- सन्धि a. स्वरसन्धि, b. हल्-सन्धि, c. विसर्गसन्धि, d. प्रगृह्य
- सुबन्त (शब्द-रूपाणि) a. Regular Templates (अन्य वर्ण based) b. प्रत्यय based Templates c. Special words
- सर्वनाम
- संख्या
- समासः a. तत्पुरुष, द्वन्द्व, बहुव्रीहि, अव्ययीभाव b. कर्मधारय, प्रादि, उपपद, उणादि, णिनि, क्विप्, णमुल् c. समासान्त changes
- पुं to स्त्री conversion (ई vs आ)
- तद्धित derived words a. भावे - त्व, तल्, इमनिच्, ष्यञ्/अण् b. अण्, इक, मयट्, … c. मत्वर्थीय - इनि, इतच्, मतुप्, … d. च्वि, सात्, वत्, शः, तसि e. तरप्, तमप्, ईयसु, इष्ठ
- अव्ययs a. उपसर्ग, गति, कर्मप्रवचनीय b. क्रियाविशेषणम् c. निपात - Particles, Conjunctions, Interjections
- धातु रूपाणि a. कर्तरि in सार्वधातुक and आर्धधातुक lakars b. कर्मणि in सार्वधातुक and आर्धधातुक lakars
- Derived धातुs a. णिच्, सन्, यङ् (लुक्) b. नामधातु - क्यच्, काम्यच्, क्विप्, क्यङ्, णिच्, built-in
- परस्मैपद <-> आत्मनेपद changes
- कृदन्तs a. Participles शतृ, शानच्, क्त, क्तवतु, तव्यत्, अनीयर्, ण्यत् b. क्त्वा, ल्यप्, तुमुन्, णमुल्, खल् c. भावे - घञ्, क्तिन्, ल्युट्, भावे क्त d. कर्तरि (doer) - ण्वुल्, तृच्/न्, कर्तरि ल्यु(ट्)
- वाक्य नियमाः a. Subject-Object-Verb b. विशेषण - विशेष्य c. कारकं - विभक्ति rules d. Use of participles e. Use of each lakara f. कर्तरि and कर्मणि प्रयोग g. यत्-तत् constructs
- काव्यम् (poetry) a. छन्दस् b. अलङ्कार