचनसे
M रामावर भक्ति होती, (त्याअर्थी) राम पण वचनापासून
G राममां भक्ति हती, (तेथी) राम पण वचनथी
S राममेँ भक्ति हुई राम वचनसाँ
E in Rama devotion was Rama too from (his) promise
K रामनल्लि भक्ति इद्दंते रामनु वचनदिंद
(भूत०)
Sk अचलत्
H हटा
M ढलला नाहीं.
G डम्यो.
S हटयो
E not moved
K भ्रष्टनु आगलिल्ल

रामो राजमणिः सदा विजयते रामं रमेशं भजे।
रामेणाभिहता निशाचरचमू रामाय तस्मै नमः॥

रामान्नास्ति परायणं परतरं रामस्य दासोऽस्म्यहम्।
रामे चित्तलयः सदा भवतु मे हे राम मामुद्धर॥

_________________

रूपावलिः

Whenever the pupil comes across any new form of a noun or a verb, he should get into the habit of searching for a similar form in the following. This will ensure accuracy.

एकव० द्विव० बहुवचनम्
१ प्रथमा बालकः बालकौ बालकाः
२ द्वितीया बालकम् बालकौ बालकान्
३ तृतीया बालकेन बालकाभ्याम् बालकैः
४ चतुर्थी बालकाय बालकाभ्याम् बालकेभ्यः
५ पञ्चमी बालकात् बालकाभ्याम् बालकेभ्यः
६ षष्ठी बालकस्य बालकयोः बालकानाम्
७ सप्तमी बालके बालकयोः बालकेषु
८ संबोधनम् हे बालक हे बालकौ हे बालकाः

Similarly रामः विश्वामित्रः, राक्षसः etc.

१ प्रथमा वनम् वने वनानि
२ द्वितीया वनम् वने वनानि
३ तृतीया वनेन वनाभ्याम् वनैः
४ चतुर्थी वनाय वनाभ्याम् वनेभ्यः
५ पञ्चमी वनात् वनाभ्याम् वनेभ्यः
६ षष्ठी वनस्य वनयोः वनानाम्
७ सप्तमी वने वनयोः वनेषु
८ संबोधº हे वन हे वने हे वनानि

Similarly ज्ञानम्, शयनम्, जलम्, अस्त्रम् &c.

Note that the forms are exactly alike for बालकःand वनम् except in 1,2,and,8.

१ प्रथमा गुरुः गुरू गुरवः
२ द्वितीया गुरुम् गुरू गुरून्
३ तृतीया गुरुणा गुरुभ्याम् गुरुभिः
४ चतुर्थी गुरवे गुरुभ्याम् गुरुभ्यः
५ पञ्चमी गुरोः गुरुभ्याम् गुरुभ्यः
६ षष्ठी गुरोः गुर्वोः गुरूणाम्
७ सप्तमी गुरौ गुर्वोः गुरुषु
८ संबोधº हे गुरो हे गुरू हे गुरवः

Similarly भानुः, सुबाहुः &c.

१ प्रथमा मुनिः मुनी मुनयः
२ द्वितीया मुनिम् मुनी मुनीन्
एकवचनम् द्विव० बहुवचनम्
३ तृतीया मुनिना मुनिभ्याम् मुनिभिः
४ चतुर्थी मुनये मुनिभ्याम् मुनिभ्यः
५ पञ्चमी मुनेः मुनिभ्याम् मुनिभ्यः
६ षष्ठी मुनेः मुन्योः मुनीनाम्
७ सप्तमी मुनौ मुन्योः मुनिषु
८ संबोध० हे मुने हे मुनी हे मुनयः

Similarly. रविः अतिथिः &c.

१ प्रथमा पिता पितरौ पितरः
२ द्वितीया पितरम् पितरौ पितृृन्
३ तृतीया पित्रा पितृभ्याम् पितृभिः
४ चतुर्थी पित्रे पितृभ्याम् पितृभ्यः
५ पञ्चमी पितुः पितृभ्याम् पितृभ्यः
६ षष्ठी पितुः पित्रोः पितृृणाम्
७ सप्तमी पितरि पित्रोः पितृषु
८ संबोध० हे पितः हे पितरौ हे पितरः

Similarly भ्राता (भ्रातृ); जामाता (जामातृ) &c

१ प्रथमा कन्या कन्ये कन्याः
२ द्वितीया कन्याम् कन्ये कन्याः
३ तृतीया कन्यया कन्याभ्याम् कन्याभिः
४ चतुर्थी कन्यायै कन्याभ्याम् कन्याभ्यः
५ पञ्चमी कन्यायाः कन्याभ्याम् कन्याभ्यः
६ षष्ठी कन्यायाः कन्ययोः कन्यानाम्
७ सप्तमी कन्यायाम् कन्ययोः कन्यासु
८ संबोध० हे कन्ये हे कन्ये हे कन्याः

Similarly शाला, दिशा, विद्या, ताटका &c

१ प्रथमा नदी नद्यौ नद्यः
२ द्वितीया नदीम् नद्यौ नदीः
३ तृतीया नद्या नदीभ्याम् नदीभिः
४ चतुर्थी नद्यै नदीभ्याम् नदीभ्यः
५ पञ्चमी नद्याः नदीभ्याम् नदीभ्यः
६ षष्ठी नद्याः नद्योः नदीनाम्
एकव० द्विव० बहुव०
७ स० नद्याम् नद्योः नदीषु
८ सं० हे नदि हे नद्यौ हे नद्यः

Similarly राक्षसी, नारी, कैकेयी, मौर्वी &c

१ प्र० भूमिः भूमी भूमयः
२ द्वि० भूमिम् भूमी भूमीः
३ तृ० भूम्या भूमिभ्याम् भूमिभिः
४ च० भूमये or भूम्यै भूमिभ्याम् भूमिभ्यः
५ पं० भूमेः or भूम्याः भूमिभ्याम् भूमिभ्यः
६ ष० भूमेः or भूम्याः भूम्योः भूमीनाम्
७ स० भूमौ or भूम्याम् भूम्योः भूमिषु
८ सं० हे भूमे हे भूमी हे भूमयः

Similarly मतिः, रात्रिः, &c

( Compare the forms of भूमिः with those of मुनिः)

** I वर्तमान कालः **वद्-ति

(एकवचनम्) (द्वि-वचनम्) (बहु-वचनम्)
१ प्र० पुरुष वदा-मि वदा-वः वदा-मः
२ द्वि० पुरुष वद-सि वद-थः वद-थ
३ तृ० पुरुष वद-ति वद-तः वद-न्ति

** II आज्ञार्थः—**

(एकवचनम्) (द्वि-वचनम्) (बहु-वचनम्)
१ प्र० पुरुष वदा-नि वदा-व वदा-म
२ द्वि० पुरुष वद वद-तम् वद-त
३ तृ० पुरुष वद-तु वद-ताम् वद-न्तु

III भूतकालः

(एकवचनम्) (द्वि-वचनम्) (बहु-वचनम्)
१ प्र० पु० अ-वद-म् अ-वदा-व अ-वदा-म
२ द्वि० पु० अ-वदः अ-वद-तम् अ-वद-त
३ तृ० पु० अ-वद-त् अ-वद-ताम् अ- वद-न्

Similarly :—

I वर्तमानकालः II आज्ञार्थः III भूतकालः
३ तृ० पु० पठ-ति पठ-तु अ-पठ-त्
३ तृ० पु० क्रुध्य-ति क्रुध्य - तु अ- क्रुध्य-त्
३ तृ० पु० क्षिप-ति क्षिप-तु अ-क्षिप-त्
३ तृ० पु० भक्षय-ति भक्षय-तु अ-भक्षय-त्

** IV भविष्यकालः**

एकवच० द्विव० बहुव०
१ प्र० पु० वदि-ष्या-मि वदि-ष्या-वः वदि-ष्या-मः
२ द्वि० पु० वदि-ष्य-सि वदि ष्य-थः वदि ष्य-थ
३ तृ० पु० वदि-ष्य-ति वदि-ष्य-तः वदि-ष्य-न्ति

Similarly:

पठि-ष्य-ति-(१) पठि-ष्यामि पठि-ष्यावः पठि-ष्यामः
दा-स्य-ति-(१) दा-स्यामि दा-स्यावः दा-स्यामः

** I वर्तमानकालः**

क्षम-ते

१ प्र० पु० क्षमे क्षमा-वहे क्षमा-महे
२ द्वि० पु० क्षम-से क्षमे-थे क्षम-ध्वे
३ तृ० पु० क्षम-ते क्षमे-ते क्षम-न्ते

** II आज्ञार्थः**

१ प्र० पु० क्षमै क्षमा-वहै क्षमा-महै
२ द्वि० पु० क्षम-स्व क्षमे-थाम् क्षम-ध्वम्
३ तृ० पु० क्षम-ताम् क्षमे-ताम् क्षम-न्ताम्

** III भूतकालः**

१ प्र० पु० अ-क्षमे अ-क्षमा-वहि अ-क्षमा-महि
२ द्वि० पु० अ-क्षम-थाः अ-क्षमे-थाम् अ-क्षम-ध्वम्
३ तृ० पु० अ-क्षम-त अ-क्षमे-ताम् अ-क्षम-न्त

Similarly :

[TABLE]

** IV भविष्यकालः**

१ प्र० पु० क्षमि-ष्ये क्षमि-ष्या-वहे क्षमि-ष्या-महे
२ द्वि० पु० क्षमि-ष्य-से क्षमि-ष्ये-थे क्षमि-ष्य-ध्वे
३ तृ० पु० क्षमि-ष्य-ते क्षमि-ष्ये-ते क्षमि-ष्य-न्ते

Similarly:

एकव० द्विव० बहुव०
भाषि-ष्य-ते (१) भाषि-ष्ये भाषि-ष्या-वहे भाषि-ष्या-महे
वन्दि-ष्य ते (१) वन्दि-ष्ये वन्दि-ष्या-वहे वन्दि-ष्या-महे
प्र-स्था-स्य-ते (१) प्रस्था-स्ये प्रस्था-स्या-वहे प्रस्था-स्या-महे

N. B. If any one form of the future is known, all other forms of the future can be found.
If any one form of I, II or III is known, all the others can also be found. Let the pupil accurately remember 3rd pers. Singular of I वर्तमानº and of IV भविष्य०

[TABLE]

Similarly (यह ही रीति से)

[TABLE]

[TABLE]

(४) भविष्यकालः

पठि-ष्यति पठि-ष्यामि पठि-ष्यावः&c
भवि-ष्यति भवि-ष्यामि भवि-ष्यावः&c
करि-ष्यति करि-ष्यामि करि-ष्यावः&c
रक्षि-ष्यति रक्षि-ष्यामि रक्षि-ष्यावः&c
भक्षयि-ष्यति भक्षयि-ष्यामि भक्षयि-ष्यावः&c
गमि-ष्यति गमि-ष्यामि गमि-ष्यावः&c
दा-स्यति दा-स्यामि द-स्यावः&c
ज्ञा-स्यति ज्ञा-स्यामि ज्ञा-स्यावः&c
लप्-स्यते लप्-स्ये लप्-स्यावहे&c
वत्-स्यति वत्-स्यामि वत्-स्यावः&c
स्वर इor ई उ or ऊ ऋ or ॠ लृ
गुण अर् अल्
वृद्धि आर् आल्

कर्तव्य, करणीय, कार्य

(E) fit to be done what ought to be done
(H) करने योग्य, करने अवश्य
(M) करण्यास योग्य, करणें प्राप्त
(G) करवा योग्य, करवु जोईए तेवुं
(S) करण जोगो, करण जरूर
(K) माडलिक्के योग्यवादहु, माडतक्कद्दु

Similarly:—

दातव्य, दानीय, देय; श्रोतव्य, श्रवणीय, श्राव्य;
पठितव्य, पठनीय, पठ्य; नेतव्य, नयनीय, नेय;
स्रष्टव्य, सर्जनीय, सृज्य; गन्तव्य, गमनीय, गम्य;
प्रष्टव्य, पृच्छनीय, पृच्छ्य; वन्दितव्य, वन्दनीय, वन्द्य
कर्तुम् (E) in order to do (H) करनेके लिए
(M) करण्यासाठींं (G) करवा माटे
(S) करण लाय (K) माडलिक्के

Similarly:—

गन्तुम् (जाने के लिए); आगन्तुम् (आनेके लिए)
पीडयितुम् (पीडा देनेके लिए); ज्ञातुम् (जाननेके लिए)
पठितुम् (पढ़नेके लिए); भवितुम् (होनेके लिए)
रक्षितुम् (रक्षा करनेके लिए); दातुम् ( देनेके लिए)
लब्धुम् (प्राप्त करनेके लिए) बोद्धुम् (समझने के लिए)
बद्धुम् (बाँधनेके लिए) पक्तुम् (पकानेके लिए) &c &c
कर्तुकामः (E) one wishing to do (H)करनेकी इच्छावाला
(M) करूं इच्छिणारा (G) करवा इच्छिनारो
(S) करणजी खाइश् रखंदर (K) माडलिच्छिसुवनु

Similarly, गन्तुकामः, आगन्तुकामः, पीडयितुकामः, ज्ञातुकामः, दातुकामः, रक्षितुकामः, लब्धुकामः &c &c

कृत्वा (E) Having done (H) करके (M) करून
(G) करीने (S)करे (K) माडि
ज्ञा-त्वा— (जानकर) अवज्ञा-य (अपमान करके)
भू-त्वा— (हो कर) अनु भूय(अनुभव करके)
ग-त्वा— (जाकर) आगम्य(आकर)
बद्ध्वा— (बाँधके) निबध्य(जकड़ कर)
पृष्ट्वा- (पूछ कर); आपृच्छ्य (रजा लेकर)
दत्त्वा- (दे कर); आदाय (ले कर)
कृत्वा-(कर के); अपकृत्य (अपकार करके)
स्थित्वा- (खड़ा होके); उत्थाय (उठ कर)
पठित्वा- (पढ़ कर);

Similarly:—भाषित्वा उषित्वा, निधाय, सन्धाय,आरुह्य, आवृत्य, प्रतिगृह्य &c &c.

सन्धयः — Sandhis depend upon the nature of the letters coming together.

In learning Sandhis, the following division of the letters of the alphabet will be useful:—

[TABLE]

विसर्गसन्धयः— How a विसर्ग is changed, depends both upon the vowel that stands before it and upon the letter that comes after it.

[TABLE]

[TABLE]

स्वरसन्धयः—

(1) Like vowels coming together—

or आ+अ or
यदा अगच्छत्=यदागच्छत् नाम अशोकः = नामाशोकः
यदा आगतः = यदागतः अत्र आगता=अत्रागता

or ई+इ or
श्री ईशः = श्रीशः
इति + इच्छति= इतीच्छति
श्री इच्छा=श्रीच्छा
इति + ईक्षते=इतीक्षते

or +or
** भानु उदयः= भानूदयः। साधु ऊचुः = साधूचुः।**

or ॠ+ऋ or मातृ ऋणम्=मातॄणम्

(2) Unlike vowels coming together—

or आ+इ or का इयम्? = केयम्?
अत्र ईदृशम्=अत्रेदृशम्

[TABLE]

व्यञ्जनसन्धयः—

The changes in म्at the end of a word depend upon what letter Comes after it:-

[TABLE]

[TABLE]

____________________________________________________________________

[TABLE]

[TABLE]

________________________________________________________________

If I & II come together, a letter under (II) takes the place of the letter under (I) opposite to it.
________________________________________________________________

I II
त् च् अवदत् च=अवदश्च
थ् छ्
द् ज् क्रव्याद् जयति = क्रव्याज्जयति
ध् झ् महान् झञ्झावातः = महाञ्झञ्झावातः
न् ञ् अरीन् जयति = अरीञ्जयति
स् श् हरिस् चन्द्रः = हरिश्चन्द्रः
I II
त् ट् तट्टीका
थ् ठ्
द् ड् क्रव्याद् डिम्भः= क्रव्याड्डिम्भः
ध् ढ्
न् ण् षट् नवतिः= षण्णवतिः
स् ष् हरिस् षष्ठः= हरिष्षष्ठः

समासाः– It should be impressed on the pupil’s mind how compounds (समासाः) are a great convenience: namely:—

Where a whole sentence or a clause would be necessary, a compound is quite sufficient e. g.

** “अष्टचक्रा” मञ्जूषा** a case “which had got eight wheels’’. “सिक्तराजपथा” नगरी a city “the main roads in which were sprinkled.”

“रम्यमूर्तिः” कुमारः the boy “having an elegant form.” शिवधनुः– the bow “belonging to Shiva.”

Similarly, मिथिलानाथः, मन्दिरप्रवेशः, गर्वपरिहारः, नारीवधः राजप्रवेशसमयः, आश्रमवासः, आभरणभूषितः, सबान्धवः, वसिष्ठादयः ऋषयः सुचरितव्रताः, सिंहासनम्, चित्रकथाः, रामलक्ष्मणौ, मुकुटहारतूणीराः, निष्कण्टकम्.

“Locative absolute”–compare “Nominative absolute” in English.

समाप्ते यज्ञे=The sacrifice, being finished.

**(H) यज्ञ समाप्त होनेके पीछे
(M) यज्ञ समाप्त झाल्यावर
(G) यज्ञ समाप्त थया पछी
(S) यज्ञ पूरो थिअणखाँ पोइ
(K) यज्ञवु मुगिदनंतर;**Similarly,

** हतेषु राक्षसेषु** = the राक्षसा s, being killed.
मृतायाम् ताटकायाम् = ताटका, being dead.
षष्ठे दिने समागते = the 6th day, having arrived.

शुद्धिपत्रकम्।

अशुद्धम् शुद्धम् अशुद्धम् शुद्धम् अशुद्धम् शुद्धम्
तथाच तथा च प्रकारका प्रकारके आग्या आज्ञा
अहमू अहम् भलाई भलाईके मिथिला मिथिला की
तस्य अधस्तात् तत्र च मत करो त्यागो पहेले पहिले
कुमारौ कुमारौ अपि होता है है ठेह० ठह०
० पुत्राभ्याम् ० पुत्रयोः साँवलाँ साँवला खटका बेड़ी
दृश्यन्ते दृश्यन्ते ०ने बाजूपर ०नी ओर चीजो
after च add चिन्तनीयम् ०यें बाजूपर ०यीं ओर omit ले
दोनों भी दोनों ही एक तरफ हो कर के बाजूमें खभा खंभे
रीती से रीति से उपर ऊपर ०में तोड़ा हुआ ०मेंसे तोड़ डाला
छटवाँ छठवाँ तर्कश तिर्कश बढायँगी बढायेगी
०पनासे ०पनसे अजिन मृगछाला अंगोवाले अंगोवाली
सून सुन दिला दिया के कि
किया की चला हुआ चला मिलाफ समागम
insert पाठ after आठवाँ ले ली पहुचे पहुंचा
है हैँ सीख सीखो बे जोड़ उपमारहित
जबाब उत्तर होगा होओगे आपना अपना
जेठा बड़ा छू छूओ पेह० पहि०
ब्रह्मासे ब्रह्मानें आया हुआ आया सज सजा
प्रमादी मस्त उन्निसवाँ उन्नीसवाँ किई की
चान्होंमें चारोंमें उजाड़ हुए उजाड़ शाहेद शायद्
गुस्सैल शीघ्रक्रोधी कर करो है हो
दुष्ट दुष्टा समजता समझता
पेड़ी धड़ चित्र कथाएँ
सुलगाता है सुलगाई
पक्खी पंखी

शब्दकोशः VOCABULARY.

अनेकशः अनेकवार
अकरोत् (उसने) किया अन्नम् अन्न
अकुर्वन् (उन्होंने) किया अन्ये दूसरे
अग्निः अग्नि, आग अन्येद्युः दूसरे दिन
अग्नेः समक्षम् अग्निके सामने अन्यः-अन्या-अन्यत् दूसरा-री
अग्रतः आगे अपरेद्युः दूसरे दिन
अजिनम् मृगछाला अपि भी
अजुहोत् होम किया अप्रमेयम् तुलना रहित
अंजलिं बद्ध्वा हाथ जोडकर अभयम् प्रयच्छ अभयदान दो
अतिथिः अतिथि अभिभाषते बोलता है
अतिथिक्रिया अतिथि सेवा अभिमुखम् अभिमुख
अतीव बहुत अयम् बालकः यह बालक
अत्र इधर अर्गलः बेड़ी; खटका
अत्रभवतोः आप महाशयोँका अर्घ्यम् पूजाकी सामग्री
अथ किम्! हाँ अलङ्कृतः सजा हुआ
अद्भुतम् अद्भुत अवजानाति छोटा समजता है
अद्य आज अवसरः अवसर
अद्य एव आजही अवृण्वत् वरनेके लिये आये
अद्यापि आब तक अश्वः घोड़ा
अधस्तात् नीचे अष्टचक्रः आठ चक्रोँ वाला
अधीष्व अध्ययन करो असि (तू) है
अधुना अभी, अब अस्ति (वह) है
अध्ययन-शालिनः अध्ययनशील अस्मि (मैं) हूँ
अनायासेन सहज ही अस्तम् गच्छति छिपता है
अनिद्रः निद्रारहित अस्त्राणि अस्त्र
अनुगच्छति पीछे जाता है अस्माकम् हमारा
अनुगृहीतः अनुग्रह हुआ अस्यति फेंकता है
अनुचरः पीछा करनेवाला अहम् मैँ
अनुपमः उपमा रहित अहो बत! आहाहा!
अनुप्राप्तः पहुंचा हुआ
अनुसरति पीछे चलता है आकर्णम् कान तक
अनुसृत्य अनुसार
आकाशम् आकाश आसीत् था
आकृत्य खींचकर आहूतः बुलाया हुआ
आगतः आया हुआ-ई आह्वयति बुलाता है
आगच्छति आता है
आगन्तुम् आनेके लिये इच्छति इच्छा करता है
आगमनम् आगमन इति इतना, ऐसा
आज्ञापयति आज्ञा करता है इदम् वनम् यह वन
आदरः आदर इदानीम् अब
आदाय ले कर इयम् नदी यह नदी
आदिष्टः आज्ञा किया हुआ इव समान, सरीखा
आधाय रख कर
आनयति ले आता है ईदृशः इसी प्रकारका
आनीतम् लाया हुआ ईप्सितम् कामना
आपृच्छ्य छुट्टी लेकर
आभरणम् गहने भूषण उक्त्वा बोल कर
आयसः लोहेका उचितम् उचित
आरक्तम् लाल उड्डयते उड़ता है
आरभते आरंभ करता है उत्तिष्ठति उठता है
आरुह्य चढ़ कर उत्थाय उठ कर
आरोपणम् तयार करना उत्सवः उत्सव
आरोप्य चढ़ा कर उत्सादितः उजाडे हुए
आरोहति चड़ता है उदयति निकलता है
आलयः ड़ेरा उद्गच्छति निकलता है
आलेख्यम् चित्र उद्दिश्य — की तरफ
आवयोः हमारा उद्यतः तैयार
आवृत्य रोक कर उद्यम्य ऊपर उठाके
आश्रमः आश्रम उपकृतः उपकार हुआ
आश्रमपदम् आश्रमका घेरा उपगच्छति पास पहुँचता है
आश्रमवासिनः आश्रममें रहनेवाला उपरि उपर
आशीर्वचनम् आशीर्वाद उपवनम् फुलवाड़ी
आसनम् आसन उपसदनम् जगा
आसाद्य प्राप्त कर उपागतः समीप पहुंचा हुआ
उपाध्यायः उपाध्याय किङ्करः नौकर
किञ्चित् थोड़ा
ऋते विना किन्तु परंतु
ऋषिः ऋषि कीदृशः? किस प्रकारका?
कीर्तिः कीर्ति
एकदा एक समय कुटीरः झोंपड़ी
एकः - एका एक कुत्र? कहाँ?
एकाकी अकेला कुमारः लड़का
एतत् यह कुरु करो
एव केवल, सिर्फ कुलगुरुः कुलगुरु
एवम् इस रीति कुलद्वयम् दो कुल
एषः यह कुलम् कुल, घराना
कुशलम् कुशल
कः? कौन? कुसुमोत्करः फूलोंका समूह
कच्चित् न? शायद कूर्चः दाढ़ी
कण्ठः गला कृत-कामः कृतार्थ
कतिपयाः बहुतेरे कृतार्थः कृतार्थ
कथयति कहता है कृत्वा करके
कथम्? कैसा? कृष्णः काला
कथम् नु? कैसा ? केनचित् किसीने
कदा? कब? केवलम् फकत
करिष्यति करेगा केशाः बाल
करोति करता है कोशागारम् खज़ाना
कर्तुम् करनेके लिये कौतूहलम् उत्कंठा
कश्चित् कोई क्रियन्ताम् की जावेँ
का? कौन? क्रुद्धः क्रोधवश
कामः कामना क्रुध्यति गुस्सा होता है
कारणम् कारण क्रोधः क्रोध
कार्पासम् सूती कपड़ा क्रोशद्वयम् दो कोस
कार्यः करने योग्य क्षणः क्षण
कालक्षेपः देरी क्षत्रियः क्षत्रिय
किं? क्या? क्षमते क्षमा करता है
किमर्थम्? किस कारण से? क्षिपति फेंकता है
क्षुधा भूख
क्षौमं रेशमी कापडा छत्रम् छाता
छात्रः शिष्य
खड्गः तलवार छाया छाया
खलु सचमुच
ख्यातः विख्यात जटाः जटा
जडीकृतः जड़ जैसा
गच्छति जाता है जनपदः प्रदेश
गणयति गिनता है जनौघः जनसमूह
गणेशः गणेश जलम् जल
गत्वा जाकर जानाति जानता है
गन्तुम् इच्छति जाना चाहता है जामदग्न्यः जमदग्निका पुत्र
गन्धपुष्पादिभिः गंधपुष्प आदिसे जीवाम जीएंगे
गमिष्यति जायगा ज्ञातुकामः जाननेकी इच्छावाला
गर्वपरिहारः अहंकारका दूर होना ज्ञातुम् जाननेके लिये
गीर्वाण-वाणी संस्कृत भाषा ज्या कमान की डोरी
गुणवन्तः गुणी ज्येष्ठः बड़ा
गुरुः गुरु ज्वलयति आंग सुलगाता है
गृहाण ले
गृहीत्वा ले कर
गौरः गोरा
तत् वह
और ततः उसके पीछे
चतसृणाम् चारोंका तत्र
चतुर्णाम् चारोंमेंसे तथा च उसी रीति से
चतुर्भिः चारोंसे तथापि तो भी
चतुरङ्गः चार अंगोवाला तदनन्तरम् उसके पीछे
चत्वारः चार तदा तब
चापधरः धनुर्धारी तदाप्रभृति तबसे
चापः कमान, धनुष्य तपोवनम् तपोवन
चामरम् चामर तर्कितः सोच विचारमें आया
चित्रम् चित्र, आश्चर्य तस्मात् इस लिये
चित्राः कथाः विचित्र कथा तादृशः उस प्रकारका
तानि आस्त्राणि वे अस्त्र दिनम् दिन, दिवस
ताम् मारय उसको मारो दिनकृत्यानि दिनके काम
ताः ताः कथाः वे वे कथाएँ दिष्ट्या अहो भाग कि
तिष्ठति खड़ा है दिशा दिशा
तीरम् किनारा दीक्षा दीक्षा
तु परंतु दीनः दीन
तूणीरः तिर्कश दीर्घः लंबा
तृतीया तीसरी दुःखितः दुःखी
तेन इस लिये दुष्टः दुष्ट
तेषाम् उनमें से दूतः दूत
तोलनम् उठाना दूरे दूर
त्यक्त्वा छोड़ कर दृश्यते देखनेमें आता है
त्यजति छोड़ता है दृश्यम् दिखावा
त्रयः तीन दृष्ट्वा देख कर
त्रस्तः ड़रा हुवा देवः महाराज
त्रासयते ड़राता है देशः देश
त्वम् तू देवालयः मंदिर
त्वाम् ऋणे तुम् बिना द्रष्टव्यः देखने योग्य
द्रष्टुकामः देखनेकी कामनावाला
दक्षिणतः दाहिनी ओर द्रष्टुम् देखनेके लिये
दक्षिणस्याम् दिशायाम् दक्षिण दिशामें द्वन्द्वम् कुश्ती, द्वंद्वयुद्ध
दण्डनम् दंड देना द्वारम् द्वार
दण्डयति दंड देता है द्विजः द्विज
दण्डयिष्यति दंड देगा द्वितीयः दूसरा
दण्डः डण्डा द्वौ अपि दोनो ही
दत्तः दिया गया
ददामि देता हूँ धन-धान्यम् धनधान्य
दयाम् अर्हति दया योग्य है धनाध्यक्षः खजाँची
दातुम् अर्हति देना चाहिये धनुः कमान
दारुणः भयानक धन्यः धन्य
दाशरथिः दशरथका लड़का धवलः सफेद
दास्यति देगा धर्मः धर्म

[TABLE]

पीडयितुम् पीड़ा देनेके लिये प्रदानम् दान
पुत्रः बेटा प्रभातकरणीयानि प्रभातका काम
पुत्रयोः अर्थे (दो) लड़कोंके लिये प्रभातकालः प्रभात
पुनरपि फिर प्रभूताः बहुत
पुरस्तात् आगे प्रभृति ( से) लेके
पुरा पहिले प्रमाणम् प्रमाण
पुरी नगर प्रमुखः मुख्य
पुरोहितः पुरोहित प्रयच्छति देता है
पुस्तकम् पुस्तक प्रवर्तयति प्रवृत्त करता है
पुष्कलम् बहुत प्रवीणः कुशल
पूजयति पूजा करता है प्रवेशः प्रवेश
पूजा पूजा प्रष्टव्यम् पूछनेका
पूरणम् तैयार करना प्रसन्नः प्रसन्न
पूर्वजः बडोमेंसे एक प्रसीदति प्रसन्न होता है
पूर्वम् पहिले प्रस्थानम् चल निकलना
पूर्ववत् पहिले जैसा प्रस्थितः चल दिया
पूर्वस्याम् दिशायाम् पूर्वदिशामें प्रहृष्टः प्रसन्न
पृच्छति पूछता है प्राङ्गणम् आँगन
पृष्ठतः पीछे प्राणहरः प्राणनाशक
पृष्ठम् पीठ प्रादुरासीत् प्रगट हुआ
पौराः पुरवासी प्राप्य प्राप्त कर
प्रकीर्णः बिखरा हुआ प्राप्तः आया हुआ
प्रक्षिप्तः फेंका हुआ प्रासादः राजमंदिर
प्रजाः प्रजा प्रियः प्यारा
प्रतिगृह्य स्वीकार करके प्रीतिः प्रीति
प्रतिग्रहः ग्रहण करना प्रेषयति भेजता है
प्रतीच्छ ग्रहण कर प्रेषितः भेजा गया
प्रतिज्ञा प्रतिज्ञा
प्रतिज्ञा-भङ्गः प्रतिज्ञाभंग फलकः ढाल
प्रतिभाषते उत्तर देता है
प्रत्यैक्षत प्रतीक्षा की
प्रदक्षिणीकृत्य फेरा देकर
भाषते बोलता है
बद्धाञ्जलिः हात जोड़ा हुआ भास्करः सूरज
बद्ध्वा जोड़ कर भीतः डरा हुआ
बलम् शक्ति भूमिः पृथ्वी, फर्श
बलवान् मजबूत भूषितः सजा हुआ
बहवः वृक्षाः बहुत वृक्ष (पेड़) भेदनम् तोड़ना
बहिः बाहर भोः राजन् हे राजा!
बहुमूल्यः बहुमूल्य भ्राता भाई
बहुः बहुत
बाढम् हाँ, अच्छा मङ्गलवादनम् मंगलका बाजा
बाणः बाण मञ्जूषा पेटी
बान्धवः संबंधी जन मतिः इच्छा, मन
बालकः बालक मत्तः मस्त
बालः बच्चा मधुरः मधुर
बाल्यात् प्रभृति बचपनसे मध्ये बीचमेँ
मन्त्री मंत्री, वजीर
मन्त्रपूर्वकम् मंत्र पढ़के
भक्षयति खाताहै मन्त्रपूतः मंत्रोंसे पवित्र किया हुआ
भगवन् हे महाराज! मन्दिरम् मंदिर
भगवान् भगवान मन्यते समझता है
भग्नः तोड़ा हुआ मम मेरा
भयम् भय, डर मस्तकम् शिर
भर्ता पति महत् महान
भयानक भयानक महर्षे! हे महर्षि
भवति होता है महात्मनः महात्माका
भवद्भिः आप महाशयोँ से महाबलः महाबलवान्
भवान् आप महामुनिः महर्षि
भविष्यति हो जायगा महाराज हे महाराज
भार्या जोरू, पत्नी मा मत
भार्ये भजेताम् विवाह करेँ माता माँ
मातापितरौ माँ बाप
माधुर्यम् सुंदरता
मा मैवम्! नहीं नहीं!! यदि जो, यदि, अगर
मारयते-मारयति मारता है यदि एवम् जो ऐसा है
मारयेयम् (मैँ) मारूँ यवीयान् छोटा
मार्गः मार्ग यः जो
मिथः जल्पन्ति आपसमेंं बोलचाल करते है याति जाता है
मिथ्या झूठा यादृशः जिस प्रकारका
मिथ्याप्रतिज्ञः असत्य वचनवाला युक्ते मुहूर्ते नियत मुहूर्तपर
मुकुटः मुकुट युद्धम् युद्ध
मुखम् मुख युद्धम् कर्तुम् लढ़नेके लिये
मुनिः मुनि युवाम् रक्षतम् तुम दोनोॆ रक्षा करो
मृगया शिकार युष्माभिः सह आपके साथ
मृतः मृत योग्यः योग्य, लायक
मे मुझको, मेरा
मोक्तुम् छोड़नेके लिये रक्षणम् कुरु रक्षा करो
मोघः व्यर्थ रक्षति रक्षा करता है
मौनम् मौन रक्षितः रक्षा किया हुआ
मौर्वी कमानकी डोरी रक्षिष्यति रक्षा करेगा
रचना-विशेषः सुरचना
यच्छति देता है रज्जुः रस्सी
यज्ञः यज्ञ रथः रथ
यज्ञवाटः यज्ञका धेरा रमणीयः रमणीय
यज्ञसमृद्धिः यज्ञका ठाउ, धूमधाम रम्यः रमणीय
यज्ञोपसदनम् यज्ञका स्थान रम्यमूर्तिः रमणीय मूर्ति
यतते प्रयत्न करता है राक्षसः राक्षस
यतः क्योंकि राजचिह्नानि राजचिह्न
यतिष्यते प्रयत्न करेगा राजन्! हे राजा
यत्र जहाँ राजपथः राजमार्ग
यथान्यायम् उचित रीति से राज-पुत्रः राजपुत्र
यथागतम् जैसा आया था वैसा राजप्रवेशः राजप्रवेश
यथेष्टम् इच्छाप्रमाणे राज्यम् करोति राज्य करता है
यदा जब राजा राजा
राजानम् राजाको
रात्रिः रात विघ्नकरः विघ्न करने ला
रुधिरम् रक्त विजेष्यते वजयी होगा
रूपम् रूप विद्धः छेदा हुआ
रोचते पसंद है विद्यते है
विद्या विद्या
लभते प्राप्त करना है विदितः विदित
लीलया सहज (से) विधिः ब्रह्मा
लोक-विश्रुतः लोकप्रसिद्ध विधिपूर्वकम् विहित रीति से
विना सिवाय
वक्तव्यः बतलाने योग्य विनाशयति उजाड़ करता है
वचनम् भाषण,वचन विनाशयिष्यति उजाड़ करेगा
वत्स हे वच्चा! विमुखीभूतः विमुख हुआ
वत्स्यति ठहरेगा विवाहः विवाह
वदति बोलता है विवाहपर्यन्तः बिवाह तक
वदनम् चेहरा विवाहपूर्वकः विवाहके पहेलेका
वधितः मारा गया विविक्तः एकांत
वधिष्यति मारेगा विविधानि नाना प्रकारके
वधूः वधू विशेषतः विशेष करके
वन्दनार्थम् वंदन करनेके लिये विषण्णः उदास
वनम् बन विस्मयते आश्चर्यमें है
वनवासी बनमें रहनेवाला विस्मितः आश्चर्यमें खड़ा हुआ
वरः वर वीर्यम् बल
वरयते वरना चहता है वृक्षः वृक्ष, (पेड़)
वर्तते होता है वृण्वन्ति वरनेकी इच्छा करता है
वर्धयति बढ़ाता है वृत्तम् समाचार
वर्धयिष्यति बढ़ायेगी वृत्तान्तः समाचार
वसति रहता है वृद्धः बूढ़ा
वस्त्रम् वस्त्र, कपड़ा वेदाध्ययनम् वेदका अध्ययन
वा या वेदशास्त्राणि वेद और शास्त्र
वस्तूनि चीजेँ, वस्तु वेदी वेदी
वाङ्निश्चय वाग्दान वेदीम् परितः वदीके चारोॆ तरफ
वाञ्छितम् कामना वैष्णवः विष्णुका
वामतः बायेॆ बाजू
व्यतीतः बीत चुका
व्याकरणम् व्याकरण सङ्गमः संगम
व्रजति जाता है सचिवः अधिकारी
व्रत-भङ्गः व्रतका भंग सज्जः तैयार
व्रतम् व्रत सज्जनः सत्पुरुष
सत्य-प्रतिज्ञः वचनका सच्चा
शक्नोति शक्तिमान् है सन्ति हैँ
शक्तः शक्तिमान् सन्तुष्टः प्रसन्न
शङ्का शंका सन्धानम् निशाना
शत्रुः शत्रु सन्धाय रखकर
शब्दः शब्द, आवाज सन्ध्यावन्दनम् संध्यावंदन
शरीरम् शरीर सन्ध्याकालः शाम, संध्या
शाखा शाखा सपरिवारः परिवारके साथ
शाला पाठशाला सबान्धवः बंधूओंके साथ
शासनम् आज्ञा सभार्यः स्त्रीसहित
शिक्षते सीखता है समग्रम् सारा,सब
शिखरम् चोटी समर्थः समर्थ
शिरोवस्त्रम् फटाँ समागतः आया
शीघ्रम् शीघ्रता से समागमः मिलाप
शीघ्रकोपः शीघ्रक्रोधी समानीय लाकर
शीर्षम् सिर समाप्तः समाप्त
शुभम् शुभ समाहितः सावधान
शूरः शूर समीपम् पास
शृणु सुनो समुपस्थितः समीप आया हुआ
शैवम् शिवका सम्पन्नः आबाद
शोभना शोभनीक सम्प्रदायः चाल, रीत
शोभा शोभा सम्प्रवर्तितः आरंभ हुआ
श्यामलः साँवला सम्बन्धः संबंध
श्रुत्वा सुनकर सम्भाराः तैयारियाँ
श्रूयताम् सुन लीजिये सम्भावितः सन्मान किया गया
श्वः कल सम्भ्रमः घवड़ा हट
सर्वम् सब
षट् छः सर्व-विनाशः सर्वनाश
सर्वस्य सबका सुपरिचितः अच्छे परिचयवाला
सर्वे सब सूर्यः सूरज
सर्वेषाम् सबका सैन्यम् लश्कर
सलिलायुतः जलवाला सोपानम् सीढ़ी
संशयः शंका सौम्यः शांत स्वभाववाला
ससम्भ्रमः घबडाया हुवा स्कन्धः (पेड़का) धड़
संस्कारः संस्कार स्तम्भः खम्भा
संस्थाप्य खड़ा कर कर स्थितः खड़ा हुआ
सः वह स्नेह - संयुक्तः प्रेमपूर्ण
सह साथ स्नानम् स्नान
सहधर्मचारिणी धर्मपत्नी स्पृशति छूता है
सहसा जलदी से स्फटिकमयः बिलौरका बना हुआ
सहर्षम् हर्ष के साथ स्वच्छम् स्वच्छ
सहायः सहायक स्वधर्मः स्वधर्म
सहितः सहित, के साथ स्वयं आप
सहोदरः सगा भाई स्वयं एव आप ही
सा वह स्वागतम् ते महाराज स्वागत !
साध्वी सुंदर स्वीकृत्य स्वीकार करके
सापत्नः सौतेला
साहाय्यम् सहायता, मदद हतः मरा हुआ
सिक्तः छिड़का हुआ हनिष्यति मारडालेगा
सिञ्चति छिड़कता है हर्षितः प्रसन्न
सिंहासनम् सिंहासन हस्तप्रक्षेपात् हाथकी क्रियासे
सुखी सुखी हस्तः हाथ
सुखेन सुख से हारः हार
सुचरितव्रतः अच्छी चालवाला हिताय भलाई के वास्ते
ह्रस्व छोटा

शुद्धिपत्रकम्.

[TABLE]

शुद्धिपत्रकम्.

Errata—(N. B. Corrections should be made before
using the book.)

[TABLE]

THE ALPHABET.

Vowels:—

<MISSING_FIG href=”../books_images/U-IMG-1732511836i1.jpg”/>

Consonants:—

<MISSING_FIG href=”../books_images/U-IMG-1732511865i2.jpg”/>

The nether stroke of consanants shows that no vowel is present. Adding the vowels above to the consonant क्, we get.

<MISSING_FIG href=”../books_images/U-IMG-1732342850u3.jpg”/>

Similarly with ख्ग &c &c. we get.

<MISSING_FIG href=”../books_images/U-IMG-1732342922u4.jpg”/>

The general plan is as follows:—

<MISSING_FIG href=”../books_images/U-IMG-1732342947u5.jpg”/>

Conjunct Consonants: These are formed when two or more consonants are pronounced together without an intervening vowel.

In writing a conjunct consonant, the last element pronounced is written in full, the others retaining only their first half: e. g.

[TABLE]

The following are some special cases: ज्ञ d-n-a

[TABLE]

ल्ल l-l-a, &c. &c.

Devnâgarî characters can clearly show the destinction between प्रसन्न andपरसन्न; but this is difficult with Arabic Sindhi— both are written <MISSING_FIG href="../books_images/U-IMG-1732341288u.jpg"/>— So also with नोकरor नवकर <MISSING_FIG href="../books_images/U-IMG-1732341318u2.jpg"/>(as the word is usually written). Hence, the importance of the Devnâgarî alphabet for accuracy.

____________________________________________________________________

Pages I— XX are printed by D. N. Mandra at the Britannia Press, Karachi and Published by B. B. Kamat, 448, Robson Road, Karachi.

Some opinions to hand about सुबोधसंस्कृतम् or “Easy Steps to Sanskrit” Illustrated (by B. B. Kamat.)

Prof. H. M. Gurbaxani M. A, Professor of Persian and Indian Philology, D. J. Sind College.— I have given Mr Kamat’s “Easy Steps to Sanskrit " a close examination and hesitate not to say that I never met with a book so admirably adapted for the teaching of Sanskrit to Sindhi students. The lessons are easy and gradual, written in words whose corrupt forms the student is already familiar with in his mother tongue. The grammar is relegated to the back-ground and the objects are beautifully illustrated. The book looks as if one might take it as a pastime and yet acquire a fairly good knowledge of Sanskrit. I sincerely hope that with the publication of this work, Sindhis will take more kindly to the study of Sanskrit which is essential to a sound knowledge of their vernacular.

_______________

Mr. Bherumal Mahirchand, Lecturer in Sindi D. J. Sind College Karachi.— I have gone through the New Sanskrit Primer entitled “Subodh Sanskritam.” The Author Mr B. B. Kamat of the N. J. High School, Karachi, has considerably facilitated the study of Sanskrit which is essentially necessary for the higher study of Sindhi, the structure of the Sindhi language being more closely allied to that of Sanskrit than any other Indian Vernacular.

The Author has struck a most desirable line for himself in popularising his book among the Hindu circles as he has made the Sanskrit easy with the help of the story of Shri Ramchândra, the ideal prince of Hindu culture, whose

sweet name is chanted with great fervour and eclát in every Hindu home. The pictures from the Ramayan add not only to the beauty but also to the usefulness of the book.

The other pleasing feature of the book is that the Sindhi words are written in the most appropriate characters, the Dev Nâgarî… No alphabet suits the Sindhi better than the Sanskrit alphabet, the Sindhi being a genuine daughterof Sanskrit and Prakrit.

As regards the principles adopted by the Author in the arrangement and the grammatical materials, I find that they are such as will enable students to acquire a practical knowledge of Sanskrit in the shortest time possible. Though the book at first sight appears small, yet a judicious perusal of it will show, in a striking manner that, much thought, judgment, and labour have been bestowed on it, and that the author is deserving both public praise and patronage.

_____________

Mr. Dayaram Vasanmal, B.A, Head Master, Government High School, Hyderabad, writes:-… The arrangement is excellent. The lessons are very carefully chosen. It is, indeed, creditable for you to give the story of Râmâyan in such a simple language, so as to be easily understood by the beginners in Sanskrit I find that the meanings of words are given both in Hindi as well as Sindhi. The equivalents are appropriate and simple… The book will be very useful to Sindhis who want to learn Sanskrit. I am quite sure that your work will be appreciated.

The book is printed in bold and clear type.

____________________________________________________________________

Printed by. D. N. Mandra at the Britannia Press, Karachi & Published by B. B. Karmat, 448, Robson Road, Karachi,

]