अभिनवसंस्कृतपाठमाला

[[अभिनवसंस्कृतपाठमाला Source: EB]]

[

[TABLE]

**मुद्रकः—**रा. रा. अनंत विनायक पटवर्धन, पुणेंपेठ भांबुर्डा.

घ. नं. ९१५।१ आर्यभूषण प्रेस

**प्रकाशकः—**रा. रा. लक्ष्मण नारायण गोडबोले, बुकसेलर,

लक्ष्मीरोड, बुधवार पेठ, पुणेंनं. २

_________

पुस्तकें मिलण्याचें ठिकाण :—

प्रकाशकांकडे

Foreword to the first edition.

<MISSING_FIG href="../books_images/U-IMG-1734767676Screenshot2024-12-21132255.png"/>

To meet the wishes of some friends, this New Sanskrit Reader (अभिनवसंस्कृतपाठमाला) has been prepared. It consists of two parts. It is designed for both, a regular pupil learning Sanskrit at school and a general reader who takes interest in the study of Sanskrit. While preparing the series the requirements of both have steadily been kept in view. The Reader contains passages in Prose, Verse and mixed forms from standard Sanskrit authors. The extracts exhibit a variety of styles, present different modes of thought and are representative in character. They are generally narrative and dramatic in form which readily appeals to the young mind. Other kinds of composition such as moral, descriptive, epic and the like have also found place in the Reader. But they are far and few between. The principal suggestion offered to me by the friends alluded to at the out-set was that only such extracts be made as contain noble, inspiring and edifying thought clothed in simple yet elegant style. To ensure this end व्यास, वाल्मीकि, विष्णुशर्मन् नारायणशर्मन्, क्षेमेन्द्र, सोमदेवभट्ट, कालिदास and बाणभट्ट, of world-wide and imperishable fame, have been largely laid under contribution. A few pieces from भास, शूद्रक, भट्टनारायण, विशाखदत्त, श्रीहर्ष, दण्डिन् भर्तृहरि, भवभूति and जगन्नाथ have also been included. Another notable feature of the Reader is the inclusion of some choice specimens of the writings of the few modern Sanskrit scholars in appreciation of the undoubted merit they possess. The late Messrs. V. S. Apte, N. B. Godbole, K. G. Oke, M. P. Oke, M. R. Kale, Appa Shastri Rashiwadekar, the authors of कथामंजरी and संस्कृतसन्दर्भ, Mr. Rangacharya Raddi and the last but not the least my esteemed friend Mr. Govind Krishna Modak have all laboured long and for love’s sake in the vast field of Sanskrit literature. They are adept in the art of putting modern ideas in beautiful old Sanskrit garb.

It will be noted that some slight changes have been made in the original to make it simpler and easily intelligible. Hard words and expressions occurring in the texts have been dropped. Lengthy passages have been split up into small parts. Care has, however, been taken to see that the changes so effected have not in the least altered the sense or marred the beauty either, of the original.

Notes in English have been given only on words and expressions that would present a difficulty to an average pupil. Ample scope is thus left for exertion on his part. Questions based on the texts, to be answered by pupils themselves, have been given along with the notes. This will sufficiently exercise them in grammar and other allied topics. They are, of course, expected to be already conversant with as much grammar as is contained in the two excellent books of the late Dr. Sir R. G. Bhandarkar. The late Prin. Apte’s Sk Eng. Dictionary being easily available it has not been found necessary to append a vocabulary. Each part of the Reader contains sufficient material for two years’ reading. Easy extracts make up the First Part and comparatively advanced ones form the Second Part. The verses, Hymns or verses in praise of the gods are meant for recitation. It is recommended that recita- tion of Poetry should be regularly practised and clear articulation and correct pronunciation should be insisted upon. Extracts in dialogue form and dramatic pieces should be acted, the different parts of characters being allotted to different pupils. This method will give much reality to the lesson, stimulate interest and make the dead language a living thing.

The following pages, 88 in number, form the First Part of the New Sanskrit Reader. It will be found suitable for pupils learning in St. VI of our High Schools. It contains 73 extracts, out of which 54 are from ancient authors and 19 from modern ones. The number of extracts in Prose is 31, and of those in Poetry 21, the number of extracts of a mixed character being 21.

It is hoped the book will be well received by those for whom it is prepared.

In conclusion the compiler has to express his deep sense of gratitude to all the authors from whose invaluable works he has had the honour and privilege of making the extracts.

Vishrambag Road,
Poona City.

  • August 1931.*} **
    **

L. G. Lele,

**
**The Compiler.

अनुक्रमणिका
<MISSING_FIG href="../books_images/U-IMG-1734931992Screenshot2024-12-23110110.png"/>

क्रमांकः विषयः ग्रंथकृद् ग्रन्थो वा पृष्ठम्
१. सज्जनप्रशंसा सुभाषितरत्नाकरः
२. ध्रुवो ध्रुवपदं गतः पण्डितगोविन्दशर्मा
३. जटायू रामाय जानकी प्रवृत्तिं शंसति वाल्मीकिः
४. लघुभारतम् कथामञ्जरी
५. मधुबिन्दवः सुभाषितावली
६. वृक्षारोपणम् पण्डितगोविदशर्मा
७. .श्वशुरगृहान्निःसारिता जामातरः विष्णुशर्मा
८. कातरो नैव विश्वास्यः महादेवरायसूरयः
९. सूक्तिसंग्रहः सुभाषितरत्नभाण्डारम्
१०. खले धृष्टता वर्जनीया कथामञ्जरी
११. वरयाचनाचातुरी महादेवरायसूरयः
१२. वृद्धस्य वचनं ग्राह्यं विपत्काल उपस्थिते विष्णुशर्मा
१3. परमकारुणिको वदान्यश्र शिबिनरमणिः सोमदेवभट्टाः
१४. संभावितस्य चाकीर्तिर्मरणादतिरिच्यते महादेवरायसूरयः
१५. दैवेन रक्षितः सर्पो मूषकश्च विनाशितः कथामञ्जरी
१६. दमयन्तीविवाहमङ्गलम् क्षेमेन्द्रः
१७. प्रत्युत्पन्नमतिर्गोपालः कथामञ्जरी
१८. सर्वथादैवावलम्बो न युक्तः विष्णुशर्मा
१९. छायार्थो विवादः पण्डितगोविन्दशर्मा
२०. वसन्तागमः कालिदासः
२१. भगवद्भक्तः प्रल्हादः महादेवरायसूरयः
२२. अकस्मादागते युक्तो न विश्वासः कदाचन नारायणशर्मा
क्रमांकः विषयः ग्रंथकृद् ग्रन्थो वा पृष्ठम्
२३. आत्मयज्ञः क्षेमेन्द्रः
२४. प्रव्राजकयोः सोमदेवभट्टाः
२५. बलाद् बुद्धिर्विशिष्यते नारायणशर्मा
२६. कर्णशल्ययोः संरम्भः क्षेमेन्द्रः
२७. कस्याचिद् योनिनोऽद्भुतं कर्म वेतालपंचविंशतिः
२८. अपि युक्तमिदम् पण्डितगोविन्दशर्मा
२९. वनगमने कृतमतिः सीता वाल्मीकिः
३०. परोक्तं साधु नाकर्ण्य न युक्तं प्रतिभाषितुम् कथामञ्जरी
३१. कुम्भकारसंभावना विष्णुशर्मा
३२. चिन्ताकुला कुन्ती कर्णं वशीकर्तुं यतते क्षेमेन्द्रः
३३. स्वप्नमनोरथाः कथामञ्जरी
३४. नीलीभाण्डपतितश्चण्डरवः विष्णुशर्मा
३५. धनंजयस्य जयद्रथवधप्रतिज्ञा क्षेमेन्द्रः
३६. ‘विपदि धैर्यम्’ नारायणरायमहोदयाः
३७. पूर्वं तावदहं मूर्खः विष्णुशर्मा
३८. उत्तरापरिणयः क्षेमेन्द्रः
३९. जिह्वालौल्यं विनाशाय विष्णुशर्मा
४०. प्रसूरेव स्वपुत्रस्य हितमिच्छति नेतरा कथामञ्जरी
४१. ‘रामाय तस्मै नमः’ बुधकौशिकाः
४२. धूर्तश्चतुरकः शृगालः विष्णुशर्मा
४३. चाण्डालनिगृहीतः शुकः बाणः
४४. श्रीरामस्य वालिनाशप्रतिज्ञा वाल्मीकिः
४५. महाश्वेता पुण्डरीकनिधनमनुशोचति बाणः
४६. शत्रवोऽपि हितायैव विष्णुशर्मा
४७. कृतकर्णाधिक्षेपं भीमसेनं प्रति दुर्योधनोक्तिः व्यासः
४८. शठं प्रति शाठ्यम् विष्णुशर्मा
४९. जीवितसंशयान्मुक्तौ वायसदम्पती कथामञ्जरी
क्रमांकः विषयः ग्रंथकृद् ग्रन्थो वा पृष्ठम्
५०. ‘यस्मिन् कुले त्वमुत्पन्नो गजस्तत्र न हन्यते’ विष्णुशर्मा
५१. राजा प्रकृतिरञ्जनात् पण्डितगोविन्दशर्मा
५२. महाकविवन्दनम् सुभाषितरत्नाकरः
५३. अहो दारिद्र्यम् शूद्रकः
५४. सख्यौ शकुन्तलामलङ्कुरुतः कालिदासः
५५. अनध्यायमहोत्सवः भवभूतिः
५६. ‘जात सुवर्णशकटिकया क्रीडिष्यसि’ शूद्रकः
५७. भुजङ्गमदष्टो विदूषकः कालिदासः
५८. अश्वमेधिकस्तुरङ्गमः भवभूतिः
५९. मूषिका मुनिकन्यापि पतिं मूषकमग्रहीत् विष्णुशर्मा
६०. तपोवनविरहदुःखिता शकुन्तलः पतिगृहं प्रस्थिता कालिदासः
६१. ‘न गङ्गदत्तः पुनरेति कूपम्’ विष्णुशर्मा
६२. दुर्योधनः सन्धिं नाभिनन्दति भट्टनारायणः
६३. वधस्थानगता वसन्तसेना शूद्रकः
६४. श्रीवासुदेवदौत्यम् भासः
६५. कुशलवाभ्यां सङ्गतः श्रीरामः कालिदासः
६६. शम्बूकवधः कालिदासः
६७. सुभाषितावली सुभाषितरत्नाकरः
६८. व्यपदेशेनापि कार्याणि सिध्यन्ति विष्णुशर्मा
६९. अध्यात्मरामायणस्य प्रस्तावना अध्यात्मरामायणम्
७०. दिष्ट्या देवो रघुनाथो दृष्टः! भवभूतिः
७१. कण्वाश्रमः कालिदासः
७२. नवग्रहप्रणामाञ्जलिः बृहत्स्तोत्ररत्नाकरः
७३. शल्यः कर्णसारथ्यमङ्गाकुरुते महादेवरायसूरयः
७४. Notes सम्पादकः

New Sanskrit Reader

<MISSING_FIG href="../books_images/U-IMG-1734667803Untitleअभिनव_पुस्तक1-removebg-preview.png"/>

First Part

अभिनव-संस्कृत-पाठमाला

<MISSING_FIG href="../books_images/U-IMG-1734836958Screenshot2024-12-22083736.png"/>

प्रथमः सरः

_______

१. सज्जनप्रशंसा।

गङ्गा पापं शशी तापं दैन्यं कल्पतरुस्तथा।
पापं तापं च दैन्यं च घ्नन्ति सन्तो महाशयाः॥१॥

अहो किमपि चित्राणि चरित्राणि महात्मनाम्।
लक्ष्मीं तृणाय मन्यन्ते तद्भारेण नमन्त्यपि॥२॥

वज्रादपि कठोराणि मृदूनि कुसुमादपि।
लोकोत्तराणां चेतांसि कोहि विज्ञातुमर्हति॥३॥

यथा चित्तं तथा वाचो यथा वाचस्तथा क्रिया।
चित्ते वाचि क्रियायां च साधूनामेकरूपता॥४॥

विवेकः सह संयत्या विनयो विद्यया सह।
प्रभुत्वं प्रश्रयोपेतं चिह्नमेतन्महात्मनाम्॥५॥

उपकारिषु यः साधुः साधुत्वे तस्य को गुणः।
अपकारिषु यः साधुः स साधुः सद्भिरुच्यते॥६॥

वित्ते त्यागः क्षमा शक्तौ दुःखे दैन्यविहीनता।
निर्दम्भता सदाचारः स्वभावोऽयं महात्मनाम्॥७॥

विप्रियमप्याकर्ण्य ब्रूते प्रियमेव सर्वदा सुजनः।
क्षारं पिबति पयोधेर्वर्षत्यम्भोधरो मधुरमम्भः॥८॥

किं मधुना किं विधुना किं सुधया किं च वसुधयाखिलया।
यदि हृदयहारिचरितः पुरुषः पुनरेति नयनयोरयनम्॥९॥

पिबन्ति नः स्वयमेव नाम्भः, स्वयं न खादन्ति फलानि वृक्षाः।
नादन्ति सस्यं खलु वारिवाहाः, परोपकाराय सतां विभूतयः॥१०॥

—सुभाषितरत्नाकरे।

२. ध्रुवो ध्रुवपदं गतः।

उत्तानपादस्य नृपतेः सुनीतिः सुरुचिरिति द्वे भार्ये बभूवतुः। ध्रुवः सुनीतिपुत्र उत्तमस्तु सुरुचितनयः। उत्तमो जनकस्याङ्के वर्तते स्म। ध्रुवोऽपि पितुरङ्कं संश्रयते। किन्तु तस्य ताताङ्कारोहणं सुरुचिर्न सेहे। परुषं च बभाषे। तेन ध्रुवः शुशोच। तन्नेत्राभ्यामश्रूणि स्रवन्ति स्म। तस्य चेतश्च चुक्षुभे। अथ कदाचिदसौ करुणं क्रोशन् स्वनगरान्निर्गत्य विपिनं समाश्रयत्। तत्र भगवन्तमच्युतं ध्यायन् गायंश्च सुचिरं स्थितः। क्षुधा च पिपासा च तं न बबाधे।लक्ष्मीजानिर्ध्रुवं त्रायते स्म। ध्रुवस्य तपः क्रमेण वृद्धिं प्राप। तस्य पापं क्षयं जगाम तनुर्द्युतिं लेभे वदनं च दिव्यप्रभया शुशुभे। तस्य बालस्य तिग्मेन तपसा प्रीतो भगवान् मुकुन्दस्तस्मिन् प्रसादं विततार। तदानीं देवास्तदुपरि कल्पकुसुममयीं वृष्टिमकार्षुः। ततः परमेश्वरानुगृहीतं ध्रुवं प्रजाः स्वनगरमनैषुः। तत्र प्रमुदितोऽसावौत्तानपादिर्विविधान् भोगान् बुभुजे। अन्ते स राजकुमारो ध्रुवं पदमधिजगाम। एवं परमेश्वरस्याराधनेन नरो दुर्गाणि तरति कल्याणानि लभते च।

—कथासन्दोहे।

३. जटायू रामाय जानकीप्रवृत्तिं शंसति।

रामः प्रेक्ष्य तु तं गृध्रंरक्षसा पातितं भुवि।
सौमित्रिं स्नेहसंपन्नमिदं वचनमब्रवीत्-॥१॥

ममायं नूनमर्थेषु यतमानो विहंगमः।
राक्षसेन हतः संख्ये प्राणांस्त्यजति मत्कृते॥२॥

जटायो यदि शक्नोषि वाक्यं वक्तुं पुनर्मयि।
सीतामाख्याहि भद्रं ते वधमाख्याहि चात्मनः॥३॥

किं निमित्तं जहारार्यां रावणस्तस्य किं मया।
अपराद्धं तु यद् दृष्ट्वा रावणेन हृता प्रिया॥४॥

कथंवीर्यः कथंरूपः किंकर्मा स च राक्षसः।
क्व चास्य भवनं तात ब्रूहि मे परिपृच्छतः॥५॥

तमुद्वीक्ष्य स धर्मात्मा विपलन्तमनाथवत्।
वाचा विक्लवया राममिदं वचनमब्रवीत्-॥६॥

सा हृता राक्षसेन्द्रेण रावणेन दुरात्मना।
परिक्लान्तस्य मे तात पक्षौ छित्त्वा निशाचरः॥७॥

सीतामादाय वैदेहीं प्रयातो दक्षिणामुखः

              —वाल्मीकिरामायणे।

४. लघुभारतम्।

पुरा चन्द्रवंश्यो विचित्रवीर्यो नाम नरपतिरासीत्। स हास्तिनं पुरं पर्यपालयत्। अम्बिका, अम्बालिकेति द्वे भार्ये तस्यास्ताम्। तत्राम्बिकायां धृतराष्ट्रो जातः। अम्बालिकायां च पाण्डुः। धृतराष्ट्रस्य दुर्योधनादयः शतं पुत्रा अजायन्त। पाण्डोश्च युधिष्ठिरादयः पञ्च। बाल्यात्प्रभृति युधिष्ठिरः शुभाचारो बभूव। पापाचारश्च सुयोधनः। बाल्य एव पुत्राणां पाण्डुः परलोकं गतः। अथापि धृतराष्ट्रो बालान्भ्रातृपुत्रान्प्रेम्णा पर्यपोषयत्। दुष्टाशयो दुर्योधनस्तु राज्यहेतोः कर्णादिसचिवस्तेषां गूढवधे बहुधा यत्नमकरोत्। परं तेन चिन्तिताः सर्वेऽप्युपाया दिष्ट्या विफला एव जाताः। अथ कपटद्यूतेन तान्पराजित्य देशान्निष्कासितवान्। पापाभीरुर्युधिष्ठिरो भ्रातृभिर्भार्यया च सह द्वादश वर्षाणि वने निवासमकरोत्। परैरज्ञातश्च वर्षमेकं विराट नगरे न्यवात्सीत्। चतुर्दशे वर्षे दुर्योधनमुपेत्य बलवानपि हन्त स्वदायमयाचत। स तु लोभोपहतचेता अन्ततः पञ्च ग्रामानपि दातुं नानुमेने। अथ तयोर्दारुणं रोमहर्षणं च युद्धं कुरुक्षेत्रे प्रावर्तत। तत्र युधिष्ठिरो भागवतो वासुदेवस्य कृपया सानुजं

ससैन्यं दुर्योधनं निःशेषं विनाश्य स्वराज्यमखण्डं प्राप्य सह भ्रातृभिः पृथ्वीं चिरं शशास।

       —कथामञ्जर्याम्।

५. मधुबिन्दवः।

उदारस्य तृणं वित्तं, शूरस्य मरणं तृणम्।
उत्पद्यन्ते विलीयन्ते दरिद्राणां मनारथाः।

अतृणे पतितो वह्निः स्वयमेवोपशाम्यति।
वितरति गुरुः प्राज्ञे विद्यां यथैव तथा जडे।

निर्वाणाय तरुच्छाया तप्तस्यहि विशेषतः।
यादृशं वपते बीजं तादृशं लभते फलम्।

बहूनामप्यसाराणां समवायो हि दुर्जयः।
यदेवोपनतं दुःखात् सुखं तद् रसवत्तरम्।

चिता दहति निर्जीवं चिन्ता दहति जीवितम्।
प्रक्षालनाद्धि पङ्कस्य दूरादस्पर्शनं वरम्।

क्षमा शत्रौ च मित्रे च यतीनामेव भूषणम्।
नैवास्ति लिखितादन्यत् स्मारकं व्यवहारिणाम्।

न संशयमनारुह्य नरो भद्राणि पश्यति।
विनाश्रयं न तिष्ठन्ति पण्डिता वनिता लताः।

अन्तर्भेदाकुलं गेहं न चिराद्विनशिष्यति।
अव्याक्षेपो भविष्यन्त्याः कार्यसिद्धेर्हि लक्षणम्।

हेम्नः सल्ँलक्ष्यते ह्यग्नौ विशुद्धिः श्यामिकाऽपि वा।
प्रतिबध्नाति हि श्रेयः पूज्यपूजाव्यतिक्रमः।

संभावितस्य चाकीर्तिर्मरणादतिरिच्यते।
प्रायेण गृहिणीनेत्राः कन्यार्थेषु कुटुम्बिनः।

अशोच्या हि पितुः कन्या सद्भर्तृप्रतिपादिता।
विक्रियायै न कल्पन्ते संबन्धाः सदनुष्ठिताः।

क्रियाणां खलु धर्म्याणां सत्पत्न्यो मूलकारणम्।

क ईप्सितार्थस्थिरनिश्चयं मनः, पयश्च निम्नाभिसुखं प्रतीपयेत्।
न हीश्वरव्याहृतयः कदाचित् पुष्णन्ति लोके विपरीतमर्थम्।

लोके गुरुत्वं विपरीततां वा, स्वचेष्टितान्येव नरं नयन्ति।

—सुभाषितावल्याम्।

६. वृक्षारोपणम्।

एकदा मृगयया विहरन् कोऽपि पृथिवीपालो वृद्धमेकं ददर्श, य आम्रवृक्षारोपणे व्यग्र आसीत्। तदा समीपवर्तिनः सभ्यानुद्दिश्य नृपोऽभाषत—अहो मूढो जरठः। एषोऽद्यापि चिन्तयति-यदहमल्पवयाः, अस्य वृक्षस्य फलं भक्षयितुं पर्याप्तं मदीयमायुः स्यादिति। एतदाकर्ण्य तेऽपि जरठं जहसुः। अथ राजा तमपृच्छत्—भद्र किं ते वयः। स प्रत्यवोचत्—देव, अशीतिवर्षोऽहम्। एवं जीर्णोऽप्यहमीश्वरस्य कृपया बलवान् स्वस्थशरीरश्च। नृपतिरपृच्छत्—एवं चेदिमं वृक्षं किमर्थमारोपयसि। यतो जीवति त्वयि नानेन फलानि गृहीतव्यानीति। वृद्धः प्रत्यभणत्—देव, भूयसा परिणतवयसा मया कुतोऽस्य शाखिनः फलानि भक्षणीयानि। किन्तु यथा पूर्वजैः कृतं तथा मयापि कर्तव्यमिति मे मतिः। तैर्वृक्षा आरोपिताः तत्फलानि तु मया भक्षितानि। एवमेव मयापि वृक्षा आरोप्यन्ते येषां फलानि मम पुत्राः प्रपौत्राश्चखादेयुः। पटुनैतेनोत्तरेण नितरां प्रीतो नरमणिस्तस्मै स्थविराय दशरूपकान् ददौ। तानादायासौ निजगाद—भो भोः को नाम वदेद् यदेष वृक्षो मयाऽन्यार्थमेवारोपितः। यदारोप्यमाणेनैवानेन मदर्थे रूप्यकाकाराणि दश फलानि धृतानि।

              —कथासन्दोहे।

७. श्वशुरगृहान्निःसारिता जामातरः।

अस्त्यत्र धरापीठे विकण्टकं नाम पुरम्। तत्र महाधन ईश्वरो नाम भाण्डपतिः। तस्य चत्वारो जामातृका अवन्तीपीठात्प्राघूर्णका विकण्टकपुरे समायाताः। ते च तेन महता गौरवेणाभ्यर्चिता भोजनाच्छादनादिभिः एवं तेषां तत्र वसतां मासषट्कंसंजातम्। तत ईश्वरेण स्वभार्योक्ता। यदेते जामातरः परमगौरवेणावर्जिताः स्वानि गृहाणि न गच्छन्ति

तत्किं कथ्यते। विनापमानं न यास्यन्ति। तदद्य भोजनवेलायां पादप्रक्षालनार्थं जलं न देयं। येनापमानं ज्ञात्वा परित्यज्य गच्छन्तीति। तथानुष्ठिते गर्गः पादप्रक्षालनापमानात्सोमो लघ्वासनदानाद्दत्तश्च कदशनतो यातः। एवं ते त्रयोऽपि परित्यज्य गताः चतुर्थः श्यामलको यावन्न याति तावदुर्धचन्द्रप्रदानेन निष्कासितः। अतोऽहं ब्रवीमिं।

गर्गो हि पादशौचाल्लघ्वासनदानतो गतः सोमः।
दत्तः कदशनभोज्याच्छ्रयामलकश्चार्धचन्द्रेण॥ इति॥

     —पंचतन्त्रे।

८. कातरो नैव विश्वास्यः।

अथैकदा द्वौ पान्थौ पुरतो महारण्यं दृष्ट्वा “उपस्थिते भयहेतौ परस्परसाहाय्यं करिष्यावः" इति प्रतिजज्ञाते। अथ नातिदूरं गतयोस्तयोः कश्चिद्व्याघ्रः सरभसं गहनान्निष्क्रम्य तयोः संमुखं न्यपतत्। तदा तयोरेको लघुश्चपलाङ्गश्च सन्वृक्षमेकमध्यारुरोह। अपरस्त्ववाङ्मुखो दण्डवद्भूमौ निपत्य प्राणानायम्य निश्चलः स्थितः। अनन्तरं च व्याघ्रस्तन्निकटमागत्य तमुपजघ्रौ। किं तु तं मृतं शवं मत्वा व्याघ्रोऽसौ तस्य स्तोकमप्यपायमकृत्वा यथागतं पुनर्गहनं प्रविवेश। पश्चाद् वृक्षारूढोऽवरुह्य स्वसहचरं पान्थं प्राप्य कृतरुचिरस्मितस्तं पप्रच्छ—

“किं व्याघ्रेण भवतो निवेदितम्। दृष्टं खलु मया तेनाऽऽत्मनो वदनं भवत्कर्णान्तिकं न्यस्तम्” इति। अपरःप्रत्यब्रवीत्—

“आगामिकाले सावधानत्वेन स्थेयं, भवादृशेषु च कातरेषु नैव विश्वसितव्यं, इति स मामादिशत्” इति।

प्रवेशपरीक्षाप्रश्नोत्तरपत्रिकायाम्।

९. सूक्तिसंग्रहः।

वचस्तत्रैव वक्तव्यं यत्रोक्तं सफलं भवेत्।
स्थायीभवति चात्यन्तं रंगः शुक्लपटे यथा॥१॥

अल्पाक्षररमणीयं यः कथयति निश्चितं स खलु वाग्मी।
बहुवचनमल्पसारं यः कथयति विप्रलापी सः॥२॥

यः पठति लिखति पश्यति परिपृच्छति पण्डितानुपाश्रयति।
तस्य दिवाकरकिरणैर्नलिनीदलमिव विकास्यते बुद्धिः॥३॥

वसन्त्यरण्येषु चरन्ति दूर्वाः, पिबन्ति तोयान्यपरिग्रहाणि।
तथापि वध्या हरिणा नराणां, को लोकमाराधयितुं समर्थः॥४॥

अव्याकरणमधीतं भिन्नद्रोण्या तरङ्गिणीतरणम्।
भेषजमपथ्यसहितं, त्रयमिदमकृतं वरं, न कृतम्॥५॥

उत्साहसम्पन्नमदीर्घसूत्रं, क्रियाविधिज्ञं व्यसनेष्वसक्तम्।
शूरं कृतज्ञं दृढसौहृदं च, लक्ष्मीः स्वयं याति निवासहेतोः॥६॥

अप्रगल्भस्य या विद्या, कृपणस्य च यद्धनम्।
यच्च बाहुबलं भीरोर्व्यर्थमेतत् त्रयंभुवि॥७॥

धनिकः श्रोत्रियो राजा नदी वैद्यस्तु पञ्चमः।
पञ्च यत्र न विद्यन्ते न तत्र दिवसं वसेत्॥८॥

हस्तस्य भूषणं दानं सत्यं कण्ठस्य भूषणम्।
श्रोत्रस्य भूषणं शास्त्रं भूषणैः किं प्रयोजनम्॥९॥

षट्पदः पुष्पमध्यस्थो यथा सारं समुद्धरेत्।
तथा सर्वेषु शास्त्रेषु सारं गृह्णन्ति पण्डिताः॥१०॥

सामैव हि प्रयोक्तव्यमादौ कार्यं विजानता।

सामसिद्धानि कार्याणि विक्रियां यान्ति न क्वचित्॥११॥

बधाग्रे न गुणान् ब्रूयात् साधु वेत्ति यतः स्वयम्।

मूर्खाग्रेऽपि च न ब्रूयात् बुधप्रोक्तं न वेत्ति सः॥१२॥

प्राणास्त्वमेव जगतः पवनस्त्वमेव

विश्वं पुनासि परितः परितो विहृत्य।
एकं पुनः सकलभूषणदूषणं ते
वह्नेः सखा भवसि यद् भवनं दिधक्षोः॥१३॥

किं नु मे स्यादिदं कृत्वा किं नु मे स्यादकुर्वतः।
इति संचिन्त्य मनसा प्राज्ञः कुर्वीत वा न वा॥१४॥

षट्कर्णो भिद्यते मन्त्रश्चतुःकर्णः स्थिरो भवेत्।
द्विकर्णस्य तु मन्त्रस्य ब्रह्माप्यन्तं न गच्छति॥१५॥

उपकारगृहीतेन शत्रुणा शत्रुमुद्धरेत्।
पादलग्नं करस्थेन कण्टकेनेव कण्टकम्॥१६॥

मृदोः परिभवो नित्यं वैरं तीक्ष्णस्य नित्यशः।
उत्सृज्य तद् द्वयं तस्मान् मध्यां वृत्तिं समाश्रयेत्॥१७॥

प्रियवाक्यप्रदानेन सर्वे तुष्यन्ति जन्तवः।
तस्मात्तदेव वक्तव्यं, वचने का दरिद्रता॥१८॥

एहि गुच्छ पतोत्तिष्ठ वद मौनं समाचर।
एवमाशाग्रहग्रस्तैः क्रीडन्ति धनिनोऽर्थिभिः॥१९॥

कृपणेन समो दाता भुवि कोऽपि न विद्यते।
अनश्नन्नेव वित्तानि यः परेभ्यः प्रयच्छति॥२०॥

गुणैर्गौरवमायाति नोच्चैरासनमास्थितः।
प्रासादशिखरारूढः कांको न गरुडायते॥२१॥

गुणाः सर्वत्र पूज्यन्ते दूरेऽपि वसतां सताम्।
केतकीगन्धमाघ्रातुं स्वयं गच्छन्ति षट्पदाः॥२२॥

कर्णामृतं सूक्तिरसं विमुच्य, दोषेषु यत्नः सुमहान् खलस्य।
अवेक्षते केलिवनं प्रविश्य, क्रमेलकः कण्टकजालमेव॥२३॥

सुभाषितरत्नभाण्डागारे।

१०. खले धृष्टता वर्जनीया।

गोविन्दनामा द्वादशवर्षः कोऽपि बालः स्नानार्थं नदीं प्रस्थितः। मार्गमध्ये कमपि सर्पमवालोकयत्। स चैनं दृष्ट्वा भीतः पलायितुमारभत। तदा धृष्टो दुष्टश्च गोविन्दस्तस्योपरि पाषाणखण्डमेकं प्राक्षिपत्। तच्च दैववशाल्लक्ष्यादपराद्धमभवत् तज्जानन्नपि सर्पो भयादपरावर्तमान एव पलायते स्म। अथ गोविन्दः पुनरपि शिलाखण्डमेकं प्रक्षिप्तवान्। तेन प्रहृतः सर्पः क्रोधमाविशन्निवृत्य हन्त गोविन्दमदशत्। दष्टमात्र एव संजातभयो गोविन्दः सर्पदष्टमात्मानमुद्घोषयन्सत्वरं गृहं प्रधावितः। विषवेगेन

च मूर्च्छितो जातः। अत्रान्तरे कोऽपि मान्त्रिको यदृच्छया तत्र जगाम। स च तत्रत्यैः प्रार्थितः प्राङ्मुखो भूत्वा यथाविधी गारुडं मन्त्रमजपत्। क्रमेण भगवान्गरुडः प्रसन्नः। विषवेगश्च शान्तः। दिष्ट्या च गोविन्दो निर्मोहः स्वस्तो बभूव॥

कथामञ्जर्याम्।

११. वरयाचनाचातुरी।

अथैकदा मृत्पात्रजीर्णकम्बलमात्रविभवः कश्चिदन्धो देवायतनं गत्वाऽत्यन्तनैराश्याभिभूतः कष्टमयं जीवितं जिहासुः प्रायोपवेशनेन तत्साधयितुं तावन्तं कालमीश्वरोपासनया यापयितुं च निश्चिकाय। ततः प्रसन्नो देवस्तत्पुरत आविर्भूय दास्यामि ते वरमेकमित्यवोचत्। कस्त्वमिति चतुरोऽन्धस्तमपृच्छत्। देवोऽहमित्युत्तरं लब्ध्वा चाब्रवीत्। चक्षुर्भ्यांत्वां प्रत्यक्षमपश्यन्कथमहमेतद्विश्वस्यामीति। अथ देवस्तत्क्षणं तं चक्षुर्भ्यां समयोजयत्। ततोऽसौ जानुभ्यामवनिं गत्वा “राज्यश्रियमुपभुञ्जानं पौत्रं जीवन्नहं यथा पश्येयं तथा कुरु" इति प्रार्थयांचक्रे। एवं च बुद्धिप्रभावादेकेनैव वरेण स आत्मनो दृष्टेरवैकल्यं चिरजीवित्वं विभवं च समवाप।

प्रवेशपरीक्षाप्रश्नोत्तरपत्रिकायाम्।

१२. वृद्धस्य वचनं ग्राह्यं विपत्काल उपस्थिते।

अस्ति कस्मिंश्चिद्वनोद्देशे महास्कन्धशाखालङ्कृतो वटवृक्षः। तत्र हंसकुलं प्रतिवसति स्म। अथ तस्य वटस्याधस्ताद्वल्ली प्ररोढुमारब्धा। तां च वर्धमानां दृष्ट्वा वृद्धहंसेनोक्तम्। यदहो येयं वल्ली समारोहति सा यावल्लघुस्तावच्छिद्यताम्। अनया वृद्धिमुपागतयास्माकं महाननर्थ उत्पत्स्यते। अथ तैस्तस्य वचनमवगणितम्। वल्लीमच्छित्वैवावस्थितास्ते। अथ वल्ली कालेन वृद्धिमुपागता। कश्चिद् व्याधस्तेषां हंसानामाहारार्थं निष्क्रान्तानां क्ल्ल्यनुसारेणारुह्य तस्मिन् वटवृक्षे हंसावासेषु पाशान बद्ध्वा गतः। अथ ते हंसा आहारं कृत्वा निशायां समागताः। सर्वे च पाशैर्बद्धः अथ वृद्धहंसेनोक्तम्—

रे मूर्खास्तदिदमापतितं वल्लीवृद्धिव्य-

सनम्। न श्रुतं तदा काले युष्माभिर्मदीयं वचनम्। सांप्रतं महद् व्यसनं प्राप्ताः सर्व इदानीं विनष्टाः स्थ। हंसा ऊचुः। आर्य एवं स्थिते किमस्माभिः कर्तव्यम्। असौ प्रतिबभाषे—

इदानीं मम वचनं कर्तव्यम्। यदासौ व्याधः समागच्छति तदा सर्वैरेव मृतरूपेणावस्थातव्यम्। व्याधस्तु मृतरूपान् भूमौ प्रक्षेप्स्यति। यदा सर्वेऽपि प्रक्षिप्ता भवन्ति तदा सर्वेरेव समकालमुत्पतितव्ययम्। एवं संप्रधार्य ते मृतवत् स्थिताः। प्रभातसमये व्याधः समायातो यावत्पश्यति तावत्सर्वेऽपि हंसा मृता एव। ततस्तेन ते पाशादवमुच्य भूम्यां प्रक्षिप्ताः। ततश्च सर्वेषु प्रक्षिप्तेषु सर्व एव उत्पतिताः स्वविषयं जग्मुः।

                 —पंचतन्त्रे।

१३. परमकारुणिको वदान्यश्च शिबिनरमणिः।

आसीत् पुरा नरमणिस्तपस्वी करुणापरः।
दाता धीरः शिबिर्नाम सर्वसत्त्वाभयप्रदः॥१॥

तं वञ्चयितुमिन्द्रोऽथ कृत्वा श्येनवपुः स्वयम्।
मायाकपोतवपुषं धर्ममन्वपतद्रुतम्॥२॥

कपोतश्च भयाद्गत्वा शिबेरङ्कमशिश्रियत्।
मनुष्यवाचा श्येनोऽथ स तं राजानमब्रवीत्॥३॥

राजन् भक्ष्यमिदं मुञ्च कपोतं क्षुधितस्य मे।
अन्यथा मां मृतं विद्धि कस्ते धर्मस्ततो भवेत्॥४॥

ततः शिबिरुवाचैनमेष मे शरणागतः।
अत्याज्यस्तद्ददाम्यन्यन्मांसमेतत्समं तव॥५॥

श्येनो जगाद यद्येवमात्ममांसं प्रयच्छ मे।
तथेति तत्प्रहृष्टः सन् स राजा प्रत्यपद्यत॥६॥

यथा यथा च मांसं स्वमुत्कृत्यारोपयन्नृपः।
तथा तथा तुलायां स कपोतोऽभ्यधिकोऽभवत्॥७॥

ततः शरीरं सकलं तुलां राजाऽध्यरोपयत्।
साधु साधु समं त्वेतद्दिव्या वागुदभूत्ततः॥८॥

इन्द्रधर्मौ ततस्त्यक्त्वा रूपं श्येनकपोतयोः।
तुष्टावक्षतदेहं तं राजानं चक्रतुः शिबिम्॥९॥

दत्त्वा चास्मै वरानन्यांस्तावन्तर्धानमीयतुः।
एवंप्राया भवन्तीह वृत्तान्ता विस्मयावहाः॥१०॥

                —कथासरित्सागरे।

१४. संभावितस्य चाकीर्तिर्मरणादतिरिच्यते।

कश्चिज्जराजीर्णाङ्गः सिंहः सर्वथा परवशः सन्कण्ठगतैः प्राणैर्भूमौ शयान आसीत्। अथ कश्चिदृक्षस्तत्रागत्यात्मनः पुरातनं वैरं निर्यातयितुं तं दंष्ट्राभिः प्रजहार। पश्चात्कोऽपि वृषभो दीर्घवैरिणं तं प्रत्यपकर्तुकामो विषाणाभ्यां तं व्यदारयत्। तदनु कश्चन रासभो वृद्धोऽसौ सिंह एवं निःशङ्कं पीडयितुं शक्यत इत्यवलोक्याहमपि निजविद्वेषं दर्शयामीति चिन्तयित्वाऽऽगत्य सिंहस्य मुखे खुराभ्यां प्राहरत्। तत आसन्नमृत्युरसौ सिंहोऽभाषत– “बलिभिः शत्रुभिर्दत्ता निकारा दुःसहा अपि कथंकथमपि मया सोढुं शक्या आसन्। किं तु विधातुः सृष्टेः कलङ्कभूतेन त्वादृशेनाधमपशुना क्रियमाणोऽयमवमानो मरणादतिरिच्यते।"

     —प्रवेशपरीक्षाप्रश्नोत्तरपत्रिकायाम्।

१५. दैवेन रक्षितः सर्पो मूषकश्च विनाशितः।

कोऽपि जाङ्गलिको वृत्त्यर्थं कमपि सर्पं वने जग्राह। तं च सर्पपेटिकायां निरुध्य गृहमनयत्। प्रत्यहमाहारदानेन पोषयंस्तेन वृत्तिमकरोत्। कदाचित्पेटिकानिरुद्धं तं गृहे निक्षिप्यासौ ग्रामान्तरं गतः। कार्यवशेन च पञ्चषाणि दिनानि यावन्नागतः सर्पस्त्वाहाराभावेन कृशो म्लानेन्द्रियश्च जातः। मञ्जूषायां निरुद्धो बहिर्गन्तुं च न शक्तोऽभवत्। क्रमेण च जीविते निराशो जातः। अस्मिन्नवसरे कोऽपि मूषको नक्तमाहारार्थं तत्र तत्र संचरन्मञ्जूषायाः सकाशमागतः। भक्ष्याशया च मञ्जूषायां विवरं कृत्वान्तः प्रविष्टः। हन्त। सर्पस्तं भक्षयित्वा तृप्तस्तेनैव विवरेण निर्गत्य यथेच्छं गतः। अतो दैवमेव भूतानां बन्धमोक्षयोः कारणं भवति॥

              —कथामञ्जर्याम्।

१६. दमयन्तीविवाहमङ्गलम् ।

निषधेषु नलो नाम प्रथितः पार्थिवोऽभवत्।
वीरसेनमहीपालतनुजो धार्मिकः शुचिः॥१॥

स कदाचित् सरः स्नातुं गतो हंसानवैक्षत।
अथ जग्राह तेष्वेकं राजहंसं कुतूहलात्॥२॥

गृहीतो दिव्यहंसस्तमूचे मानुषभाषया।
उपकारं महाराज तव कुर्यां विमुञ्च माम्॥३॥

विदर्भदेशाधिपतेर्भीमस्य विनयान्विता।
दमयन्तीति कन्यास्ति स्पृहणीया सुरैरपि॥४॥

तस्यास्त्वं सदृशो भर्ता सा भार्या सदृशी तव।
युवयोस्तुल्यसंयोगे कामदूतो भवाम्यहम्॥५॥

तथेति तेन मुक्तः स हंसो गत्वा विहायसा।
विदर्भदेशं संप्राप्य दमयन्तीमभाषत–॥६॥

दमयन्ति नलो नाम निषधेष्वस्ति भूपतिः।
तस्य त्वं यदि भार्या स्याः सफलं जन्म ते भवेत्॥७॥

त्वं चासि रत्नं नारीणां नराणां च नलस्तथा।
विशिष्टाया विशिष्टेन संगमो गुणवान्भवेत्॥८॥

विवाहश्च विवादश्चसमयोरेव शोभते।
इत्याहुर्नीतितत्त्वज्ञास्तन्मे वाचं प्रपूजय॥९॥

तच्छ्रुत्वा दिव्यहंसं सा मत्वा सत्याभिभाषिणम्।
प्रोवाच न नलादन्यं वृणेऽहं विहगोत्तम॥१०॥

अनन्यसुलभास्तस्य पार्थिवस्य महात्मनः।
गुणा मया श्रुताः पूर्वं तस्मान्मां तेन योजय॥११॥

अनेन कर्मणा तेऽद्य महत्पुण्यं भविष्यति।
अन्यथा राजहंस स्यान्मरणं शरणं मम॥१२॥

इत्युक्त्वा भूषणैर्भैमी भूषयित्वा विहंगमम्।
प्रेषयामास निषधान्सानुरागा नलं प्रति॥१३॥

ततः प्रस्थाय हंसोऽपि निषधान्प्राप्य तं नलम्।
आचचक्षे यथावृत्तं यथाकामं जगाम च॥१४॥

अत्रान्तरे भीमभूपः स्वयंवरमकल्पयत्।
विवाहार्थं स्वदुहितुर्भूपालाश्च समागताः॥१५॥

दिक्पाला अपि चत्वारः श्रुत्वा तस्याः स्वयंवरम्।
नलरूपधराः सद्यः समाजग्मुस्त्वरान्विताः॥१६॥

अथ स्वयंवरे भैमी पश्यन्ती पार्थिवान्पृथक्।
नलरूपधरान्पञ्च पुरुषान्प्रत्यवैक्षत॥१७॥

ततश्च जातसंदेहा धीमती भीमनन्दिनी।
चतुरस्तेषु पुरुषान्द्रिक्पालान्निश्चिकाय सा॥१८॥

अथ जिज्ञासमाना सा वीरसेनसुतं नलम्।
दिक्पालाञ्शरणं प्राप सुमुखी ध्यानमास्थिता॥१९॥

ते च भक्त्या तथा ध्याताः स्वं स्वं रूपमदर्शयन्।
सा च हारं करधृतं नलकण्ठे न्यवेशयत्॥२०॥

अथ भीममहीपालस्तयोश्चक्रे यथाविधि।
विवाहमङ्गलं सद्यः प्रीत्या दुहितृवत्सलः॥२१॥

ततो नलस्तया साकं सुन्दर्या भीमकन्यया।
निविशन् विविधान् भोगान् सुखितो धर्ममाचरत्॥२२॥

                      —भारतमञ्जर्याम्।

१७. प्रयुत्पन्नमतिर्गोपालः।

गोपालो नाम बालः कूपस्य समीपे त्रिचतुरैर्मिंत्रैः सह क्रीडन्नासीत्। तदा कश्चिच्चोरस्तं देशमाजगाम। आगच्छन्तं तमवलोक्य गोपालो यद्यपि भीतः, अथापि बुद्ध्या तं वञ्चयितुमिच्छन्कूपस्य तीरं गतः। गत्वा च कूपोदकं पुनः पुनः पश्यन्भृशं रुदोद। रुदन्तं बालमुपेत्य सतस्करः’रे बाल, किमेवं रोदिषि?’ इत्यपृच्छत्। तदा बालः सगद्गदं तमभाषत—‘सुमुख, अमूल्यो मदीयो मुक्तहारोऽनेन बालेन कूपे प्रक्षिप्तः। हारं विना यदि गृहं गच्छेयं तदा मातापितरौ मां ताडयेताम्। अतः किं

करोमि। क्व गच्छामि। यदि त्वमिमं कूपमवतीर्य हारमादाय प्रयच्छसि तदा मातापितृभ्यां तव महत्पारितोषिकं दापयेयम्।’ इति। तच्छ्रुत्वा स मूढस्तद्वाक्ये विश्वसन्स्ववस्त्रादिकं तीरे निक्षिप्य कौपीनमात्रधारी कूपमवातरत्। बुद्धिमान्गोपालस्तु मित्राणि भ्रूसंज्ञया धावयित्वा स्वयं चोरस्य वस्त्रादिकं गृहीत्वा सत्वरं पलायितः। तस्करस्तु, अगाधे जले चिरमन्विष्यापि हारमलभमानः कूपादूत्तीर्य बालं स्ववस्त्रादिकं चापश्यल्ँलज्जितो विस्मितश्च स्वबुद्धिं निन्दन्बालं च प्रशंसन्यथागतो गतः।

            —कथामञ्जर्याम्।

१८. सर्वथा दैवावलम्बो युक्तः।

कस्मिंश्चिज्जलाशयेऽनागतविधाता प्रत्युत्पन्नमतिर्यद्भविष्यश्चेति त्रयो मत्स्याः सन्ति। अथ कदाचित्तं जलाशयं दृष्ट्वाऽऽगच्छद्भिर्मत्स्यजीविभिरुक्तं यदहो बहुमत्स्योऽयं ह्रदः। कदाचिदपि नास्माभिरन्वेषितः। तदद्याहारवृत्तिः संजाता। सन्ध्यासमयश्च सम्भूताः। ततः प्रभातेऽत्रागन्तव्यमिति निश्चयः। अतस्तेषां तत् कुलिशपातोपमं वचः समाकर्ण्यानागतविधाता सर्वान् मत्स्यानाहूयेदमूचे—अहो श्रुतं भवद्भिर्यन्मत्स्यजीविभिरभिहितम्। तद्रात्रावपि किंचिद् गम्यतां समीपवर्ति सरः। तन्नूनं प्रभातसमये मत्स्यजीविनोऽत्र समागम्य मत्स्यसंक्षयं करिष्यन्ति। एतन्मम मनसि वर्तते। तन्न युक्तं सांप्रतं क्षणमप्यत्रावस्थातुम्। तदाकर्ण्य प्रत्युत्पन्नमतिः प्राहअहो सत्यमभिहितं भवता। ममाप्यभीष्टमेतत्। तदन्यत्र गम्यताम्। अथ तत् समाकर्ण्य प्रोच्चैर्विहस्य यद्भविष्यः प्रोवाच। अहो न भवद्भ्यां मंत्रितं सम्यगेतत्। यतः किं वाङ्मात्रेणापि तेषां पितृपैतामहिकं सर एतत् त्यक्तुं युज्यते। तद् यद्यायुःक्षयोऽस्ति तदन्यत्रगतानामपि मृत्युर्भविष्यत्येव। तदहं न यास्यामि। भवद्भ्यां च यत्प्रतिभाति तत् कार्यम्। अथ तस्य तं निश्चयं ज्ञात्वा-नागतविधाता प्रत्युत्पन्नमतिश्च निष्क्रान्तौ सह परिजनेन। अथ प्रभाते तैर्मत्स्यजीविभिर्जालैस्तज्जलाशयमालोड्य यद्भविष्येण सह स निर्मत्स्यतां नीतः।

                —पञ्चतन्त्रे।

१९. छायार्थो विवादः।

निदाधे दूरदेशं गन्तुमिच्छन् कोऽपि नरो गर्दभमेकं परिक्रीतवान् तेन गच्छन्नसौ मध्याह्ने चण्डं तपति तिग्मरश्मौ विश्रमितुमैच्छत्। तदा वृक्षादिकं कुत्रचिदनालोक्य स तिष्ठतो गर्दभस्यैव च्छायायां न्यषीदत्। गर्दभस्य स्वाम्यप्यनातपं देशमाचकाङ्क्षे। गर्दभस्य च्छाया त्वल्पत्वादेकस्यैवावकाशं ददौ। अतस्तत्सेवनार्थमुभयोर्विवादः संप्रवृत्तः। अध्वगोऽवादीत्— मया तावदखिलस्य प्रवासस्य कृते रासभः परिक्रीतः। स चाधुनानवसित एव। तस्माद् गर्दभ इव तच्छायायामपि मदीयमेव स्वाम्यं सिध्यति। एतस्मिन् रासमाधिपतिः प्रत्यवादीत्— बाढम्, त्वया परिक्रीतो मे गर्दभः। तस्य छायायाः पुनरहमेव प्रभुः। अतोहमेव च्छायां सेवितुमर्हामि। एवं यावत् तौ च्छायार्थं विवदेते तावद् गर्दभ एव निभृतं पलायितः। अथ मुहूर्तादिव युद्धनिवृत्तौ गर्दभमनालोक्य भृशमनुतेपाते। तदा रासभस्वामी भणति—

छायार्थं युध्यमानस्य वस्तु नश्यति दुर्मतेः।
पथिकोपि क्षतङ्गो भाषते—

चेतःशरीरयोस्तापो, जायतेस्य फलं कलेः।

 —कथासंन्दोहे ।

२०. वसन्तागमः।

द्रुमाः सपुष्पाः सलिलं सपद्मं, नरः प्रमोदाः पवनः सुगन्धिः।
सुखाः प्रदोषा दिवसाश्च रम्याः, सर्वं प्रिये चारुतरं वसन्ते॥१॥

वापीजलानां मणिमेखलानां, सशाङ्कभासां प्रमदाजनानाम्।
आम्रद्रुमाणां कुसुमानतानां, ददाति सौभाग्यमयं वसन्तः॥२॥

कर्णेषु योग्यं नवकर्णिकारं, चलेषु नीलेष्वलकेष्वशोकम्।
पुष्पं च फुल्लं नवमल्लिकायाः, प्रयान्ति कान्तिं प्रमदाजनानाम्॥३॥

आदीप्तवह्निसदृशैर्मरुतावधूतैः
सर्वत्र किंशुकवनैः कुसुमावनम्रैः।

सद्यो वसन्तसमयेन समाचितेयं
रक्तांशुका नववधूरिवभाति भूमिः॥४॥

आकम्पयन् कुसुमिताः सहकारशाखा
विस्तारयन् परभृतस्य वचांसि दिक्षु।
वायुर्विवाति हृदयानि हरन् नराणां
नीहारपातविगमात् सुभगो वसंते॥५॥

              —ऋतुसंहारे।

२१. भगवद्भक्तः प्रह्लादः।

अथ नृपस्य प्रह्लादो नाम सुतोऽभवत्। तं चातिक्रान्तशैशवं पिता विद्यागुरवे समर्पयामास। अथैकस्मिन्नहनि किमधीते मे पुत्र इत्युपलब्धुं स तं स्वसमीपमाकारयत्। अथ स बालः पितुः पुरतः “विष्णुरेवैकः सत्योऽन्यत्सर्वमसत्यं मायामयं च” इत्येतदर्थपरं श्लोकमेकमपठत्। एतद्विष्णुद्विषस्तस्य पितुर्मतस्य भूयसा प्रतिकूलमासीत्। तस्मात्स समादिशत्—“अयं बालोऽपरस्य गुरोर्हस्ते समर्प्यः स्वपक्षपरपक्षादिविवेकश्चामुं बोध्यः” इति। ततःपरं कंचित्कालं प्रतिपाल्य स पुत्रं पुनः पर्यैक्षत। पुत्रः प्रत्यभाषत—“यद्भवता समादिष्टं तन्मयाधीतं किं तु न मे तेन किमपि प्रयोजनं यतः सर्वत्राहं समभावेन वर्ते नकस्मिन्नपि मम द्रोहबुद्धिरस्ति” इति। श्रुत्वैतद्भृशं कुपितस्तत्पिता तस्य विषदानेन मृत्युमादिदेश। स बाल ईश्वरनामस्मरणपूर्वकं तद्विषं पपौ श्रीविष्णुं च मनसाध्यायद्येनाहो न तस्य कापि विषनिमित्ता बाधा समभूत्।

       —प्रवेशपरीक्षाप्रश्नोत्तरपत्रिकायाम्।

२२. अकस्मादागते युक्तो न विश्वासः कदाचन।

अस्ति मगधदेशे चम्पकवती नामारण्यानी। तस्यां चिरान्महता स्नेहेन मृगकाकौ निवसतः। च स मृगः कदाचित् स्वेच्छया भ्राम्यन्हृष्टपुष्टाङ्गः केनचिच्छृगालेनावलोकितः। तं दृष्ट्वा शृगालोऽचिन्तयत्—आः कथमेतन्मांसं सुलक्षितं भक्षयामि। भवतु। विश्वासं तावदुत्पादयामि। इत्यालोच्योपसृत्याब्रवीत्—मित्र कुशलं ते। मृगेणोक्तम्। कस्त्वम्। स ब्रूते

क्षुद्रबुद्धिनामा जम्बुकोऽहम्। अत्रारण्ये बन्धुहीनो मृतवान्निवसामि। इदानीं त्वां मित्रमासाद्य पुनःसबन्धुर्जीवलोकं प्रविष्टोऽस्मि। अधुना तवानुचरेण मया सर्वथा भवितव्यमिति। मृगेणोक्तम्। एवमस्तु। ततः पश्चादस्तंगते भगवति सवितरि मरीचिमालिनि तौ मृगस्य वासभूमिं गतौ। तत्र चम्पकवृक्षशाखायां सुबुद्धिनामा काको मृगस्य चिरमित्रं निवसति। तौ दृष्ट्वा काकोऽवदत्। सखे कोऽयं द्वितीयः। मृगो ब्रूते। जम्बुकोऽयमस्मत्सख्यमिच्छन्नागतः। काको ब्रूते। मित्र, अकस्मादागतेन सह विश्वासो न युक्तः। तन्न भद्रमाचरितम्।

              —हितोपदेशे।

२३. आत्मयज्ञः।

पितामह गतिं ब्रूहि शरणागतरक्षिणाम्।
एतत् पृष्टो नृपतिना प्राह शन्तनुनन्दनः॥१॥

विफले दुर्दिनायासे लुब्धकः कानने पुरा।
शीतसम्पिण्डितो रात्रौ मूले सुष्वाप शाखिनः॥२॥

स्कन्धे विटपिनस्तस्य कपोतः कृतसंश्रयः।
वासरान्तेऽपि नायातां स्मृत्वा भार्यामतप्यत॥३॥

विललाप स संतप्तः प्रियाविरहकातरः।
कपोती तच्च शुश्राव बद्धा व्याधेन पञ्जरे॥४॥

सा तमूचे सुकृतिनो न प्रयान्ति विषण्णताम्।
प्रथमं सुकृतं ह्येतच्छरणागतरक्षणम्॥५॥

लुब्धको वृक्षमूलेऽस्मिन् सुप्तो ह्यस्मै यथोचितम्।
पूजां विधत्स्व शीतार्तः शरणं ह्येष वाञ्च्छति॥६॥

प्रेयस्या वचनं श्रुत्वा लुब्धकं विहगोऽब्रवीत्।
भद्र मद्गृहमाप्तोऽसि वितरामि तवेप्सितम्॥७॥

शीतार्दितस्तदाकर्ण्य लुब्धकस्तमयाचत।
वह्निं सोऽपि खगस्तूर्णमानिनाय दिवोऽन्तिकम्॥८॥

तृणपर्णसुसिद्धेऽग्नौ ज्वलिते लुब्धकस्ततः।
विनष्टशीतः क्षुत्क्षामस्तमयाचत भोजनम्॥९॥

मां भक्षयेति कारुण्यान्निगद्यविहगः स्वयम्।
विवेश वह्निं तद् दृष्ट्वा व्याधोऽप्यनुशयं ययौ॥१०॥

स त्यक्त्वा कूटयन्त्राणि समुत्पाट्य च पञ्जरम्।
विरक्तः काननं प्रायाद् विहितानशनव्रतः॥११॥

कपोते त्रिदिवं याते विमानेनार्कवर्चसा।
भर्तारमनुशोचन्ती कपोती वह्निमाविशत्॥१२॥

तस्यां निवासं कुर्वत्यां पत्या साकं सुरालये।
दावानले तनुं त्यक्त्वा लुब्धकोऽपि दिवं ययौ॥१३॥

     —भारतमञ्जर्याम्।

२४. प्रव्राजकयोः।

अस्ति कश्मीरेषु विजयाख्यं महाक्षेत्रम्। तत्र विद्याभिमानवान् कश्चित्प्रव्राजक आसीत्। सर्वत्र जयी भूयासमित्याशंसन्स शंभुं प्रणम्य वादाय पाटलिपुत्रकं प्रतस्थे। गच्छंश्च मार्गे वनानि सरितो गिरीनतिक्रामन्परिश्रान्तस्तरोस्तले विशश्राम।क्षणाच्च दूराध्वाधूसरं दण्डकुंडिकाहस्तं कंचिद्धर्मिकं ददर्श। कुतस्त्वं कुत्र यासीति पृष्टः स धार्मिकोऽभाषत—सखेऽहं विद्याक्षेत्रात्पाटलिपुत्रकादागतोस्मि वादेन पंडिताञ्जेतुं कश्मीरान् प्रति यामि च। एतद्धार्मिकवचः श्रुत्वा स परिव्राडचिंतयत्। यदि मयैकः पाटलिपुत्रकोऽयं न जितस्तर्हि तत्र गत्वान्यान्बहून्कथं जेष्यामि। इत्यालोच्य प्रव्राट् स तं धार्मिकमाक्षिप्याह। इदं तव चेष्टितं विपरीतमिव दृश्यते। यतो वादिमुमुक्ष्योर्महदंतरम्। मुमुक्षुणा शांतेन दांतेन च भवितव्यम्। अतः शमकुठारेणेमं भवपादपं च्छिन्धि। इत्युक्तो धार्मिकः परितुष्टो तं प्रणम्य भवान्मम गुरुरित्युक्त्वा च यथाऽऽगतं जगाम।

Adapted from कथासरित्सागर।

२५. बलाद् बुद्धिर्विशिष्यते।

अस्ति मन्दरनाम्नि पर्वते दुर्दान्तो नाम सिंहः। स च सर्वदा पशूनां वधं कुर्वन्नास्ते। ततः सर्वैः पशुभिर्मिलित्वा स सिंहो विज्ञप्तः। मृगेन्द्र किमर्थमेकदा बहुपशुघातः क्रियते। यदि प्रसादो भवति तदा वयमेव भवदाहाराय प्रत्यहमेकैकं पशुमुपढौकयामः। ततः सिंहेनोक्तम्। यद्येतदभिमतं भवतां तर्हि भवतु तत्। ततःप्रभृति प्रत्यहमेकैकं पशुमुपकल्पितं भक्षयन्नास्ते। अथ कदाचित्कस्यापि वृद्धशशकस्य वासरः प्राप्तः। ततः सोऽचिन्तयत्।

त्रासहेतोर्विनीतिस्तु क्रियते जीविताशया।
पञ्चत्वं चेद्गमिष्यामि किं सिंहानुनयेन मे॥

तन्मन्दं मन्दमुपगच्छामि। ततः सिंहोऽपि क्षुधा पीडितः कोपात्तमुवाच। कुतस्त्वं विलम्ब्यागतोऽसि। शशकोऽब्रवीत्। देव, नाहमपराधी। आगच्छन्पथि सिंहान्तरेण बलाद्धृतः। तस्याग्रे पुनरागमनाय शपथं कृत्वा स्वामिनं निवेदयितुमत्रागतोऽस्मि।सिंहः सकोपमाह। सत्वरं गत्वा मां दर्शय क्वासौ दुरात्मा तिष्ठति। ततः शशकस्तं गृहीत्वा गभीरकूपसमीपं गतः। अत्रागत्य स्वयमेव पश्यतु स्वामीत्युक्त्वा तस्मिन्कूपजले तस्यैव प्रतिबिम्बं दर्शितवान्। ततोऽसौ क्रोधाध्मातस्तस्योपर्यात्मानं निक्षिप्य पञ्चत्वं गतः।

              —हितोपदेशे।

२६. कर्णशल्योःसंरम्भः।

ततः स्वकल्पितैः श्वेतैस्तुरङ्गैरिव मातलिः।
तप्तकाञ्चनसन्नाहे कर्णस्य रुचिरे रथे॥१॥

जग्राह हेलयाशल्यो रश्मिमालां सुशिक्षिताम्।
प्रतापधाम्नः सूर्यस्य दिवीव गरुडाग्रजः॥२॥

युयुत्सुं कर्णमालोक्य धन्विनं शल्यसारथिम्।
जयं हस्तगतं मेने कुरुराजः सहानुगः॥३॥

नदत्सु कुरुसैन्येषु शङ्खदुन्दुभिनिस्वनैः।
मोर्वीमास्फालयन् कर्णो मद्रराजमभाषत–॥

अद्य शक्रः सुतं दृष्ट्वा मया निहतमर्जुनम्।
दिव्यास्त्रेषु दृशः शङ्के सासूयं क्षिपति क्षणात्॥५॥

अद्य मद्बाणदलितं पार्थं वीक्ष्य युधिष्ठिरः।
भीष्मद्रोणवधायासवैफल्यात्परितप्यताम्॥६॥

इति ब्रुवाणं राधेयं कर्णं मद्राधिपोऽब्रवीत्–।
मा सूतपुत्र मिथ्यैव प्रलापं शिशुवत् कृथाः॥७॥

गन्धर्वसमरे पूर्वं त्वयि धीमति विद्रुते।
येन त्रैलोक्यवीरेण कौरवाः परिरक्षिताः॥८॥

मानिनामात्तशस्त्राणां तस्मिन् गोग्रहविग्रहे।
युष्मद्विधानां सहसा हता येनांशुकावली॥९॥

आखण्डलः सानुचरः खाण्डवे येन निर्जितः।
तं समुत्सहसे जेतुं वृथाऽयं कर्ण उद्यमः॥१०॥

    —भारतमञ्जर्याम्।

२७. कस्यचिद् योगिनोऽद्भुतं कर्म।

अथ वेतालः कथामपरां कथयति। देव कलिंगविषये यज्ञस्थलनामधेयं नगरमासीत्। तत्र यज्ञसोमनामा ब्राह्मणस्तिष्ठति। तस्य ब्राह्मणी सोमदत्ता। तयोर्ब्रह्मस्वामी नाम पुत्रः समजनि। स च सर्वशास्त्रतत्त्वज्ञो भूत्वा दैववशात् पंचत्वमगात्। ततस्तत्पितरौ बहुविधं विलपंतौ बंधुजनसहितौ तमादाय श्मशाने सत्कारार्थमाजग्मतुः। इत्येव काले श्मशानवासी योगी तं द्विजकुमारं सर्वशास्त्रवेत्तारं मनोहरकलेवरमालोक्य करुणस्वरेणोच्चैः क्रंदितवान् परमकौतुकेन नर्तितवांश्च। सहसोत्थाय योगेन जीर्णशरीरं परित्यज्य मृतस्य द्विजकुमारस्य शरीरं प्रविवेश। कुमारे सुप्तोत्थिते तत्पितरौ परां प्रीतिमासादितवंतौ। सर्वे बंधुवर्गाश्च हर्षिता बभूवुः। ब्रह्मस्वामी प्राप्तजीवनः सर्वभोगं परित्यज्य योगं ध्यायंस्तस्थौ। श्मशानवासी योगी कथं चक्रंद कथं वा ननर्त तत्कारणं

वदतु देव इति वेतालेनानुयुक्तो राजा वदति। शृणु रे वेताल।चिरकालमुपार्जितं शरीरं त्यक्तव्यमिति चक्रंद।जीर्णशरीरं विहाय सर्वगुणाधारद्विजशरीरं प्राप्तव्यमिति ननर्त।

           —वेतालपंचविंशतौ।

२८. अपि युक्तमिदम्?।

** यमुना**—(भ्रातरं वामनं प्रति)

कार्यं महद् वा लघु वा नरेण, चिकीर्षता चिन्त्यमिदं सदैव।
न्याय्यं किमेतद् यदहं करोमि, कार्यात्र नो वा तदनु प्रवृत्तिः॥

** वामनः**—एतत् ते केनोपदिष्टम्?
** यमुना**— मम गुरुणा!
** वामनः**— अहो सुकरमिदम्! ममापि गुरुणैतत् कथितम्.
** यमुनाः**—सुकरमप्येतत् त्वयानेकशोऽनादृतम्.
** वामनः**—अप्यहं कदाचिदविचार्य कार्ये प्रवृत्तः?
** यमुना**— नाहं सर्वान् वारान् स्मरामि द्वित्रांस्तु त्वां स्मारयामि.
** वामनः**— निःशङ्कमुच्यताम्.
** यमुना**—आत्मनो रभसाचरितानि श्रुत्वा त्वं नूनं कुप्येः.
** वामनः**— नाहं कोपं करोमि विश्रब्धं कथय.
** यमुना**—एकदा कमपि सन्देशं हर्तुं मात्राऽऽज्ञापितस्त्वं प्रत्यवदः नाहं गच्छामि, माधवः प्रेष्यतामिति.

** वामनः**—अयि यमुने तत्र किंचित्कारणमवर्तत अहं हि तदा भ्रमरेण नाम नवक्रीडनकेन व्यग्र आसम्.
** यमुना**— सत्यं तत् किन्त्वस्माकं हिताय सर्वदा सर्वाऽऽत्मना प्रयतमानां मातरं प्रत्येतद्वचनं तवोचितं किम्?
** वामनः**— बाढमनुचितम् किन्तु मया तदा न किमपि विवारितम्.
** यमुना**— अत एव सुकरमपि श्रेयःसाधनं त्वया न गणितम्–इति भणामि तथैव ह्यस्त्वं कनीयसे भ्रात्रे माधवायाकुप्यः तदपि समञ्जसं किम्?

** वामनः—**न खलु समञ्जसम् किंतु कथां वाचयन्तं मां स मुहुरूपरुद्धवान् येन जातकोपोऽहमविमृश्यैव तं प्राहरम्। स च मम प्रमाद एव ततश्च भृशमनुतप्तोऽहम्.

** यमुना—**

अपि चैकदाचार्णेय प्रश्ने कृते त्वं पुस्तकस्य पत्रे निभृतं दत्तदृष्टिरासीः। अपि तच्छोभनम्?

** वामनः—**

मया तु प्रश्नोत्तरमजानता तदनुष्ठितम् तत्र त्वं कं दोषं पश्यसि?

** यमुना—**

अयि भ्रातः, एवं पुस्तकमवलोक्योत्तरं ददता त्वयाध्यापको वञ्चितः, यत उत्तरमजानन्नपि त्वयाऽऽत्मानमुत्तराभिज्ञं तस्मै दर्शितवान् इदं गुरुजनवञ्चनं साधु किम्?

** वामनः—**

तन्नितरां गर्हणीयम्. इदमसाधु साधु वेति नैव मया तदानीं चिन्तितम् अधुना तु त्वया बोधितस्य मम तदन्याय्यमेव प्रतिभाति. प्रतिजाने ते यदत ऊर्ध्वं नाहमविमृश्य कस्मैचित् कर्मणे प्रवर्ते.

** यमुना—**

साधु साधु भ्रातः, अहमतीव तुष्टास्मि यथाप्रतिज्ञातं व्यवहरसि चेत् सुखं ते सुलभं भविष्यति.

कथासन्दोहे।

२९. वनगमने कृतमतिः सीता।

एतत्तु वचनं श्रुत्वा सीता रामस्य दुःखिता।
प्रसक्ताश्रुमुखी मन्दमिदं वचनमब्रवीत्-॥१॥

ये त्वया कीर्तिता दोषा वने वस्तव्यतां प्रति।
गुणानित्येव तान् विद्धि तव स्नेहपुरस्कृता॥२॥

मृगाः सिंहा गजाश्चैव शार्दूलाः शरभास्तथा।
चमरा सृमराश्चैव ये चान्ये वनचारिणः॥३॥

अदृष्टपूर्वरूपत्वात् सर्वे ते तव राघव।
रूपं दृष्ट्वापसर्पेयुस्त्वत्तः सर्वे हि बिभ्यति॥४॥

त्वया च सह गन्तव्यं मया गुरुजनाज्ञया।
त्वद्वियोगेन मे राम त्यक्तव्यमिह जीवितम्॥५॥

नहि मां त्वत्समीपस्थामपि शक्रोऽपि राघव।
सुराणामीश्वरः शक्तः प्रधर्षयितुमोजसा॥६॥

पतिहीना तु या नारी न सा शक्ष्यति जीवितुम्।
काममेवंविधं राम त्वया मम निदर्शितम्॥७॥

अथापि च महाप्राज्ञ ब्राह्मणानां मया श्रुतम्।
पुरा पितृगृहे सत्यं वस्तव्यं किल मे वने॥८॥

लक्षणिभ्यो द्विजातिभ्यः श्रुत्वाहं वचनं गृहे।
वनवासकृतोत्साहा नित्यमेव महाबल॥९॥

आदेशो वनवासस्य प्राप्तव्यः स मया किल।
सा त्वया सह भर्त्राऽहं यास्यामि प्रिय नान्यथा॥१०॥

कृतादेशा भविष्यामि, गमिष्यामि त्वया सह।
कालश्चायं समुत्पन्नः सत्यवाग् भवतु द्विजः॥११॥

वनवासे हि जानामि दुःखानि बहुधा किल।
प्राष्यन्ते नियतं वीर पुरुषैरकृतात्मभिः॥१२॥

कन्यया च पितुर्गेहे वनवासः श्रुतो मया।
भिक्षिण्याः शमवृत्ताया मम मातुरिहाग्रतः॥१३॥

प्रसादितश्च वै पूर्वं त्वं मे बहुतिथं प्रभो।
गमनं वनवासस्य काङ्क्षितं हि सह त्वया॥१४॥

कृतक्षणाऽहं, भद्रं ते गमनं प्रति राघव।
वनवासस्य शूरस्य मम चर्या हि रोचते॥१५॥

भक्तां पतिव्रतां दीनां मां समां सुखदुःखयोः।
नेतुमर्हसि काकुत्स्थ समानसुखदुःखिनीम्॥१६॥

यदि मां दुःखितामेवं वनं नेतुं न चेच्छसि।
विषमग्निं जलं वाऽहमास्थास्ये मृत्युकारणात्॥१७॥

                     —वाल्मीकिरामायणे।

३०. परोक्तं साध्वनाकर्ण्य न युक्तं प्रतिभाषितुम्।

कोऽपि बधिरः स्वमित्रं ज्वरार्तं श्रुत्वा तं द्रष्टुमिच्छन्गृहात्प्रस्थितः। पथि गच्छन्नेवमचिन्तयत्—

मित्रसकाशं गत्वा ‘अपि सह्यो ज्वरावेगः’

इति पृच्छेयम्। ‘किंचिदिव सह्यः’ इति स प्रतिवदेत्। ततः ‘किमौषधं सेवसे’ इति पृच्छेयम्। ‘इदमौषधं सेवे’ इति स प्रतिभाषेत। अनन्तरं ‘कस्ते चिकित्सकः’ इति मया पृष्ट ‘असौ मम चिकित्सक’ इति स प्रतिवदेत्। अथ तत्तदनुरूपं संभाष्य मित्रमापृच्छय गृहामागमिष्यामि- इति। एवं चिन्तयन्मित्रं प्राप्य सादरमपृच्छत्—

‘मित्र, अपि सह्यो ज्वरावेगः’ इति। ‘तथैव वर्तते’ इति स प्रत्यवदत्। बधिर उवाच ‘भगवतः प्रसादेन तथैव वर्तताम्। कीदृशमौषधं सेवसे?’। ज्वरार्तः प्रत्यभाषत ‘ममौषधं मृत्तिकैव’। बधिरः पुनः प्रत्यवदत् ‘तदेव भद्रतरम् कस्ते चिकित्सकः?।’ ज्वरार्तः सकोपं प्राह ‘मम वैद्यो यम एव’। बधिरो बभाषे ‘स एव समर्थः। तं मा परित्यज’। एवं प्रतिकूलानि प्रतिवचनानि श्रुत्वा स रोगी दुःसहेन कोपेन समाविष्टः परिजनमादिशत्—

‘भोः किमयमेवं क्षते क्षारं प्रक्षिपति। निष्कास्यतामयमर्धचन्द्रदानेन’ इति। अथ स मूढः परिजनेन गलहस्तिकया बहिर्निःसारितः॥ ,

            —कथामञ्जर्याम्।

३१. कुम्भकार-सम्भावना।

कस्मिंश्चिदधिष्ठाने कुम्भकारः प्रतिवसति स्म। स कदाचित्प्रमदोर्घ- भग्नकर्परतीक्ष्णाग्रस्योपरि महता वेगेन धावन्पतितः। ततः कर्परकोट्या पाटितललाटो रुधिरप्लाविततनुः कृच्छ्रादुत्थाय स्वाश्रयं गतः। ततश्चापथ्यसेवनात्स प्रहारस्तस्य करालतां गतः कृच्छ्रेण नीरोगतां नीतः। अथ कदाचिद् दुर्भिक्षपीडिते देशे स कुम्भकारः क्षुत्क्षामकण्ठः कैश्चिद्राजसेवकैः सह देशान्तरं गत्वा कस्यापि राज्ञः सेवको बभूव। सोपि राजा तस्य ललाटे विकरालं प्रहारक्षतं दृष्ट्वा चिन्तयामास—

यद्वीरः पुरुषः कश्चिदयम्। नूनं तेन ललाटपट्टे संमुखप्रहारः। अतस्तं संमानादिभिः सर्वेषां राजपुत्राणां सकाशादिशेषप्रसादेन पश्यति। तेपि राजपुत्रास्तस्य ते प्रासादातिरेकं पश्यन्तः परमेर्ष्याधर्मं वहन्तो राजभयान्न किंचिदुचः। अथान्यस्मिन्नहनि तस्य भूपतेर्वीरसंभावनायां क्रियमाणायां विग्रहे समुपस्थिते प्रकल्प्यमानेषु संनह्यमानेषु गजेषु वाजिषु योधेषु प्रगुणीक्रिय-

माणेषु तेन भूभुजा स कुलालः प्रस्तावानुगतं पृष्टो निर्जने। भो राजपुत्र कस्मिन्संग्रामे प्रहारायं ते ललाटे लग्नः। स आह—

देव नायं शस्त्रप्रहारः। युधिष्ठिराभिधः कुलालोहं प्रकृत्या। मद्गेहेऽनेककर्पराण्यासन्। अथ कदाचिन्मद्यपानं कृत्वा निर्गतः प्रधावन्कर्परोपरि पतितः। तस्य प्रहारविकारोयं मे ललाट एवं विकरालतां गतः। तदाकर्ण्य राजा सव्रीडमाह—

अहो वञ्चितोहं राजपुत्रानुकारिणानेन कुलालेन। तद्दीयतां द्रागेतस्य चन्द्रार्धः। तथानुष्ठिते कुम्भकार आह—

मा मैवं कुरु। पश्य मे रणे हस्तलाघवम्। राजा प्राह। भोः सर्वगुणसंपन्नो भवान्। तथापि गम्यताम्। उक्तं च—

शूरोसि कृतविद्योसि दर्शनीयोऽसि पुत्रक।
यस्मिन्कुले त्वमुत्पन्नो गजस्तत्र न मन्यते॥

पञ्चतन्त्रे।

३२. चिन्ताकुला कुन्ती कर्णं वशीकर्तुं यतते।

कृष्णे प्रयाते विदुरः कुन्तीं तनयवत्सला-
मुवाचाभ्येत्य कुटिलं दुर्योधनविचेष्टितम्॥१॥

अनुनीतोऽपि बहुशो मुमूर्षुर्धृतराष्ट्रजः।
अस्मद्वचो न गृह्णाति पथ्यं बाल इवातुरः॥२॥

अमानिते गते कृष्णे कुरुपाण्डवसङ्गरे।
ध्रुवं प्रवृत्ते निखिला पृथिवी न भविष्यति॥३॥

श्रुत्वैतद्विदुरेणोक्तं कुन्ती चिन्ताकुलाशया।
कर्णं जपपरं प्रायात् स्थितं भागीरथीतटे॥४॥

आपृष्ठतापादुद्यन्तं तं भास्करमुपस्थितम्।
प्रतीक्षमाणा सा तस्थौ प्रौढतापक्लमार्दिता॥५॥

जपान्ते तां समालोक्य कर्णो विरचिताञ्जलिः।
राधेयः सूतपुत्रोहं किं करोमीत्यभाषत॥६॥

सा तं बभाषे वात्सल्यात् कानीनस्त्वं सुतो मम।
जनकस्ते सहस्रांशुर्न सूतः पृथुतेजसः॥७॥

युधिष्ठिरेण सङ्गम्य भ्रात्रा विनयशालिना।
भुङ्क्ष्व वीर महीं कृत्स्नां मा पापान् कौरवान् भज॥८॥

इति मात्रार्थितः कर्णस्तदेवोदीरितं दिवः।
साक्षाद्देवेन रविणा शुश्राव विपुलाशयः॥९॥

सोऽवदत्प्रणतः कुन्ती मातर्जाने तवोदितम्।
वृद्धस्याधिरथे किन्तु नास्थां हातुमहं विभुः॥१०॥

आजन्मसंभृतस्तस्य स्नेहान्मयि मनोरथाः।
कथमेकपदे यान्तु नीचसौहार्दवद् वृथा॥११॥

बहिश्चरं जीवितं च न त्याज्यो मम कौरवः।
सर्वावस्थासु यस्याहं बन्धु स्वामी गुरुः सुहृत्॥१२॥

किन्त्वस्मिन् समये मातस्तव पुत्रान् विनार्जुनम्।
न हनिष्यामि मा तेऽस्तु प्रणयोऽयं वृथा मयि॥१३॥

मया हते फल्गुने वा हते पार्थेन वा मयि।
पञ्चपुत्रेव भवती किमन्यद् विचरिष्यति॥१४॥

उक्ते वैकर्तनेनेति मुहुःकम्पितमानसा।

तमामन्त्र्य ययौ गूढं विदुरावसथं पृथा॥१५॥

                    —भारतमञ्जर्याम्।

३३. स्वप्नमनोरथाः।

अस्ति कुसुमपुरे स्वभावकृपणो नाम दरिद्रो विप्रः। तेन भिक्षार्जितैः सक्तुभिर्भुक्तशेषैः पूरितो घटः। तं च घटं नागदन्ते लम्बयित्वा रात्रौ शयनगतस्तमेव घटं पश्यन्नचिन्तयत्—‘हन्त घटोयं सक्तुभिः पूवर्तते। यदि दुर्भिक्षं भवति तदानेन विक्रीतेन रूपकाणां शतं लभ्येत। तेन मयाजाद्वयं क्रेतव्यम्। ताभ्यां च षाण्मासिकप्रसवाभ्यां महद्यूथं भविष्यति। तेन विक्रीतेन सुवर्णशतं लभ्येत। ततश्च तेन वडवाद्वयं क्रेतव्यम्। ताभ्यां बहवोऽश्वाः प्रसूयेरन्। तेषां विक्रयात्प्रभूतं सुवर्णं भविष्यति। तेन चतुःशालं गृहं संपद्यते। अनंतरं कश्चिद्ब्राह्मणः स्वयमेव मम गृहमागत्य सुरूपां सुशीलां कन्यां प्रयच्छेत्। तस्यां मम पुत्रो भविष्यति।

तस्य सोमशर्मेति नाम करिष्यामि। स च द्विहायनो जानुचङ्क्रमणसमर्थो भवेत्। कदचिदहमश्वशालायामुपविश्य पुस्तकमवलोकयेयम्। तदा जानुचरो बालकः सकुतूहलं मामुपगच्छेत्। ततोऽहं जातकोपो भार्यां वदिष्यामि ‘गृहाणैनं बालकम्’

इति। सापि गृहकृत्यव्यग्रा सद्योमम वचनं न करिष्यति। अनन्तरमहं कुपितः समुत्थाय पादाभ्यां तां प्रहरेयम्’ इति। एवं चिन्तयता तेन मूढेन तथा पादप्रहारो दत्तो यथा सक्तुपूर्णो मृद्घटः शतधा भग्नः। अथ नष्टमूलधनो विप्रो महतानुतापेन पीडितोऽभवत्॥

               —कथामञ्जर्याम्।

३४. नीलीभाण्डपतितश्चण्डरवः।

कस्मिंश्चिद्वनप्रदेशे चण्डरवो नाम शृगालः प्रतिवसति स्म। स कदाचित्क्षुधाऽऽविष्टो जिह्वालौल्यान्नगरान्तरे प्रविष्टः। अथ तं नगरवासिनः सारमेया अवलोक्य सर्वतः शब्दायमानाः परिधाव्य तीष्णदंष्ट्राग्रैर्भक्षयितुमारब्धाः। सोऽपि तैर्भक्षयिष्यमाणः प्राणभयात्प्रत्यासन्नरजकगृहं प्रविष्टः। तत्र च नीलीरसपरिपूर्णं महाभाण्डमासीत्। तत्र सारमेयैराक्रान्तो भाण्डमध्ये पतितः। अथ यावन्निष्क्रान्तस्तावन्नीलीवर्णः संजातः। तत्राऽपरे सारमेयास्तं शृगालमजानन्तो यथाभीष्टदिशं जग्मुः। चण्डरवोऽपि दूरतरं प्रदेशमासाद्य काननाभिमुखं प्रतस्ते। न च नीलवर्णेन कदाचिन्निजरङ्गस्त्यज्यते।

अथ तं हरगलगरलतमालसमप्रभमपूर्वं सत्त्वमवलोक्य सर्वे सिंहव्याघ्रद्वीपिवृकप्रभृतयोऽरण्यनिवासिनो भयव्याकुलितचित्ताः समन्तात्पलायनक्रियां कुर्वन्ति कथयन्ति च**—**

न ज्ञायतेऽस्य कीदृग्विचेष्टितं पौरुषं च। तद्दूरतरं गच्छामः। उक्तं च**—**

न यस्य चेष्टितं विद्यान्न कुलं न पराक्रमम्।
न तस्य विश्वसेत्प्राज्ञो यदीच्छेछ्रियमात्मनः॥

चण्डरवोऽपि तान्भयव्याकुलितान्विज्ञायेदमाह**—**

भो भोः श्वापदाः किं यूयं मां दृष्ट्वैव संत्रस्ता व्रजथ। तन्न भेतव्यम्। अहं ब्रह्मणाऽद्यस्वयमेव सृष्ट्वा-

भिहितः**—**

यच्छ्वापदानां कश्चिद्राजा नास्ति तत्त्वं मयाद्यसर्वश्वापदप्रभुत्वेऽभिषिक्तः ककुद्द्रुमाभिधः। ततो गत्वा क्षितितले तान्सर्वान्परिपालय**—**

इति। ततोऽहमत्रागतः। तन्मम च्छत्रच्छायायां सर्वैरेव श्वापदैर्वर्तितव्यम्। अहं ककुद्द्रुमो नाम राजा त्रैलोक्येऽपि संजातः। तच्छ्रुत्वा सिंहव्याघ्रपुरःसराः श्वापदाः स्वामिन् प्रभो समादिश इति वदन्तस्तं परिवद्रुः। अथ तेन सिंहस्यामात्यपदवी प्रदत्ता व्याघ्रस्य शय्यापालत्वं द्वीपिनस्ताम्बूलाधिकारो घूकस्य द्वारपालकत्वम्। ये चात्मीयाः शृगालास्तैः सहालापमात्रमपि न करोति। शृगालाः सर्वेऽप्यर्धचन्द्रं दत्वा निःसारिताः। एवं तस्य राज्यक्रियायां वर्तमानस्य ते सिंहादयो मृगान्व्यापाद्य तत्पुरतः प्रक्षिपन्ति। सोऽपि प्रभुधर्मेण सर्वेषां तान्प्रविभज्य प्रयच्छति। एवं गच्छति काले कदाचिद्दूरदेशे शब्दायमानाः शृगालास्तेनाकर्णिताः। तेषां शब्दं श्रुत्वा पुलकिततनुरानन्दाश्रुपूर्णनयनस्तारस्वरेण विरोतुमारब्धः। अथ ते सिंहादयस्तं तारस्वरमाकर्ण्य शृगालोऽयमिति मत्वा लज्जयाऽधोमुखाः क्षणं स्थित्वा प्रोचुः**—**

भो वाहिता अनेन वयम्।क्षुद्रशृगालोऽयम्। तद्वध्यतामयमिति। सोऽपि तदाकर्ण्य पलायितुमिच्छंस्तत्र स्थान एव सिंहादिभिः खण्डशः कृतो मृतश्च॥

                —पञ्चतन्त्रे।

३५. धनंजयस्य जयद्रथवधप्रतिज्ञा।

श्रुत्वा तनयवृत्तान्तं मोहात्स्थाणुरिवाभवत्।
यशोमयीं प्रविष्टोऽसौ वीरः कल्पस्थिरां तनुम्॥१॥

इत्युच्यमानः कृष्णेन लब्धसंज्ञो जगाद सः।
अहो नु नाभवत्कश्चिन्मत्पुत्रं योऽरिमध्यगम्॥२॥

ररक्ष धीरो युष्माकं मिथ्या शस्त्रपरिग्रहः
तं समग्रगुणारामं तनयं रामविक्रमम्॥३॥

द्रक्ष्यामि क्वपुनः कान्तं स्वप्नलब्धमिवेप्सितम्।
व्यक्तं रिपुभिराकीर्णः पतन् सस्मार मां सुतः॥४॥

स्वस्त्रीयः केशवः त्वां वा लुप्तधैर्योऽथ वा न सः।
हता सुभद्रा रहिता पुत्रेणामृतवर्षिणा॥५॥

सर्वातिशयलावण्यगुणविक्रमशालिना।
मन्ये तं मन्यते कान्तं तारापतिनिभाननम्॥६॥

नवं मन्मथमायातं दिवि देववधूजनः।
परिष्वजस्वहा पुत्र क्व यातोऽसि विहाय माम्॥७॥

इत्युक्त्वा मूलनिर्मूले भुवि ताल इवापतत्।
प्रतिलभ्य पुनः संज्ञां श्रुत्वा हेतुं जयद्रथम्॥८॥

सुतक्षयप्रकोपाग्निपीतशोकार्णवोऽवदत्।
हन्ताहं सैन्धवं पापं त्रिदशैरपि रक्षितम्॥९॥

अनस्तगे तिग्मकरे पश्यतां सर्वभूभुजाम्।
ये चरन्ति गुरुद्रोहं साधून् परिवदन्ति ये॥१०॥

आचरन्ति निषिद्धं ये विहितं च त्यजन्ति ये।
लोकान् व्रजेयं तत्तुल्यान् हन्यां यदि न तं युधि॥११॥

असमाप्तेऽह्नि निखिले न हतश्चेज्जयद्रथः।
तत्प्रवेक्ष्यामि दहनं दूषणानृतशान्तये॥१२॥

भुवि वा दिवि पाताले मेरुमन्दारकन्दरे।
अपि स्थितं तं मद्बाणा दारयिष्यन्त्यवारिताः॥१३॥

इत्युक्त्वा कोपताम्राक्षः समं कालियविद्विषा।
दध्मौ शङ्खं मही येन चकप्पे सकुलाचला॥१४॥

भारतमञ्जर्याम्।

३६. ‘विपदि धैर्यम्’।

एकदा प्रबलवाते वाति, तज्जनितक्षोभवशात्समस्तमहीरुहेषु कम्पितेषु, भूतलगतशुष्कपत्रेषूत्पतितेषु सर्वासु दिक्षु पांसुच्छन्नासु, कामपि वृत्तिमाश्रयन्तः शशाः परमया भीत्येतस्ततो दुद्रुवुः। महताऽऽयासेन वृत्तिमुल्लङ्घ्य प्राणरक्षणपराः प्लायमानाः पुरतो महतीमापगामद्राक्षुः। तदा निर्विण्णमनसोऽन्योन्यमूचुः– “अहो कीदृशीयं विपत्परंपरा। यत्र यत्र

व्रजामस्तत्र तत्रास्माननुप्रधावति सा। वरं तर्हि मज्जनं कृत्वा प्राणत्यागः। न पुनरीदृशेषु व्यसनेषु कालयापनम्”। एवं संप्रधार्य सर्वे सरित्तीरमासेदुः। तत्र बहिर्निर्गता रोधसि वर्तमाना भेकास्तान्वीक्ष्यजल उत्पेतुस्तले ममज्जुश्च। तदेकेन वृद्धशशेनादर्शि स तानङ्गुल्या निर्दिश्य सखीनाबभाषे “भो मित्राणि, भीरखिलानाक्रम्य तिष्ठति। यद्येवं तर्हि किमस्माभिः प्राणास्त्याज्याः। कुतो धैर्यमवलम्ब्यापतितानि दुःखानि सहित्वा व्यसनं प्रत्यभिमुखैर्न भूयते” तच्छ्रुत्वा सर्वे धैर्यमालम्ब्य तत्रैवावतस्थिरे। एवं कृते कतिपयैर्मुहूर्तैर्वात्या शशाम। ते च स्वस्था अभूवन्।

               **—**

ईसब्नीतिकथासु।

३७. ‘पूर्वं तावदहं मूर्खः।

अस्ति कस्मिंश्चित्पर्वतैकदेशे महान्वृक्षः। तत्र च सिम्भुकनामा को कोऽपि पक्षी प्रतिवसति स्म। तस्य पुरीषे सुवर्णमुत्पद्यते। अथ कदाचित्तमुद्दिश्य व्याधः कोऽपि समाययौ। स च पक्षी तदग्रत एव पुरीषमुत्ससर्ज। अथ पातसमकालमेव तत्सुवर्णीभूतं दृष्ट्वा व्याधो विस्मयमगमत्-अहो मम शिशुकालादारभ्य शकुनिबन्धव्यसनिनोऽशीतिर्वर्षाणि समभूवन्। न च कदाचिदपि पक्षिपुरीषे सुवर्णं दृष्टम्। इति विचिन्त्य तत्र वृक्षे पाशं बबन्ध।अथासावपि पक्षी मूर्खस्तत्रैव विश्वस्तचित्तो यथापूर्वमुपविष्टः। तत्कालमेव पाशेन बद्धः। व्याधस्तु तं पाशादुन्मुच्य पञ्जरके संस्थाप्य निजवासं नीतवान्। अथ चिन्तयामास**—**

किमनेन सापायेन पक्षिणाहं करिष्यामि। यदि कदाचित्कोऽप्यमुमीदृशं ज्ञात्वा राज्ञे निवेदयिष्यति तन्नूनं प्राणसंशयो मे भवेत्। अतः स्वयमेव पक्षिणं राज्ञे निवेदयामि। इति विचार्य तथैवानुष्ठितवान्। अथ राजाऽपि तं पक्षिणं दृष्ट्वा विकसितनयनवदनकमलः परां तुष्टिमुपागतः। प्राह चैवम्**—**

हंहो रक्षापुरुषाः, एनं पक्षिणं यत्नेन रक्षत। अशनपानादिकं चास्य यथेच्छं प्रयच्छत। अथ मन्त्रिणाभिहितम्**—**

किमनेनाश्रद्धेयव्याधवचनप्रत्ययमात्रपरिगृहीतेनाण्डजेन। किं कदाचित्पक्षिपुरीषे सुवर्णं संभवति। तन्मुच्यतां पञ्जरबन्धनादयं पक्षी। इति मन्त्रिवचनाद्राज्ञा मोचितोऽसौ पक्ष्युन्नतद्वारतोरणे समुपविश्य सुवर्ण-

मयीं विष्ठां विधाय पूर्वं तावदहं मूर्खः**—**

इति निन्दन्नात्मानं यथा-सुखमाकाशमार्गेण प्रायात्।

              —पञ्चतन्त्रे।

३८. उत्तरापरिणयः।

अथ पप्रच्छ तनयं विराटो विस्मयाकुलः।
कथं बभूव समरे कुरुभिस्ते समागमः॥१॥

भयं संजनयेयुर्ये जम्भारेरपि संयुगे।
विमर्दस्तैरभूत् पुत्र कथं ते धन्विनां वरैः॥२॥

इति पृष्टो नृपतिना हृष्टो वैराटिरब्रवीत्।
न मया विजितास्तात कुरवो रणशालिनः॥३॥

सुरपुत्रेण केनापि दुष्करं कर्म तत्कृतम्।
तं च द्वित्रदिनैर्वीरमवश्यं द्रक्ष्यसि स्वयम्॥४॥

इत्युत्तरेण कथितं नृपस्योत्सवशालिनः।
प्रावर्तत पुरे कोऽपि नृत्यगीतरसादरः॥५॥

वीरास्ततस्तृतीयेह्नि ततो धवलवाससः।
सभामेत्य विराटस्य भेजिरे काञ्चनासनम्॥६॥

तद्दर्शनस्मयाविष्टं विराटं विजयस्ततः।
उवाच राजन् कङ्कोऽयं सभास्तारो युधिष्ठिरः॥७॥

एष सर्वमहीपालमौलिलालितशासनः।
देवः साम्राज्यविजयी भ्रूभङ्गोरुशरासनः॥८॥

वल्लभो भीमसेनोऽयमहं च श्वेतवाहनः।
वीरौ माद्रीसुतावेतौ गोतुरङ्गपती तव॥९॥

सैरन्ध्री द्रौपदी चेयं कृष्णा कुवलयेक्षणा।
राजार्हमासनं राजन्न नामास्मासु नोचितम्॥१०॥

अर्जुनेनेत्यभिहिते वैराटिस्तत्पराक्रमम्।
शशंस सर्वमाश्चर्यं राज्ञे विस्मयशालिने॥११॥

ततः प्रसाद्य विनयाद् भूपालः पाण्डुनन्दनान्।
धनं राज्यं शरीरं च प्रीत्या सर्वंन्यवेदयत्॥१२॥

प्रणयान्मत्स्यराजेन सुतां दत्तामथोत्तराम्।
अभिमन्योः कृते पार्थो जग्राह ललिताकृतिम्॥१३॥

ततः सौभद्रमानाय्य रामं कृष्णं च सानुगम्।
पाञ्चालान् द्रौपदेयांश्च ननन्दुः पाण्डुनन्दनाः॥१४॥

निस्तीर्णसमयाञ् ज्ञात्वा सुहृदस्तान् सबान्धवाः।
राजानो राजपुत्राश्च द्रष्टुं हृष्टाः समाययुः॥१५॥

अथार्जुनादर्जितनृत्यगीतां
तामुत्तरां विश्रुतरूपशोभाम्।
चन्द्रावदातां परिणीय कान्तो
ललास मत्स्यस्य गृहेऽभिमन्युः॥१६॥

** —**

भारतमञ्जर्याम्।

३९. जिह्वालौल्यं विनाशाय।

तद्यथानुश्रूयते। अस्ति दाक्षिणात्ये जनपदे महिलारोप्यं नाम नगरम्। तस्य नातिदूरस्थो महोच्छ्रायवान्नानाविहङ्गोपभुक्तफलः कीटैरावृतकोटरश्छायाश्वासितपथिकजनसमूहो न्यग्रोधपादपो महान्।

तत्र च लघुपतनको नाम वायसः प्रतिवसति स्म। स कदाचित्प्राणयात्रार्थं पुरमुद्दिश्य प्रचलितो यावत्पश्यति तावज्जालहस्तोऽतिकृष्णतनुः स्फुटितचरण ऊर्ध्वकेशो यमकिंकराकारो नरः संमुखो बभूव। अथ तं दृष्ट्वा शङ्कितमना व्यचिन्तयत्**—**

यदयं दुरात्माऽद्य ममाश्रयवटपादपसंमुखोऽभ्येति। तन्न ज्ञायते किमद्य वटवासिनां विहङ्गमानां संक्षयो भविष्यति न वा। एवं बहुविधं विचिन्त्य तत्क्षणान्निवृत्य तमेव वटपादपं गत्वा सर्वान्विहङ्गमान्प्रोवाच**—**

भोः, अयं दुरात्मा लुब्धको जालतण्डुलहस्तः समभ्येति। तत्सर्वेथा तस्य न विश्वसनीयम्। एष जालं प्रसार्य तण्डुलान्प्रक्षेप्स्यति। ते तण्डुला भवद्भिः सर्वैरपि कालकूटसदृशा द्रष्टव्याः। एवं वदतस्तस्य स लुब्धकस्तत्र वटतल आगत्य जालं प्रसार्य सिन्दुवारसदृशांस्तण्डुलान्प्रक्षिप्य नातिदूरं गत्वा निभृतः स्थितः। अथ ये पक्षिणस्तत्र स्थितास्ते लघुपतनकवाक्यार्गलया निवारितास्तांस्तण्डुलान्हा-

लाहलाङ्कुरानिव वीक्षमाणा निभृतास्तस्थुः। अत्रान्तरे चित्रग्रीवो नाम कपोतराजः सहस्रपरिवारः प्राणयात्रार्थं परिभ्रमंस्तांस्तण्डुलान्दूरतोऽपि पश्यंल्लघुपतनकेन निवार्यमाणोऽपि जिह्वालौल्याद्भक्षणार्थमपतत्। सपरिवारो निबद्धश्च।

                  —पंचतन्त्रे।

४०. प्रसूरेव स्वपुत्रस्य हितमिच्छति नेतरा।

मगधेषु हरदत्तो नाम कोऽपि विप्रोऽभवत्। तस्य मीनाक्षी कामाक्षीति द्वे भार्ये आस्ताम्। मीनाक्षी सुरूपं सुतमेकमसूत। जातमात्रे सुते हरदत्तः कालवशेन परलोकं गतः। अथ ते सपत्न्यौ कंचित्कालं वैषम्यं विना तं शिशुं प्रीत्याऽपोषयताम्। अथ कदाचित्तयोः शिशुमधिकृत्य विवादो जातः कनीयसी कामाक्षी तं बालं स्वात्मजातं व्याहरन्ती तमादायान्यत्र गन्तुमारभत। ज्यायसी मीनाक्षी च ‘अहमेवास्य प्रसूः। तदेनं मा स्पृश।’ इति तां रुरोध। इत्थं परस्परं कलहायमाने ते सह सुतेन न्यायसभां गते न्यायाधिपश्चासाक्षिकं तयोर्विवादं श्रुत्वा युक्त्या तत्त्वमवगन्तुमिच्छन्सेवकमाहूय ‘इमं बालं द्वेधा कृत्वा द्वाभ्यां प्रयच्छ’ इत्यादिशत्। तदा कामाक्षी ‘न्याय्यमेतत्। एवं क्रियताम्’ इत्याह। मीनाक्षी तु भीता ‘न्यायाधिप, मैवं क्रियताम्। माऽस्तु ममायं बालः। अस्या एव भवतु’ इति सानुनयं प्रार्थयत। तच्छ्रुत्वा धीमाज्यायाधिपः ‘ज्यायस्येव शिशोः प्रसूः’ इति निर्णीय तस्यै शिशुं दत्त्वा कनीयसीं कारायां रोद्धुं भृत्यानादिशत्॥

             —कथामञ्जर्याम्।

४१. ‘रामाय तस्मै नमः।’

आरामः कल्पवृक्षाणां विरामः सकलापदाम्।
अभिरामस्त्रिलोकानां रामः श्रीमान् स नः प्रभुः॥१॥

तरुणौ रूपसंपन्नौ सुकुमारौ महाबलौ।
पुण्डरीकविशालाक्षौ चीरकृष्णाजिनाम्बरौ॥२॥

फलमूलाशिनौ दान्तौ तापसौ ब्रह्मचारिणौ।
पुत्रौ दशरथस्यैतौ भ्रातरौ रामलक्ष्मणौ॥३॥

शरण्यौ सर्वसत्त्वानां श्रेष्ठौ सर्वधनुष्मताम्।
रक्षःकुलनिहन्तारौ त्रायेतां नो रघूत्तमौ॥४॥

आपदामपहर्तारं दातारं सर्वसम्पदाम्।
लोकाभिरामं श्रीरामं भूयो भूयो नमाम्यहम्॥५॥

लोकाभिरामं रणङ्गधीरं
राजीवनेत्रं रघुवंशनाथम्।

कारुण्यरूपं करुणाकरं तं
श्रीरामचंद्रं शरणं प्रपद्ये॥६॥

रामो राजमणिः सदा विजयते रामं रमेशं भजे।
रामेणाभिहता निशाचरचमू रामाय तस्मै नमः॥७॥

रामान्नास्ति परायणं परतरं रामस्य दासोऽस्म्यहम्।
रामे चित्तलयः सदा भवतु मे भो राम मामुद्धर॥८॥

ध्यायेदाजानुबाहुं धृतशरधनषं बद्धपद्मासनस्थम्।
पीतं वासो वसानं नवकमलदलस्पर्धिनेत्रं प्रसन्नम्॥

वामाङ्कारूढसीतामुखकमलमिलल्लोचनं नीरदाभं।
नानालङ्कारदीप्तं दधतमुरुजटामण्डलं रामचंद्रम्॥९॥

        —रामरक्षास्तोत्रे।

४२. धूर्तश्चतुरकः शृगालः।

अस्ति कस्मिंश्चिद् वनोद्दशे महाचतुरको नाम शृगालः। तेन कदाचिदरण्ये स्वयंमृतो गजः समासादितः। तत्समन्ताद् भ्रमति परं कठिनां त्वचं भेत्तुं न शक्नोति। अत्रान्तरे भ्रमंस्तत्र देशे कश्चित् सिंहः समायतः। तं दृष्ट्वा स क्षितितलविन्यस्तमौलिः संयोजितकरयुगलः प्रोवाच। स्वामिन् त्वदीयोऽहं लाकुटिकस्त्वदर्थे गजमिमं रक्षामि। तदेनं भक्षयतु स्वामी। तं दृष्ट्वा पंचाननः प्राह–भोः, नाहमन्यहतं सत्त्वं कदाचिद् भक्ष-

यामि। तन्मया प्रसादीकृत एष ते गजः। तच्छ्रुत्वा शृगालः सानन्दमाह—युक्तिमिदं स्वामिनो निजभृत्येषु। तन्निशम्य केसरी गतः। याते तस्मिन् कश्चिद् व्याघ्रः संप्राप्तः। तमपि दृष्ट्वासौ व्यचिन्तयत्। एकस्तावद् दुरात्मा प्रणिपातेनापवाहितः। तत्कथमिदानीमेनमतिवाहयिष्यामि। नूनं शूरोऽयं, न खलु भेदं विना साध्यो भविष्यति।

एवं संप्रधार्य तस्याभिमुखो भूत्वेषदुन्नतकंधरः ससंभ्रममुवाच। माम कथं भवानत्र मृत्युमुखे प्रविष्टः। एष गजः सांप्रतं सिंहेन व्यापादितः स च मां रक्षपालं निधाय स्नानार्थं गतः। तेन च गच्छता मम समादिष्टम्—यदि कश्चिदिह व्याघ्रः समागच्छति तन्मम सुगुप्तं निवेदनीयं येनवनमिदं मया निर्व्याघ्रं कर्तव्यम्। यतः पूर्वं व्याघ्रेणैकेन मया हतो गजः शून्ये भक्षयित्वोच्छिष्टतां नीतः। तद्दिनादारभ्य व्याघ्रान्प्रति कुपितोऽस्मि। तच्छ्रुत्वा व्याघ्रः संत्रस्तस्तमाह।भो भगिनीसुत देहि मे प्राणदक्षिणाम्। त्वया तस्यात्र चिरायागतस्य मदीया कापि वार्ता नाख्येया। एवमुक्त्वा सत्वरं प्रनष्टः। अथ तस्मिन्गते तत्र कश्चिद् द्वीपी समायातः। तमपि दृष्ट्वा व्यचिन्तयत् दृढदंष्ट्रोऽयम्। तदस्य पार्श्वाद्गजचर्मच्छेदं कारयामि। एवं निश्चित्य तमुवाच।भो भगिनीसुत किमिति चिरदृष्टोसि। कथं च बुभुक्षित इव लक्ष्यसे। तदतिथिरसि मे। एषः गजः सिंहेन हतस्तिष्ठति। अहं चास्य तदादिष्टो रक्षपालः। अतो वदामि। यावत्सिंहो न समायाति तावदस्य गजस्य मांसं भक्षयित्वा तृप्तिं कृत्वा व्रज। स आह। माम यद्येवं तत्र न कार्यं मे मांसाशनेन। यतो जीवन्नरो भद्रशतानि पश्यति। तदहमितोपयास्यामि। शृगाल आह। भो अधीर विश्रब्धो भूत्वा भक्षय त्वम्। तस्यागमनं दूरतोहं ते निवेदयिष्यामि। अथ द्वीपिना तथानुष्ठिते चर्मभेदं जातं विज्ञाय तेनाभिहितम्। भो भगिनीसुत गम्यतां गम्यताम्। एष सिंहः समायाति। तच्छ्रुत्वा चित्रकोपि दूरं प्रनष्टः। अथ यावदसौ तत्कृतद्वारेण किंचिन्मांसं भक्षयति तावदपरः शृगालः संक्रुद्धः समायातः। तमात्मतुल्यपराक्रमं दृष्ट्वेमं श्लोकमपठत्।

उत्तमं प्रणिपातेन शूरं भेदेन योजयेत्।
नीचमल्पप्रदानेन समशक्तिं पराक्रमैः॥

ततस्तदभिमुखकृतप्रयाणस्तं जित्वा स्वदंष्ट्राभिर्विदार्य दिशोभाजं कृत्वा स्वयं सुखेन चिरकालं तन्मांसं बुभुजे।

                 —पंचतन्त्रे।

४३. चाण्डालनिगृहीतः शुकः।

एवं चावहितचेतसा हारीतेन संवर्ध्यमानः कतिपयैरेव दिवसैः संजातपक्षोऽभवम्। उत्पन्नोत्पतनसामर्थ्यश्चैकदा प्रातर्विहारनिर्गत उत्तरां ककुभं गृहीत्वाऽवहम्। अनभ्यस्ततया स्तोकमेव गत्वावाशीर्यंत इव मेंऽगानि श्रमेण। अशुष्यच्चंचुपुटं पिपासया। नाडिंधमेनाकंप्यत कंठः श्वासेन। तदवस्थश्च आसन्नतरस्य सरस्तीरतरुनिकुंजस्योपर्यात्मानममुंचम्। तत्र वृक्षच्छायास्थितो जलं निपीय कस्यचित्तरोर्मूलभागेऽतिष्ठम्। तथा स्थितश्चाध्वश्रमसुलभां निद्रामगच्छम्। चिरादिव लब्धप्रबोधो बद्धमात्मानमनुन्मोचनीयैस्तंतुपाशैरपश्यम्। अग्रतश्च वर्णे चरिते च कृष्णं, निवसने कर्मणि च मलिनं, वपुषि वचसि च परुषं, कमपि पुरुषमपश्यम्। आलोक्य च तादृशमात्मन उपरि निष्प्रत्याश एवापृच्छम्—

भद्र कस्त्वम् किमर्थं वा त्वया बद्धोऽस्मि। यद्यामिषतृष्णया तत्किमिति सुप्त एव न व्यापादितोऽस्मि। अथ केवलमेव कौतुकात्, ततः कृतं कौतुकम्। मुंचतु मामिदानीं भद्रमुखः। मया खलु वल्लभजनोत्कंठितेन दूरं गन्तव्यम्। अकालक्षेपक्षमं वर्तते मे हृदयम्। भवानपि प्राणिधर्मे वर्तते। एवमुक्तः स मामुक्तवान्। महात्मन्नहं खलु क्रूरकर्मा जात्या चांडालः। न च मया त्वमामिषलुब्धेन कुतूहलेन वा बद्धः। मम खलु स्वामी पक्वणाधिपतिरितो नातिदूरे मातंगप्रतिबद्धायां भूमौ कृतावस्थानः। तस्य दुहिता कौतुकमये प्रथमे वयसि वर्तते। तस्यास्त्वं केनापि दुरात्मना कथितो यथा जाबालेराश्रम एवंगुणविशिष्टो महाश्चर्यकारी शुकस्तिष्ठति। तया च श्रुत्वोत्पन्नकौतुकात्त्वद्ग्रहणाय बहव एवापरे सादृशाः समादिष्टाः। तदद्यपुण्यैर्मयासादितोऽसि। तदहं तत्पादमूलं त्वां प्रापयामि। बंधे मोक्षे चाधुना सा ते प्रभवतीति।

              —कादम्बर्याम्।

४४. श्रीरामस्य वालिनाशप्रतिज्ञा।

तदानीमब्रवीद्रामं प्रणयात् कपिपुङ्गवः।
सखे शृणु ममोदन्तं वालिना यत्कृतं पुरा॥१॥

मयपुत्रोऽथ मायावी नाम्ना परमदुर्मदः।
किष्किन्धां समुपागत्य वालिनं समुपाह्वयत्॥२॥

सिंहनादेन महता वाली तु तदमर्षणः।
निर्ययौ क्रोधताम्राक्षो जघान दृढमुष्टिना॥३॥

दुद्राव तेन संविग्नो जगाम स्वगुहां प्रति।
अनुदुद्राव तं वाली मायाविनमहं तथा॥४॥

ततः प्रविष्टमालोक्य गुहां मायाविनं रुषा।
वाली मामाह तिष्ठ त्वं बहिर्गच्छाम्यहं गुहाम्॥५॥

इत्युक्त्वाविश्य स गुहां मासमेकं न निर्ययौ।
मासादूर्ध्वं गुहाद्वारान्निर्गतं रुधिरं बहु॥६॥

तद् दृष्ट्वा परितप्ताङ्गो भृतो वालीति दुःखितः।
गुहाद्वारि शिलामेकां निधाय गृहमागतः॥७॥

ततोऽब्रवम् मृतो वाली गृहायां रक्षसा हतः।
तच्छ्रुत्वा दुःखिताः सर्वे मामनिच्छन्तमप्युत॥८॥

राज्येऽभिषेचनं चक्रुः सर्वे वानरमन्त्रिणः॥
शिष्टं तदा मया राज्यं किंचित्कालमरिन्दम॥९॥

ततः समागतो वाली मामाह परुषं रुषा।
बहुधा भर्त्सयित्वा मां निजघान च मुष्टिभिः॥१०॥

ततो निर्गत्य नगरादधावं परया भिया।
लोकान् सर्वान् परिक्रम्य ऋष्यमूकं समाश्रितः॥११॥

ऋषेः शापभयात् सोऽपि नायातीमं गिरिं प्रभो।
अद्यापि मूढधीर्भार्यां मदीयां नैव मुञ्चति॥१२॥

अतो दुःखेन संतप्तो हृतदारो हृताश्रयः।
वसाम्यद्य भवत्पादसंस्पर्शात् सुखितोऽस्म्यहम्॥१३॥

मित्रदुःखेन संतप्तो रामो राजीवलोचनः।

हनिष्यामि तव द्वेष्यं शीघ्रं भार्यापहारिणम्।
इतिप्रतिज्ञामकरोत् सुग्रीवस्य पुरस्तदा॥१४॥

 —अध्यात्मरामायणे।

४५. महाश्वेता पुण्डरीकनिधनमनुशोचति।

“हा अम्ब, हा तात, हा सख्यः, हा नाथ जीवितनिबन्धन, आचक्ष्व क्व मामेकाकिनीमशरणामकरुण विमुच्य यासि। पृच्छ तरलिकां, त्वत्कृते मया यानुभूतावस्था। युगसहस्रायमाणः कृच्छ्रेण नीतो दिवसः। प्रसीद। सकृदप्यालप। दर्शय भक्तवत्सलताम्। ईषदपि विलोकय। पूरय मे मनोरथम्। आर्ताऽस्मि। भक्ताऽस्मि। अनुरक्ताऽस्मि। अनाथाऽस्मि। बालाऽस्मि। अगतिकाऽस्मि। दुःखिताऽस्मि। अनन्यशरणाऽस्मि। किमिति न करोषि दयाम्। कथय किमपराद्धम्, किं वा नानुष्ठितं मया, कस्यां वा नाज्ञायामादृतम्, कस्मिन् वा त्वदनुकूले नाभिरतम्, येन कुपितोऽसि। दासजनमकारणात् परित्यज्य व्रजन्न बिभेषि कौलीनात्। अलीकानुरागविप्रतारणकुशलया किं वा मया वा मया पापया। आः, अहमद्यापि प्राणिमि। हा हतास्मि मन्दभागिनी। धिङ् मां दुष्कृतकारिणीम्, यस्याः कृते तवेयमीदृशी दशा वर्तते। नास्ति मत्सदृशी नृशंसहृदया, याहमेवंविधं भवन्तमुत्सृज्य गृहं गतवती। किं मे गृहेण, किमम्बया, किं वा तातेन, किं बन्धुभिः, किं परिजनेन। हा! कमुपयामि शरणम्। मयि दैव दर्शय दयाम्। विज्ञापयामि त्वाम्। देहि दयितदक्षिणां भगवति भवितव्यते। कुरु कृपाम्। पाहि वनितामनाथाम्। भगवत्यो वनदेवताः प्रसीदत। प्रयच्छतास्य प्राणान्। अयि वसुन्धरे, सकललोकानुग्रहजननि नानुकम्पसे। तात कैलास, शरणागतास्मि ते। दर्शय दयालुताम्। अयि भगवन् प्रत्युज्जवियैनम्”।

—कादम्बर्याम्।

४६. शत्रवोऽपि हितायैव।

अस्ति कस्मिंश्चिदधिष्ठाने दरिद्रो द्रोणनामा ब्राह्मणः प्रतिग्रहधनः सततं विशिष्टवस्त्रानुलेपनगन्धमाल्यालंकारैस्ताम्बूलादिभोगैश्च परिवर्जितः प्ररूढ-

केशश्मश्रुनखरोमोपचितः शीतोष्णवातवर्षादिभिः परिशोषितशरीरः। तस्य च केनापि यजमानेनानुकम्पया शिशुगोयुगं दत्तम्। ब्राह्मणेन च बालभावादरभ्य याचितघृततैलयवसादिभिः संवर्ध्य सुपुष्टं कृतम्। तच्च दृष्ट्वा सहसैव कश्चिच्चौरश्चिन्तितवान्—अहमस्य ब्राह्मणस्य गोयुगमिदमपहरिष्यामि। इति निश्चित्य निशायां बन्धनपाशंगृहीत्वा यावत्प्रस्थितस्तावदर्धमार्गे प्रविरलतीक्ष्णदन्तपङ्क्तिरुन्नतनासावंशः प्रकटरक्तान्तनयन उपचित्तस्नायुसंततिर्नतगात्रः शुष्ककपोलः सुहुतहुतवहपिङ्गलश्मश्रुकेशशरीरः कश्चिद्दृष्टः। दृष्ट्वा च तं तीव्रभयत्रस्तोऽपि चौरोऽब्रवीत्-को भवान् इति। स आह—सत्यवचनोऽहं ब्रह्मराक्षसः। भवानप्यात्मानं निवेदयतु। सोऽब्रवीत्अहं क्रूरकर्मा चौरः। दरिद्रब्राह्मणस्य गोयुगं हर्तुं प्रस्थितोऽस्मि। अथ जातप्रत्ययो राक्षसोऽब्रवीत्– भद्र षष्ठान्नकालिकोहम्। अतस्तमेव ब्राह्मणमद्य भक्षयिष्यामि। तत्सुन्दरमिदम्। एककार्यावेवावाम्। अथ तौ तत्र गत्वैकान्ते कालमन्वेषयन्तौ स्थितौ। प्रसुप्ते च ब्राह्मणे तद्भक्षणार्थं प्रास्थितं राक्षसं दृष्ट्वा चौरोऽब्रवीत्– भद्र नैष न्यायो यतो गोयुगे मयापहृते पश्चात्त्वमेनं ब्राह्मणं भक्षय। सो ब्रवीत्—कदाचिदयं ब्राह्मणो गोशद्बेन बुध्येत तदानर्थकोऽयं ममारम्भः स्यात्। चौरोऽप्यब्रवीत्—तवापि यदि भक्षणायोपस्थितस्यान्तर एकोऽप्यन्तरायः स्यात् तदाहमपि न शक्नोमि गोयुगमपहर्तुम्। अतः प्रथमं मयापहृते गोयुगे पश्चात्त्वया ब्राह्मणो भक्षयितव्यः। इत्थं चाहमहमिकया तयोर्विवदतोः समुत्पन्ने द्वैधे प्रतिरववशाद्ब्राह्मणो जजागार। अथ तं चौरोऽब्रवीत्—ब्राह्मण त्वामेवायं राक्षसो भक्षयिर्तुमिच्छति। राक्षसोऽप्याह—ब्राह्मण चौरोऽयम्। गोयुगं तेऽपहर्तुमिच्छति। एवं श्रुत्वोत्थाय ब्राह्मणः सावधानोभूत्वेष्टदेवतामन्त्राध्यानेनात्मानं राक्षसादुद्गूर्णलगुडेन च चौराद्गोयुगं ररक्ष। अतोऽहं ब्रवीमि शत्रवोऽपि हितायैव इति॥
पंचतन्त्रे।

४७. कृतकर्णाधिक्षेपं भीमसेनं प्रति दुर्योधनोक्तिः।

त दृष्ट्वा सूतपुत्रोऽयमिति संचिन्त्य पाण्डवः।
भीमसेनस्तदा वाक्यमब्रवीत् प्रहसन्निव–॥१॥

न त्वमहसि पार्थेन सूतपुत्र रणे वधम्।
कुलस्य सदृशस्तूर्णं प्रतोदो गृह्यतां त्वया॥२॥

अङ्गराज्यं च नार्हस्त्वमुपभोक्तुं नराधम।
श्वा हुताशसमीपस्थं पुरोडाशमिवाध्वरे॥३॥

एवमुक्तस्ततः कर्णः किञ्चित्प्रस्फुरिताधरः।
गगनस्थं विनिःश्वस्य दिवाकरमुदैक्षित॥४॥

ततोऽदुर्योधनः कोपादुत्पपात महाबलः।
भ्रातृपद्मवनात्तस्मान्मदोत्कट इव द्विपः॥५॥

सोऽब्रवीत् भीमकर्माणं भीमसेनमवस्थितम्।
वृकोदर न युक्तं ते वचनं वक्तमीदृशम्॥६॥

क्षत्रियाणां बलं ज्येष्ठं योक्तव्यं क्षत्रबन्धुना।
शूराणां च नदीनां च प्रभवो दुर्विभावनः॥७॥

सलिलादुत्थितो वह्निर्येन व्याप्तं चराचरम्।
दधीचस्यास्थितो वज्रं कृतं दानवसूदनम्॥८॥

आग्नेयः कृत्तिकापुत्रो रौद्रो गाङ्गेय इत्यपि।
श्रूयते भगवान् देवः सर्वगुह्यमयो गुहः॥९॥

क्षत्रियेभ्यश्च ये जाता ब्राह्मणास्तेच ते श्रुताः।
विश्वामित्रप्रभृतयः प्राप्ता ब्रह्मत्वमव्ययम्॥१०॥

आचार्यः कलशाज्जातो द्रोणः शस्त्रभृतां वरः।
गौतमस्यान्ववाये च शरस्तम्बाच्च गौतमः॥११॥

भवतां च यथा जन्म तदप्यागमितं मया।
सकुण्डलं सकवचं सर्वलक्षणलक्षितम्॥१२॥

कथमादित्यसदृशं मृगी व्याघ्रं जनिष्यति।
पृथिवीराज्यमर्होऽयं नाङ्गराज्यं नरेश्वरः॥१३॥

यस्य वा मनुजस्येदं न क्षान्तं मद्विचेष्टितम्।
रथमारुह्य पद्भ्यां स विनामयतु कार्मुकम्॥१४॥

ततः सर्वस्य रङ्गस्य हाहाकारो महानभूत्।
साधुवादानुसम्बद्धः सूर्यश्चास्तमुपागमत्॥१५॥

ततो दुर्योधनः कर्णमालम्ब्याग्रकरे नृपः।
दीपिकाभिः कृतालोकस्तस्माद् रङ्गाद्विनिर्ययौ॥१६॥

** —महाभारते।**

४८. शठं प्रति शाठ्यम्।

अस्ति कस्मिंश्चिदाधिष्ठाने जीर्णधनो नाम वणिक्पुत्रः। स च विभवक्षयाद्दशान्तरगमनमना व्यचिन्तयत्—

यत्र देशेऽथवा स्थाने भोगान्भुक्त्वा स्ववीर्यतः।
तस्मिन्विभवहीनो यो वसेत्स पुरुषाधमः॥१॥

तथा च। येनाहंकारयुक्तेन चिरं विलसितं पुरा।
दीनं वदति तत्रैव यः परेषां स निन्दितः॥२॥

तस्य गृहे लोहभारघटिता पूर्वपुरुषोपार्जिता तुलाऽऽसीत्। तां च कस्यचिच्छ्रेष्ठिनो गृहे निक्षेपभूतां कृत्वा देशान्तरं प्रस्थितः। ततः सुचिरं कालं देशान्तरं भ्रान्त्वा पुनः स्वपुरमागत्य तं श्रेष्ठिनमुवाच—भोः श्रेष्ठिन्दीयतां मे सा निक्षेपतुला। स आह—भोः, नास्ति सा त्वदीया तुला। मूषिकैर्भक्षिताऽसौ। जीर्णधन आह—भोः श्रेष्ठिन् नास्ति दोषस्ते यदि मूषिकैर्भक्षितेति। ईदृगेवायं संसारः। न किंचिदत्र शाश्वतमस्ति। परमहं नद्यां स्नानार्थं गमिष्यामि। तत्त्वमात्मीयं शिशुमेतं धनदेवनामानं मया सह स्नानोपकरणहस्तं प्रेषय—इति। सोऽपि चौर्यभयात्तस्य शङ्कितः स्वपुत्रमुवाच—वत्स पितृव्योऽयं तव स्नानार्थं नदीं यास्यति। तद्गम्यतामनेन सार्धं स्नानोपकरणमादाय—इति। अहो साध्विदमुच्यते-

न भक्त्या कस्यचित्कोऽपि प्रियं प्रकुरते नरः।
मुक्त्वा भयं प्रलोभं वा कार्यकारणमेव वा॥३॥

तथा च। अत्यादरो भवेद्यत्र कार्यकारणवर्जितः।
तत्र शङ्का प्रकर्तव्या परिणामे सुखावहा॥४॥

अथासौ वणिक्शिशुः स्नानोपकरणमादाय प्रहृष्टमनास्तेनाभ्यागतेन सह प्रस्थितः। तथानुष्ठिते वणिक् स्नात्वा तं शिशुं नदीगुहायां प्रक्षिप्य तद्वारं बृहच्छिलयाच्छाद्य सत्वरं गृहमागतः। पृष्टश्च तेन वणिजा—

भो अभ्यागत, कथ्यतां कुत्र मे शिशुर्यस्त्वया सह नदीं गत इति। स आह

नदीतटात्स श्येनेन हृत इति। श्रेष्ठ्याह—

मिथ्यावादिन् किं क्वचिच्छ्येनो बालं हर्तुं शक्नोति। तत्समर्पय मे सुतम्। अन्यथा राजकुले निवेदयिष्यामि—

इति। स आह—

भोः सत्यवादिन यथा श्येनो बालं न नयति तथा मूषिका अपि लोहभारघटितां तुलां न भक्षयन्ति। तदर्पय मे तुलां यदि दारकेण प्रयोजनम्। एवं तौ विवदमानौ द्वावपि राजकुलं गतौ। तत्र श्रेष्ठी तारस्वरेण प्रोवाच—

भोः, अब्रह्मण्यमब्रह्मण्यम् मम शिशुरनेन चौरेणापहृतः। अथ धर्माधिकारिणस्तमूचुः—

भोः समर्प्यतां श्रेष्ठिसुतः। स आह किं करोमि। पश्यतो मे नदीतटाच्छ्येनेनापहृतः शिशुः। तच्छ्रुत्वा ते प्रोचुः–भोः, न सत्यमभिहितं भवता। किं श्येनः शिशुं हर्तुं समर्थो भवति। स आह—

भो भोः श्रूयतां मद्वचः।

तुलां लोहसहस्रस्य यत्र खादन्ति मूषिकाः।
राजंस्तत्र हरेच्छयेनो बालकं नात्र संशयः॥

ते प्रोचुः—कथमेतत्। ततः श्रेष्ठी सभ्यानामग्र आदितः सर्वंवृत्तान्तं निवेदयामास। ततस्तैविर्हस्य द्वावपि तौ परस्परं संबोध्य तुलाशिशुप्रदानेन संतोषतौ॥

               —पंचतन्त्रे।

४९. जीवितसंशयान्मुक्तौ वायसदम्पती।

अस्ति मिथिलोद्याने महांस्तिन्तिणीपादपः। तत्र नीडं निर्माय वायसदंपती प्रतिवसतः। अथ गर्भिणी वायसी प्रसूता। तस्याश्च प्रसवानजातपक्षानपि कृष्णसर्पः कश्चित्तत्कोटरादागत्य भक्षितवान्। ततो वायसौ पुत्रशोकान्निर्विण्णौ प्रियसुहृदं शृगालमुपगम्य प्रोचतुः—

‘भद्र, अस्मदावासस्य तिन्तिणीपादपस्य कोटरे दुष्टः कोऽपि कृष्णसर्पः प्रतिवसति। स पूर्वेद्युराहारार्थं बहिर्गतानस्मान्विज्ञाय नीडशायिनोऽस्मद्बालकानजात

पक्षानपि हत्वा भक्षितवान्। किं च, अस्माकमपि तत्रत्यानां प्रतिदिनं प्राणसंशयः। तस्माद्यथा स दुष्टो हन्येत तथा कश्चिदुपायः कथ्यताम्।’ इति। शृगालः प्राह—

‘भोः प्रियसुहृदौ, यद्येवं, युवां राजाधिष्ठितं किंचिन्नगरं गत्वा प्रमादिनां राजामात्यादीनां गृहान्मुक्ताहारं कनकसूत्रं वा गृहीत्वा तत्कोटरे प्रक्षिपतम्। एवं कृते भूषणप्रत्याहरणार्थमागतैस्तैरवश्यं तस्य वधो भवेत्—

’ इति। तदाकर्ण्य काकी काकश्च तत्क्षणादेव स्वेच्छयोत्पतितौ। काकी किंचित्सरः प्राप्य यावत्पश्यति तावत्कापि राजवनिता मुक्ताहारं तीरे निक्षिप्य जलक्रीडामाचरन्ती दृष्टा। तां दृष्ट्वा संजातहर्षा सा तत्कनकसूत्रं चञ्च्वा संगृह्य स्वाऽऽवासाभिमुखं प्रतस्थे। ततो राजसेवका गृहीतलगुडा भूमिचरा अपि सत्वरं तामनुययुः। सापि सर्पकोटरे तत्कनकसूत्रं प्रक्षिप्य सुदूरं गत्वा निभृतं स्थिता। राजपुरुषाश्च महता वेगेनानुधाव्य तं वृक्षमारुह्य यावत्पश्यन्ति तावत्कृष्णसर्पः प्रसारितभोगः कोटरमुखे दृष्टः। ततस्तं लगुडप्रहारेण हत्वा कनकसूत्रमादाय स्वस्थानं गताः। वायसदंपती तदा प्रभृति निर्भयौ सुखमूषतुः॥

              —कथामञ्जर्याम्।

५०. ‘यस्मिन् कुले त्वमुत्पन्नो गजस्तत्र न हन्यते’।

कस्मिंश्चिद्वनोद्देशे सिंहदंपती प्रतिवसतः स्म। अथ सिंही पुत्रद्वयमजीजनत्। सिंहोऽपि नित्यमेव मृगान्व्यापाद्य सिंह्या ददाति। अथ कदाचित्तेन किमपि नासादितम्। वने भ्रमतोपि तस्य रविरस्तंगतः। अथ तेन स्वगृहमागच्छता शृगालशिशुः प्राप्तः। स च बालकोऽयमिति मत्वा यत्नेन दंष्ट्रामध्यगतं कृत्वा सिंह्या जीवन्तमपि समर्पितवान्। ततः सिंह्याऽभिहतम्। भोः कान्त, आनीतं किंचिदस्माकं भोजनम्। सिंह आह। प्रिये मयाद्यैनं शृगालशिशुं परित्यज्य न किंचित्सत्त्वमासादितम्। स च मया बालोऽयमिति मत्वा न व्यापादितः। उक्तं च—

स्त्रीविप्रलिङ्गिबालेषु प्रहर्तव्यं न कर्हिचित्।
प्राणत्यागेऽपि संजाते विश्वस्तानां विशेषतः॥१॥

इदानीं त्वमेनं भक्षयित्वा पथ्यं कुरु। प्रभातेऽन्यदुपार्जयिष्यामि। साऽऽह–भोः कान्त त्वया बालकोऽयमिति मत्वा न व्यापादितः तदहं कथं स्वोदरार्थे विनाशयाम्येनम्। उक्तं च—

अकृत्यं नैव कर्तव्यं प्राणत्यागेऽपि संस्थिते।
न च कृत्यं परित्याज्यं, एष धर्मः सनातनः॥२॥

तस्मान्ममायं तृतीयः पुत्रो भविष्यति। इत्युक्त्वा तमपि स्वस्तनक्षीरेण पुष्टिमनयत्। एवं ते त्रयोऽपि शिशवः परस्परमज्ञातजातिविशेषा एकत्र विहारिणो बाल्यमतिवाहयन्ति। अथ कदाचित्तत्र वने भ्राम्यन्वनगजः समायतः। तं दृष्ट्वा तौ सिंहसुतौ द्वावपि कुपिताननौ तं प्रति प्रचलितौ यावत्तावत्तेन शृगालसुतेनाभिहितम्—

अहो गजोऽयं युष्मत्कुलशत्रुः। तन्न गन्तव्यमेतस्याभिमुखम्। एवमुक्त्वा गृहं प्रधावितः। तावपि ज्येष्ठबान्धवभङ्गान्निरुत्साहतां गतौ। अथवा साध्विदमुच्यते—

एकेनापि सुधीरेण सोत्साहेन रणं प्रति।
सोत्साहं जायते सैन्यं भग्ने भङ्गमवाप्नुयात्॥३॥

अत एव हि वाञ्छन्ति भूपा योधान्महाबलान्।
शूरान्धीरान्कृतोत्साहान्वर्जयन्ति च कातरान्॥४॥

** **अथ द्वावपि गृहं प्राप्य पित्रोरग्रतो विहसन्तौ ज्येष्ठभ्रातृचेष्टितमूचतुर्यथा गजं दृष्ट्वा दूरतोऽपि नष्टः। सोऽपि तदाकर्ण्य कोपाविष्टः प्रस्फुरिताधरपल्लवस्ताम्रलोचनस्त्रिशिखां भ्रुकुटिं कृत्वा तौ निर्भर्त्सयमानः परुषतरवचनान्युवाच। ततः सिंह्यैकान्ते नीत्वा प्रबोधितोऽसौ—

वत्स, मैवं कदाचिज्जल्प। भवदीयलघुभ्रातराविमौ। अथासौ प्रभूतकोपाविष्टस्तामुवाच—

किमहमेताभ्यां शौर्येण रूपेण विद्याभ्यासेन कौशलेन वा हीनो येन मामुपहसतः। तन्मयावश्यमेतौ व्यापादनीयौ। तदाकर्ण्य सिंही तस्य जीवितमिच्छन्ती प्राह—

शूरोऽसि कृतविद्योऽसि दर्शनीयोऽसि पुत्रक।
यस्मिन्कुले त्वमुत्पन्नो गजस्तत्र न हन्यते॥५॥

परं शृगालसुतस्त्वं कृपया मया स्वकीयक्षीरपानेन पुष्टिं नीतः। तद्यावन्नैतौ त्वां शृगालं जानीतस्तावद् द्रुतं गत्वा स्वजातिमध्ये भव। नो चेदाभ्यां हतो मृत्युपथं समेष्यसि। सोऽपि तद्वचनं श्रुत्वा भयव्याकुलमनाः क्षणात्प्रनष्टः।

पंचतन्त्रे।

५१. राजा प्रकृतिरञ्जनात्।

रविवर्मा बलदर्पो हेमकान्तश्चेति—कृतनामधेयाः कस्यचिद्राज्ञस्त्रयः पुत्रा आसन्। कदाचिद्राजा मन्त्रिण आहूयापृच्छत्—अहमधुना वृद्धः। न चिरं जीवितुमाशंसे। मम पश्चात् केन राज्यं कर्तव्यं तद् युष्माकमनुमत्या निश्चेत्तुमिच्छामि। तत्कथ्यतां भवद्भिः केन मम पश्चात् सिंहासनमध्यासितव्यमिति। ततो मन्त्रिभिर्भणितम्—‘किंगुणोपेतास्तव तनयाः सन्तीत्यननुरूप्यात्रविषये निर्णयो दातुमशक्यः। तद्वयं तान् प्रत्येकं किमपि पृच्छामो येन तेषामुत्तराणि विचिन्त्य वयमत्र निर्णयं दातुं प्रभवामः। राज्ञेऽप्ययमुपायोऽरोचत। ततो राजपुत्रा एकैकशस्तत्राहूताः। प्रथममागतो रविवर्मा तैरमात्यैः पृष्टः—अङ्ग कुमार, विधिस्त्वां जन्मान्तरे पक्षिणं विदध्याच्चेत् कस्यां पक्षियोनौ त्वं जनितुमिच्छसि? सोऽवादीत्—अहं श्येनो भवितुमिच्छामि। शूरश्च चण्डवेगश्चायं यथाभिमतमन्यं विहगमासाद्य व्यापादयितुं क्षमते। अथ बलदर्पोऽपि तथैव पृष्टो निजगादतार्क्ष्यता मे रोचते। यत्सर्वेऽपि विहगाः पक्षीश्वरस्य गरुत्मतः शासने तिष्ठन्ति। अनन्तरं हेमकान्तोऽपि तदेवानुयुक्तः प्रत्युवाच—मयूरत्वं ममाभिमतम्। बर्हिणो हि न कमप्यपकर्तुं काङ्क्षति॥ प्रत्युत बर्हान् प्रस्तार्य सर्वाञ्जनानान्दयति तैश्चाभिनन्द्यते। तदा राजा तांस्तनयान् विससर्ज। अथ मन्त्रिणः प्रोचुः—शूरोऽपि रविवर्मा क्रूरः। बलदर्पोऽन्यानात्मनो विधेयतां नेतुं वाञ्चछति। हेमकान्तस्तु सदाचारो दयालुश्च। अतोऽसौ विद्यामधीत्य प्रजाः सुवृत्ताः सुखभाजश्चविदध्यात्। अतस्तमेव युवराजं कर्तुमर्हसि। हेमकान्तस्यैव राजपदमन्वर्थम्। राजा हि रञ्जनार्थकाद्राजतेर्व्युत्पन्नः। येन

महार्हपटधारणाद्रथमतङ्गजारोहणात्
सिताघृतमयाशनादपि निरुद्यमाज्जीवनात्।
न सिध्यति हि राजता; ननु नृपो यथार्थो नृपो
भवेद्यदि स चेष्टते कुशलरञ्जनार्थं विशाम्॥१॥

कथासंदोहे।

५२. महाकविवन्दनम्।

कवीन्दुं नौमि वाल्मीकिं यस्य रामायणीं कथाम्।
चन्द्रिकामिव चिन्वन्ति चकोरा इव साधवः॥१॥

कूजन्तं रामरामेति मधुरं मधुराक्षरम्।
आरुह्य कविताशाखां वन्दे वाल्मीकिकोकिलम्॥२॥

लौकिकानां हि साधूनामर्थं वागनुवर्तते।
ऋषीणां पुनराद्यानां वाचमर्थोऽनुधावति॥३॥

नमः सर्वविदे तस्मै व्यासाय कविवेधसे।
चक्रे पुण्यं सरस्वत्या यो वर्षमिव भारतम्॥४॥

अचतुर्वदनो ब्रह्मा द्विबाहुरपरो हरिः।
अभाललोचनः शम्भुर्भगवान् बादरायणः॥५॥

पुरा कवीनां गणनाप्रसंगे। कनिष्ठिकाधिष्ठितकालिदासः।
अद्यापि तत्तुल्यकेवरभावात्। अनामिका साऽर्थवती बभूव॥६॥

निर्गतामलवाक्यस्य कालिदासस्य सूक्तिषु।
प्रीतिर्मधुरसार्द्रासु मञ्जरीष्विव जायते॥७॥

भवभूतेः सम्बन्धाद् भूधरभूरेव भारती भाति।
एतत्कृतकारुण्ये किमन्यथा रोदिति ग्रावा॥८॥

जाता शिखण्डिनी प्राग्यथा शिखण्डी तथावगच्छामि।
प्रागल्भ्यमधिकमाप्तुं वाणी बाणो बभूवेति॥९॥

कवयति पण्डितराजे कवयन्त्यन्येऽपि विद्वांसः।
नृत्यपि पिनाकपाणा नृत्यैन्त्यन्यऽपि वेतालाः॥१०॥

देवीं वाचमुपासते हि बहवः सारं तु सारस्वतं
जानीते नितरामसौ कुरुकुलक्लिष्टो मुरारिः कविः॥११॥

अब्धिर्लंघित एव वानरभटैः किन्त्वस्य गम्भीरता-
मापातालनिमग्नपीवरतनुर्जानाति मन्थाचलः॥१२॥

यदि हरिस्मरणे सरसं मनो, यदि विलासकलासु कुतूहलम्।
मधुरकोमलकान्तपदावलीं, शृणु तदा जयदेवसरस्वतीम्॥१३॥

        —सुभाषितरत्नाकरे।

५३. अहो दारिद्र्यम्!।

(प्रविश्य)

** विदूषकः**—स्वस्ति भवते। वर्धतां भवान्।

** चारुदत्तः**—अये, सर्वकालमित्रं मैत्रेयः प्राप्तः। सखे स्वागतम्। आस्यताम्।

** विदूषकः**—यद्भवानाज्ञापयति। भो वयस्य, एष ते प्रियवयस्येन जूर्णवृद्धेन जातीकुसुमवासितः प्रवारकोऽनुप्रेषितः सिद्धीकृतदेवकार्यस्यार्यचारुदत्तस्य त्वयोपनेतव्य इति।

(चारुदत्तो गृहीत्वा सचिन्तः स्थितः)

** विदूषकः**—भोः किमिदं चिन्तयसि।

** चारुदत्तः**—वयस्य,

सुखं हि दुःखान्यनुभूय शोभते, घनान्धकारेष्विव दीपदर्शनम्।
सुखात्तु यो याति नरो दरिद्रतां, धृतः शरीरेण मृतः सजीवति॥१॥

** विदूषकः**—भो वयस्य, मरणाद्दारिद्र्याद्वा कतरत्तेरोचते।

** चारुदत्तः**—वयस्य,

दारिद्र्यान्मरणाद्वा मरणं मम रोचते न दारिद्र्यम्।
अल्पक्लेशं मरणं दारिद्र्यमनंतकं दुःखम्॥२॥

** विदूषकः**—भो वयस्य, अलं संतापितेन। प्रणयिजनसंक्रामितविभवस्य सुरजनपीतशेषस्य प्रतिपच्चंद्रस्येव परिक्षयोऽपि तेऽधिकतररमणीयः।

** चारुदत्तः**—वयस्य न ममार्थान्प्रति दैन्यम्। पश्य

एतत्तु मां दहति यद्रृहमस्मदीयं, क्षीणार्थमित्यतिथयः परिवर्जयंति।
संशुष्कसांद्रमदलेखमिव भ्रमंतः, कालात्यये मधुकराः करिणः कपोलम्॥३॥

सत्यं न मे विभवनाशकृतास्ति चिंता, भाग्यक्रमेण हि धनानि भवंति यांति॥
एतत्तु मां दहति नष्टधनाश्रयस्य यत्सौहृदादपि जनाः शिथिलीभवंति॥४॥

अपि च,

दारिद्र्याद् ह्रियमेति ह्रीपरिगतः प्रभ्रश्यते तेजसो
निस्तेजाः परिभूयते परिभवान्निर्वेदमापद्यते।
निर्विण्णः शुचमेति शोकपिहितो बुद्ध्या परित्यज्यते
निर्बुद्धिःक्षयमेत्यहो निधनता सर्वापदामास्पदम्॥५॥

** —मृच्छकटिके।**

५४. सख्यौ शकुन्तलामलङ्कुरुतः।

** सख्यौ**—(उपसृत्य) सखि सुखमज्जनं ते भवतु।

** शकुन्तला**—

स्वागतं मे सख्योः। इतो निषीदतम्।

** उभे**—

(मङ्गलपात्राण्यादाय उपविश्य) हला सज्जा भव। यावत्ते मङ्गलसमालम्भनं विरचयावः।

** शकुन्तला**—

इदमपि बहु मन्तव्यम्। दुर्लभमिदानीं मे सखीमंडनं भविष्यति। (इति बाष्पं विसृजति)

** उभे**—

सखि, उचितं न ते मङ्गलकाले रोदितुम्।(इत्यश्रूणि प्रमृज्य नाट्येन प्रसाधयतः)

** प्रियंवदा**—आभरणोचितं रूपमाश्रमसुलभैः प्रसाधनैर्विप्रकार्यते।

(प्रविश्योपायनहस्तावृषिकुमारकौ)

** उभौ**—इदमलंकरणम्। अलंक्रियतामत्रभवती।

(सर्वा विलोक्य विस्मिताः)

गौतमी—

वत्स नारद कुत एतत्।

** प्रथमः**—

तात काश्यपप्रभावात्।

** गौतमी**—किं मानसी सिद्धिः।

द्वितीयः—

न खलु। श्रूयताम् तत्रभवता वयमाज्ञप्ताः शकुन्तलाहेतोर्वनस्पतिभ्यः कुसुमान्याहरतेति। तत इदानीम्

क्षौमं केनचिदिन्दुपाण्डु तरुणा माङ्गल्यमाविष्कृतं
निष्ठ्यूतश्चरणोपभोगसुलभो लाक्षारसः केनचित्।
अन्येभ्यो वनदेवताकरतलैरापर्वभागोत्थितै-
र्दत्तान्याभरणानि तत्किसलयोद्भेदप्रतिद्वन्द्विभिः॥

प्रियंवदा—

(शकुन्तलां विलोक्य) हला, अनयाभ्युपपत्त्या सूचिता ते भर्तुर्गेऽनुभवितव्या राजलक्ष्मीः।

(शकुन्तला ब्रीडां रूपयति)

** प्रथमः**—

गौतम, एह्येहि। अभिषेकोत्तीर्णाीय काश्यपाय वनस्पतिसेवां निवेदयावः।

** द्वितीयः**—

तथा।

(इति निष्क्रान्तौ)

** सख्यौ** —

अये, अनुपयुक्तभूषणोऽयं जनः। चित्रकर्मपरिचयेनाङ्गेषु त आभरणविनियोगं कुर्वः।

** शकुन्तला**—

जाने वां नैपुण्यम्।

अभिज्ञानशाकुंतले।

५५. अनध्यायमहोत्सवः।

(ततः प्रविशतस्तापसौ)

दाण्डायनः—

सौधातके दृश्यतामद्य सम्मिलितातिथिजनस्य समधिकारम्भरमणीयता भगवतो वाल्मीकेराश्रमपदस्य। तथाहि

नीवारौदनमण्डमुष्णमधुरं सद्यः प्रसूताप्रिया—

पीतादभ्यदिकं तपोवनमृगः पर्याप्तमाचामति।
गन्धेन स्फुरता मनागनुसृतो भक्तस्य सर्पिष्मतः
कर्कन्धूफलमिश्रशाकपचनामोदः परिस्तीर्यते॥१॥

सौधातकिः—

स्वागतमनेकप्रकाराणां जीर्णकूर्चानामनध्यायकारणानाम्।

दाण्डायनः—

(विहस्य) अपूर्वः कोऽपि बहुमानहेतुर्गुरुषु सौधातके।

** सौधातकिः**—भो दाण्डायन किंनामधेय एष महतःस्थविरसार्थस्य धुरन्धरोऽद्यातिथिरागतः।

** दाण्डायनः**—धिक् प्रहसनम्। नन्वयमृष्यशृङ्गाश्रमादरुन्धतीपुरस्कृतान् महाराजदशरथस्य दारानधिष्ठाय भगवान् वसिष्ठः प्राप्तः। तत्किमेवं प्रलपसि।

** सौधातकिः**—हुं वसिष्ठः।

** दाण्डायनः**—अथ किम्।

** सौधातकिः**—मया पुनर्ज्ञातं व्याघ्रो वा वृको वैष इति।

** दाण्डायनः**—

आः किमुक्तं भवति।

** सौधातकिः**—येन परापतितेनैव सा वराकी कपिला कल्याणी मडमडायिता।

** दाण्डायनः**—समांसो मधुपर्क इत्याम्नायं बहुमन्यमानाः श्रोत्रियाभ्यागताय वत्सतरीं महोक्षं वा महाजं वा निर्वपन्ति गृहमेधिनः। तं हि धर्मं धर्मसूत्रकाराः समामनन्ति।

** सौधातकिः**—भो निगृहीतोऽसि।

** दाण्डायनः**—कथमिव।

** सौधातकिः**—येनागतेषु वसिष्ठमिश्रेषु वत्सतरी विशसिता। अद्यैव प्रत्यागतस्य राजर्षेर्जनकस्य भगवता वाल्मीकिना दधिमधुभ्यामेव निर्वर्तितो मधुपर्कः। वत्सतरी पुनर्विसर्जिता।

** दाण्डायनः**—

अनिवृत्तमांसानामेवं कल्पमृषयो मन्यन्ते। निवृत्तमांसस्तु तत्रभवान् जनकः।

** सौधातकिः**—किन्निमित्तम्।

** दाण्डायनः**—स तदैव देव्याः सीतायास्तादृशं दैवदुर्विपाकमुपश्रुत्य वैखानसः संवृत्तः। तथास्य कतिपये संवत्सराश्चन्द्रद्वीपतपोवने तपस्तप्यमानस्य।

** सौधातकिः**—ततः किमित्यागतः।

** दाण्डायनः**—चिरन्तनप्रियसुहृदं भगवन्तं प्राचेतसं द्रष्टुम्।

** सौधातकिः**—अप्यस्य संबन्धिनीभिः समं संवृत्तमस्य दर्शनं न वेति।

** दाण्डायनः**—

संप्रत्येव भगवता वसिष्ठेन देव्याः कौसल्यायाः सकाशं भगवत्यरुन्धती प्रहिता यत्स्वयमुपेत्य वैदेहो द्रष्टव्य इति।

** सौधातकिः**—यथैते स्थविराःपरस्परं मिलितास्तस्थावामपि बटुभिः सह मिलित्वानध्यायमहोत्सवं खेलन्तो मानयावः। अथ क्वस जनकः।

** दाण्डायनः**—तथायं ब्रह्मवादी पुराणराजर्षिर्जनकःप्राचेतसवसिष्ठावुपास्य सम्प्रत्याश्रमस्य बहिर्वृक्षमूलमधितिष्ठति। य एषः

हृदि नित्यानुषक्तेन सीताशोकेन तप्यते।
अन्तःप्रसुप्तदहनो जरन्निव वनस्पतिः॥२॥

—उत्तररामचरिते।

५६. ‘जात सुवर्णशकटिकया क्रीडिष्यसि’।

(ततः प्रविशति दारकं गृहीत्वा रदनिका)

** रदनिका**—एहि वत्स शकटिकया क्रीडावः।

** दारकः**—(सकरुणम्) रदनिके किं ममैतया मृत्तिकाशकटिकया। तामेव सुवर्णशकटिकां देहि।

** रदनिका**—(सनिर्वेदं निःश्वस्य) जात कुतोऽस्माकं सुवर्णव्यवहारः। तातस्य पुनरपि ऋद्ध्या सुवर्णशकटिकया क्रीडिष्यसि। (स्वगतम्) तद्यावद्विनोदयाम्येनम्। आर्याया वसन्तसेनायाः समीपमुपसर्पिष्यामि। (उपसृत्य) आर्ये प्रणमामि।

** वसन्तसेना**—रदनिके, स्वागतं ते। कस्य पुनरयं दारकः। अनलंकृतशरीरोऽपि चन्द्रमुख आनन्दयति मम हृदयम्।

** रदनिका**—एष खल्वार्यचारुदत्तस्य पुत्रो रोहसेनो नाम !

** वसन्तसेना**—

(बाहू प्रसार्य) एहि मे पुत्रक मामालिङ्ग। (इत्यङ्कउपवेश्य) अनुकृतमनेन पितू रूपम्।

** रदनिका**—न केवलं रूपं, शीलमपि तर्कयामि। एतेनार्यचारुदत्त आत्मानं विनोदयति।

** वसन्तसेना**—अथ किन्निमित्तमेष रोदिति।

** रदनिका**—एतेन प्रतिवेशिकगृहपतिदारकस्य सुवर्णशकटिकया क्रीडितम्। तेन च सा नीता। ततः पुनस्तां याचमानस्य मयेयं मृत्तिकाशकटिका कृत्वा दत्ता। ततो भणति रदनिके किं ममैतया मृत्तिकाशकटिकया। तामेव सुवर्णशकटिकां देहीति।

** वसन्तसेना**—हा धिक् हा धिक्। अयमपि नाम परसंपत्त्या संतप्यते। भगवन् कृतान्त पुष्करपत्रपतितजलबिन्दुसदृशैः क्रीडसि त्वं पुरुषभागधेयैः। (इति सास्रा) जात मा रुदिहि, सुवर्णशकटिकया क्रीडिष्यसि।

** दारकः**—रदनिके कैषा।

** वसन्तसेना**—पितुस्ते गुणनिर्जिता दासी।

** रदनिका**—जात, आर्या ते जननी भवति।

** दारकः**—रदनिके, अलीकं त्वं भणसि। यद्यस्माकमार्या जननी तत्किमर्थमलंकृता।

** वसन्तसेना**—जात मुग्धेन मुखेनातिकरुणं मन्त्रयसे। (नाट्येनाभरणान्यवतीर्य रुदती) एषेदानीं ते जननी संवृत्ता। तद् गृहाणैतमलंकारम्। सुवर्णशकटिकां कारय।

** दारकः**—अपेहि, न ग्रहीष्यामि। रोदिषि त्वम्।

** वसन्तसेना**—(अश्रूणि प्रमृज्य) जात न रोदिष्यामि। गच्छ क्रीड। (अलंकारैर्मृच्छकटिकं पूरयित्वा) जात कारय सुवर्णशकटिकम्।

(इति दारकमादाय निष्क्रान्ता रदनिका)

           —मृच्छकटिके।

५७. भुजङ्गमदष्टो विदूषकः।

(ततः प्रविश्यति यज्ञोपवीतबद्धाङ्गुष्ठः सम्भ्रान्तो विदूषकः)

** विदूषकः**—परित्रायतां परित्रायतां भवान्। सर्पेणास्मि दृष्टः।

** राजा**—कष्टं कष्टम्। क्व भवान् परिभ्रान्तः।

विदूषकः—

देवीं द्रक्ष्यामीति आचारपुष्पग्रहणकारणात्प्रमदवनं गतोऽस्मि।

** देवी**—

हा धिक्, हा धिक्! अहमेव ब्राह्मणस्य जीवितसंशयनिमित्तं जाताऽस्मि।

** विदूषकः**—तस्मिन्नशोकस्तबककारणात्प्रसारिते दक्षिणहस्ते कोटरनिर्गतेन सर्परूपेण कालेन दष्टोऽस्मि। नन्वेते द्वे दन्तपदे (इति वंशं दर्शयति)

** परिव्राजिका**—तेन हि दंशच्छेदः पूर्वकर्मेति श्रूयते। स तावदस्य क्रियताम्।

छेदो दंशस्य दाहो वा क्षतेर्वा रक्तमोक्षणम्।
एतानि दष्टमात्राणामायुष्याः प्रतिपत्तयः॥१॥

संप्रति विषवैद्यानां कर्म।

** राजा**—जयसेने, ध्रुवसिद्धिः क्षिप्रमानीयताम्।

(निष्क्रान्ता जयसेना)

** विदूषकः**—

अहो। पापेन मृत्युना गृहीतोऽस्मि।

** राजा**—

मा कातरो भूः। अविषोऽपि कदाचिद्दंशो भवेत्।

** विदूषकः**—

कथं न भेष्यामि। सिमसिमायन्ति मेऽङ्गानि।

** देवी**—

दर्शितमशुभं विकारेण। अवलम्बध्वं ब्राह्मणम्।

** विदूषकः**—भो भवतो बाल्यादपि प्रियवयस्योऽहम्। तद्विचार्य अपुत्राया मे जनन्या योगक्षेमं वह।

** राजा**—मा भैषीः। अचिरात् त्वां वैद्यश्चिकित्सते। स्थिरो भव।

** जयसेना**—(प्रविश्य) देव, आज्ञापितो ध्रुवसिद्धिर्विज्ञापयति। इहैवानीयतां गौतम इति।

** राजा**—तेन हि वर्षधरप्रतिगृहीतमेनं तत्रभवतः सकाशं प्रापय।

** जयसेना**—तथा। (निर्गच्छति)

** विदूषकः**—

(देवीं विलोक्य) भवति जीवेयं वा न वा। यन्मयात्रभवन्तं सेवमानेन तेऽपराद्धं तन्मृष्यस्व।

देवी—

दीर्घायुर्भव।

(निष्क्रान्तो विदूषकः प्रतीहारी च)

** राजा**—प्रकृतिभीरुस्तपस्वी। ध्रुवसिद्धेरपि यथार्थनाम्नः सिद्धं न मन्यते।

** जयसेना**—(प्रविश्य) जयतु भर्ता। ध्रुवसिद्धिर्विज्ञापयति। उदकुम्भविधानेन सर्पमुद्रितं किमपि कल्पयितव्यम्। तदन्विष्यतामिति।

** देवी**—

इदं सर्पमुद्रितमङ्गुलीयकम्। पश्चान्मे हस्ते देह्येतत्॥

(इति प्रयच्छति)

** राजा**—जयसेने कर्मसिद्धावाशु प्रतिपत्तिमानय।

** प्रतिहारी**—

यद्देव आज्ञापयति। (इति निष्क्रान्ता)

** परि०**—यथा मे हृदयमाचष्टे तथा निर्विषो गौतमः।

** राजा**—भूयादेवम्।

** जयसेना**—(प्रविश्य) जयतु भर्ता। निवृत्तविषवेगो गौतमो मुहूर्तेन प्रकृतिस्थः संवृत्तः।

** देवी**—

दिष्ट्या वचनीयान्मुक्ताऽस्मि।

** प्रतिहारी**—

एष पुनरमात्यो वाहतको विज्ञापयति। राजकार्यंबहु मन्त्रयितव्यम्। दर्शनेनानुग्रहमिच्छामीति।

** देवी**—गच्छत्वार्यपुत्रः कार्यसिद्धये।

** राजा**—आतपाक्रान्तोऽयमुद्देशः। शीतक्रिया चास्या रुजः प्रशस्ता। तदन्यत्र नीयतां शयनीयम्।

** देवी**—

बालिकाः, आर्यपुत्रवचनमनुतिष्ठत।

** परिजनः**—तथा (इति निष्क्राताः सर्वे)

    —मालविकाग्निमित्रे।

५८. आश्वमेधिकस्तुरङ्गमः।

(प्रविश्य)

** संभ्राता बटवः**—कुमार कुमार, अश्वोऽश्व इतिऽकोऽपि भूतविशेषो जनपदेष्वनुश्रूयते सोऽयमधुनास्माभिः प्रत्यक्षीकृतः।

** लवः**—अश्व इति पशुसमाम्नाये सांग्रामिके च पठ्यते। तद् ब्रूत कीदृशः।

** बटवः**—श्रूयताम्।

पश्चात् पुच्छं वहति विपुलं तच्च धूनोत्यजस्रम्।
दीर्घग्रीवः स भवति खुरास्तस्य चत्वार एव॥
शष्पाण्यत्ति प्रकिरति शकृत्पिण्डकानाम्रमात्रान्।
किंवाऽऽख्यातैर्व्रजति स पुनर्दूरमेह्येहि यामः॥१॥

पश्यतु कुमारस्तदाश्चर्यम्।

** लवः**—दृष्टमवगतं च। नूनमाश्वमेधिकोऽयमश्वः।

** बटवः**—कथं ज्ञायते।

** लवः**—ननु मूर्खाः पठितमेव हि युष्माभिरपि तत्काण्डे। किं न पश्यथ प्रत्येकं शतसंख्याः कवचिनो दण्डिनो निषङ्गिणश्च रक्षितारः। तत्प्रायमेव बलमिदं दृश्यते। यदीह न प्रत्ययस्तद् गत्वा पृच्छत।

** बटवः**—भो भोः किं प्रयोजनमश्वः परिवृत्तः पर्यटति।

** लवः**—(सस्पृहमात्मगतम्) अये अश्वमेध इति नाम विश्वविजयिनां क्षत्त्रियाणामूर्जस्वलः सर्वक्षत्त्रपरिभावी महानुत्कर्षनिकषः।

(नेपथ्ये)

योऽयमश्वःपताकेयमथवा वरिघोषणा।
सप्तलोकैकवीरस्य दशकण्ठकुलद्विषः॥२॥

** लवः**—(सगर्वमिव) अहो सन्दीपनान्यक्षराणि।

** बटवः**—किमुच्यते। प्राज्ञः खलु कुमारः।

** लवः**—भो भोः, तत्किमक्षत्रिया पृथिवीं यदेवप्नुद्घोष्यते।

(नेपथ्ये) रेरे महाराजं प्रति कुतः क्षत्त्रियाः।

** लवः**—धिग् जाल्मान्।

यदि ते सन्ति सन्त्येव केऽयमद्य विभीषिका।
किमुक्तैरेभिरधुना तां पताकां हरामि वः॥३॥

भो भो बटवः परिवृत्य लोष्टैरभिघ्नन्तो नयतैनमश्वम्। एष रोहितानां मध्ये वराकश्चरतु।

(प्रविश्य सक्रोधदर्पः)

पुरुषः—

धिक् चापलम्। किमुक्तवानसि। तीक्ष्णतरा ह्यायुश्वीनश्रेणयः शिशोरपि दृप्तां वाचं न सहन्ते। राजपुत्रश्चन्द्रकेतुर्दुर्दान्तः। सोऽप्यपूर्वारण्यदर्शनाक्षिप्तहृदयो न यावदायाति तावत्त्वरितमनेन तरुगहनेनापसर्पत।

** बटवः**—कुमार कृतमनेनाश्वेन। तर्जयन्ति विस्फुरितशस्त्राःकुमारमायुधीयश्रेणयः। दूरे चाश्रमपदमितः। तदेहि हरिणप्लुतैः पलायामहे।

** लवः—**(विहस्य) किं नाम विस्फुरन्ति शस्त्राणि। (धनुरारोपयन्) धनगंभीरघोषमेतन्मे चापं विलसतु।

(इति निष्क्रान्ताः सर्वे)

उत्तररामचरिते।

५९. मूषिका मुनिकन्याऽपि पतिं मूषकमग्रहीत्।

अस्ति कस्मिंश्चिदधिष्ठाने तपोवने शालङ्कायनो नाम तपोधनो जाह्नव्यां स्नानार्थं गतः। तस्य च सूर्योपस्थानं कुर्वतस्तत्र प्रदेशे मूषिका काचित्खरतरनखाग्रपुटेन श्येनेन गृहीता। तां दृष्ट्वा स मुनिः करुणार्द्रहृदयो मुञ्चमुञ्चेति कुर्वाणस्तस्य पाषाणखण्डं प्राक्षिपत्। सोऽपि पाषाणखण्डप्रहारव्याकुलेन्द्रियो भ्रष्टमूषिको भूमौ निपपात। मूषिकाऽपि भयत्रस्ता कर्तव्यमजानती रक्ष रक्षेति जल्पन्ती मुनिचरणान्तिकमुपाविशत्। श्येनेनापि चेतनां लब्ध्वा मुनिरुक्तः। यद् भो मुने न युक्तमनुष्ठितं भवता यदहं पाषाणेन ताडितः। किं त्वमधर्मान्न बिभेषि। तत्समर्पय ममैनां मूषिकाम्। नो चेत्प्रभूतं पातकमवाप्स्यसि इति ब्रुवाणं श्येनं प्रोवाच सः। भो विहंगाधम रक्षणीयाः प्राणिनां प्राणाः। दण्डनीया दुष्टाः। संमाननीयाः साधवः पूजनीया गुरवः। स्तुत्या देवाः। तत्किमसंबद्धं प्रजल्पसि। श्येन आह। मुने न त्वं सूक्ष्मधर्मंवेत्सि। इह हि सर्वेषां प्राणिनां विधिना सृष्टिं कुर्वताऽऽहारोऽपि विनिर्मितः। ततो यथा भवतामन्नं तथाऽस्माकं मूषिक्कादयो विहितः। तत्स्वाहारकाङ्क्षिणं मां किं दूषयसि। त्वमनेन कर्मणा भ्रष्टतपाः सञ्जाताः। ततो विहस्य मुनिरब्रवीत्—रे मतिमन्द किमनेन वृथाप्रलपितेन। गच्छ त्वम् \। नो चेच्छापयिष्यामि। अथ

गते श्येने मूषिकया स मुनिरभिहितः। भगवन् नय मां स्वाश्रयम्। नो चेदन्यो दुष्टपक्षी कश्चिन्मां व्यापादयिष्यति। तदहं तत्रैवाश्रये त्वद्दत्तान्नाहारमुष्ट्या कालं नेष्यामि। सोऽपि दाक्षिण्यवान्सकरुणो व्यचिन्तयत् कथं मया मूषिका हस्ते धृता नेया जनहास्यकारिणी। तदेनां कुमारिकां कृत्वा नयामि। एवं सा कन्यका कृता। तथानुष्ठिते कन्यासहितं मुनिमवलोक्य पत्नी पप्रच्छ। भगवन् कुत इयं कन्या। स आह—एषा मूषिका श्येनभयाच्छरणार्थिनी कन्यारूपेण तव गृहमानीता। तत्त्वया यत्नेन रक्षणीया। भूयोऽप्येनां मूषिकां करिष्यामि। सा प्राह—भगवन् मैवं कार्षीः। अस्यास्त्वं धर्मपिता। उक्तं च

जनिता चोपनेता च यस्तु विद्यां प्रयच्छति।
अन्नदाता भयत्राता पञ्चैते पितरः स्मृताः॥१॥

तत्त्वयाऽस्याः प्राणाः प्रदत्ताः। अपरं ममाप्यपत्यं नास्ति। तस्मादेषा मम सुता भविष्यति। तथानुष्ठिते सा कन्यका शुक्लपक्षचन्द्रकलिकेव नित्यमेव वृद्धिं प्राप्नोति। साऽपि तस्य मुनेः शुश्रूषां कुर्वती सपत्नीकस्य यौवनमाश्वयात्। अथ तां यौवनोन्मुखीमवलोक्य शालङ्कायनः स्वपत्नीमुवाच। प्रिये यौवनोन्मुखी वर्तत इयं कन्या। अनर्हा सांप्रतं मद्गृहवासस्य। तत्कस्मैचिच्छ्रेष्ठवराय प्रदीयते। तथा च।

कुलं च शीलं च सनाथतां च, विद्यां च वित्तं च वपुर्वयश्च।
एतान्गुणान्सप्त परीक्ष्य देया, कन्या बुधैः शेषमचिन्तनीयम्॥२॥

तद्यद्यस्या रोचते तद्भगवन्तमादित्यमाकार्य तस्मै प्रयच्छामि।

साऽऽह। को दोषोऽत्र विषये। एवं क्रियताम्। अथ मुनिना समाहूतः सविता तत्क्षणमेवाभ्युपेत्य प्रोवाच। भगवन् वद द्रुतं किमर्थमहमाहूतः। स आह—एषा मत्कन्या यदि त्वां वृणोति तद्विवाहय। एवमुक्त्वा स भगवांस्तस्या दर्शितः। प्रोवाच च। पुत्रि किं तव रोचत एष भगवांस्त्रैलोक्यदीपः। सा प्राह—तात अतिदहनात्मकोऽयम्। नाहमेनमभिलषामि। अस्मादपि यः कश्चिदुत्कृष्टतरः स आहूयताम्। अथ तस्यास्तद्वचनमाकर्ण्य भास्वरोऽपि तां मूषिकां विदित्वा निःस्पृहस्तमुवाच। भग-

वन्, अस्ति ममाप्यधिको मेघो येनाच्छादितस्य मे नामापि न ज्ञायते। अथ मुनिना मेघमप्याहूय कन्याऽभिहिता—एष ते रोचते। सा प्राहकृष्णवर्णोयं जडात्मा च। तदस्मादन्यस्य कस्यचित्प्रधानस्य मां प्रयच्छ। अथ मुनिना मेघोपि पृष्ठः—

भोस्त्वत्तोप्यधिकः कोप्यस्ति। स आह—मत्तोप्यधिकोऽस्ति वायुः। वायुना हतोऽहं सहस्रधा यामि। तच्छ्रुत्वा मुनिना वायुराहूतः। आह च। पुत्रि के किमेष वायुस्ते विवाहाय उत्तमः प्रतिभाति। सा प्राह–तात प्रबलोप्ययं चञ्चलः। तदभ्यधिकः कश्चिदानीयताम्। मुनिराह। भो वायो तवाभ्यधिकोऽस्ति कश्चित्। स आह—

मत्तोप्यधिकोस्ति पर्वतो येन संस्तभ्य बलवानप्यहं धिये। अथ मुनिः पर्वतमाहूय कन्याया अदर्शयत्। पुत्रिके त्वामस्मै प्रयच्छामि। साऽऽह—तात कठिनात्मकोयं स्तब्धश्च। तदन्यस्मै देहि माम्। अथ स मुनिना पृष्टः। यद्भोः पर्वतराज तवाप्यधिकः कश्चिदस्ति। स आह—

सन्ति ममाप्यधिका मूषका ये मद्देहं बलात्सर्वतो भेदयन्ति। तदाकर्ण्य मुनिर्मूषकमाहूय तस्या अदर्शयत्। पुत्रिके एष ते प्रतिभाति मूषकराजो येन यथोचितमनुष्ठीयते। सापि तं दृष्ट्वा स्वजातीय एष इति मन्यमाना पुलकोद्भूषित

शरीरा प्रोवाच। तात मां मूषिकां कृत्वाऽस्मै प्रयच्छ येन स्वजातिविहितं गृहधर्ममनुतिष्ठामि। तच्छ्रुत्वा तेन स्त्रीधर्मविचक्षणेन तां मूषिकां कृत्वा मूषकाय प्रदत्ता।

                 —पंचतन्त्रे।

६०. तपोवनविरहदुःखिता शकुन्तला पतिगृहं प्रस्थिता।

** शकुन्तला**—(सप्रणामं परिक्रम्य जनान्तिकम्) हला प्रियंवदे, आर्यपुत्रदर्शनोत्सुकाया अप्याश्रमपदं परित्यजन्त्या दुःखेन मे चरणौ पुरतः प्रवर्तते।

** प्रियंवदा**—

न केवलं तपोवनविरहकातरा सख्येव। त्वयोपस्थितवियोगस्य तपोवनस्याऽपि तावत्समवस्था दृश्यते।

उद्गलितदर्भकवला मृग्यः परित्यक्तनर्तना मयूराः।
अपसृतपांडुपुत्रा मुञ्चन्त्यश्रूणीव लताः॥१॥

शकुन्तला—

(स्मृत्वा) लताभगिनीं वनज्योत्स्नां तावदामन्त्रयिष्ये।

** काश्यपः**—अवैमि ते तस्यां सोदर्यस्नेहम्। इयं तावद् दक्षिणेन।

** शकुन्तला**—वनज्योत्स्ने आम्रसंगतापि मां प्रत्यालिङ्गेतोगताभिः शाखाबाहाभिः। अद्यप्रभृति दूरपरिवर्तिनी ते खलु भविष्यामि।

** काश्यपः**—

संकल्पितं प्रथममेव मया तवार्थे, भर्तारमात्मसदृशं सुकृतैर्गता त्वम्।
चूतेन संश्रितवती नवमालिकेयमस्यामहं त्वयि च संप्रति वीतचिन्तः॥

इतः पन्थानं प्रतिपद्यस्व।

** शकुन्तला**—(सख्यौ प्रति) हला, एषा द्वयोर्युवयोर्हस्ते निक्षेपः।

** सख्यौ**—अयं जनः कस्य हस्ते समर्पितः। (इति बाष्पं विहरतः)

** काश्यपः**—

अनसूये, अलं रुदित्वा। ननु भवतीभ्यामेव स्थिरीकर्तव्या शकुन्तला।

(सर्वे परिक्रामन्ति)

** शकुन्तला**—तात, एषोटजपर्यन्तचारिणी गर्भमन्थरा मृगवधूर्यदानघप्रसवा भवति तदा मह्यं कमपि प्रियनिवेदयितृकं विसर्जयिष्यथ।

** काश्यपः**—नेदं विस्मरिष्यामः।

** शकुन्तला**—(गतिभङ्गं रूपयित्वा) को नु खल्वेष निवसने मे संञ्जते।

(इति परावर्तते)

** काश्यपः**—वत्से,

यस्य त्वया व्रणविरोपणमिङ्गुदीनां तैलं न्यषिच्यत मुखे कुशसूचिविद्धे।
श्यामाकमुष्टिपरिवर्धितको जहाति, सोऽयं न पुत्रकृतकः पदवीं मृगस्ते॥

** शकुन्तला**—वत्स किं सहवासपरित्यागिनीं मामनुसरसि। अचिरप्रसूतया जनन्या विना वर्धित एव। इदानीमपि मया विरहितं त्वां तातश्चिन्तयिष्यति। निवर्तस्व तावत्।

(इति रुदती प्रस्थिता)

** ** —

अभिज्ञानशाकुन्तले।

६१. ‘न गङ्गदत्तः पुनरेति कूपम्’।

अस्ति कस्मिंश्चित्कूपे गङ्गदत्तो नाम मण्डूकराजः प्रतिवसति स्म। स कदाचिद्दायादैरुद्वेजितोऽरघट्टघटीमारुह्य निष्क्रान्तः। अथ तेन चिन्तितं यत्कथं तेषां दायादानां मया प्रत्यपकारः कर्तव्यः एवं चिन्तयन्बिले प्रविशन्तं कृष्णसर्पमपश्यत्। तं दृष्ट्वा भूयोऽप्यचिन्तयत्—

यदेनं तत्र कूपे नीत्वा सकलदायादानामुच्छेदं करोमि। उक्तं च।

शत्रुभिर्योजयेच्छत्रुंबलिना बलवत्तरम्।
स्वकार्याय यतो न स्यात्काचित्पीडात्र तत्क्षये॥१॥

तथा च।

शत्रुमुन्मूलयेत्प्राज्ञस्तीक्ष्णं तीक्ष्णेन शत्रुणा॥
व्यथाकरं सुखार्थाय कण्टकेनेव कण्टकम्॥२॥

एवं स परिभाव्य बिलद्वारं गत्वा तमाहूतवान्—

एह्येहि प्रियदर्शन, एहि। तच्छ्रुत्वा सर्पश्चिन्तयामास—

य एष मामाह्वयति। स स्वजातीयो न भवति यतो नैषा सर्पवाणी। अन्येन केनापि सह मम मर्त्यलोके संधानं नास्ति। तत्रैव दुर्गे स्थितस्तावद्वेद्मि कोऽयं भविष्यति। उक्तं च

यस्य न ज्ञायते शीलं न कुलं न च संश्रयः।
न तेन संगतिं कुर्यादित्युवाच बृहस्पतिः॥३॥

कदाचित्कोऽपि मन्त्रवाद्यौषधचतुरो वा मामाहूय बन्धने क्षिपति। अथवा कश्चित्पुरुषो वैरमाश्रित्य कस्यचिद्भक्षणार्थे मामाह्वयति। आह च—

भोः को भवान्। स आहअहं—

गङ्गदत्तो नाम मण्डूकाधिपतिस्त्वत्सकाशे मैत्र्यर्थमागतः। तच्छ्रुत्वा सर्प आह भोः, अश्रद्धेयमेतत् यत्तृणानां वह्निना सह संगमः। उक्तं च—

यो यस्य जायते वध्यः स स्वप्नेऽपि कथंचन।
न तत्समीपमभ्येति तत्किमेवं प्रजल्पसि॥४॥

गङ्गदत्त आह— भोः सत्यमेतत् स्वभाववैरी त्वमस्माकम्। परं परपरिभवात्प्राप्तोऽहं ते सकाशम्। उक्तं च—

सर्वस्वनाशे संजाते प्राणानामपि संशये।
अपि शत्रुं प्रणम्यापि रक्षेत्प्राणान् धनानि च॥५॥

सर्प आह—

कथय कस्मात्ते परिभवः। स आह—दायादेभ्यः। सोऽप्याह—क्व त आश्रयो वाप्यां कूपे तडागे ह्रदे वा। तत्कथय स्वाश्रयम्। तेनोक्तम्-पाषाणचयनिबद्धे कूपे। सर्प आह—अहो अपदा वयम्। तन्नास्ति तत्र मे प्रवेशः। प्रविष्टस्य च स्थानं नास्ति यत्र स्थितस्तव दायादान्व्यापादयामि। तद्गम्यताम्।

गङ्गदत्त आह—

भोः समागच्छ त्वम्। अहं सुखोपायेन तत्र तव प्रवेशं कारयिष्यामि। तथा तस्य मध्ये जलोपान्ते रम्यतरं कोटरमस्ति।तत्र स्थितस्त्वं लीलया दायादान्व्यापादयिष्यसि। तच्छ्रुत्वा सर्पो व्यचिन्तयत्—

अहं तावत्परिणतवयाः कदाचित्कथंचिन्मूषकमेकं प्राप्नोमि। तत्सुखावहो जीवनोपायोऽयमनेन कुलाङ्गारेण मे दर्शितः। तद्गत्वा तान्मण्डूकान्भक्षयामि, इति। अथवा साध्विदमुच्यते—

यो हि प्राणपरिक्षीणः सहायपरिवर्जितः।
स हि सर्वसुखोपायां वृत्तिमारचयेद् बुधः॥६॥

एवं विचिन्त्य तमाह—

भो गङ्गदत्त यद्येवं तदग्रे भव। येन तत्र गच्छावः। गङ्गदत्त आह—

भोःप्रियदर्शन, अहं त्वां सुखोपायेन तत्र नेष्यामि। स्थानं च दर्शयिष्यामि। परं त्वयास्मत्परिजनो रक्षणीयः। केवलं यानहं दर्शयिष्यामि त्वया त एव भक्षणीया इति। सर्प आह—सांप्रतं त्वं मे मित्रं जातः। तन्न भेतव्यम्। तव वचनेन भक्षणीयास्ते दायादाः। एवमुक्त्वा बिलान्निष्क्रम्य तमालिङ्ग्य च तेनैव सह प्रस्थितः। अथ कूपमासाद्यारघट्टघटिकामार्गेण सर्पस्तेनात्मन आलयं नीतः। ततश्च गङ्गदत्तेन कृष्णसर्पं कोटरे धृत्वा दर्शितास्ते दायादाः ते च तेन शनैर्भक्षिताः। अथ मण्डूकाभावे सर्पेणाभिहितम्—भद्र निःशेषितास्ते रिपवः। तत्प्रयच्छान्यन्मे किंचिद् भोजनं यतोऽहं त्वयात्रानीतः। गङ्गदत्त आह। भद्र कृतं त्वया मित्रकृत्यं तत्सांप्रतमनेनैव घटिकायन्त्रमार्गेण गम्यतामिति। सर्प आह—

भो गङ्गदत्त न सम्यगभिहितं त्वया। कथमहं तत्र गच्छामि। मदीयं दुर्गबिलमन्येन रुद्धं भविष्यति। तस्मादत्रस्थस्य मे मण्डूकमेकैकं स्ववर्गीयं प्रयच्छ। नो चेत्सर्वानपि भक्षयिष्यामि। तच्छ्रु-

त्वा गङ्गदत्तो व्याकुलमना व्यचिन्तयत्—

अहो किमेतन्मया कृतं सर्पमानयता। तद्यदि निषेधयिष्यामि तत्सर्वानमपि भक्षयिष्यति। अथवा युक्तमिदमुच्यते।

योऽमित्रं कुरुते मित्रं वीर्याभ्यधिकमात्मनः।
स करोति न सन्देहः स्वयं हि विषभक्षणम्॥७॥

तत्प्रयच्छाम्यस्यैकं प्रतिदिनं सुहृदम्। तथा च।

सर्वनाशे समत्पन्ने ह्यर्धं त्यजति पण्डितः।
अर्धेन कुरुते कार्यं सर्वनाशो हि दुस्तरः॥८॥

न स्वल्पस्य कृते भूरि नाशयेन्मतिमान् नरः।
एतदेव हि पाण्डित्यं यत्स्वल्पाद् भूरिरक्षणम्॥९॥

एवं निश्चित्य नित्यमेकैकमादिशति। सोऽपि तं भक्षयित्वा तत्परोक्षेऽन्यानपि खादति।

अथान्यदिने तेनापरान्मण्डूकान्भक्षयित्वा गङ्गदत्तसुतो यमुनादत्तो भक्षितः। तं भक्षितं दृष्ट्वा गङ्गदत्तस्तारस्वरेण धिग्धिक्प्रलापपरः कथंचिदपि न विरराम। ततः स्वपत्न्याभिहितः—

किं क्रन्दसि दुराक्रन्द स्वपक्षक्षयकारक।
स्वपक्षस्य क्षये जाते को नस्त्राता भविष्यति॥१०॥

तदद्यापि विचिन्त्यतामात्मनो निष्क्रमणस्य वधोपायश्च। अथ गच्छता कालेन सर्पेण सकलमपि कवलितं मण्डूककुलम्। केवलमेको गङ्गदत्तस्तिष्ठति। ततः प्रियदर्शनेन भणितम्—

भो गङ्गदत्त बुभुक्षितोऽहम्। निःशेषिताः सर्वे मण्डूकाः। तद्दीयतां मे किंचिद्भोजनं यतोऽहं त्वयात्रानीतः। स आह—

भो मित्र न त्वयात्र विषये मयावस्थितेन कापि चिन्ता कार्या। तद्यदि मां प्रेषयसि ततोऽन्यकूपस्थानपि मण्डूकान्विश्वास्यात्रानयामि। स आह—

मम तावत्त्वमभक्ष्यो भ्रातृस्थाने। तद्यद्येवं करोषि तत्सांप्रतं पितृस्थाने भवसि। तदेवं क्रियताम्, इति। सोऽपि तदाकर्ण्य अरघट्टघटिकामाश्रित्य विविधदेवतोपकल्पितपूजस्तस्मात्कूपाद्विनिष्क्रान्तः। प्रियदर्शनोऽपि तदाकाङ्क्षया तत्रस्थः प्रतीक्षमाणस्तिष्ठति।

अथ चिरादनागते गङ्गदत्ते प्रियदर्शनोऽन्यकोटरनिवासिनीं गोधामुवाच—भद्रे क्रियतां स्तोकं साहाय्यम्। यतश्चिरपरिचितस्ते गङ्गदत्तः। तद्रत्वा तत्सकाशं कुत्रचिज्जलाशयेऽन्विष्य मम संदेशं कथय। यदागम्यतामेकाकिनापि भवता द्रुततरं यद्यन्ये मण्डूका नागच्छन्ति। अहं त्वया विना नात्र वस्तुं शक्नोमि। तथा यद्यहं तव विरुद्धमाचरामि तत्सुकृतमन्तरे मया विधृतम्। गोधापि तद्वचनाद्रङ्गदत्तं द्रुततरमन्विष्याह—भद्र गङ्गदत्त स तव सुहृत्प्रियदर्शनस्तव मार्गं समीक्षमाणस्तिष्ठति। तच्छीघ्रमागम्यताम्, इति। अपरं च तेन तव विरूपकरणे सुकृतमन्तरे धृतम्। तन्निःशङ्केन मनसाऽऽगम्यताम्। तदाकर्ण्य गङ्गदत्त आह—

बुभुक्षितः किं न करोति पापं, क्षीणा नरा निष्करुणा भवन्ति।
आख्याहि भद्रे प्रियदर्शनस्य, न गङ्गदत्तः पुनरेति कूपम्॥११॥

         —पंचतन्त्रे।

६२. दुर्योधनः सन्धिं नाभिनन्दति।

** धृतराष्ट्रः**—वत्स संजय, कथय कथय कस्मिन्नुद्देशे कुरुकुलावशिष्ट—प्रवालो वत्सो मे दुर्योधनस्तिष्ठति। कच्चिज्जीवति वा न वा।

** गान्धारी**—जात यदि सत्यं जीवति मे वत्सस्तत् कथय कस्मिन् देशे वर्तते।

** संजयः**—नन्वेष महाराज एक एव न्यग्रोधच्छायायामुपविष्टस्तिष्ठति।

** गांधारी**—(सकरुणम्) जात, एकाकीति भणसि। किं नु खलु साम्प्रतं भ्रातृशतमस्य पार्श्वे भविष्यति।

** संजयः**— तात, अम्ब, अवतरतं स्वैरं रथात्।
(उभाववतरणं नाटयतः) (ततःप्रविशति सव्रीड उपविष्टो दुर्योधनः।)

** संजयः**—(उपसृत्य) विजयतां महाराजः। नन्वेष तातोऽम्बया सह प्राप्तः। किं न पश्यति महाराजः।

** दुर्योधनः**—(वैलक्ष्यं नाटयति)

(धृतराष्ट्रो गांधारी च स्पर्शेनोपेत्यालिङ्गतः)

** गांधारी**—वत्स, अतिगाढप्रहारवेदनया पर्याकुलस्यास्मासु सन्निहितेष्वपि न प्रसरति ते वाणी।

** धृतराष्ट्रः**—वत्स दुर्योधन किमकृतपूर्वः सम्प्रति मय्यप्ययमव्यवहारः।

** गांधारी**—वत्स यदि त्वमप्यस्मान्नालपसि तत् किं साम्प्रतं वत्सो दुःशासन आलपतु दुर्मर्षणो वाथान्यो वा। (इति रोदिति)

** दुर्योधनः**—पापोऽहम्। यतो मयानुजनाशो दृष्टो, न निवारितः। अम्ब तातस्य तव च बाष्पपयसामहं हेतुः। विमले भरतान्ववाये सुतक्षयकरं दुर्जातं मां किं सुत इत्यवैषि।

** गांधारी**—जात, अलं परिदेवितेन। त्वमपि तावदेकोऽस्यान्धयुगलस्य मार्गोपदेशकः। तच्चिरंजीव। किं मे राज्येन जयेन वा।

** दुर्योधनः**—

मातः किमपि कृपणमसदृशं च ते वचः। क्व सुक्षत्त्रिया भवती, क्व चैषा ते दीनता। निर्वत्सले सुतशतस्यैतां विपत्तिं त्वं नानुचिन्तयसि। अयोग्यं मां रक्षसि च। नूनं विचेष्टितं सुतशोकस्येदम्।

** संजयः**—महाराज किंवायं लोकवादो वितथः। न घटस्य कूपपाते रज्जुरपि तत्र प्रक्षेप्तव्या इति।

** दुर्योधनः**—

अपुष्कलमिदम्। उपक्रियमाणाभावे किमुपकरणेन। (इति रोदिति)

** धृतराष्ट्रः**—(दुर्योधनं परिष्वज्य) वत्स समाश्वसिहि। समाश्वासय चास्मानिमामतिदीनां मातरं च।

** दुर्योधनः**—तात दुर्लभः समाश्वास इदानीं युष्माकम्।

** गान्धारी**—जात, एतदेव साम्प्रतं प्रभूतं यत् त्वमपि तावदेको जीवसि। तज्जात, अकालस्ते समरस्य। प्रसीद। एष ते शीर्षाञ्जलिः। निवर्तस्व समरव्यापारात्। अपश्चिमं कुरु मे वचनम्।

** धृतराष्ट्रः**—

वत्स शृणु वचनं तवाम्बाया मम च निहताशेषबन्धुवर्गस्य। ययोर्बलेन दायादा न गणितास्तौ भीष्मद्रोणौ हतौ। कर्णस्यात्मजं तस्याग्रे शमयतः फाल्गुनाज्जगद्भीतम्। वत्सानां त्वमेकोऽवशिष्टोऽसि। तात वैरिषु मानं मुञ्च। इमावन्धौ पितरौ पालय च।

** दुर्योधनः**—समरात् प्रतिनिवृत्य किं मया कर्तव्यम्।

** गांधारीः**—जात यत् पिता ते विदुरो वा भणति।

** संजयः**—देव, एवमिदम्।

** दुर्योधनः**—संजय, अद्यापि उपदेष्टव्यमस्ति।

** संजयः**—देव यावत् प्राणिति तावदुपदेशभाजनं विजिगीषुः प्रज्ञावताम्।

** दुर्योधनः**—(सक्रोधम्) शृणुमस्तावद्भवत एव प्रज्ञावतः सम्प्रत्यस्मदनुरूपमुपदेशम्।

** धृतराष्ट्रः**—वत्स युक्तवादिनि संजये किमत्र क्रोधेन। यदि प्रकृतिमापद्यसे तदहमेव भवन्तं ब्रवीमि। श्रूयताम्।

** दुर्योधनः**—कथयतु तातः।

** धृतराष्ट्रः**—वत्स किं विस्तरेण। सन्धत्तां भवानिदानीमपि युधिष्ठिरस्य समीप्सितेन पणेन।

** दुर्योधनः**—तात तनयस्नेहवैक्लव्यादम्बा, बालिशत्वात्संजयश्च, काममेवं ब्रवीतु। युष्माकमपि चायं व्यामोहः। अथवा प्रभवति पुत्र-नाशजन्मा हृदयज्वरः। अन्यच्च तात, अस्खलितभ्रातृशतोऽहं यदाऽऽसं तदावधीरितो मया वासुदेवसामोपन्यासः। सम्प्रति हि दृष्टाखिलबान्धवविपत्तिः स्वशरीरमात्रस्नेहादुदात्तपुरुषव्रीडावहमसुखावसानं च कथमिवकरिष्यति दुर्योधनः सह पांडवैःसंधिम्।अन्यच्च नयवेदिन् संजय रिपोर्हीयमाना नृपाः परान् संदधते किल। सानुजाः पाण्डवाः कथमस्मान् दुःशासनविहीनान् सन्दध्युः।

** धृतराष्ट्रः**—वत्स, एवं गतेऽपि मत्प्रार्थनया न किंचिन्न करोति युधिष्ठिरः। अन्यच्च सर्वदैवापकृष्टमात्मानं मन्यते युधिष्ठिरः।

** दुर्योधनः**—कथमिव।

** धृतराष्ट्रः**—वत्स, श्रूयतां प्रतिज्ञा युधिष्ठिरस्य। नाहमेकस्यापि भ्रातुर्विपत्तौ प्राणान्धारयामीति। बहुच्छलत्वात् संग्रामस्य बंधुनाशमाशंकमानो यदैव भवते रोचते तदैवासौ सज्जः सन्धातुम्।

** संजयः**—एवमिदम्।

** गान्धारी**—जात, उपपत्तियुक्तं प्रतिपद्यस्व पितुर्वचनम्।

** दुर्योधनः**—तात, अम्ब, सञ्जय,

एकेनापि विनानुजेन मरणं पार्थः प्रतिज्ञातवान्।
भ्रातॄणां निहते शतेऽभिलषते दुर्योधनो जीवितुम्॥

तं दुःशासनशोणिताशनमरिं भिन्नं गदाकोटिभि-
र्भीमं दिक्षु न विक्षिपामि कृपणः संधिं विदध्यामहम्॥

** गान्धारी**—हा जात दुःशासन मदङ्कदुर्ललित अश्रुतपूर्वा खलु कस्यापि लोक ईदृशी विपत्तिः। हा वीरशतप्रसविनि हतगान्धारि दुःखशतं प्रसूताऽसि। न पुनः सुतशतम्। (सर्वे रुदन्ती)

** संजयः**—(बाष्पमुत्सृज्य) तात, अम्ब, प्रतिबोधयितुम्। महाराजमिमां भूमिं युवामागतौ। तदात्मापि तावत् संस्तभ्यताम्।

** धृतराष्ट्रः**—वत्स दुर्योधन, एवं विमुखेषु भागधेयेषु, त्वयि चामुञ्चति सहजं मानमरिषु, त्वदेकशेषजीवितालंबनेयं तपस्विनी गान्धारी कमवलम्बतां शरणमहं च।

** दुर्योधनः**—श्रूयतां यत् प्रतिपत्तुमिदानीम् प्राप्तकालम्। तातोऽम्बया सहितः सगरेणोढां धुरं वहतु। विपर्यये त्वस्याधिपतेरुल्लंघितः क्षात्रधर्मः स्यात्।

              —वेणीसंहारे।

६३.वधस्थानगता वसन्तसेना।

(ततः प्रविशति वसन्तसेना भिक्षुश्च)

** भिक्षुः**—उपासिके, कुत्र त्वां नेष्यामि।

** वसन्तसेना**—

आर्यचारुदत्तस्यैव गेहम्। तस्य दर्शनेन मृगलाञ्छानस्येव कुमुदिनीमानन्दय माम्।

** भिक्षुः**—(स्वगतम्) कतरेण मार्गेण प्रविशामि। (विचिन्त्या) राजमार्गेणैव प्रविशामि। उपासिके, एहि। अयं राजमार्गः। (आकर्ण्य) किं न खल्वेष राजमार्गे महान् कलकलः श्रूयते।

** वसन्तसेना**—(अग्रतो निरूप्य) कथं पुरतो महान् जनसमूहः। आर्य जानीहि तावत् किंन्विदमिति।

** चाण्डालः**—इदं च पश्चिमं घोषणस्थानम्। तत्ताडय डिण्डिमम्। उद्घोषय घोषणाम्। भोः, चारुदत्त प्रतिपालय। मा बिभीहि। शीघ्रमेव मार्यसे।

** भिक्षुः**—(श्रुत्वा ससंभ्रमम्) उपासिके त्वं किल चारुदत्तेन मारितासीति चारुदत्तो मारयितुं नीयते।

** वसन्तसेना**—(ससंभ्रमम्) हा धिक् हा धिक्। कथं मम मन्दभागिन्या कृत आर्यचारुदत्तो व्यापाद्यते। भोः, त्वरितं त्वरितमादिश मार्गम्।

** भिक्षुः**—

त्वरतां त्वरतां बुद्धोपासिकार्यचारुदत्तं जीवन्तं समाश्वासयितुम्। आर्या अन्तरमन्तरं दत्त।

** वसन्तसेना**—

अन्तरमन्तरम्।

** चाण्डालः**—आर्य चारुदत्त, स्वामिनियोगोऽपराध्यति। तत् स्मर यत्स्मर्तव्यम्।

** चारुदत्तः**—किं बहुना। ‘प्रभवति–’ इत्यादि श्लोकं पठति।

** चाण्डालः**–(खड्गमाकृष्य) आर्य चारुदत्त, उत्तानो भूत्वा समं तिष्ठ। एकप्रहारेण मारयित्वा त्वां स्वर्गं नयावः। चारुदत्तस्तथा तिष्ठति।

** चाण्डालः**—(प्रहर्तुमीहते; खड्गपतनं हस्तादभिनयन्)

आकृष्टः सरोषं मुष्टौ मुष्टिना गृहीतोऽपि।
धरण्यां किमर्थं पतितो दारुणकोऽशनिसन्निभः खड्गः॥

यथैतत्संवृत्तं तथा तर्कयामि न विपद्यने आर्यचारुदत्त इति। भगवति सह्यवासिनि प्रसीद प्रसीद। अपि नाम चारुदत्तस्य मोक्षो भवेत्। तदानुगृहीतं त्वया चाण्डालकुलं भवेत्।

** अपरः**—यथाज्ञप्तमनुतिष्ठावः।

** प्रथमः**—भवतु। एवं कुर्वः। (इत्युभौ चारुदत्तं शूले समारोपयितुमिच्च्छतः)

** चारुदत्तः**—

‘प्रभवति’ इत्यादि पुनः पठति।

** भिक्षुर्वसन्तसेना च**—(दृष्ट्वा) आर्या मा तावन्मा तावत्। आर्या एषाहं मन्दभागिनी यस्याः कारणादेष व्यापाद्यते।

** चाण्डालः**—(दृष्ट्वा)

त्वरितं का पुनरेषांऽसे पतता चिकुरभारेण।
मामेति व्याहरन्त्युत्थितहस्तेन एति॥

** वसन्तसेना**—आर्य चारुदत्त किंन्विदम् \। (इत्युरसि पतति)

** भिक्षुः**—

आर्य चारुदत्त किंन्विदम्। (इति पादयोः पतति)

** चाण्डालः**—

(सभयमुपसृत्य) कथं वसन्तसेना। ननु खल्वस्माभिः साधुर्न व्यापादितः।

** भिक्षुः**—

(उत्थाय) अरे जीवति चारुदत्तः।

** चाण्डालः**—जीवति वर्षशतम्।

** वसन्तसेना**—

(सहर्षम्) प्रत्युज्जीवितास्मि।

** चाण्डालः**—

तयावदेतद्वृत्तान्तं राज्ञो यज्ञवाटगतस्य निवेदयावः। (इति निष्क्रामतः)

        —मृच्छकटिके।

६४. श्रीवासुदेवदौत्यम्।

** वासुदेवः**—(सभागतं दुर्योधनं प्रति)—भोः कौरवेश्वर, भवतो राज्ये शरीरे च कुशलमनामयं च पृष्ट्वा विज्ञापयंति युधिष्ठिरादयः पाण्डवाः—

अनुभूतं महद्दुःखं संपूर्णः समयः स च।
अस्माकमपि धर्म्यं यद्दायाद्यं तद्विभज्यताम्॥१॥

** दुर्योधनः**—

भोः केशव, न जानाति भवान् राज्यव्यवहारम्।

राज्यं नाम नृपात्मजैः सहृदयैर्जित्वा रिपून् भुज्यते
तल्लोके न तु याच्यते न तु पुनर्दीनाय वा दीयते।
काङ्क्षा चेन्नृपतित्वमाप्तुमचिरात् कुर्वन्तु ते साहसं
स्वैरं वा प्रविशन्तु शान्तमतिभिर्जुष्टं शमायाश्रमम्॥२॥

वासुदेवः—भोः सुयोधन, अलं बन्धुजने परुषमभिधाय। ननु विदित एव ते विजयपराक्रमः। शृणु—

कैरातं वपुरास्थितः पशुपतिर्युद्धेन संतोषितो
वह्नेः खाण्डवमश्नतः सुमहती वृष्टिः शरैर्वारिता।
केन्द्रार्तिकराः करालदनुजा नीताः क्षयं लीलया
नन्वेकेन तदा विराटनगरे भीष्मादयो निर्जिताः॥३॥

बद्ध्वात्वं चित्रसेनेन नीयमानो नभस्तलम्।
विक्रोशन् घोषयात्रायां फाल्गुनेनैव मोचितः॥४॥

किं बहुना।

दातुमर्हसि मद्वाक्याद्राज्यार्धं धृतराष्ट्रज।
अन्यथा सागरान्तां गां हरिष्यन्ति हि पाण्डवाः॥

दूतवाक्ये।

६५. कुशलवाभ्यां संगतः श्रीरामः।

विधेरधिकसंभारस्ततः प्रववृते मखः।
आसन्यत्र क्रियाविघ्ना राक्षसा एव रक्षिणः॥१॥

अथ प्राचेतसोपज्ञं रामायणमितस्ततः।
मैथिलेयौ कुशलवौ जगतुर्गुरुचोदितौ॥२॥

वृत्तं रामस्य वाल्मीकेः कृतिस्तौ किंनरस्वनौ।
किं तद्येन मनो हर्तुमलं स्यातां न शृण्वताम्॥३॥

रूपे गीते च माधुर्यं तयोस्तज्ज्ञैर्निवेदितम्।
ददर्श सानुजो रामः शुश्राव च कुतूहली॥४॥

तद्गीतश्रवणैकाग्रा संसदश्रुमुखी बभौ।
हिमनिष्यन्दिनी प्रातर्निर्वातेव वनस्थली॥५॥

वयोवेषविसंवादि रामस्य च तयोस्तदा।
जनता प्रेक्ष्य सादृश्यं नाक्षिकम्पं व्यतिष्ठत॥६॥

उभयोर्न तथा लोकः प्रावीण्येन विसिष्मिये।
नृपतेः प्रीतिदानेषु वीतस्पृहतया यथा॥७॥

गेये केन विनीतौ वां कस्य चेयं कृतिः कवेः।
इति राज्ञा स्वयं पृष्टौ तौ वाल्मीकिमशंसताम्॥८॥

** —रघुवंशे।**

६६. शम्बूकवधः।

अथ जानपदो विप्रः शिशुमप्राप्तयौवनम्।
अवतार्याङ्कशय्यास्थं द्वारि चक्रन्द भूपतेः॥१॥

शोचनीयासि वसुधे या त्वं दशरथाच्च्युता।
रामहस्तमनुप्राप्य कष्टात्कष्टतरं गता॥२॥

श्रुत्वा तस्य शुचो हेतुं गोप्ता जिह्राय राघवः।
नह्यकालभवो मृत्युरिक्ष्वाकुकुलमस्पृशत्॥३॥

स मुहूर्तं क्षमस्वेति द्विजमाश्वास्य दुःखितम्।
यानं सस्मार कौबेरं वैवस्वतजिगीषया॥४॥

आत्तशस्त्रस्तदध्यास्य प्रस्थितः स रघूद्वहः।
उच्चचार पुरस्तस्य गूढरूपा सरस्वती–॥५॥

राजन्प्रजासु ते कश्चिदपचारः प्रवर्तते।
तमन्विष्य प्रशमयेर्भवितासि ततः कृती॥६॥

इत्याप्तवचनाद्रामो विनेष्यन्वर्णविक्रियाम्।
दिशः पपात पत्त्रेण वेगनिष्कम्पकेतुना॥७॥

अथ धूमाभिताम्राक्षं वृक्षशाखावलम्बिनम्।
ददर्श कंचिदैक्ष्वाकस्तपस्यन्तमधोमुखम्॥८॥

पृष्टनामान्वयो राज्ञा स किलाचष्ट धूमपः।
आत्मानं शंबुकं नाम शूद्रं सुरपदार्थिनम्॥९॥

तपस्यनधिकारित्वात्प्रजानां तमघावहम्।
शीर्षच्छेद्यं परिच्छिद्य नियन्ता शस्त्रमाददे॥१०॥

स तद्वक्त्रं हिमक्लिष्टकिञ्जल्कमिव पङ्कजम्।
ज्योतिष्कणाहतश्मश्रु कण्ठनालादपातयत्॥११॥

कृतदण्डः स्वयं राज्ञा लेभे शूद्रः सतां गतिम्।
तपसा दुश्चरेणापि न स्वमार्गविलङ्घिना॥१२॥

रघुवंशे।

६७. सुभाषितावली।

यत्र विद्वज्जनो नास्ति श्लाघ्यस्तत्राल्पधीरपि।
निरस्तपादपे देशे एरण्डोऽपि द्रुमायते॥१॥

यदि न स्यान्नरपतिः सम्यङ् नेता, ततः प्रजा।
अकर्णधारा जलधौ विप्लवेतेह न नौरिव॥२॥

अर्थस्य पुरुषो दासो दासस्त्वर्थो न कस्यचित्।
अतोऽर्थाय यतेतैव सर्वदा यत्नमास्थितः॥३॥

दुर्जनस्य च सर्पस्य वरं सर्पो न दुर्जनः।
सर्पो दशति कालेन दुर्जनस्तु पदे पदे॥४॥

मक्षिका व्रणमिच्छन्ति धनमिच्छन्ति पार्थिवाः।

नीचाः कलहमिच्छन्ति शान्तिमिच्छन्ति साधवः॥५॥

अपूर्वः कोऽपि कोशोऽयं विद्यते तव भारति।
व्ययतो वृद्धिमायाति क्षयमायाति संचयात्॥६॥

अजरामरवत् प्राज्ञो विद्यामर्थं च साधयेत्।
गृहीत इव केशेषु मृत्युना धर्ममाचरेत्॥७॥

विदेशेषु धनं विद्या व्यसनेषु धनं मतिः।
परलोके धनं धर्मः शीलं सर्वत्र वै धनम्॥८॥

आशा नाम मनुष्याणां काचिदाश्चर्यशृंखला।
यया बद्धाः प्रधावन्ति मुक्तास्तिष्ठन्ति पङ्गुवत्॥९॥

अपसर मधुकर दूरं परिमलबहलेऽपि केतकीकुसुमे।
इह न हि मधुलवलाभो भवति परं धूलिधूसरं वदनम्॥१०॥

शरदि न वर्षति गर्जति, वर्षति वर्षासु निःस्वनो मेघः।
नीचो वदति न कुरुते, वदति न साधुः करोत्येव॥११॥

विद्या विवादाय, धनं मदाय, शक्तिः परेषां परपीडनाय।
खलस्य साधोर्विपरीतमेतज्ज्ञानाय दानाय च रक्षणाय॥१२॥

क्षते प्रहारा निपतन्त्यभीक्ष्णं, धनक्षये वर्धति जाठरोऽग्निः।
आपत्सु वैराणि समुद्भवन्ति, छिद्रेष्वनर्था बहुलीभवन्ति॥१३॥

सर्वः क्रूरः खलः क्रूरः, सर्पात् क्रूरतरः खलः।
मन्त्रौषधिवशः सर्पः, खलः केन निवार्यते॥१४॥

अहो खलभुजङ्गस्य विचित्रोऽयं वधक्रमः।
अन्यस्य दशति श्रोत्रमन्यः प्राणैर्वियुज्यते॥१५॥

अनुसरति करिकपोलं भ्रमरः श्रवणेन ताड्यमानोऽपि।
गणयति न तिरस्कारं दानान्धविलोचनो नीचः॥१६॥

गाङ्गमम्बु सितमम्बु यामुनं, कज्जलाभमुभयत्र मज्जतः।
राजहंस तव सैव शुभ्रता, चीयते न च, न चापचीयते॥१७॥

सर्वे यत्र विनेतारः सर्वे पण्डितमानिनः।
सर्वे महत्त्वमिच्छन्ति कुलं तदवसीदति॥१८॥

गुणवज्जनसम्पर्काद् याति नीचोऽपि गौरवम्।
पुष्पमालानुषङ्गेण सूत्रं शिरसि धार्यते॥१९॥

कान् पृच्छामः सुधा स्वर्गे निवसामो वयं भुवि।
किं वा काव्यरसः स्वादुः किं वा स्वादीयसी सुधा॥२०॥

कुटुम्बमपि मे प्रेयः प्रेयांस्त्वमपि हे सखे।
किं करोमि द्विधाचित्तः; इतो व्याघ्र इतस्तटी॥२१॥

सत्यं ब्रूयात् प्रियं ब्रूयान्न ब्रूयात् सत्यमप्रियम्।
प्रियं च नानृतं ब्रूयादेष धर्मः सनातनः॥२२॥

स्पृशन्नपि गजो हन्ति जिघ्रन्नपि भुजङ्गमः।
हसन्नपि नृपो हन्ति मानयन्नपि दुर्जनः॥२३॥

अप्राप्तकालं वचनं बृहस्पतिरपि ब्रुवन्।
प्राप्नोति बुद्ध्यवज्ञानमपमानं च शाश्वतम्॥२४॥

प्राक् पादयोः पतति, खादति, पृष्ठमांसं।
कर्णे कलं किमपि रौति शनैर्विचित्रम्॥

छिद्रं निरूप्य सहसा प्रविशत्यशङ्कः।
सर्वं खलस्य चरितं मशकः करोति॥२५॥

कस्यापि कोप्यऽतिशयोऽस्ति स तेन लोके।
ख्यातिं प्रयाति, न हि सर्वविदस्तु सर्वे॥

किं केतकी फलति, किं पनसः सपुष्पः।
किं नागवल्यपि च पुष्पफलैरुपेता॥२६॥

निःस्वो वष्टि शतं, शती दशशतं, लक्षं सहस्राधिपो।
लक्षेशः क्षितिपालतां क्षितिपतिश्चक्रेशतां वांच्छति॥

चक्रेशः पुनरिन्द्रतां, सुपरतिर्ब्राह्मं पदं वांच्छति।
ब्रह्मा शैवपदं शिवो हरिपदं चाशावधिं को गतः॥२७॥

यज्जीव्यते क्षणमपि प्रथितं मनुष्यै-
र्विज्ञानशौर्यविभवार्यगुणैः समेतम्।
तन्नाम जीवितमिह प्रवदन्ति सन्तः
काकोऽपि जीवति चिराय बलिं च भुङ्क्ते॥२८॥

सहसा विदधीत न क्रियामविवेकः परमापदां पदम्।
वृणुते हि विमृश्यकारिणं गुणलुब्धाः स्वयमेव सम्पदः॥२९॥

रात्रिर्गमिष्यति भविष्यति सुप्रभातं
भास्वानुदेष्यति हसिष्यति पंकजश्रीः।
इत्थं विचिन्तयति कोशगते द्विरेफे
हा हन्त हन्त नलिनीं गज उज्जहार॥३०॥

रत्नैर्महार्हैस्तुतुषुर्न देवाः, न भेजिरे भीमविषेण भीतिम्।
सुधां विना न प्रययुर्विरामं, न निश्चितार्थाद् विरमन्ति धीराः॥३१॥

तिष्ठन्ति सधनद्वारे गुणिनः किंकरा इव।
दोषा अपि गुणायन्ते, दोषायन्ते गुणा अपि॥३२॥

ऋणशेषोऽग्निशेषश्च व्याधिशेषस्तथैव च।
पुनश्च वर्धते यस्मात्तस्माच्छेषं न रक्षयेत्॥३३॥

शून्यमपुत्रस्य गृहं चिरशून्यं नास्ति यस्य सन्मित्रम्।
मूर्खस्य दिशः शून्याः सर्वंशून्यं दरिद्रस्य॥३४॥

लालने बहवो दोषास्ताडने बहवो गुणाः।
तस्मात्पुत्रं च शिष्यं च ताडयेन्न तु लालयेत्॥३५॥

पात्रविशेषे न्यस्तं गुणान्तरं व्रजति शिल्पमाधातुः।
जलमिव समुद्रशुक्तौ मुक्ताफलतां पयोदस्य॥३६॥

दोषभीतेरनारम्भस्तत् कापुरुषलक्षणम्।
कैरजीर्णभयाद् भ्रातर्भोजनं परिहीयते॥३७॥

उपचारः कर्तव्यो यावदनुत्पन्नसौहृदाः पुरुषाः।
उत्पन्नसौहृदानामुपचारः कैतवं भवति॥३८॥

पङ्गो वन्द्यस्त्वमसि, न गृहं यासि योऽर्थी परेषाम्।
धन्योऽन्ध त्वं, धनमदवतां नेक्षसे यन्मुखानि॥

श्लाघ्यो मूक त्वमपि, कृपणं स्तौषि नार्थाशया यः।
स्तोतव्यस्त्वं बधिर, न गिरं यः खलानां शृणोषि॥३९॥

खलः करोति दुर्वृत्तं तद्धीफलति साधुषु।
दशाननोऽहरत्सीतां बन्धनं च महोदधेः॥४०॥

किमत्र चित्रं यत्सन्तः परानुग्रहतत्पराः।
न हि स्वदेहशैत्याय जायन्ते चन्दनद्रुमाः॥४१॥

पूज्यते यदपूज्योऽपि यदगम्योऽपि गम्यते।
वन्द्यते यदवन्द्योऽपि स प्रभावो जनस्य च॥४२॥

गतवयसामपि पुंसां येषामर्था भवन्ति ते तरुणाः।
अर्थेन तु ये हीना वृद्धास्ते यौवनेऽपि स्युः॥४३॥

अप्रकटीकृतशक्तिः शक्तोऽपि जनस्तिरस्क्रियां लभते।
निवसन्नन्तर्दारुणि लंघ्यो वह्निर्न तु ज्वलितः॥४४॥

एक एव खगो मानी चिरं जीवतु चातकः।
म्रियते वा पिपासायां याचते वा पुरन्दरम्॥४५॥

पिबन्ति मधु पद्मेषु भृङ्गाः केसरधूसराः।
हंसाःशैवालमश्नन्ति धिग्दैवमसमञ्जसम्॥४६॥

अंजलिस्थानि पुष्पाणि वासयन्ति करद्वयम्।
अहो सुमनसां प्रीतिर्वामदक्षिणयोः समा॥४७॥

भवन्ति नम्रास्तरवः फलागमैर्नवाम्बुभिर्भूरिविलम्बिनो घनाः।
अनुद्धताः सत्पुरुषाः समृद्धिभिः स्वभाव एवैष परोपकारिणाम्॥४८॥

मातेव रक्षति पितेव हिते नियुङ्क्ते।
कान्तेव चापि रमयत्यपनीय खेदम्॥
लक्ष्मीं तनोति वितनोति च दिक्षु कीर्तिम्।
किं किं न साधयति कल्पलतेव विद्या॥४९॥

लोभेन बुद्धिश्चलति लोभो जनयते तृषाम्।
तृषार्तो दुःखमाप्नोति परत्रेह च मानवः॥५०॥

लोभात्क्रोधः प्रभवति लोभात्कामः प्रजायते।
लोभान्मोहश्च नाशश्च लोभः पापस्य कारणम्॥५१॥

दानोपभोगरहिता दिवसा यांति यस्य वै।
स लोहकारभस्रेव श्वसन्नपि न जीवति॥५२॥

सत्संगाद्भवति हि साधुता खलानां
साधूनां न हि खलसंगमात्खलत्वम्।
आमोदं कुसुमभवं मृदेव धत्ते
मृद्गन्धं न हि कुसुमानि धारयति॥५३॥

न कस्यचित्कश्चिदिह स्वभावाद्भवत्युदारोऽभिमतः खलो वा।
लोके गुरुत्वं विपरीततां वा, स्वचष्टितान्येव नरं नयंति॥५४॥

जवो हि सप्तेः परमं विभूषणं, त्रपांगनायाः कृशता तपस्विनः।
द्विजस्य विद्या नृपतेरपि क्षमा, पराक्रमः शस्त्रबलोपजीविनाम्॥५५॥

गुणी गुणं वेत्ति न वेत्ति निर्गुणो
बली बलं वेत्ति न वेत्ति निर्बलः।
पिको वसंतस्य गुणं न वायसः
करी च सिंहस्य बलं न मूषिकाः॥५६॥

शशिना च निशा निशया च शशी
शशिना निशया च विभाति नभः।
पयसा कमलं कमलेन पयः
पयसा कमलेन विभाति सरः॥५७॥

शस्त्रैर्हतास्तु रिपंवो न हता भवंति
प्रज्ञाहताश्च नितरां सुहता भवंति।
शस्त्रं निहंति पुरुषस्य शरीरमेकं
प्रज्ञा कुलं च विभवं च यशश्च हंति॥५८॥

अन्यस्माल्लब्धपदः प्रायो नीचोऽपि दुःसहो भवति।
रविरपि न दहति तादृग्यादृगयं दहति वालुकानिकरः॥५९॥

खलः कदाचिद्भजते न साधुतां। बहुप्रकारैः परिषेव्यमाणः।
आमूलसिक्तः पयसा घृतेन। न निम्बवृक्षो मधुरत्वमेति॥६०॥

क्षणमात्रं ग्रहावेशो याममात्रं सुरामदः।
लक्ष्मीमदस्तु मूर्खाणामादेहमनुवर्तते॥६१॥

विषभारसहस्रेण गर्वं नायाति वासुकिः।
वृश्चिको बिन्दुमात्रेण प्रोर्ध्वं वहति कण्टकम्॥६२॥

गौरवं प्राप्यते दानान्न तु वित्तस्य संचयात्।
स्थितिरुच्चैः पयोदानां पयोधीनामधः स्थितिः॥६३॥

लाघवं कर्मसामर्थ्यं दीप्तोऽग्निर्मेदसः क्षयः।
विभक्तघनगात्रत्वं व्यायामादुपजायते॥६४॥

नित्यं हिताहारविहारसेवी, समीक्ष्यकारी विषयेष्वसक्तः।
दाता समः सत्यपरः क्षमावानाप्तोपजीवी च भवत्यरोगः॥६५॥

आहवेषु च ये शूराः स्वाम्यर्थे त्यक्तजीविताः।
भर्तृभक्ताः कृतज्ञाश्च ते नराः स्वर्गगामिनः॥६६॥

सुलभाः पुरुषा राजन् सततं प्रियवादिनः॥
अप्रियस्य च पथ्यस्य वक्ता श्रोता च दुर्लभः॥६७॥

सर्पाः पिबन्ति पवनं न च दुर्बलास्ते
शुष्कैस्तृणैर्वनगजा बलिनो भवन्ति।
कन्दैः फलैर्मुनिवरा गमयन्ति कालं
सन्तोष एव पुरुषस्य परं निधानम्॥६८॥

अहो दुर्जनसंसर्गान्मानहानिः पदे पदे।
पावको लोहसंगेन मुद्गरैरभिहन्यते॥६९॥

जन्मस्थानं न खलु विमलं, वर्णनीयो न वर्णः
दूरात्पुंसां वपुषि रचना पङ्कशङ्कां करोति।
यद्यप्येवं, सकलसुरभिद्रव्यगर्वापहारी
को जानीते परिमलगुणः कोऽपि कस्तूरिकायाः॥७०॥

कृष्णेनाम्ब गतेन रन्तुमधुना मृद्भक्षिता स्वेच्छया;
सत्यं कृष्ण? क एवमाह? मुसली; मिथ्याम्बपश्याननम्।
व्यादेहीति विकासितेऽथ वंदने माता समस्तं जगद्-
दृष्ट्वा यस्य जगाम विस्मयवशं पायात् स वः केशवः॥७१॥

किं कवेस्तस्य काव्येन किं कांडेन धनुष्मतः।
परस्य हृदये लग्नं न घूर्णयति यच्छिरः॥७२॥

आदौ तु मन्दमन्दानि मध्ये समरसानि च।
अन्ते स्नेहायमानानि संगतानि बुधैः सह॥७३॥

शमयति यशः, क्लेशं सूते, दिशत्यशिवां गतिम्,
जनयति जनोद्वेगायासं, नयत्युपहास्यताम्।
भ्रमयति मतिं, मानं हन्ति, क्षिणोति च जीवितं,
क्षिपति सकलं कल्याणानां कुलं खलसंगमः॥७४॥

वरममी तरवो वनगोचराः शकुनिसार्थविलुप्तफलश्रियः।
न तु धनाढ्यगृहाः कृपणाः फणानिहितरत्नभुजंगमवृत्तयः॥७५॥

उडुगणपरिवारो नायकोऽप्योषधीना-
ममृतमयशरीरः कांतियुक्तोऽपि चन्द्रः।
भवति विगतरश्मिर्मण्डलं प्राप्य भानोः
परसदननिविष्टः को लघुत्वं न याति॥७६॥

केलिंकुरुष्व परिभुंक्ष्व सरोरुहाणि, गाहस्व शैलतटनिर्झरिणीपयांसि।
भावानुरक्तकरिणीकर लालिताङ्ग, मातङ्ग मुञ्च मृगराजरणाभिलाषम्॥७७॥

नीवारप्रसवाग्रमुष्टिकवलैर्योवर्धितः शैशवे,
पीतं येन सरोजपत्रपुटके होमावशेषं पयः।
तं दृष्ट्वा मदमन्थरालिवलयव्यालुप्तगण्डं गजं
सोत्कण्ठं सभयं च पश्यति मुहुर्दूरे स्थितस्तापसः॥७८॥

हे सारङ्ग तृणान्यज्ञान, सलिलैः प्राणान् पुषाणाथवा,
यद्वा स्याः पवनाशनस्तदपि ते साविष्कृति प्राणितम्।
येनेयं भवतोच्छ्वसत्कुवलयप्रस्तारचारुद्युति-
र्दृष्टिर्वित्तमदोद्धताक्षिणि मुखे मूर्खस्य नायासिता॥७९॥

त्यक्तं जन्मवनं, तृणांकुरवती मातेव मुक्ता स्थली,
विस्रम्भास्थितिहेतवो न गणिता बन्धूपमाः पादपाः।
बालापत्यवियोगदुःखविधुरा नापेक्षिता सा मृगी,
मार्गन्तः पदवीं कथाप्यकरुणा व्याधा न मुञ्चन्त्यमी॥८०॥

छित्त्वा पाशमपास्य कूटरचनां भङ्क्त्वा बलाद्वागुरां
पर्यस्ताग्निशिखाकलापजटिलान्निर्गत्य दूरं वनात्।
व्याधानां शरगोचरादपि जवेनोत्प्लुत्य धावन् मृगः
कूपान्तः पतितः! करोति विधरे किं वा विधौ पौरुषम्॥८१॥

प्रिया न्याय्या वृत्तिर्विनयमधुरो वाचि नियमः
प्रकृत्या कल्याणी मतिरनवगीतः परिचयः।

पुरो वा पश्चाद्वा तदिदमविपर्यासितरसं।
रहस्यं साधूनामनुपधि विशुद्धं विजयते॥८२॥

पततु नभसो गच्छत्वस्तं निमज्जतु वारिधौ
व्रजतु वरुणागारद्वारं प्रभाभिरनादृतः।
तदपि तरणिर्दत्वा पादं शिरःसु महीभृतां
दलिततिमिरव्रातः प्रातः पुनः सकृदेष्यति॥८३॥

निद्रामीलितलोचनो मृगपतिर्यावद्गुहां सेवते
तावत्स्वैरममी चरन्तु हरिणाः स्वच्छन्दसंचारिणः।
उन्निद्रस्य विधूतकेसरसटाभारस्य निर्गच्छतो
नादे श्रोतृपथं गते गतधियः सन्त्वेव दीर्घायुषः॥८४॥

वरं तुंगाच्छृंगाद्गुरुशिखरिणः क्वापि पुलिने
पतित्वायं कायः कठिणदृशदन्तर्विदलितः।
वरं न्यस्तो हस्तः फणिपतिमुखे तीव्रदशने
वरं वह्नौ पातस्तदपि न कृतः शीलविलयः॥८५॥

श्रीरिण्यः सन्तु गावो, भवतु वसुमती सर्वसम्पन्नसस्या,
पर्जन्यः कालवर्षी, सकलजनमनोनन्दिनो वान्तु वाताः।
मोदन्तां जन्मभाजः, सततमभिमता ब्राह्मणाः सन्तु सन्तः,
श्रीमन्तः पान्तु पृथ्वीं प्रशमितरिपवो धर्मनिष्ठाश्च भूपाः॥८६॥

गीतं कोकिल ते मुदा रसविदः शृण्वन्ति कर्णामृतं,
नो किंचिद्वितरन्ति ते, तरुलैरेव स्वयं जीवसि।
कर्णायुर्हरमुद्गिरन्ति विरुतं काकास्तु तेभ्यो बलिं
प्रज्ञा एव दिशन्ति; हन्त! धिगिदं वक्रं विधेः क्रीडितम्॥८७॥

चांचल्यमुच्चैःश्रवसस्तुरंगात्, कौटिल्यमिन्दोर्विषतो विमोहः।
इति श्रियाऽशिक्षि सहोदरेभ्यो, जाने न कस्माद्गुणवद्विरोधः॥८८॥

         —सुभाषितरत्नाकरे।

६८. व्यपदेशेनापि कार्याणि सिध्यन्ति।

कस्मिंश्चिद्वने चतुर्दन्तो नाम महागजो यूथाधिपः प्रतिवसति स्म। तत्र कदाचिन्महत्यनावृष्टिः संजाता प्रभूतवर्षाणि यावत्। तया तडागहदपल्वलसरांसि शोषमुपगतानि। अथ तैः समस्तगजैः स गजराजः प्रोक्त—देव पिपासाकुला गजकलभा मृतप्राया अपरे मृताश्च। तदन्विष्यतां कश्चिज्जलाशयो यत्र जलपानेन स्वस्थतां व्रजन्ति। ततश्चिरं ध्यात्वा तेनाभिहितम्—अस्ति महाह्रदो विविक्ते प्रदेशे स्थलमध्यगतः पातालगङ्गाजलेन सदैव पूर्णः। तत्तत्र गम्यतामिति। तथानुष्ठिते पञ्चरात्रमुपसर्पद्भिः समासादितस्तैः स ह्रदः। तत्र स्वेच्छया जलमवगाह्यास्तमनवेलायां निष्क्रान्ताः। तस्य च ह्रदस्य समन्ताच्छशकबिला असंख्याः सुकोमलभूमौ तिष्ठन्ति। तेऽपि समस्तैरपि तैर्गजैरितस्ततो भ्रमद्भिः परिभग्नाः। बहवः शशका भग्नपादशिरोग्रीवा विहिताः केचिन्मृताः केचिज्जीवशेषा जाताः। अथ गते तस्मिन्गजयूथे शशकाःसोद्वेगा गजपादक्षुण्णसमावासाः केचिद्भग्नपादाः अन्ये जर्जरितकलेवरा रुधिरप्लुता अन्ये हतशिशवो बाष्पपिहितलोचनाः समेत्य मिथो मन्त्रं चक्रुः—अहो विनष्टा वयम्। नित्यमेवैतद्गजयूथमागमिष्यति यतो नान्यत्र जलमस्ति। तत्सर्वेषां नाशो भविष्यति। उक्तं च—

स्पृशन्नपि गजो हन्ति जिघ्रन्नपि भुजंगमः।
हसन्नपि नृपो हन्ति मानयन्नपि दुर्जनः॥१॥

तच्चिन्त्यतां कश्चिदुपायः। तत्रैक प्रोवाच—गम्यतां देशत्यागेन। किमन्यत्। उक्तं च मनुना व्यासेन च—

त्यजेदेकं कुलस्यार्थे ग्रामस्यार्थे कुलं त्यजेत्।
ग्रामं जनपदस्यार्थे आत्मार्थे पृथिवीं त्यजेत्॥२॥

क्षेम्यां सस्यप्रदां नित्यं पशुवृद्धिकरीमपि।
परित्यजेन्नृपो भूमिमात्मार्थमविचारयन्॥३॥

आपदर्थे धनं रक्षेद्दारान्रक्षेद्धनैरपि।
आत्मानं सततं रक्षेद्दारैरपि धनैरपि॥४॥

ततश्चान्ये प्रोचुः–भोः पितृपैतामहं स्थानं न शक्यते सहसा त्यक्तुम्। तत्क्रियतां तेषां कृते काचिद्बिभीषिका यत्कथमपि दैवान्न समायान्ति।

उक्तं च—

निर्विषेणापि सर्पेण कर्तव्या महती फटा।
विषं भवतु मा वास्तु फटाटोपो भयंकरः॥५॥

अथान्ये प्रोचुः—

यद्येवं ततस्तेषां महद्बिभीषिकास्थानमस्ति येन नागमिष्यन्ति। सा च चतुरदूतायत्ता बिभीषिका। यतो विजयदत्तो नाम राजास्मत्स्वामी शशकश्चन्द्रमण्डले निवसति। तत्प्रेष्यतां कश्चिन्मिथ्यादूतो यूथाधिपसकाशं यच्चन्द्रस्त्वामत्र ह्रदआगच्छन्तं निषेधयति। यतोऽस्मत्परिग्रहोऽस्य समन्ताद्वसति। अथान्ये प्रोचुः—

यद्येतं तदस्ति लम्बकर्णो नाम शशकः। स च वचनरचनाचतुरो दूतकर्मज्ञः। स तत्र प्रेष्यताम्इति। उक्तं च—

साकारो निःस्पृहो वाग्मी नानाशास्त्रविचक्षणः।
परचित्तावगन्ता च राज्ञो दूतः स इष्यते॥६॥

अन्यच्च।

यो मूर्ख लौल्यसंपन्नं राजद्वारिकमाचरेत्।
मिथ्यावादं विशेषेण तस्य कार्यं न सिद्ध्यति॥७॥

तदन्विष्यतां यद्यस्माद्व्यसनादात्मनां सुनिर्मुक्तिः। अथान्ये प्रोचुः—

अहो युक्तमेतत्। नान्यः कश्चिदुपायोऽस्माकं जीवितस्य। तथैव क्रियताम्। अथ लम्बकर्णो गजयूथाधिपसमीपे निरूपितो गतश्च। तथानुष्ठिते लम्बकर्णोऽपि गजमार्गमासाद्यागम्यं स्थलमारुह्य तं गजमुवाच—

भो भो दुष्ट किमेवं लीलया निःशङ्कतयात्र चन्द्रह्रद आगच्छसि। तन्नागन्तव्यम्। निवृत्यतामिति। तदाकर्ण्य विस्मितमना गज आह—

भोः कस्त्वम्। स आह—

अहं विजयदत्तो नाम शशकश्चन्द्रमण्डले वसामि। सांप्रतं भगवता चन्द्रमसा तव पार्श्वे प्रहितो दूतः। जानात्येव

भवान् यथार्थवादिनो दूतस्य न दोषः करणीयः। दूतमुखा हि राजानः सर्व एव। तच्छ्रुत्वा स आह—भोः शशक तत्कथय भगवतश्चन्द्रमसः संदेशं येन सत्वरं क्रियते। स आह-भवतातीतादिवसे यूथेन सहाऽऽगच्छता प्रभूताः शशका निपातिताः। तत्किं न वेत्ति भवान् यन्मम परिग्रहोऽयम्। तद्यदि जीवितेन ते प्रयोजनं तदा केनापि प्रयोजनेनात्र ह्रदे नागन्तव्यमिति संदेशः। गज आह—अथ क्ववर्तते भगवान्स्वामी चन्द्रः। स आह—अत्र ह्रदे सांप्रतं शशकानां भवद्यूथमथितानां हतशेषाणां समाश्वासनाय समायातस्तिष्ठति। अहं पुनस्तवान्तिकं प्रेषितः। गज आह—यद्येवं तद्दर्शय मे तं स्वामिनं येन प्रणम्यान्यत्र गच्छामि। शशक आह—भोः, आगच्छ मया सहैकाकी येन दर्शयामि। तथानुष्ठिते शशको निशासमये तं गजं ह्रदतीरे नीत्वा जलमध्ये स्थितं चन्द्रबिम्बमदर्शयत्। आह च— भोः, एष नः स्वामी जलमध्ये समाधिस्थस्तिष्ठति। तन्निभृतं प्रणम्य सत्वरं व्रज। नो चेत्समाधिभङ्गाद्भूयोऽपि प्रभूतं कोपं करिष्यतीति। अथ गजोऽपि त्रस्तमनास्तं प्रणम्य पुनर्गमनाय प्रस्थितः। शशकाश्च तद्दिनादारभ्य सपरिवाराः सुखेन स्वेषु स्थानेषु तिष्ठन्ति स्म।

                —पंचतंत्रे।

६९. अध्यात्मरामायणस्य प्रस्तावना।

कदाचिन्नारदो योगी परानुग्रहवांछया।
पर्यटन सकलाल्ँलोकान् सत्यलोकमुपागमत्॥१॥

तत्र दृष्ट्वा मूर्तिमद्भिश्छन्दोभिः परिवेष्टितम्।
बालार्कप्रभया सम्यग् भासयन्तं सभागृहम्॥२॥

मार्कण्डेयादिमुनिभिस्तूयमानं मुहुर्मुहुः।
सर्वार्थगोचरं ज्ञानं सरस्वत्या समन्वितम्॥३॥

चतुर्मुखं जगन्नाथं भक्ताभीष्टफलप्रदम्।
प्रणम्य दण्डवद्भक्त्या तुष्टाव मुनिपुङ्गवः॥४॥

सन्तुष्टः स मुनिं प्राह स्वयंभूर्वैष्णवोत्तमम्।
किं प्रष्टुकामस्त्वमसि तद् वदिष्यामि ते मुने॥५॥

इत्याकर्ण्य वचस्तस्य मुनिर्ब्रह्माणमब्रवीत्।
त्वत्तः श्रुतं मया सर्वं पूर्वमेव शुभाशुभम्॥६॥

इदानीमेकमेवास्ति श्रोतव्यं सुरसत्तम।
तद्रहस्यमपि ब्रूहि यदि तेऽनुग्रहो मयि॥७॥

प्राप्ते कलियुगे घोरे नरः पुण्यविवर्जिताः।
दुराचाररताः सर्वे सत्यवार्तापराङ्मुखाः॥८॥

पत्रपवादनिरताः परद्रव्याभिलाषिणः।
परस्त्रीसक्तमनसः परहिंसापरायणाः॥९॥

देहात्मदृष्टयो मूढाः स्त्रीदेवाः कामकिङ्कराः।
विप्रा लोभग्रहग्रस्ता वेदविक्रयजीविनः॥१०॥

धनार्जनार्थमभ्यस्तविद्या मदविमोहिताः।
त्यक्तस्वजातिकर्माणः प्रायशः परवञ्चकाः॥११॥

तथा च क्षत्त्रविट्शूद्राः स्वधर्मत्यागशीलिनः।
एतेषां नष्टबुद्धीनां परलोकः कथं भवेत्॥१२॥

इति चिन्ताकुलं चित्तं जायते मम सन्ततम्।
लघूपायेन येनैषां परलोकगतिर्भवेत्॥१३॥

तमुपायमुपाख्याहि सर्व वेत्ति यतो भवान्। ·
निशम्येवं मुनिवचः प्रत्युवाचाम्बुजासनः॥१४॥

साधु पृष्टं त्वया साधो वक्ष्ये तच्छ्रृणु सादरम्।
पुरा त्रिपुरहन्तारं पार्वती भक्तवत्सला॥१५॥

श्रीरामतत्त्वं जिज्ञासुः पप्रच्छ विनयान्वितम्।
प्रियायै गिरिशस्तस्यै गूढं व्याख्यातवान् स्वयम्॥१६॥

पुराणोत्तममध्यात्मरामायणमिति स्मृतम्।
तत्पार्वती जगद्धात्री पूजयित्वा दिवानिशम्॥१७॥

आलोचयन्ती स्वानन्दमग्ना तिष्ठति साम्प्रतम्।
प्रचरिष्यति तल्लोके प्राण्यदृष्टवशाद् यदा॥१८॥

तस्याध्ययनमात्रेण जना यास्यन्ति सद्गतिम्।
बहुना किमिहोक्तेन शृणु नारद तत्त्वतः॥१९॥

श्रुतिस्मृतिपुराणेतिहासागमशतानि च।
अर्हन्ति नाल्पमध्यात्मरामायणकलामपि॥२०॥

अध्यात्मरामायणे।

७०. दिष्ट्या देवो रघुनाथो दृष्टः!।

** रामः**—चन्द्रकेतो सरभसमेहि दृढं च मां परिष्वजस्व। (सस्नेहास्रं पारष्वज्य) अपि नाम कुशलं तव दिव्यास्त्रधरदेहस्य।

** चन्द्रकेतुः—**कुशलमत्यभ्युतक्रियस्य प्रियदर्शनस्य लवस्य लाभाभ्युदयेन। तद्विज्ञापयामि मामिव विशेषेण वा मत्तः स्निग्धेन चक्षुषा पश्यत्वमुं महावीरप्रकाण्डं तातः।

** रामः**—(लवं निरूप्य) दिष्ट्या, अतिमधुरकल्याणाकृतिरयं वयस्यो वत्सस्य।

** लवः**—(स्वगतम्) अहो पुण्यानुभावदर्शनोऽयं महापुरुषः। आश्वासस्नेहभक्तीनामेकं महदायतनम्। प्रकृष्टस्य धर्मस्य मूर्तिसुन्दरः प्रसाद इव।

** रामः**—किमयमेकपद एव दुःखविश्रामं ददात्युपस्नेहयति च कुतोऽपि निमित्तादन्तरात्मानम्। अथवा स्नेहश्च निमित्तसव्यपेक्ष इति विप्रतिषिद्धमेतत्।

व्यतिषजति पदार्थानान्तरः कोऽपि हेतु-
र्न खलु बहिरुपाधीन् प्रीतयः संश्रयन्ते।
विकसति हि पतङ्गस्योदये पुण्डरीकं
द्रवति च हिमरश्वावुद्गते चन्द्रकान्तः॥

लवः—

चन्द्रकेतो क एते।

** चन्द्रकेतुः**—

प्रियवयस्य ननु तातपादाः।

** लवः**—

ममापि तर्हि धर्मतस्तथैव। यतः प्रियवयस्य इति भवतोक्तम्।

किन्तु चत्वारः खलु भवतामेवं व्यपदेशभागिनस्तत्रभवन्तो रामायणकथापुरुषाः। तद्विशेषं ब्रूहि।

** चन्द्रकेतुः**—ननु ज्येष्ठतातपादा इत्यवेहि।

** लवः**—(सोल्लासम्) कथं रघुनाथ एव। दिष्ट्या सुप्रभातमद्य यदयं देवो दृष्टः। (सविनयकौतुकं निर्वर्ण्य) तात प्राचेतसान्तेवासी लवोऽभिवादयते।

** रामः**—

आयुष्मन्, एहि एहि। (इति सस्नेहमालिङ्ग्य) अयि वत्स कृतं कृतमतिविनयेन। अनेकवारमपरिश्लथं परिष्वजस्व माम्।

** लवः**—

(स्वमतम्) ईदृशो मां प्रत्यमीषामकारणस्नेहः।मया पुनरेभ्य एव द्रोग्धुमज्ञेनायुधपरिग्रहः कृतः। (प्रकाशम्) मृष्यन्त्विदानीं लवस्य बालिशतां तातपादाः।

** रामः**—

किमपराद्धं वत्सेन।

** चन्द्रकेतुः**—

अश्वानुयात्रिकेभ्यरतातप्रतापाविष्करणमुपश्रुत्य वीरायितमनेन।

** रामः**—

नन्वयमलङ्कारः क्षत्रस्य। तेजस्वी परेषां प्रसृतं तेजो न विषहते।

** चन्द्रकेतुः**—अमर्षोऽप्यस्यैव शोभते महावीरस्य। पश्यन्तु हि तातपादाः प्रियवयस्यनियुक्तजृम्भकास्त्रैः निष्कम्पस्तंभितानि सर्वतः सैन्यानि।

** रामः**—

वत्स लव संह्रितामस्त्रम्। त्वमपि चन्द्रकेतो निर्व्यापारविलक्षितानि सान्त्वय बलानि।

** लवचन्द्रकेतुः**—

यथाज्ञापयति तातः। (इति निष्क्रान्ताः सर्वे)

** ** —

उत्तररामचरिते।

७१. कण्वाश्रमः।

** राजा**—

सूत चोदयाश्वान्। पुण्याश्रमदर्शनेन तावदात्मानं पुनीमहे।

** सूतः**—

यदाज्ञापयत्यायुष्मान्। (इति भूयो रथवेगं निरूपयति)

** राजा**—

सूत, अकथितोऽपि ज्ञायत एव यथाऽयमाश्रमाभोगस्तपोवनस्येति।

सूतः—

कथमिव।

** राजा**—किं न पश्यति भवान्। इह हि

नीवाराः शुकगर्भकोटरमुखभ्रष्टास्तरूणामधः।
प्रस्निग्धाः क्वचिदिंगुदीफलभिदः सूच्यन्त एवोपलाः॥
विश्वासोपगमादभिन्नगतयः शब्दं सहन्ते मृगाः।
तोयाधारपथाश्चवल्कलशिखानिष्यन्दरेखांकिताः॥१॥

कुल्याम्भोभिः पवनचपलैः शाखिनोधौतमूलाः।
भिन्नो रागः किसलयरुचामाज्यधूमोद्गमेन॥
एते चार्वागुपवनभुवि च्छिन्नदर्भाङ्कुरायां।
नष्टाशङ्का हरिणशिशवो मन्दमन्दं चरन्ति॥२॥

** सूतः**—सर्वमुपपन्नम्।

** राजा**—(स्तोकमन्तरं गत्वा) तपोवननिवासिनामुपरोधो मा भूत्। एतावत्येव रथं स्थापय यावदवतरामि।

** सूतः**—

धृताः प्रग्रहाः। अवतरत्वायुष्मान्।

** राजा**—(अवतीर्य) सूत विनीतवेषेण प्रवेष्टव्यानि तपोवनानि नाम। इदं तावद् गृह्यताम्। (इति सूतस्याभरणानि धनुश्चोपनीयार्पयति) सूत यावदाश्रमवासिनः प्रत्यवेक्ष्याहमुपावर्ते तावदार्द्रपृष्ठाः क्रियन्तां वाजिनः।

** सूतः**—

तथा। (इति निष्क्रान्तः)

अभिज्ञानशाकुन्तले।

७२.नवग्रहप्रणामाञ्जलिः।

जपाकुसुमसंकाशं काश्यपेयं महाद्युतिम्।
तमोऽरिं सर्वपापघ्नं प्रणतोऽस्मि दिवाकरम्॥१॥

दधिशंखतुषाराभं क्षीरोदार्णवसंभवम्।
नमामि शशिनं सोमं शंभोर्मुकुटभूषणम्॥२॥

धरणीगर्भसम्भूतं विद्युत्कान्तिसमप्रभम्।
कुमारं शक्तिहस्तं तं मंगलं प्रणमाम्यहम्॥३॥

प्रियंगुकलिकाश्यामं रूपेणाप्रतिमं बुधम्।
सौम्यं सौम्यगुणोपेतं तं बुधं प्रणमाम्यहम्॥४॥

देवानां च ऋषीणां च गुरुं काञ्चनसन्निभम्।
बुद्धिभूतं त्रिलोकेशं तं नमामि बृहस्पतिम्॥५॥

हिमकुन्दमृणालाभं दैत्यानां परमं गुरुम्।
सर्वशास्त्रप्रवक्तारं भार्गवं प्रणमाम्यहम्॥६॥

नीलाञ्जनसमांभासं रविपुत्रं यमाग्रजम्॥
छायामार्तण्डसम्भूतं तं नमामि शनैश्वरम्॥७॥

अर्धकायं महावीर्यं चन्द्रादित्यविमर्दनम्।
सिंहिकागर्भसम्भूतं तं राहुं प्रणमाम्यहम्॥८॥

पलाशपुष्पसंकाशं तारकाग्रहमस्तकम्।
रौद्रं रौद्रात्मकं घोरं तं केतुं प्रणमाम्यहम्॥९॥

—बृहत्स्तोत्ररत्नाकरे।

७३.शल्यः कर्णसारथ्यमङ्गीकुरुते।

प्रभातायामेव शर्वर्यां कणा दुर्योधनमुपेत्य प्रोवाच—राजन् कार्यबाहुल्यान्नाद्य यावत् पारितं मया गाण्डीवधन्वना समेत्य तस्य वधमापादयितुम्। अद्यतु निजभुजबलेन तं समरे निहत्य सबान्धवं त्वां नन्दयिष्यामि गमिष्यामि वा त्वत्प्रसादप्राप्तविभवस्तवानृण्यं स्वैरसुभिः। नूनं सर्वात्मनानिन्द्यंसतां स्वगुणकीर्तनं लोके। कर्तव्यकालेषु तु मूकतां न प्रशंसन्ति विपश्चितः। अत एव कथयामि ते यद्विद्यया विक्रमेण च निःसंशयमभ्यधिकोऽस्मि पार्थात्। एतावदेवास्याधिकं यत् कृष्णोऽस्य सारथिरनर्घः। मम तु तादृङ् न विद्यते रथेऽभीषुग्रहः। श्रूयते किल शौरेः सदृशः शल्यो मद्रराजः। स चेन्मे सारथ्यं कुर्यात् तद् गण्यतां ध्रुवस्ते विजय इति। इदं कर्णसुखदं कर्णस्य भाषितमाकर्ण्य कुरुराजो दुर्योधन एवमेतत् करिष्यामीति निगद्य शल्यस्थान्तिकं गत्वा सप्रश्रयमवादीत्—अयि शल्य महाभाग, शत्रूणां शल्यभूतोयथार्थनामाऽसि

नूनम्। अद्भुतं ते बाहुवीर्यम्। अश्वहृदये च न त्वया समः कश्चिद्विद्यते। त्वया कृतसाहाय्यः प्रतापवानङ्गराजोऽद्य रणे फाल्गुनं जिघांसति। तस्मात् पार्थस्य विनाशार्थं मम च हितार्थं कर्णस्य सारथ्यं कर्तुमर्हसि। त्वयि यन्तरि विजेष्यते मे विद्विषो राधेयः। यथा वार्ष्णेय आपत्सु सर्वथा पार्थं पाति तथा त्वमप्यद्यमद्रेश्वरराधेयं पालय। अरुणेन सार्धं यथा सूर्यस्तमो व्यपोहति तथा स त्वया सहितोऽद्य पार्थं हन्तु। कर्णो रथिनां प्रवरो भवांश्च यन्तॄणामग्रगण्यः। त्वया सारथिना देवानामप्यधृष्यो भविष्यति वैकर्तनः। किं पुनः पाण्डवानाम्। तत् प्रसीद स्वीकुरु सारथ्यं कर्णस्येति। इदं दुर्योधनस्य वचः श्रुत्वा कुलैश्वर्यश्रुतबलदृप्तः शल्यः क्रोधारुणितलोचनस्त्रिशिखां भ्रुकुटिं कृत्वा प्रोवाचकिमात्थ रे दुर्योधन। कर्णस्य सारथ्यं क्रियतामिति। आः कथं मामेवमवमन्तुं प्रवर्तसे। धिक् त्वां यः कर्णमस्मत्तोऽभ्यधिकं मन्यमानो विश्रब्धं प्रशंससि। अहं तावद्राधेयं युधि नात्मनस्तुल्यं गणये। किं मेऽनेन। एक एवाहं योत्स्ये पाण्डवैः। पश्य। पीनौ मे भुजौ। चित्रं धनुः। आशीविषोपमाः शराः। वातवेगितैः सदश्वैः क्लृप्तो रथः। हेमपट्टविभूषिता च गदा। एवं कृतपरिकरस्य को मेऽग्रतः स्थातुं प्रभवेत्। क्रुद्धोऽहं कृत्स्नां महीं दारयेयम्। पर्वतान् विकिरेयम्। समुद्रांश्च शोषयेयम्। तं मामेवंविधं रिपुनिग्रहे समर्थमपि कस्मान्नीचस्य सूतपुत्रस्य सारथ्ये नियुङ्क्षे।अहं मूर्धाभिषिक्तो राजर्षिकुलजो नृपः। सेव्यश्च स्तुत्यश्चास्मि बन्दिनाम्। सोऽहमेतादृशो भूत्वा सङ्ग्रामे रथकारकुलसंभवस्य सारथ्यं कर्तुं नोत्सहे। एतादृशमवमानं प्राप्य नाहं कदाचिद् योत्स्ये। तदेष आपृच्छे त्वां गान्धारे गृहगमनाय। इत्यभिधाय समितिशोभनः शल्यः समुत्थाय ततो गन्तुं प्रववृते। दुर्योधनस्तु तं मधुरमधुरैः सान्त्ववचनैः संतोष्य गमनान्यवारयत्। तदा शल्यो दुर्योधनवचनात् कर्णस्य सारथ्यमुररीचकार समयं चेमं व्यधाद् यथा वैकर्तनस्य संनिधौ यथाश्रद्धमुत्सृजेयं वाचस्ता अनेन क्षन्तव्या इति।

Notes

N. B. Lessons 41, 52, 67 and 72 are meant for recitation. No notes, therefore, are written, on them.

Page (1) कल्पः= मनोरथः, तस्य तरुःA fabulous tree of Indra’s heaven; a tree which yields whatever may be desired. आशयः mind, heart. आत्मा mind. महाशयाः= महात्मानः large-minded. किमपि indescribably. चित्राणि strange, wonderful. तृणाय मन्यन्ते—तृणवत् तुच्छमवधारयन्ति treat with contempt. Vide Apte’s Guide, Sec. 70. नमन्ति= नम्राः भवन्ति, bend down. कठोराणि= कठोरतराणि. मृदूनि= मृदुतराणि. लोकोत्तराः uncommon, excellent. एकरूपता sameness. विज्ञातुमर्हति deserves to know. संयतिः—restraint. साधुः good (towards). Vide Apte’s Guide, Sec. 99. प्रश्रयःmodesty. चिह्नम् a characteristic sign. को गुणः What virtue or merit? त्यागः charity. स्वभावःnature. Name and explain the compounds: महाशयाः, सदाचाराः; and name fully the forms घ्नन्ति, संन्तः, उपेतम् and उच्यते. Illustrate the use of: साधु and सह. Page (2)—विप्रियम् an unpleasant or disagreeable thing. किम् what is the use of? Vide Apte’s Guide, Sec. 59. आकर्ण्य—ल्यबन्त of कर्ण्with आ 10. U. अयनम् n. range, scope. नयनयोरयनमेति falls within the scope of the eyes. यदि पुनः—if. वारिवाहाः= वारि वहन्तीति clouds. लक्ष्मीर्जाया यस्य सः लक्ष्मीजानिः= विष्णुः हारि attractive. विभूतिः—greatness. परुषम्= निष्ठुरम्—harshly. तिग्मम्=तीव्रम्.दुर्गाणि difficulties. तरति—gets over. ध्रुवपदम्—everlasting or eternal place; मोक्षः अकार्षुः Aor. 4 Var. 3rd pers. plu. f. कृ. 8 p. अनुगृहीत—favoured, blessed. उत्तानपादस्य अपत्यं पुमान् औत्तानपादिः= ध्रुवः. रक्षस् n. a demon. पतित struck down. संख्यम् a battle. सुमित्रायाः अपत्यं पुमान् सौमित्रिः= लक्ष्मणः. मम अर्थेषु यतमानः—exerting himself in my interest. मत्कृते= मम कृते, मदर्थे. जटायुः a celebrated vulturefriend of दशरथ and hence held in high esteem by राम. करुणम् piteously. Make use of: उपरि, कृते and पितृ. Name: यतमानः, बबाधे, गायन्, निर्गत्य, प्राप and पतितः Page (3)—सीताम्= सीतावृत्तम्. वधम्= विपद्वृत्तान्तम्.

आर्या= सीता. तस्य किं मया अपराद्धम् What wrong have I done to him? यद् दृष्ट्वा for which. कथंवीर्यः= कथं वीर्यं यस्य. कथंरूपः= कथं रूपं यस्य. किंकर्मा= किं कर्म यस्य. उद्वीक्ष्य—having looked up. धर्मात्मा= धर्मः धर्मे वा आत्मा यस्य; a pious man. विक्लवया वाचा in faltering tones. राक्षसेन्द्रः—The lord of demons= रावणः. दुष्टः आत्मा यस्य सः दुरात्मा— wicked minded. निशाचरः= रात्रिचरः anight-wanderer, a demon. दक्षिणाभिमुखः—दक्षिणस्यां मुखं यस्य; with his face turned towards the South. वंश्यः= वंशे भवःa descendant. हास्तिनं पुरम्. The modern Delhi. पापाचारः—पापः आचारः यस्य of sinful conduct. दिष्ट्या ind. luckily. विफलाः—विगतं फलं येषां. कपटद्यूतम्—Fraudulent gambling. दायः ashare. हन्त! What a pity! रोमहर्षणम्—causing thrill or horripilation. शुभाचारः—शुभ आचारो यस्य. कर्णादिसचिवः—कर्णादयः सचिवाः यस्य; having कर्ण and others for his advisers. गूढवधः a secret murder. कुरुक्षेत्रम्—The battle-field of कौरवऽ; the present site of पानिपत. Explain the constr. in शतं पुत्राः, and बाल्यात् प्रभृति. Name: पराजित्य, निष्कासितवान्, न्यवात्सीत्, उपेत्य, अन्ततः, परिपृच्छतः, उद्वीक्ष्य, पिपास! Page (4)—निःशेषम्-completely. विनाश्य—having destroyed. तृणम् a trifle. विलीयन्ते pres. 3rd per. plu. of ली with वि. 4, atm. melt away, vanish, disappear. मनोरथः a desire, wish, aspiration. अतृणे anywhere except on grass. स्वयमेव—of itself. उपशाम्यति—ceases, stops. निर्वाणम् repose. तरुच्छाया (तरोःछाया) The shade of a tree. असाराः—न विद्यते सारः(strength) येषाम्. समवायः union. दुर्जय hard to conquer (दुःखेन जयो यस्य). रसवत्तरम् More tasteful or savoury. उपनतम्—got, attained. प्रक्षालनम्—washing off. दूरात्… वरम्. It is better to keep away from the touch of contact. यतीनामेव—to ascetics alone. लिखितम् a written document; memorandum. व्यवहारिणःbusinessmen. संशयः a danger, a difficulty. अनारुह्य—without facing or experiencing. आश्रयः a support or prop. तिष्ठन्ति fare well, settle down, stand firm. अन्तर्भेदःinternal dissentions. आकुल full of, oppressed by. न चिरात् soon. अव्याक्षेपो non-resistance; absence of an obstacle. भविष्यन्ती coming. सं लक्ष्यते is tested. विशुद्धिःpurity. श्यामिका an alloy. व्यतिक्रमः omission. प्रतिबध्नाति obstructs. श्रेयस n. welfare. प्रायेण—as a general rule. कन्यार्थेषु—in matters concerning daughters. कुटुम्बिनः—The heads of families. गृहिणीनेत्राः (गृहिण्यः नेत्राणि

येषां) Those who see through the eyes of their wives or have wives for their directing eyes. अशोच्या not regrettable. प्रतिपादिता given away (in marriage) संबन्धाःMatrimonial alliances. अनुष्ठित brought about. विधियायै न कल्पन्ते do not tend to reverses. धर्म्याः= धर्मादनपेताः righteous. भूलकारणम् Prime cause. सत्पत्न्यः (सत्यः पत्न्यः) good wives. खलु-certainly Page (5) ईप्सितम्= आप्तुं ईष्टम् desired to be obtained. अर्थ an of act or thing. स्थिरनिश्चयम् resolutely set upon. निम्नाभिमुखम्—

inclined downwards. प्रनीपयेत्—

निवर्तयेत—

will turn back. ईश्वर—the great. व्याहृतयः उक्तयः words. न कदाचित् never. पुष्णन्ति—

cherish. विपरीत contrary. गुरुत्वं विपरीतता वा greatness or otherwise. चेष्टितानि actions, deeds. आरोपणम्—

planting. मृगयया विहरन् while hunting. व्यग्र a. absorbed or busily engaged in. पर्याप्तम्—

sufficiently long. अशीतिवर्षः (अशीतिः वर्षाणि यस्य) eightly years old. परिणत a. advanced. धृतानि has borne. धरापीठं= पृथिवीतलम्. महत् धनं यस्य स महाधनः भाण्डपतिः a merchant प्राघूर्णकाः—

guests. आवर्जिताः received, honoured. पूर्वजाः ancestors. जहसुः laughed at. Name: ग्रहीतव्य, आरोप्यमाण, निःसारित, परिणतवयाः.Explain जीवति त्वयि; तत्र वसतां तेषां मासषट्कं जातम्. Page (6)—

पादप्रक्षालनापमानात्= पादोदकप्रदानस्याभावात्. लघ्वसानम्—a low or wretched seat. कदशनम्—

कुत्सितं अशनम् (अन्नम्). यावत् न याति—

when refused to go. अर्धचन्द्रः—

Seizing by the neck. निष्कासितःdriven or turned out. शौचम्—

cleansing, purifying. पादशौचात् for want of water for washing off feet. कदशनतः (तस् in the sense of the Abl.) कदशनात्; similarly दानतः—

दानात्. उपस्थितः a-head. सरभसम् hurridly. गहनम् a wood, thicket. समक्षम्-अग्रे. न्यपतत्—

rushed at. यथागतम् as he came. अन्तिकम्—near. सावधानत्वेन with caution.कातर—

cowardly, timid. स्थायीभवति—

endures, lasts. वाग्मी—an orator; an eloquent man. निश्चितम्—

definitely. सारः subtance. विप्रलापी indulging in nonsensical talk. प्राणानायम्य restraining or drawing in breath. स्तोक small. Name: यास्यन्ति, न्यस्तम्, देयम्, निपत्य, मत्वा. Decline: त्रि. m. in all cases; use बिना and प्राण (life) in sentences. Page (7) उपाश्रयति—

has recourse to (the learned). विकास्यते—

is expanded. चरन्ति—

eat, consume. अपरिग्रहाणि—

without fencing or owner; open for public use. आराधयितुम्—

to propiciate or please. अव्याकरणम्—

without (the knowledge of) grammar. भिन्न wrecked. द्रोणी f. an oval vessel of wood; जलायनम्. तरांगणी f. a river. तरणम्—

crossing. पथ्यम्-पथः अनपेतम्

न पथ्यम्—अपथ्यम्, unwholesome (food). अदीर्घसूत्रःnot slow or dilatory. व्यसनम्—vice. असक्त—not given to. सौहृदम्—सुहृदो भावः good or friendly feeling. स्वयम्—at her own motion. अप्रगल्भ—bashful. श्रोत्रियःone well-versed in Vaidic lore. दिवसम्—even for a day. षट्पदः= भ्रमरः (षट् पदानि यस्य). सामन् n. conciliatory or mild means; gentle words. विक्रियां यान्ति—tend to the reverse. सिद्ध—accomplished. दूषणम्—a slur. दिधक्षुः—दग्धुं इच्छुः desid. a. from दह्. अकुर्वत्—not doing. Pre. p. of कृ 8 p.; for the use of वरम् see Apte’s Guide, Sec. 59. Name the forms: विजानत, प्रोक्तम्, कुर्वीत्, सक्तम्, अधीतम्. Page (8)—धृष्टता—challenge, defiance, षट्कर्णः—heard by six ears. v. 1 by a third person other than the speaker and the person spoken to; told to more than one listener. मन्त्रः acounsel or secret. भिद्यते gets abroad; is divulged or betrayed. उपकारगृहीत won over by kind offices. मृदु soft or gentle minded; of an yielding nature. तीक्ष्ण a strong willed man. मध्यम Middle. वृत्ति—course of conduct. आशाग्रहग्रस्त possessed by the evil star of hope. क्रीडन्ती play or trifle with. गौरवम्—an exalted position. उच्चैरासनम्—a high or top seat. गरुडायते attains to the position of गरुड. सूक्तयः f. good words or saying. अवेक्षते—thinks of or cares for. क्रमेलकः a camel. लक्ष्यादपराद्धमभवत्—missed the aim. हन्त! also! उद्घोषयन्—proclaiming. अपरावर्तमानः Turning aside. क्रोधमाविशन्—being enraged. विशवेगःcirculation of poison. Write notes on: पलायते स्म; दृष्टमात्र एव & अदशन्. Page (9)—यदृच्छया—accidently. मान्त्रिकः a conjurer, sorcerer. तत्रत्यः belonging to that place. प्राङ्मुख—with the face turned towards the east. यथाविधि (विधिमनतिक्रम्यति) according to the prescribed form. गारुडमन्त्रम्—a charm against snake-poison. गारुड—relating to or presided over by= गरुड. दिष्टया—luckily. चातुरी—cleverness. कंबलमात्रविभवः whose wealth consisted only in a blanket. अभिभूतः overpowered, oppressed. जिज्ञासुः (ज्ञातुमिच्छुः) desirous of knowing. प्रायोपवेशनम् fasting oneself to death. यापथितुम्—गमयितुम्, अतिवाहयितुम् नेतुम् आविर्भूय having appeared. तं चक्षुर्भ्यां समयोजयत्—gave him eyes, restored his sight. जानुभ्यां अवनिं गत्वा-kneeling down on the ground. जीवन् पश्येयम्—I should live to see. पौत्राः= पुत्रस्य पुत्राः. दृष्टेरवैकल्यम्—good sight. समवाप—secured. बुद्धिप्रभावात्—with the power of his intellect,

wisely. चिरजीवित्वम्—

a long life. उपस्थित—

impending. उद्देशः— a part or region. स्कन्धः a trunk.प्ररोढुम्—

to grow. यात्रल्लघुस्तावत्—

So long as it is small. अनया वृद्धिमुपागतया—

When it is developed. अवगणितम्—

ignored. आवासः—

a residence. वल्लयनुसारेण by means of the creeper. आपतितम्—

turned up, befallen. Explain the change of महत् to महा in महास्कन्धः(Karm. com.) and महाबाहुः (Bh. com.) Name and dissolve प्रत्यक्षम्. Explain the construction: तेषामाहारार्थं गतानाम्. Give the synonyms of नेत्रम्. Page (10)—

व्यसनम् distress, calamity. एवं स्थिते under these circumstances. मृतरूपेण as dead. एवं संप्रधार्य with this resolve. अवमुच्य—

having freed. विषयःa region or country. वदान्य liberal. करुणापरम् (करुणा परं यस्य) very kind. सत्वm. n. a being. श्येनवपुः कृत्वा—

having assumed the form of a hawk. मायाकपोतः an illusory or false dove. अन्वपतत्—

closely followed. अङ्कं श्रि—

to take refuge in the lap. मनुष्यवाचा in human voice. क्षुधितः= क्षुधा संजाता अस्येति. शरणागतः took shelter (with); went to him for shelter. उत्कृत्य—having cut up (उत्कृत् 6 p.). तुलायाम् in the balance. समम् simultaneously, all at once. दिव्या वाक्a celestial voice. उद्भूत् Aor. 1 Var. 3rd pers. sing. of भू with-उद्—

arose. Explain the use of यावत्-तावत् यथा-यथा, तथा-तथा. Page (11)—अक्षत—whole, undivided. अंतर्धानमीयतुः disappeared. सम्भावितस्य to a respectable person. अकीर्तिः disgrace. मरणादतिरिच्यते is more than death. जराजीर्णाङ्गः worn out with years. परवशःutterly helpless. कण्टगतैः प्राणैःdrawing his last breath. ऋक्षः a bear. पुरातन belonging to old times. Similarly चिरंतन, अद्यतन, सनातन &c. वैरं निर्यातयितुम्—

to satisfy his grudge दीर्घवैरी—

an old enemy. प्रतिकर्तुकामः= प्रतिकर्तुं कामो यस्य with a mind to be avenged on. तदनु next. निःशङ्कम् with impunity, without any fear of punishment. निजविद्वेष his spite. आसन्नमृत्युःdying, on the point of death. निकाराःinsults. कथं कथमपि anyhow. कलङ्कः a strain or stigma. दैपम् good luck. जाङ्गलिकः a snake-charmer. वृत्यर्थम्—for livelihood, or subsistance. पेटिका a box. प्रत्यहम् (प्रत्यह also) अहन्यहनीति. तेन वृत्तिमकरोत् lived on it. निरुद्धःऽhut up, confined. ग्रामान्तरम्—

अन्यो ग्रामः—

karma. comp. कार्यवशेन on business. पञ्चषाणि-पञ्च वा षड् वा Bh. com. five or six. दिनानि यावत्—

for days. नागतः did not turn up. अभावः want, absence. मञ्जूषा—a

box. भूतानि beings. नक्तम् ind. at night. तत्र तत्र in various places. भक्ष्याशंकया in the hope

of getting food. हन्त alas! मोक्षः freedom. Name: ग्लान and सोढुम्. Give the alternative forms of: मम, युष्मान् and निर्गत्य Page (12)—

विवाहमंगलम्—

the auspicious ceremony of marriage. निषधेषु mark the plu. vide Apte’s Guide, Sec. 7. जग्राह seized, caught. मानुषभाषा human speech. उपकारः service, a good office. तस्य सदृशः worthy of her. Vide Apte’s Guide, Sec. 117. तुल्यसंयोगःan equal match. कामदूतः conveyer of a love-errand विहायसा—

through the sky. सफलम्—

fruitful, that has its object gained. रत्नम्the best or excellent of its kind. विशिष्ट eminent. गुणवान्—

meritorious. शोभते— appears to advantage, becomes. सम—

equals. प्रपूजय respect or honour. अनन्यसुलभ not easily found in others. मां तेन योजय—join me to him, bring about our union. अन्यथा—

otherwise. शरणम् a resort, refuge or shelter. भैमी= भीमस्यापत्यं स्त्री= दमयन्ती. Name: वृणे, ऊचे and आहुः Page (13)—

प्रस्थाय—having started or set out. यथावृत्तम्—

as happened. यथाकामम्—according to his will. स्वयंवरःऽelf choice of a busband by the bride herself; choice-marriage.दिक्पालाः the guardians of the quarters. सद्यः immediately. त्वरान्विताःin hot haste. जातसंदेशा—

with a doubt arisen in her mind. चतुरः acc. plu. of चतुर् m. जिज्ञासमाना= जिज्ञासते (ज्ञातुमिच्छति) इति. Desid. pre. part. of ज्ञा. atm. सुमुखी—

शोभनं मुखं यस्याः. ध्यानम् contemplation. स्वं स्वं—

one’s own. कण्ठेन्यवेशयत् placed round the neck.वत्सल kind. निविंशम्—

enjoying. सुखितः—

सुखं संजातमस्येति.धर्ममाचरत्—

lived a pious life. प्रत्युत्पन्न—

ready. त्रिचतुराणि—

त्रीणि चत्वारि वा. Bh. comp.—

three or four. क्रीडान्नासीत्—

kept playing. देशः a place, region, spot. बुद्ध्या वंचयितुम् with the set purpose of overreaching. भृशम्—

bitterly. सगद्गदम्—

with voice choked up. अमूल्य—

priceless, invaluable. अकल्पयत् arranged. Name the forms: रुदन्तम्, गच्छेयम्, अदर्शयन्. Page (14)—

पारितोषिकं दापयेयम्—

shall cause a reward to be given, कौपीनम्—a small strip worn over the privities; a rugged or tattered garment. भ्रूसंज्ञा—

a sign, token or gesture of the eyebrow. धावयित्वा having caused (them) to turn away. पलायित fled away. यथागतः as he came. अगाधःfathomless. सर्वथा entire. अवलम्ब dependence. अनागत not come.अनागतविधाता one who provides for the future. प्रत्युत्पन्नमतिः ready-witted. यद्भविष्यः one who says what is to happen must happen; a fatalist. मत्स्यजीविन्—a fisherman; one who lives on fish. महुमत्स्यः— बहवो

मत्स्या यस्मिन् अन्वेषितः searched. आहारवृत्तिः संजाता—

We have got enough for our meal. पातोपमः—

पान उपमा यस्य—

like the fall. समीपवर्ति—

being close by. संक्षयः destruction. मंत्रितम्—

said. वाङ्मात्रेण merely by words. पितृपैतामहिकम्—

Coming from forefathers, ancestral. त्यक्तं युज्यते—

proper to give up. आयुःक्षयः—

आयुषः क्षयः. यत् प्रतिभाति what appears reasonable. आलोक्य having stirred up or searched. निर्मत्स्यतां नीतः rendered it void of fish. Give the synonyms of जलम्. Page (15)—

निदाघे in the hot season, in summer. परिक्रीतवान् hired.तेन गच्छन् Driving on his back. Vide Apte’s Guide, Sec 51. C. मध्याह्नः—मध्यमह्नः= मध्याह्नः Gen. Tat. compound. तिग्माः(तीव्राः) रश्मयः (किरणाः) यस्य. तिग्मरश्मिः= सूर्यः. अनातपः देशःa place without the heat of the अवकाशः room, accommodation. विवादःa dispute, quarrel. सम्प्रवृत्तः arose. अध्वगः—पथिकः, पान्थःअवावीत् Aor. 5 Var. 3rd pers. sing. of वद् P. अनवसित not finished. स्वाम्यम् right of ownership. सिध्यति proved, established. बाढम् yes; granted. पुनर् but. सेवितुमर्हामि I can claim to enjoy. विवदेते were quarrelling (over). निभृतम् quietly. युद्धनिवृत्तौ—When the fight was over or ceased. अनुतेपाते repented. स्वामी owner. छाया shade. वस्तु a real thing. क्षताङ्ग with his body wounded. कलेःफलम्—The result of a strife. विवादः a dispute, quarrel, strife. आगमःan advent. सुगन्धिः शोभनो गन्धो यस्य; mark the change of गन्ध to गन्धि at the end of Bh. com. सुखाः pleasurable. प्रदोषाः evenings, night-falls. सशांकस्य इव भा यासां ताः, तासाम्. आनताः= अवनम्राः bent down. कर्णिकारःa kind of flower put on the ears by women. कांतिं प्रयान्ति appear beautiful. आदीप्त—a little inflamed. अवधूत—Shaken. किंशुकः—पलाशः. सौभाग्यम्—a charm or grace. मणिभिः खचिता मेखलाः. वापी a large oblong rectangular reservoir of water. योग्यम् deserving (the honour). नवमल्लिका a flowering shrub (बटमोगरा in mar.). Name the forms: परिक्रीतवान्, and अनवसित. Page (16)—समाचिता nourished. अंशुकम्—a piece of cloth, garment. आकम्पयन्—gently putting in motion. कुसुमिताः—कुसुमानि संजातानि यासां ताः. विस्तारयन् spreading. परभृतः—परैः(काकैः) भृतः (पोषितः,= कोकिलः, पिकः नीहार m. due पात falling. विगम disappearance, end) close.अथ has no meaning here. सहकारः a mango tree. सुभग charming. By नृप is meant हिरण्यकशिपुः. समर्पयामास—entrusted to the care of. शैशवम् शिशोर्भावः शैशवमतिक्रान्ताः grown up, passing

beyond childhood. उपलब्धुम् to learn. आकारयत्—

ordered. सत्यः having existence, real. मायाillusion. भूयसा much. प्रतिकूल against. स्वपरः….बोध्यः—should learn to distinguish a friend from a foe. For this construction refer to Apte’s Guide, Sec. 47. a. प्रतिपाल्य—having waited. पर्यैक्षत tested, examined. तेन किमपि प्रयोजनं न—It has no use at all for me. सर्वत्र… वर्ते I am in friendship alike with all. द्रोहबुद्धिःfeeling of enmity. विषदानेन मृत्युमादिशत् ordered him to be put to death by poisoning him. नामस्मरणपूर्वकम्—in thought of विष्णुः.अहो! Lo! मनसा in mind, mentally. येन by means of which. विषनिमित्ता occasioned by poison. बाधा pain. मगधदेशे in the country of the मगधऽ; mark the singular; vide Apte’s Guide Sec. 7. अरण्यानी—महारण्यम्.a vast wilderness. चिरात् for a long time. महता स्नेहेन in great friendship. स्वेच्छया—at will. सुललितम् very delicious. तावत् just. विश्वासमुत्पादयामि—I will inspire confidence. भक्षयामि—come by it (for a meal.). हृष्टपुष्टांगाः—plump and slack in body. भवतु—well. कुशलं ते—Is it all well with you? Page (17)—जीवलोकः—The mortal world. तवानुचरेण मया सर्वथा भवितव्यम्—I should be your attendant in every way. For the impersonal use of भू vide Apte’s Guide Sec. 157-a. मरीचि my.मालिन् encircled, radiant, shining. द्वितीय second. युक्तम् advisable. चिरमित्रम् an old friend. सख्यमिच्छन्—wishing to form friendship. भद्रम्—propr.आत्मयज्ञः—self-secrifice. पितामहः paternal grandfather; here it refers to भीष्म, गतिःfinal resort. नृपतिhere means युधिष्ठिर or धर्मराज. शन्तनुनन्दनः= भीष्मः दुर्दिनम् a cloudy or unlucky day. सम्पिण्डितः contracted. संश्रयः an abode, shelter. कातर distressed, grieved. सत्कृतम् merit, a good dead. शरणम्-a protector, shelter. अर्दित—tormented, afflicted. दिवोऽन्तिकम् (?) Explain the construction: अस्तं गते सवितरि मया अनुचरेण भवितव्यम्, Name all the forms of चिरं in use with their meaning. Recognise: सुप्त, ईप्सित, आसाध्य, अतप्यत. Give the synonyms of वृक्ष. मृतवत्—like one dead. बन्धुहीन having lost all my relations. त्वां मित्रमासाद्य having found a friend in you. पुनः सबन्धुःhaving a relation again. एवमस्तु—be it so. भगवान् सविता—The divine sun. Page (18)—सुसिद्ध—sufficiently kindled. क्षाम (p. p. of क्षै.) lean, emaciated. अनुशयः repentance. कूटयन्त्रम्—a trap, a snare for a deer,

birds &c. विरक्तः—free from worldly attachment. अनशनम् a fast. व्रतम् a row अर्कस्य (सूर्यस्य) इत्र वर्चः (तेजस्) यस्य तेन. अनुशोचन्ती—lamenting. सुरालयः= स्वर्गः. दावानलः forest conflagration. दिवम्=स्वर्गम्. प्रवाजकः(परिव्राट्) a recluse. अतिक्रामन् crossing, traversing. भूयासम् Beni. 1st pers. sing. of भू. धार्मिकः (धर्म अधीतेचरति वा) a pious man. धूसर dusty. दूराध्वन्— a long journey. कुण्डिका (कमण्डलुः) a wooden water pot. अक्षिप्ये—in a reviling tone. मुमुक्षुः (आत्मानं भवबन्धात् मोक्तमिच्छुः) striving for final emancipation or beatitude. दान्त possessing self-restraint. Name: समुत्पाद्य, सखे, जेष्यामि, प्रतस्ते. Write grammatical notes on: पत्या. साकम्, कश्मीरान्, तमयाचत्, भोजनम्. Give the alternative form in the case of: प्रणम्य, संगत्य and चतुर्थः.Page (19)—कुर्वन्नास्ते—kept on doing. Vide Apte’s Guide.Sec. 145. उपढौकयामः—will offer. उपकल्पित—offered. भक्षयन्नास्ते—mark. कुर्वन्नास्ते above. वासरः a turn or a day. विनीतिः submission. त्रासहेतोः for or out of fear. अनुनयः—propitiation, friendly persuasion. किं अनुनयेन—Vide Apte’s Guide, Sec. 59. विलम्ब्यागतः delayed in coming. सिंहान्तरम्–अन्यः सिंहः Karm. Comp. बलात् forcibly, perforce. धृतः seized, detained, stopped. दर्शय show. पञ्चत्वं गतः died, expired. संरंभः a sharp alternation. आध्मातfilled with. सन्नाहःan armour, mail. स्वकल्पित yoked by himself. हेलया with ease, easily. रश्मिमाला reins. सुशिक्षित fit for handling or holding. प्रतापधामा-प्रतापो धाम (abode) यस्य सः, तस्य. गरुडाग्रजः= अरुणः. युयुत्सुः= योद्धुमिच्छुः.हस्तगत come into hand, secured, most certain. कुरुराजः—कुरूणां राजा (दुर्योधनः) धन्वी a bowman. Name: दर्शितमान्, आध्मातः, विज्ञप्तः. Page (20)—आस्फालयन् twanging. शङ्के I fancy. क्षिपति= क्षेप्स्यति. सासूयम् with jealousy. निस्वनः a sound, noise. दिव्यास्त्रेषु क्षैप्स्यति. Vide Apte’s Guide, Sec. 98. दिव्यास्त्राणि divine missiles. कुन्ती शक्रमन्त्रप्रभावादर्जुनं पुत्रमवापेति पुराणकथात्रानुसन्धेया. दलित crushed or destroyed. मा कृथाः= मा कुरु. वैकल्य fruitlessness. त्रैलोक्यवीरःThe (only) warrior in the three worlds. गन्धर्वसमरःThe fight with चित्रसेन, the chief of गन्धर्वऽ. आत्तशस्त्राः= गृहीतायुधाः गोग्रहविग्रहः= विराटधेनुहरणनिमित्तं युद्धम्, हृता taken away. अंशुकावली a number of clothes or garments. आखण्डलः= इन्द्रः. खाण्डववनम् N. of a forest given to अग्नि by अर्जुन to propitiate him. समुत्सहे dare, venture, have the audacity (to). विषयः= देशः समजनि. Aor. 5. Var. 3rd pers. sing. of जन् with सम् atm. was

born. दैववशात् accidently. अगात् Aor. 1 Var. 3rd pers. Sing. of इ to go. पितरौ-माता पिता च, ए. शे. द्वन्द्व Comp. parents. सत्कारःburning or cremation. इत्येवकाले just at that time or moment. कलेवरम् body, form. सहसा all of a sudden. सुप्तोत्थितः—

आदौ सुप्तः पश्चात् उत्थितः Karm. Comp. first slept (in death) and then risen (alive); risen from long sleep. पराप्रीतिः great delight. जीवनं प्राप्तः प्राप्तजीवनःhaving revived or come to life again. योगःdeep meditation. Write a Grammatical note on मा कृथाः; name आसादितवन्त; and dissolve बहुविधम्. Page (21)—

अनुयुक्तः=पृष्ठःasked, questioned. चिकीर्षन्= कर्तुमिच्छन् wishing to do. न्याय्यम् न्यायादानपेतम्—

just (not far from being just). कार्यात्र नो वा तदनु प्रवृत्तिः Should commence doing a thing or give it up accordingly. अनेकशः often. अनादृतम् discarded. अविचार्य—

Thoughtlessly. अप्यहं कार्ये प्रवृत्तः Did I ever undertake any thing? वाराः occasions. द्वित्राः= द्वौ वा त्रयो वा Bh. Comp. two or three. त्वां स्मारयामि shall remind you of. निःशंकम्—

freely, without reserve. रभसाचरितम्—

a rash deed. विश्रब्धम्—without hesitation. हर्तुम्—to carry or convey. प्रेष्यताम्—

be sent. भ्रमर—

भोंवरा in Mar; a kind of play thing. व्यग्र—absorbed or busily engaged in. सर्वात्मना wholeheartedly, completely. श्रेयःसाधनम्—

the means of securing welfare or happiness. गणितम्—

minded, cared for. असमञ्जसम्—

proper, right, reasonable, fair, just. Which cases do कृप्, उचित, प्रति and अनु govern? Change the voice in निःशङ्कमुच्यताम् and यदहं करोमि. Page (22)—उपरुद्धवान् obstructed, disturbed. अविमृश्य without pausing to think. अनुतप्त repentant, filled with regret. प्रश्ने कृते when asked. शोभनम् proper. अजानता मया by me not knowing. कं दोषं पश्यसि—what fault do you find or discover? बोधित advised, instructed. प्रतिजाने solemnly declare or vow. यत् that. अत ऊर्ध्वम्—

hence forward. यथाप्रतिज्ञातम्—

as vowed or promised. प्रसक्त—

flowing down. अश्रुमुखी—

with her face full of tears; mark the change of मुख to मुखी f. at the end of Bh. comp. कृतमतिः= कृतनिश्चया. मन्दम् gently. वस्तव्यता residence. हि for स्नेहपुरस्कृता honoured by your love. शरभ, चमर, सृमर are names of animals. वनचारिणः roaming in the forest. राघवःa descendant of रघुः.आपसर्पेयुः—

would stand off. अदृष्टपूर्वः—

not seen before. रूपम्—

a form त्वत्तः सर्वे हि विभ्यति—

for, all are afraid of you; for the use of भी, रक्ष्, त्रै&c vide Apte’s Guide, Sec. 78.

गुरुजनाज्ञयाः in conformity with the command of my sire or elders. मया जीवितम् त्यक्तव्यम् I am sure to end my life. त्वया वियोगः(Vide Apte’s Guide, Sec. 52 a.) separation form you. Express the 2nd verse on this page in your own words. Page (23)—त्वत्समीपस्था—standing near you. प्रधर्षयितुम्—to injure; assail, lay hands on. ओजस् n. prowess. पतिहीना= पत्या हीना. कामम् fully. निदर्शितम् pointed out. एवंविध This and the like. अथापि moreover. पुरा formerly. ब्राह्मणानाम् from Brahmins. सत्यं…वने Iwould have, to be sure, to reside in the forest. लक्षणिभ्यः from those who knew palmistry and the science of interpreting the various marks on the body. कृतोत्साहा eager. आदेशः प्राप्तव्यः the prophecy has got to be fulfilled. नान्यथा (भविष्यति) It could not be otherwise. कृतादेशा भविष्यामि I will fulil the command. कालः the proper time. सत्यवाग्भवतु द्विजः….Let the Brahmin have his words proved true. किल—to be sure. वनवासे—incidental to a residence in the forest. अकृतात्मानःhaving no control over themselves. प्राप्यन्ते—befall. नियतम्—verily. कन्यया मयेति बोद्धव्यम्. भिक्षिण्याः—from an ascetic woman. शमवृत्ता whose conduct was marked by a restraint of passions. इह—at Rama’s house. मातुरग्रतः in the presence of my mother. प्रसादित—propitiated, pleased. बहुतिथम्—many a time. कृतक्षणा= कृतनिश्चया.वनवासस्य…रोचते I like to wait upon a hero who has betaken himself to a forest residence. वने वासः यस्य सः, तस्य वनवासस्य. रक्ता—devoted to (you). पतिः व्रतं यस्याः सा पतिव्रता. समा the same. ककुत्स्थस्य वंशे जातः काकुत्स्थः. समानसुखदुःखिनी––with her joys and sorrows the same (as yours). आस्थस्यि shall have recourse to. मृत्युकारणात्—

for the sake of death, to put an end to my life. साधु properly, carefully. ज्वरार्त—

laid up with fever. Use रूच् in a sentence (pass. and act.). Give one word for द्रष्टुमिच्छन्. Replace श्रुत्वा by other forms conveying the same sense. Page (24)—

चिकित्सकः=वैद्यःa physician. तत्तदनुरुपम्—

suited to the various inquiries. आपृच्छय—

having taken leave of. प्रतिकूलानि—

unfavourable. समाविष्टः filled with. क्षते क्षारं प्रक्षिप्—

to add insult to injury; to make bad worse; aggravate the pain which is already unbearable. क्षतम्—a wound. निष्कास्यताम्—should bo expelled. अर्धचन्द्रं दा—to seize by the neck and turn out. गलहस्तिका—seizing by the throat. कुंभकारःa potter. संभावना (ironically)

honour, reward. प्रमदःtipsy; drunken. अर्धमग्न—half broken.कर्पराणि—earthen pots. तीक्ष्णाग्राणि—pointed ends. वेगः—speed. कोटि f. an end. पाटित—torn, split up. प्लावित—covered with, bathed in. कृच्छ्रात्—with difficulty. प्रहारःa wound. स्वाश्रयः his residence. करालतां गतः festered. नीरोगतां नीतः was cured or healed. दुर्भिक्षपीडितः famine—stricken. क्षुधा क्षामः parched with hunger. विकराल terrible. प्रहारक्षतम् a wound caused by a blow. तेन in consequence of that. ललाटपट्ट the tablet of the forehead. संमुखप्रहारःthe stroke of a weapon when fighting face to face. सकाशात् in the presence of. विशेषप्रसादः particular or special favour. प्रसादातिरेकः exceptional favour. परमेर्ष्याधर्मः a feelingof intense jealousy. अन्यस्मिन्नहनि one day. वीरसम्भावनायाम् when honour was being done to warriors. विग्रहः War. उपस्थित imminent. प्रकल्प्यमान were being fitted up. सन्नह्यमान were being covered with armours and equipped (for battle). प्रगुणीक्रियमाण being encouraged with special offices (for taking part in the coming war). Name क्षामः, वहन्तः, ऊचुः प्लावित, संभाष्य, चिकित्सते, बभाषे. Page (25)—प्रस्तावानुगतम् in a manner befitting the occasion. निर्जने in private, aside. प्रकृतिः descent, extract. कर्परःa broken jar. विकरालतां गतः festered, assumed a fearful magnitude. व्रीडा—shame, bashfulness. चंर्द्रार्धःऽeizing by the neck. हस्तलाघवम्—skill in wielding a bow or sword; skill in arms. वशीकर्तुम् to win over. वत्सला kind to. विचेष्टितम्—a deed. अनुनीतः gently entreated. द्राक् (झटिति) at once. मुमूर्षः whose end is near. धृतराष्ट्रजः= दुर्योधनः पथ्यम् (पथः अनपेतम्) wholesome food or diet. आतुरः a patient. न भविष्यति—will vanish, आशा mind. जपपरः(जपः परं यस्य सः) engaged in muttering prayers. आपृष्ठतापात् till the back was warmed or heated. उद्यत्-rising. उपस्थित waiting upon. प्रतीक्षमाण waiting. प्रौढतापक्लमार्दित distressed by the fatigue from the intensive heat (of the sun) विराचितांजलिः with folded hands. राधायाः अपत्यं पुमान् राधेयः. सूतस्य अधिरथनाम्नः पुत्रः, कृतकतनयः. कानीनः= कन्यकाजातः..सहस्रं अंशवः यस्य सः(सूर्यः). पृथु तेजः यस्य सः पृथुतेजः, तस्य. Name आह, आसन्, वशीकर्तुम्, उद्यन्तम्, प्रतीक्षमाणा, अभेत्य. Name and dissolve the compounds युधिष्ठिराभिधः, निर्जनः (देशः), धृतराष्ट्रजः, क्लमार्दितः, विरचिताञ्जलिः, कृतार्वद्यः, गुणसम्पन्नः, अमानितः Page (26)—युधिष्ठिरेण भ्रात्रा संगम्य having joined your brother धिष्ठिर. कृत्स्ना—entire, whole. पाप sinful. अर्थित-requested. उदीरित

spoken, uttered. दिवः—

from heaven. विपुलाशयः—

Large-minded. उदितम्—words (अभिप्रायः). आस्था—care. हातुम् to ignore, discard. आजन्म—जन्मन आ, from birth. सम्भृत—brought up, reared up. तस्य मयि मनोरथःhis desires or hopes are concentrated on me. एकपदे all of a sudden. वृथा यान्तु should become fruitless. नीचसौहार्दवत् like friendship with a base-born person. बहिश्चर wandering outside, outward. कौरवः= दुर्योधनः. सर्वावस्थासु under all circumstances. विनार्जुनम्—excepting अर्जुन. प्रणयो वृथा मास्तु you will not have entreated me in vain. फल्गुनः= अर्जुनः पञ्च पुत्रा यस्याः सा. किमन्यद् विचरिष्यति what else could you think of? विकर्तनस्य (सूर्यस्य). अपत्यं पुमान् वैकर्तनः (कर्णः) तेन. आमन्त्र्य—having taken leave (of him). गूढम्—in a concealed or disguised form. आवसथः to the place of residence, home. स्वभावकृपणःmiserly by nature, a miser. भिक्षार्जित gained as alms. सक्तु—ground barley. अवलंब्य—having suspended by it. षाण्मासिकप्रसव bearing young ones every six months. चतुःशालम् a house having four wings on all sides and a court in the middle. भुक्त enjoyed, eaten. शेष—remainder. नागदन्त a peg or bracket projecting from a wall and used to hang things upon. अजाद्वय-two she-goats. यूथम्—a flock, a large number. वडवा a mare. Name: हनिष्यामि, भवति, लभ्येत, आमन्त्र्य, प्रसूयेरन्. Dissolve the compounds: सुशीला, चतुःशालम्, भुक्तशेषम्, भिक्षार्जितः, विपुलाशयः.Page (27) नाम कृ—to Name. द्वे हायने (वर्षे) जातस्य यस्य two years old. जातुचक्रमणम् creeping or crawling on knees. जानुचरः running on knees. जानकोप (कुपितः) being angry or excited. व्यग्र—engrossed in. यथा पादप्रहारौ दत्तः so gave a kick. तथा that. मूलधनम् the capital, principal stock. शतधा भग्नः was broken into hundreds of pieces. नीलीभाण्डम् an indigo pot. जिह्वालौल्यम् Greediness. सारमेयाः= सरमायाः पुमांसोऽपत्यानि. dogs—शब्दायमानाः making a noise. सर्वतः all round. भक्षिष्यमाणः about to be eaten प्राणानां भयम्—danger to life. आक्रान्त over powered. यथाभीष्टदिशम्—in the desired direction. अभिमुखम् with the face towards, towards. गलःneck. गरलम्—poison (हालाहलं). तमाल a kind of tree of a dark colour. समा प्रभा यस्य तत्—समप्रभम्. अपूर्वम् extraordinary. विचेष्टितम्—work or gesture. श्रीः—prosperity, affluence. संत्रस्ताः alarmed, frightened, terrified. श्वापदाः— beasts of prey; wild beasts. Explain: समुत्थाय, शब्दायमानाः and पलायनम्.

Page (28)—

ककुद्रुमः अभिधा (नाम) यस्य सः ककुद्रुमाभिधः—

प्रभुत्वेऽभिषिक्तः was crowned king. राजा… संजातः I have become the lord of the three worlds. पुरस्कृत headed by. तं परिवव्रुःऽtood round him. सिंहस्य= सिंहाय. द्वीपिन्—

a tiger. घूकः an owl. आलापः—

भाषणम्. निःसारिताः driven off. राज्यक्रिया—

administration. प्रभुधर्मः the duty of a king. पुलकाः(horripilation) संजाता अस्या इति पुलकिता (तनुः). तार—

loud, shrill. विरोतुम्—

to cry out. अधोमुखा with faces cast downwards. वाहिता—

वंचिताः taken in, deceived. खंडशः कृतः cut to pieces. तनयः= अभिमन्युः.मोहात्—

through loss of consciousness. स्थाणुः a stake post, pillar. यशोमयीतनुः—

body in the form of fame. कल्पस्थिर lasting to the end of कल्प or युग. लब्धसंज्ञः—

come to his senses, one who has recovered consciousness. अरिमध्यगः standing in the midst of the enemies. युष्माकं शस्त्रपरिग्रहो मिथ्या you hold weapons for nothing. आरामःan abode. रामस्येव विक्रमो यस्य सः रामविक्रमः. आप्तमिष्टमभीप्सितम् a desired object. आकीर्ण surrounded by, encircled by. पतन् while about to fall (in battle). व्यक्तम्—

certainly. सस्मार मां सुतः my son must have remembered me. Comment on: सर्वेषां प्रयच्छति. Give the alternative forms in the case of आवाम् and युष्माकम्. Page (29)—

स्वस्त्रीयः = स्वसुः पुत्रः a sister’s son. हत—

undone. तारापतिः= चन्द्रः, तेन निभं (तुल्यम्). आननं (मुखं) यस्य स तारापतिनिभाननः मूले निर्लूनः—

whose root is completely cut off. तालःa palm tree. प्रतिलभ्य having regained. संज्ञा consciousness. कोपाग्निना पीतः शोकार्णवो येन इ. हन्ता—

I will kill. सैन्धवः—

सिन्धुराजः= जयद्रथः. पाप sinful. त्रिदशाः the Gods. अस्तः setting. तिग्म hot, scorching. तिग्मकरः—

सूर्यः. अनस्तग—

not gone down, or set. चरन्ति practise. परिवदन्ति= निन्दन्ति. निषिद्धम् prohibited. विहितम्—

ordained. तत्तुल्यलोका—

worlds like those obtained by them. अनृतशांतये in expiation of the vow proved false. दूषणम् astigma. मन्दरः N. of a mountain. कंदरः—

रम्—

a cave, valley. अवारिताःunobstructed, unopposed. ताम्रे अक्षिणी यस्य स ताम्राक्षः with red eyes. कालियस्य विद्विष् the enemy of कालिय serpent. कुलाचलः—

one of a class of seven mountains which are enumerated in the following verse. महेन्द्रो मलयः सह्यः शुक्तिमानृक्षपर्वतः। विन्ध्यश्च पारियात्रश्च सप्तैते कुलपर्वताः॥ वाति Loc. Sing. of वात् m. महीरुहाः= वृक्षाः. पांसुः dust. वृत्तिः a fence. रक्षणपराःbusily engaged in saving their lives. प्लायमाना pre. par. nom. plu. mas. of अय 1 atm. with प्र the र्

being changed to ल, ranning. आपगा—a river. अद्राक्षीत्—Aor. 4 Var. 3rd pers. plu. of दृश्1 P. Read मूचुः for मुचूः.परंपरा—succession. Name and dissolve: कोपाग्निः, तत्तुल्याः, जतद्रथः,निर्विण्णमनसः.Write notes on: पश्यतां भूभुजाम्. Page (30)—व्यसनम्—a calamity. यापनम् passing. अदर्शि. Aor. pass. of दृश्3rd pers. sing. निर्दिश्य having pointed to.आक्रम्य having overpowered. कुतो व्यसनं प्रत्यभिमुखैर्ननानुभूयते why not face the calamity?मुहूर्तः a moment. वात्याa hurricane, storm, whirl-wind. शशाम abated. अभूवन्. Aor. 1 Var. 3rd. pers. plu. of भू 1 P. पुरीषम्—excrement. उद्दिश्य—with a view (to catch or secure). उत्ससर्ज—voided. अगमत् Aor. 2 Var. 3rd pers. sing. of गम् 1 P. आरभ्य ind. since, from; it governs the Abl. case. व्यसनम्—calling, vocation. पाशं बबन्ध set (his) trap. विश्वस्तचित्तः feeling quite secure. यथापूर्वम्—as usual. पञ्जरकःa small cage. संस्थाप्य—having placed. आवासःa house, residence. अथचिन्तयामास—Then he thought within himself. सापाय—harmful. प्राणसंशयःdanger to life. हंहो voc. particle ho! hallo! यत्नेन carefully. अण्डजः= पक्षी. अश्रद्वेय incredible. वचनप्रत्ययमात्रेण merely believing in the words. मोचितः set free. द्वारतोरणम्—an arch, portal. तावत्—indeed, really. Name: त्याज्याः,कुतः, मुच्यताम्., Name and dissolve: सापायः, यथापूर्वम्, अश्रद्धेयम्, अण्डज, प्राणत्यागः Page (31)—विराट the king of मत्स्यपुरम्, पूर्वंतापदहं मूर्खः—Really I am the first fool. यथासुखम्—so as to comfort himself with ease. जंभारिः—इन्द्रः. संयुगे= रणे, समरे. समागमः—युद्धे मिलनम्.विमर्दःa fight, contest, encounter. वैराटिः= उत्तरः. द्वे वा त्रीणि वा द्वित्राणि. Bh. comp. two or three. रणशालिनः resplendent with warlike spirit. उत्सवशालिनः—joyful, delighted. नृत्यगीतरसः the charmof music and dancing. धवलं वासो येषां ते धवलवाससः. भेजिरे took, occupied. आविष्ट filled with. कंक n. of धर्मराज while with विराट.मौलिःthe head. लालित honoured. शाशनम्—an order. भ्रभङ्ग ऊरु शरासनं यस्य whose bow was the knitting of the eye-brow. बल्लवःa cook. श्वेतवाहनः= अर्जुनः. गोतुरंगपतीं officers in charge of cows and horses, respectively. माद्रीसुतौ—नकुलसहदेवौ. कृष्णा of dark complexion. कुवलये ईव ईक्षणे यस्याः. राजार्ह worthy of a king. विस्मयशाली filled with surprise. प्रसाद्य having propitiated or pleased. presented, gave. Comment on: नन्दनान् न्यवेदयत्, अस्मासु नोचितम्. Page (32)—सुभद्राया अपत्यं पुमान् सौभद्रः= अभिमन्युः. आनाय्य—causing to be brought. द्रौपद्याः पुत्राः द्रौपदेयाः. निस्तीर्णः

संमयः (प्रतिज्ञा) यैस्ते. अवदात—whitle. ललास shone. मस्त्यः विराटः. उत्तरा—the daughter of विराट. जिह्वालौल्यम्—Greediness. विनाशाय (भवति) tends to ruin or destruction. तद्यथानुश्रूयते It is thus said. दाक्षिणात्यजनपदे In the southern country. उच्छ्रायः height, loftiness. आवृत occupied. कोटर a hollow. न्यग्रोधपादपः= वटवृक्षः. अश्वासितः refreshed, comforted. प्राणयात्रायै for livelihood, or in quest of food. पुरमुद्दिश्य in the direction of the town. यावत्प्रचलितस्तावत्. No sooner did he start than he saw. जालं हस्ते यस्य स जालहस्तः with a snare in his hands. संमुखो बभूव appeared before. आश्रयवटः the Banian tree which was my shelter. सिन्धुवार N. of a tree bearing white flowers. निभृतम् concealed. अर्गला a bar. निवारिताःheld back, kept in check. स्फुटितचरणःऽplay-footed. ऊर्ध्वकेशः with hair raised or bound into a knot. यमकिंकराकाराः looking as hedious as the servants of the god of death. लुब्धकः a hunter. Illustrate the use of कृते and Loc. & Gen. abso. constructions. Page (33)—हालाहलम् a sort of deadly poison produced at the churning of the ocean. हाला…तस्थुः—kept quiet looking upon the grains of rice as the sprouts of हालाहल. अवान्तरे in the meanwhile. कपोतानां राजा= कपोतराजः. सहस्रं परिवारः (retinue) यस्य. निवार्यमाणाः(प्रतिषिद्धाः); being warded off. अपतत्—alighted, got down. प्रसूते इति प्रसूः mother. मगध m. plu. N. of a country. निबद्ध was caught into the net. जातमात्रे as soon as born. कालवशेन being overcome by death. समानः पतिर्ययोस्ते सपत्न्यौ co-wives. वैषम्यं विना without any feeling of inequality, smoothly. अथ कदाचित् once upon a time. अधिकृत with respect to, regarding. विवादो जातः a dispute arose. कनीयसी f. compar. of अल्प or युवन्—younger, junior. बालं स्वात्मजातं व्याहरन्ती saying that the child was hers. ज्यायसी f. compar. of प्रशस्य or वृद्ध; elder or senior. परस्परं कलहायमाने fighting or quarrelling with each other. न्यायसभा—court of justice. न्यायाधिपः the judge. असाक्षिकम् without a witness. तत्व the fact or truth. युक्तिः a contrivance, device, trick, skilfulness. द्वेधा कृत्वा cutting into two parts. मास्तु ममायं बालःmay this child be not mine; (I forego my claim to him.) अस्या एवायं भवतु Let him be hers. सानुनयम् entreatingly. निर्णीय having decided. कारा a prison.रोद्धुम् to confine. Explain: कलहायमाना, निर्णीय, मीनाक्षी.

Page (34) उद्देशःa part, region. कदाचित् once. स्वयंमृतः naturally dead. मौलिः

the head. संयोजितः joined. लाकुटिकः (लकुटः प्रहरणमस्य) armed with a club or cudgel, a sentinel, a watchman. पञ्चम्—(विस्तृतं) आननं यस्य सः (सिंहः). न कदाचित्—never. अन्यहतम् killed by another. सत्त्वः—त्वम् an animal. समन्तात् round about. त्वच् f. skin.Use शक् and रुच् in asentence. Name समासादित, विन्यस्त, प्रोवाच. Page (35)—अपवाहितः got rid of; removed. अतिवाहयिष्यामि shall remove. भेदःBreaking, splitting, division; sowing dissensions, in an enemy’s party and thus winning him over to one’s side. उन्नत uplifted. मृत्युमुखम् the jaws of death. रक्षपालःa guard. निधाय having placed. सुगुप्तम् very secretly. निर्व्याघ्रम् void of tigers. शून्ये in solitude. उच्छिष्टतां नीतः has been defiled. आरभ्य ind. from, since; governs the Abl. case. प्राणदक्षिणा gift of life. चिराय after a long time. द्वीपी a tiger. दृढदंष्ट्रोऽयम्—he has strong jaws. अस्य कारयामि—cause him to (cut). पार्श्वत्—from a side. चिराद् दृष्टः—seen after a long time. अतिथिः—न विद्यते तिथिर्यस्य सःwhose day of visit is uncertain, a guest turning up unexpectedly. न कार्यं मे मांसाशनेन—I have nothing to do with the eating of flesh. यतःbecause, since. भद्रशतानि Hundreds of lucky things. पश्यति—enjoys. विश्रब्धो भव be fearless. चर्मणो भेदःthe tearing of the flesh. तत्कृतद्वारेण—through the opening made by him. संक्रुद्धः angry. आत्मतुल्यपराक्रमः whose valour was equal to his own. Name and dissolve: उन्नतकंधरः, दुरात्मा, दृढदंष्ट्रः, प्राणदक्षिणा, आत्मतुल्यः, अभिमुखः, सानन्दम्. Page (36)—उत्तमं…पराक्रमैः—a reverential bow or salutation should be the means of winning over an excellent man; discord should be resorted to conquer a brave enemy; a mean person should be won over by a small gift and one of equal strength be faught with valour. निगृहीत—seized. अवहित—attentive. चेतम् mind. हारीत N. of the son of जाबालि, a sage in कादम्बरी. विहारः roaming, sport. निर्गत gone out. अवहम्—started. उत्तरां दिशं गृहीत्वा in the northerly direction. अवाशीर्यन्त इव as if dropped. नाडिंधम heavy, deep. श्वासः breathing. सा अवस्था यस्य सः तदवस्थः reduced to that condition. आत्मानममुञ्चम्—dropped myself. निकुञ्जः—a bower of creepers. वृक्षस्य छाया= वृक्षच्छाया. सुलभ easily brought on or produced.लब्धप्रबोधःbeing roused from sleep. अनुन्मोचनीय release from which was impossible. परुष hard, harsh. आत्मन उपरि—regarding myself. निष्प्रत्याशः—hopeless. आमिषतृष्णा thirst for

flesh. अथ—

if. कृतं कौतुकम्—

enough of curiosity. भद्रमुख one with an auspicious look, good sir, brother. उत्कण्ठित having a longing for. कालक्षेपःdelay. अक्षम—

not able to brook, impatient of. भवामपि प्राणिधर्मे वर्तते you have also human feelings. प्रतिबद्ध—

inhabited. कृतावस्थान having a residence. प्रथमे वयसि in the prime of youth. कौतुकमये full of curiosity. ग्रहणम् seizing, catching. पादमूलं प्रापयामि—

take you to the root of (near) her feet. मोक्षःrelease. बन्धः confinement. प्रभवति has the power. Give the different senses of इवand अथ with examples. Name and dissolve: एवंगुणविशिष्टः, मादृशाः. Page (37)—

वालिः a powerful and celebrated monkey-chief slain by राम at the desire of सुग्रीव, his younger brother. पुङ्गवः the best of its class. The following verse should be noted in this connection. स्युरुत्तरपदे व्याघ्रपुङ्गवर्षभकुञ्जराः। सिंहशार्दूलनागाद्याः पुंसि श्रेष्ठार्थगोचराः॥ Its meaning is as follows: व्याघ्र, पुङ्गव, ऋषभ, कुञ्जर, सिंह, शार्दूल, नाग &c. each as the last member, of a compound is masculine and indicates the best of the kind or class denoted by the preceding member. सखे Voc. sing. of साखिm. उदन्तः an account. मय N. of a demon. दुर्मद ferocious, infatuated. किष्किन्धा N. of a town, the capital of वालिः. समुपाह्वयत्—

alled out, challenged. सिंहनादः a war-cry. अमर्षण impatient, intolerant. संविग्न—

terrified, frightened. शिष्टम्—

governed, ruled. अरिंदम the terror or subduer of enemies. परुषम्—

harsh, cutting (words). परिक्रम्य= प्रदक्षिणीकृत्य. ऋष्यमूकःN. of a mountain. दार m. plu. wife. सुखं संजातं अस्य इति सुखितः. Name: प्रापयामि, निर्गत्य. Nume and dissolve: कृतादरः, शापभयम् मूढधीः. Page (38)—राजीवे (कमले) इवलोचने (नेत्रे) यस्य सः. द्वेष्यः an enemy. प्रतिज्ञां कृ. to take a vow. सुग्रीवस्य पुरः befor सुग्रीव. Vide Apte’s Guide, Sec. 112. अनुशुच्। p. to lament. अम्ब Voc. sing. of अम्बा mother. निबन्धनम्—

up-holder, supporter. त्वत्कृते for you. या…अवस्था what I have suffered. युगसहस्रायमाण drawn out into a thousand ages. सकृत् once. वत्सलता tenderness. भक्त loyal, devoted. अगतिक helpless. अनन्यशरणा bereft of another refuge. कस्यां…आदृतम् what command have I neglected? किमपराद्धम्—

what wrong have I done? किं नानुष्ठितम्—what have I omitted to do? अभिरतम् taken pleasure in or shown affection to. येनकुपितोऽसि that you are wrath. परित्यज्य…कौलीनात्—

Do you not fear the reproach of men in that

you go deserting me? अलीकानुरागःfalse show of love. विप्रतारणम् deceits. वाम—perverse. पाप—wicked. धिङ् माम् shame on me! किं गृहेण what to me is home? शरणमुपयामि—I approach for shelter. दयितदक्षिणा agift in the form of my beloved. भवितव्यता fate. प्रत्युज्जीवय restore (him) to life. कं शरणमुपयामि to what refuge shall I flee? प्रतिगृहधन. whose wealth consisted in the gifts given by others. अनुलेपन—Ointment. भोगाः pleasures. परिवर्जित—abandoned (by). विशिष्ट fine. हितायैव just for the good. प्ररूढ—grown. Comment on: अस्य प्राणान् प्रायच्छत्. Name and dissolve: लोकानुग्रहः, प्रतारणकुशला, भक्तवत्सलाः, अलीकानुरागः, त्वत्कृतेः, अकरुणःPage (39)—श्मश्रु n. beard. उपचित—covered with. प्ररूढ—grown. शिशुगोयुग—a couple of calves. याचित asked for, solicited. यवसम्—meadow grass, fodder. संवर्ध्य having reared up, fostered. प्रविरल—thin. नासावंशःthe bridge of the nose. प्रविरलतीक्ष्णदन्तपंक्तिःhaving a thin row of sharp teeth. संततिःexpanse, extention. सुहुत to which a good oblation is offered, well fed, kindled. हुतवह fire. जातप्रत्ययः with confidence engendered in him, inspired with confidence. षष्ठान्न—The sixthmeal.षष्ठान्नकालिकःwho eats only at thetime of the 6th meal that is on the evening of every third day(as an expiatory act). परिशोषित—blighted up. बालभावादारभ्य from thetime they were young. पुष्टिं नीत nourished. बन्धनपाशः a rope or cord for tyeing them. उन्नत raised up, prominent. रक्तान्त—red corners. प्रकट—displayed. उपचितस्नायुसंततिः with protuberent veins. पिंगल tawny. क्रूरकम whose deeds are cruel.सुन्दरमिदम्—this is a happy coincidence. एककार्यो—having the same purpose in view (injury to the Brahm.). कालः opportunity. अन्वेषयन्तौ—looking for. नैष न्यायःthis is no proper (for you). त्वयैनं ब्राह्मणं भक्षय= त्वयैष ब्राह्मणो भक्षणीयः. गोशब्दः the cry of the cow. बुध्येत would wake up. अनर्थक useless. आरंभःan attempt, undertaking. अन्तरायः an obstacle. द्वैधम्—a quarrel. समुत्पन्नम् ensued. इत्थं… विषदतो as they were thus disputing, each saying that he would have his object accomplished first. सावधानो भूत्व being on his guard. इष्टदेवताः the desired deities. मन्त्रः spells. अध्यानम् meditation. मन्त्राध्यानेन by meditation and repeating the spells pertaining to the deities.उद्गूर्ण—raised, help up. लगुड a club or stick. अविक्षेपः= निन्दा. संचिन्त्य—concluding. प्रहसन्निव as if

ridiculing. Decline: गो, श्मश्रु, रोमन, वर्षा and युष्मत् in all cases. Page (40)…कुलस्य सदृशः befitting your family. प्रतोदः a whip. तूर्णम्—promptly. श्वा a dog. हुताशः holy fire. पुरोडाशः—a sacrificial oblation. समीपस्थ standing or lying near. अध्वरः a sacrifice. एवमुक्तः thus spoken to or addressed. किंचित् slightly. प्रस्फुरित throbbing. विनिश्वस्य with a heavy sigh. उदैक्षत looked up to उत्पपात—jumped up. मदोत्कट—highly intoxicated. द्विपः an elephant. भ्रातृपद्मवन an assam. blage of lotuses in the form of brothers. भीमकर्मा—the perpetrator of terrible deeds. अवस्थित standing in a menacing posture. वृकोदरः= भीमः. ईदृश such (taunting). ज्येष्ठं बलम् the most cherished virtue. क्षत्रबन्धु a wretched क्षत्रिय. योक्तव्यम् should be fought with. प्रभवः—asource. दुर्विभावन difficult to be ascertained. उत्थितः has arisen. चराचरम् moveable and immovable world. व्याप्तम् pervaded. दधीच N. of a sage. अस्थितः from bones. वज्र the thunderbolt. सूदन—the destroyer. कृतम् made up or fashioned out of आग्नेय son of अग्निः कृत्तिकापुत्र the son of the six कृत्तिकाऽ. रौद्रः—रुद्रस्य (शिवस्य) पुत्रः. गङ्गाया. पुत्रः गांगेयः. श्रूयते is heard (to be). सर्वगुह्यमय full of all mysteries. गुहः= कार्तिकेयाः अव्ययं (ब्रह्मत्वं) प्राप्ताः attained to eternal Brahminhood. कलशाज्जातः born of a jar. अन्ववा यः a family, race. शरस्तंवात् from a mass of reeds. भगवतां च यथा जन्म how the birth of you all occurred. तन्मया गमितम् that has been known to me. सकुण्डलः (born) with ear-rings. सकवचः with an armour. लक्षित marked. लक्षणम् an auspicious sign. अर्हः fit for. मया चाज्ञानुवर्तिना on account of me following his behests. विचेष्टितम् action. न क्षान्तम् not tolerated, taken objection to. विनामयतु—let him bend down. Write grammatical notes on. कुलस्य सदृशः, आग्नेयः. Page (41)—महान् हाहाकारः a great hue and cry. अभूत्—arose. सम्बद्धः mixed with. साधुवादः acclamation. अस्तमुपागमत्—set. सर्वस्य रङ्गस्य—from the whole arena. कर्णमग्रकरे आलंब्य holding कर्ण by the hand. दीपिकाभिः कृता—लोकः in the light provided by torches. शठंप्रति शाठ्यम्—Tit for tat. जीर्णं (नष्टं) धनं यस्य. द्रव्यस्य क्षयः (नाशः). अन्यो देशः—देशान्तरम्; karm. comp. तस्मिन् मनो यस्य सः तन्मनाः भोगाः pleasures. स्ववीर्यतः—through his own prowess. विभवेन हीनः without wealth. पुरुषाधमः—the worst of men. परेषां निन्दितः—censurable in the eyes of others. दीनम्—piteously. चिरं विलसितम् पुरा—long enjoyed pleasure before.

अहंकारयुक्तः full of self-pride. लोहभारघटिताः made of iron weighing many lbs. उपार्जिताः gained. तुला a balance. निक्षेपःa deposit. श्रेष्ठी—a merchant. निक्षेप एव तुला; karm. comp. the balance kept as a deposit. ईदृगेव संसारः such is the world. उपकरणम् materials. तस्य (तस्मात्) शंकितः—afraid of him. चौर्यभयात्—through the fear of theft. पितुर्भ्राता पितृव्यः apaternal uncle. भक्त्या through mere devotion. मुक्त्वा…वा except through fear, avarice, or a motive to gain some object. कार्यकारणवर्जित…without any particular motive for accomplishing an object. शंका कर्तव्या a doubt should be entertained. परिणामःan end. सुखमावहतीति सुखावहम् beneficial. Use: सह, प्रति, शंकित in sentences of your own. Name: जीर्ण, कर्तव्य. Page (42)—अभ्यागतः a guest. गुहा a cave. बृहती शिला= बृहच्छिला a big slab of stone. विवेदयिष्यामि Report. राजकुले (to the officer) in the palace. यदि दारकेण प्रयोजनम् If you want your son.विवदमानौ disputing, fighting. तारस्वरः a loud or shrill voice. अब्रह्मण्यम् help, help! a horrible deed is committed! धर्माधिकारिणः judges, judicial functionaries.आदितःfrom the beginning. तुलाशिशुसंप्रदानेन by restoring the balance and the son. परस्परं संबोध्य bringing them both to a right and just understanding. सन्तोषितौ—satisfied. जीवितसंशयःdanger to life. जाया च पतिश्च दम्पती Masc. dual. अजातपक्ष having unfledged wings. प्रसवाःyoung ones. आवासः resting place, residence. पूर्वेद्युः on the day before. शायिनः lying down. Name: विवदमानौ, निवेदयामास, संबोध्य. Decline: द्वि in all cases. Page (43)—तत्रत्यः—तत्र भवःbelonging to that place. प्रतिदिनम्—दिने दिने इति adv. comp. every day. संशयः adanger. राजाधिष्ठित—presided over or governed by the king. प्रमादिन् off one’s guard, careless, negligent, intoxicated. प्रत्याहरणम् recovery. संगृह्य holding. आवासः home, house, residence. अभिमुखम् towards, in the direction of. भूमिचराःas opposed to गगनचराः. निभृतम् quite; concealed. राजपुरुषाः king’s officers. भोगः a body. प्रसारित expanded, stretched. अजीजनत् Aor. 5 Var. 3rd pers. sing. of जन् 10. u. brought forth,gave birth to. यत्नेन carefully. दंष्ट्रामध्यगतं कृत्वा having placed it inthe middle of his jaws. भोजनम् food, meal. परित्यज्य excepting. लिङ्गिन a Brahmin ascetic. विश्वस्त confiding, relying on. विशेषतः in particular. Name: जीवन्तम्, समर्पितवान् अभिहित, व्यापादित आरुह्य,

प्रसारित, आसादितम्. Dissolve: प्राणत्यागः, अमात्यादयः, वासाभिमुखम्, संजातहर्षः, राजवनिता, जलक्रीडा. Page (44)—एनं भक्षयित्वा पथ्यं कुरु have this for your meal. स्वोदरार्थे for my belly, for my food. संस्थित impending. परित्याज्यम् should be discarded. सनातनः= ध्रुवः, शाश्वतः. जातिविशेष The difference in kind or species. परस्परम् in relation to each other. अतिवाहयन्ति passed (वह with अति caus.) वनगज a wild elephant. कुपिताननौ with an angry face. अस्य अभिमुखम् before him. ज्येष्ठthe eldest brother. भङ्गः a defeat or break down. प्रधावितः ran away. भंगे भंगमवाप्नुयात् when the leader is foiled or baffled his men also give way, or suffer adefeat. कातर timid. वर्जयन्ति except. चेष्टितम् an act, deed or conduct. त्रिशिखा trident. निर्भर्त्सयमान reviling, reproaching. परुषतर very harsh. एकान्ते aside, in private. हीन inferior. उपहम्। p. to ridicule. जीवितुमिच्छन्ती—with a view to save her life. कृतविद्य= कृताविद्या येन सः. तत्र in that family. Name and dissolve: अकृत्यम्, कुपितानः, सुधीर, कोपाविष्टः, प्राणत्यागः, स्तनक्षीरम्, ज्येष्ठभ्रातृचेष्टितम्. Page (45)—त्वां शृगालं न जानीतः do not know that you are a jackal. स्वजातिमध्ये भव join (animals of) your species. मृत्युपथः—मृत्योः पन्थाः the way to death. प्रनष्टः disappeared. रञ्जनम् contentment. प्रकृतयः subject, people. नामधेयम्—aname. कदाचित् once, once upon a time. आहूय having called. न आशंसे—do not expect. अनुमति consent, approval. निश्चेत्तुम् to decide. केन अध्यासितव्यम्—who should ascend? किंगुणोपेत? endowed with what virtues? अननरूप्य—before ascertaining. अत्रविषये in this case. तान् प्रत्येकम्—every one by one. अंगं ind. well, अन्यजन्म—अन्यत् जन्म—anotherbirth, life or existence. पक्षिणम् विदध्यात्…should make (you) a bird. कस्यां पक्षियोनौ in which family of birds? अवादीत् Aor. 5 Var. of वद्, 3rd per. sing. तार्क्ष्यः= गरुडः, गुरुत्मान्. शासनम्—rule, sway, order. अनन्तरम्—next. अनुयुक्तः पृष्टः questioned. बर्हिगः = मयूरः, बर्ही. अपकर्तुम् न कांक्षति does not wish to wrong or harm any body. प्रत्युत ind. on the contrary. बर्हम्…tail. प्रसार्य—having spread or expanded. आत्मानो विधेयतां नेतुम्—to bring others under subjection. अन्वर्थ true to the sense, significant. राजा…व्युत्पन्नः the word राजन् is derived from the rootराज् meaning keeping (the subjects) contented. Give one word for भवितुमिच्छामि. Page (46)—महार्हम्= बहुमूल्यम्. मतङ्गजः= हस्ती an elephant.सिता—

sugar. घृत ghee. अशनम्—food. निरुद्यम idle. जीवितम्—life. न सिध्यति is not proved or established. यथार्थ true to sense. चेष्टते endeavours. कुशलरञ्जनर्थम्—for welfare and contentment. विशाम् of the people. कूजनम्—warbling. लौकिक ordinary. अर्थ वागनुवर्तते—words follow the meaning. आद्यमुनिः—वाल्मीकिः. वाचमर्थोनुधावति—the meaning runs after the words. वेधस् m. the creator. चकोरःa kind of bird said to feed on moon-beams.वर्षम्—a shower. अचतुर्वदनो ब्रह्मा the creator without four mouths. द्विबाहुरपरो हरिः another इन्द्र with only two arms. अभाललोचनः शंभुः Shiva minus the eye on the forehead. भगवान् revered. बादरायणः= व्यासः. पुराformerly. गणनाप्रसंगःan occasion of enumeration. कनिष्टिका—the little finger. अनामिका—the ring-finger, having no name like other fingers. अर्थवती—true to sense. अमल without a blemish. निर्गत—gone forth, uttered. वाक्यम्—words. प्रीतिः pleasure, gratification. रसार्द्रा—wet with juice. मञ्जरी—a sprout. रस (1) sentiment, ( 2 ) juice. भवभूति—(1)—N. of a celebrated sk. poet, the author of उ. रा. च. etc. (2) the greatness or ashes of Shiv. भूधरभू= पर्वतकन्या, पार्वती. भारती= सरस्वती. एतत्—the poet भवभूति. कारुण्यम्—the pathetic sentiment, pathos. (mark the lines—अपि ग्रावा रोदित्यपि दलति वज्रस्य हृदयम्। कारुण्यं भवभूतिरेव तनुते in this connection). अन्यथा—otherwise. शिखंडिन् ason of द्रुपद was originally a female, who contrived to exchange her sex with a यक्ष and proved a means of killing भीष्म. प्रागल्भ्यम्—confidence, skill, greatness. वाणी= सरस्वती. बाणः—भवयोः सावर्ण्यात् बाणः, the well known author of कादम्बरी.कवयतिLoc. sing. of कवयत् pres. par. of कव् caus. पण्डितराजः पण्डितानां राजा, तस्मिन् (It is the title of जगन्नाथकवि). पिनाकपाणिः पिनाकः(N. of Shiv’s bow) पाणौ (हस्ते) यस्य, शिवः. वेतालाःgoblins. शिव is known for his dance called ताण्डव. Write the description of वाल्मीक in your own words. Page (47)—क्लिष्ट—afflicted. सारः an essence. मुरारिः N. of the author of अनर्घराघवम्, ask. drama. गंभीरता—depth. पीवर fat मन्थाचलः= मन्थाद्रिः. सरस—full of love. जयदेवः the author of गीतगोविन्दम् and प्रसन्नराघवम्. अहो ! alas! Ah! स्वस्ति भवते my greetings to you. वर्धताम् भवान्—may happiness attend you! सर्वकालमित्रम् a constant friend. सखे स्वागतम् my friend, you are welcome.आस्यताम्—pray, be seated. वयस्यcomrade. जूर्णवृद्ध N. of a friend of चारुदत्त. प्रावारकः

a cloak. वासित—scented. जाती—Jasmin flowers. अनुप्रेषितः sent. सिद्धीकृतदेवकार्यः who has finished his devotions. उपनेतव्य should be given. सचिन्तः स्थितः remains sunk inthought. शोभते—appears to advantage. घनान्धकारः deep darkness. सुखात् after bliss. धृत…जीवति his body lives a very death in life. मरणात्..रोचते—which would you rather be dead or be poor? मरणं रोचते far better death. अपक्लेशं मरणं passing suffering flows from death. अनन्तकम् never ending. दुःखम्—woe, misery. अलं संतापितेन be not cast down, distressed, or inflamed. प्रणयि..विभव whose wealth has been conveyed to those you love. परिक्षयः रमणीयः waving fortunes have an additional charm. शेवःremainder. अर्थान् प्रति दैन्यं न—I do not grieve for my ruined fortunes. Paraphrase yerse I. Page (48)—दहति pains; burns. क्षीणार्थम्—द्रव्यहीनम्. अतिथयः परिवर्जयन्ति—guests pass it by. कालात्यये the season over. परिवर्जयन्ति desert in the case of fitting bees. कपाेल—temple. मदलेखाःlines of rut. न विभवनाशकृता does not spring from loss of gold. भागक्रमः a turn of fate. सौहृदादपि शिथिलीभवन्ति—even the most ardent feeling of friendship cools down. ऱ्हीः—shame. ऱ्ही…तेजसः—from shame springs want of spirit, energy. परिभूयते—is insulted. निर्वेदः despondency. शुच f. sorrow. पिहित—overpowered. (धा with अपि, the अ of अपि being optionally dropped). निर्बुद्धिः folly. क्षयः death. अहो! alas! आस्पदम्—abode. सुखमज्जनम्—full or complete happiness. इतः here. ते…विरचयावःwe put on your body the auspicious decorations. हला—friend. बहु मन्तव्यम्—should be highly prized. सखीमण्डनम्—decorations at the hands of my friends. विसृजति—sheds. नोचितं तै—ill-becomes you. प्रमृज्—to wipe off. प्रसाधनम्—decoration. नाट्येन by gesticulation. उचितम्—worthy of. सुलभ available. प्रसाधनानि decorations. विप्रकार्यते is marred or disfigured. उपायनहस्तौ with presentation ornaments in their hands. विस्मिताः amazed, wonderstruck. प्रभावात् through the power. सिद्धिःproduction. मानसी—mental. Name and dissolve: सखीमण्डनम्, निधनता, ऱ्हीपरिगतः, मधुकराः, क्षीणार्थः, कालात्ययः, मंगलकालः Page (49)…न खलु…not quite. तत्रभवता by His Holiness. इन्दुपाण्डु white like the moon.आविष्कृतम्—put forth, offered. निष्ठ्यूत (p. p. ष्ठ 4p.) exuded. मांगल्यम्—suited to the auspicious oocasion. लाक्षारस—lac-dye. उपभोगः application.

सुलभ suitable. आपर्व.(पर्वणः आ.;adv. comp.) as far as the wrist. उत्थित put forth. प्रतिद्वंद्वि—vying with उद्भेदःbursting. किसलय—tender sprouts. अभ्युपपत्तिः a favour, or honour. सूचिता—fore-shadowed. राजलक्ष्मीः royal fortune.व्रीडा—bashfulness. निरूपयति gesticulates. अभिषेकः ablution. उत्तीर्णone who has finished. वनस्पतिसेवा services rendered by the trees. निवेदयावःlet us announce. अयं जनःwe two. अनुपयुक्तभूषणःwho have never used ornaments. परिचयःknowledge. चित्रकर्म painting. विनियोगःputting on. नैपुण्यम् cleverness.अनध्यायमहोत्सवःthe festive occasion of a holiday. समधिक—special. आरंभाः preparations. रमणीयता delightful appearance. तथाहि for. पर्याप्तमाचामति drinks to his fill. मण्डः—डम् scum. नीवाराः wild rice. ओदनः boiled rice. प्रसूता= प्रसूत. सद्यः प्रसूत—that has just brought forth young ones. प्रिया beloved (doe). पीतात् अभ्यधिकम् that remains over and above what has been consumed. शाकम्—vegetables. कर्कन्धू—फलानि (बदरीफलानि) the fruit of jujubi. परिस्तीर्येत (passive of सद् 1 P. with परि.) is diffused. अनुसृत blended; it goes with आमोदः. स्फुरत्—spreading. गन्धःodour. भक्तः cooked rice. सर्पिष्मत्(सर्पिस् n. ghee) mixed with ghee. प्रकारःdescription. जीर्णकूर्चाः(जीर्ण कूर्चंयेषां ते) gray-bearded folks. अनध्यायः a holiday. कारणम्—the cause. Paraphrase verse No. 1. Page (50) गुरुषु बहुमानाहेतुःthe reason for respecting elders. अपूर्व novel, peculiar. स्थविरसार्थ—a party of old folks. धुरन्धर one who leads. धिक् प्रहसनम्—fie on your joking! ननु—the fact is. पुरस्कृत—headed by. दार m. plu. a wife. अधिष्ठाय—leading. हुं वसिष्ठ! Is he वसिष्ठ ! (I doubt whether he is व.) अथ किम्—what else? yes.मया…वैष इति As for me I thought that he was a tiger or a wolf. आःHow so! (shows anger). पुनर्—but, however. ज्ञातम्—thought. किमुक्तं भवति—what do you mean? परापतितेनैव the moment he arrived. मडमडायिता greedily feasted upon; this is a p. p. p. of an onomatopoetic verb. कल्याणी—poor. कपिला—a brown cow; a tawny calf. आम्नायः Holy text. मधुपर्कःa respectful offering to a guest, bridegroom or to other distinguished persons. It usually consists of five ingredients: curds, clarified butter, water, honey and sugarcandy. समांसः with flesh. गृहमेधिनः householders. निर्वपन्ति—offer. अभ्यागत come as a guest. वत्सतरी—aheifer. महान् उक्षा महोक्ष a big

bull. महाजःa big goat. श्रोत्रियः a Brahmin learned in the Vedas. धर्मसूत्रकारः the writers of holy laws. धर्म—duty. समामनन्ति enjoin. निगृहीत—caught. आर्यमिश्राःworshipful. विशसित slaughtered. निवर्तित—offered. पुनर्विसर्जितः while he let off the heifer. अनिवृत्तमांसाः those who have not abstained from flesh. कल्पःa mode of reception. मन्यन्ते—prescribe. निवृत्तमांसाःabstaining from flesh. तत्रभवान् revered. दैवदुर्विपाकः a misfortune, calamity. वैखानसः संवृत्तः took to the life of an achorite. चन्द्रद्वीप N. of a penance grove. तप्यमान practising. अस्य कतिपये संवत्सराः It is some years that he is &c. किमिति why? Page (51)—प्राचेतसः वाल्मीकिः दर्शनम्—an interview. संबन्धिनीभिः समम्—with the female relations. यत् ind. to say. स्वयमुपेत्य coming in person. द्रष्टव्य should be seen. मानयात्रः let us celebrate. खलन्तःby playing. तथायम् here is. ब्रह्मवादी an expounder of ब्रह्मन्. उपास्य—having paid his respects. अधितिष्ठति —takes up his seat. बहिर्वृक्षमूले at the root of a tree outside the hermitage. तप्यते—is tormented. हृदि नित्यानुषक्त—ever clinging to his heart. जरन् old. अन्तः प्रसृप्तदहनः with fire spreading within. वनस्पतिः a tree. जात—child! सनिर्वेदम्—wearily. सुवर्णशकटिकया क्रीडिष्यसि—you will have a gold cart to play with. कुतः…व्यवहारःhow should we have anything to do with gold now! तातस्य पुनरपि ऋद्ध्या when your papa is rich again. स्वगतम्—to himself. यावद् विनोदयामि—I shall just try to amuse him. स्वागतं ते—I am glad to see you. प्रसार्य—having stretched. मामालिङ्ग—put your arms around me. उपवेश्य—having seated. अनुकृत…रूपम्—he looks just like his father! एतेनात्मानं विनोदयति—he diverts himself with him; he is devoted to him. शीलमपि even character, good nature. Explain: प्राचेतसः वैदेहः.Name and dissolve: चन्द्रमुखः, राजर्षिः, नित्यानुषक्तः Page (52)—प्रति—वेशिकः a neighbour. गृहपतिदारकः The son of a landlord. याचमानः asking for. हा धिक् O dear! परसंपत्यौ संतप्यते—suffers because others are wealthy. भगवन् कृतान्त! Ah! mighty Fate! पुरुषभागधेयानि the destinies of men. त्वं क्रीडिस—seem to your as play—thinge. पुष्करम्—alotus. जलबिन्दुसदृश—as uncertain as water-drops. गुणनिर्जिता won by (his) virtues. आर्या—the lady. ते जननी भवति is your mother. अलीकम्—alie. कथमलंकृता—how is it that she wears ornaments? मुग्धेन मुखेन अतिकरुणं मन्त्रयसे—your

innocent lips say extremely pathetic things. अवतार्य—removing. रुदती—weeping. एषा…संवृत्ता—Now I am your mother. सुवर्णशकटिकां कारय—have a gold cart made (for you). अपेहि—go away! न प्रहीष्यामि I won’t take them. प्रमृज्य—wiping away. पूरयित्वा—having filled. दष्ट—bitten. यज्ञोपवीतम्—the sacred thread. बद्धाङ्गुष्ठःone with his thumb tied. परित्रायताम् save me. कष्टम्—Alas! क्व—भ्रान्तः where were you wandering. Name: दष्टः, परित्रायताम्, गृहीष्यामि, याचमानः, रुदिहि, अपेहि. Page (53)—देवी—the queen. द्रक्ष्यामीति since I wanted to wait upon the queen. प्रमदवनम् a pleasure-garden. आचारपुष्पाणि flowers to be presented as an ordinary formality. ग्रहणम—collecting, gathering. जीवितसंशयःdanger to life. निमित्तम्—a cause. कोटरनिर्गत—darting forth from a hollow. दक्षिण right. प्रसारित—stretched forth. स्तबकः a bunch. दन्तपदे—two marks of his teeth. दंशच्छेदःamputation of the bitten part. पूर्वकर्म—the first remedy. क्रियताम्—be resorted to. दाहःburning. दंशःthe bitten part. क्षति a wound. मोक्षणम्—letting out. आयुष्याः life-saving. प्रतिपत्तयः remedies. दष्टमात्राः just bitten. विषवैद्याःphysicians expert in poisontreatment. कर्म the province. क्षिप्रम् immediately. गृहीतः overtaken. पाप wicked. मा कातरो भूःDon’t be afraid. अविष non-poisonous. सिमसिमायन्ते—Shiver. (शिवशिवतात Mar.) अवलम्बध्वम्—support. विकारःa bite. अशुभं दर्शितम् shown a bad symptom. योगक्षेम—maintenance; welfare. तत् विचार्य taking that into account. अपुत्रा left without a son (after my death). चिकित्सा—medical treatment, curing. स्थिर—quiet. तेन हि—if it is so. वर्षधर—प्रतिग्रहीन supported by eunuchs. जीवेयम् I may survive. तत्रभवान् His Majesty.अपराद्धम्—an offence. मृष्यस्व—forgive, pardon. Name and dissolve: ध्रुवसिद्धिः, अपुत्रा. Write grammatical notes on: मा भैषीः, तत्रभवान्, अपराद्धम्.Page (54)—तपस्वी—The poor fellow. प्रकृतिभीरुः timid by nature. यथार्थनामा—यथार्थं नाम यस्य सः whose name is true to its sense. ध्रुवा सिद्धिः यस्येति ध्रुवसिद्धिः whose success is certain. सिद्धम्—success. न मन्यते has no confidence in. उदकुंभविधानम् the process seems to be that a घट is to be filled with water and something bearing the form of a serpent is to be placed upon it and some incantations are to be recited by the efficacy of which the water in the घटbecomes an antidote

against snake—poison. विधानम्—process. किमपि—something. सर्पमुद्रितम्—bearing the mark of a serpent. कल्पयितव्यम् is to be charmed into an antidote. आशु quickly. कर्मसिद्धौ प्रतिपत्तिः news regarding the success of the medical measure. यथा—गौतमःas my mind tells me, गौतमmust have been free from the influence of poison. निवृत्तविष वेगः with the force of poison disappearing. मुहूर्तेन in a very short time. प्रकृतिस्थः संवृत्तः restored to his normal condition. दिष्ट्या—luckily. वचनीयान्युक्तास्मि—I am free from blame. एष पुनर् here again. राजकार्यम्—state business. बहु मन्त्रितव्यम्—is to be much discussed. दर्शनम् an interview. अनुगृहःfavour. आर्यपुत्रः the King. कार्यम् business. सिद्धिः carrying out. आतपक्रान्तः exposed to the heat of the sun. शीतक्रिया cold treatment. अस्या रुजः in the case of this disease. प्रशस्त—preferable. अश्वमेधिकःbelonging to a horse-sacrifice. भूतविशेष—a particular animal. प्रत्यक्षीकृत seen. संभ्रान्त in. an excited mood. जनपदेषु—in the country. अश्व अश्व इति which they call अश्व. इति अनुभूयते it is so heard. Page (55)—पशुसमाम्नायःa treatise on animals; a collection of the names of animals; पशुविधायकवेदः. सांग्रामिके—संग्रामसंबन्धिनि प्रकरणे; in the treatises on warfare. अश्व इति पठ्यते they speak of the ‘horse’. पश्चात् behind. वहति carries. विपुलम्—flowing. धूनोति waves. अजस्रम् continually. शष्पम् tender grass. प्रकिरति sheds. शकृत्पिण्डकाः lumps of dung. आम्रमात्राः of the size of a mango. किं वाख्यातैः but what is the use of a description? दूरम्—far off. यामः let us go (after him). आश्चर्यम्—a wonderful sight. दृष्टम् I see. अवगतम्—understood. नूनम्—surely. आश्वमेधिकः sacrificial. तत्काण्डे in the section devoted to it. प्रत्येकं शतसंख्या one hundred of each sort. रक्षितारःguards. कवचम्—corslet. दण्डिनः staves. निषंगिणः quivers. बलमिदम्—this force. तत्प्रायम्—composed of soldiers. न प्रत्ययःif you do not believe this. गत्वावगच्छत go and ask. परिवृत guarded. सस्पृहम्—wistfully. नाम—indeed. उत्कर्षनिकषः— the test of superiority. क्षत्रपरिभावी that casts reproach on क्षत्रियऽ. नेपथ्ये—behind the scene. ऊर्जस्वल mighty. वीरघोषणा proclamation of ahero. सप्तलोकैकवीरःthe only warrior of the seven worlds. दशकण्ठः= रावणः (दश कण्ठाः यस्येति). कुलद्वित् the enemy of the race. संदीपनानि irritating. अक्षराणि—words. अक्षत्रिया= क्षत्रियशून्या. यदेवमुद्बोध्यते that proclamations are made in this way.

महाराजं प्रति as compared to the great king.धिग् जाल्मान् fieupon you impudent bablers! सन्त्येव they do exist.का इयम् विभीषिका—what means this threatening proclamation?किमुक्तैरेभिः why utter these words? परिवृत्य having surrounded.लोष्टैरभिघ्नन्तःऽtriking with clods of earth. वराकःa poor thing.रोहितः akind of deer.चरतु—let graze. Page (56)—धिक् धिक्चापलम्—cursed be your thoughtlessness.! तीक्ष्णतर very fierceआयुधीनश्रेणयः—the lines of soldiers. दृप्त insolent.सह्to put up with. दुर्दान्त difficult tobe subdued. नायाति तावत् before he turns up. त्वरितमपसर्पन run awayquickly. तरुगहनेन alongthethicket of trees.आक्षिप्त—taken up with. अपूर्व not seen before; wonderful. कृतमश्वेन—away with the horse! विस्फुरित—flashing. आयुधीनश्रेणयः the rows of soldiers. तर्जयन्ति—frighten. हरिणप्लुतैः पलायामहे—let us flee with the leaps of deer. किं…अस्त्राणि—are the weapons really flashing? आरोपयन्—raising. घोषः asound. पतिं मूषकमग्रहीत्—took to a rat for a husband. उपस्थानम्—waiting upon, a service. श्येनः a hawk. तपोवनम्—a penance grove. तपोधनः (तपो धनं यस्य सः) one whose wealth consists in penance. खर…पुटः—the ends of whose nails were very sharp and pointed. गृहीता—seized. करुणार्द्रहृदयः moved with pity. खण्ड a piece, a bit. प्रहारः a stroke. व्याकुल smarting under the pain. भ्रष्ट dropped. अजानता not knowing. कर्तव्यम् what to do. अन्तिकम्= समीपम्. चेतना consciousness. अधर्मान्न विभेषि are you not afraid of irreligion? प्रभूतं पातकं अवाप्स्यसि you will commit a great sin. अधमः awretch. असंबद्धम्—at random. सूक्ष्मधर्मःthe minute details of religion. भ्रष्टातपाः fallen off from penance. Comment on तस्य पाषाणखण्डं प्राक्षिपत्; समर्पय मैनां मूषिकाम्. Dissolve मतिमन्दः. Page (57)—आश्रयः a residence. दाक्षिण्यम्—courtesy, civility. शरणार्थिनी asking for protection. यत्नेन—carefully. मा कार्षीः= मा कुरु. उपनेता—one investing with the sacred thread. आहारमुष्टिः a fistful of food. स्मृताः enumerated. अस्याः= अस्यै. अपरम्—another thing. आशु soon. आयात्—attained to. यौवनोन्मुखी—about to enter youth. गृहवासस्य अनर्हः does not deserve to live in my house. सनाथता—the state of having a protector or master. वपुस् n. body without any defect. वयस् n. youth. आकार्य—having called out. अत्रविषये—in this matter. द्रुतम्—quickly, in haste. विवाहाय marry (her). तस्या दर्शितः= तस्यै दर्शितः.अतिदहनात्मकःof an inten-

sive burning nature. अनेन= अस्मै. उत्कृष्टतरः more suitable. विदित्वा—having recognised. Paraphrase verses 1 and 2. Page (58)—जडात्मा—dull. प्रधानः an excellent person. प्रधानस्य= प्रधानाय. हत—overpowered. सहस्रधा यामि—I am scattered in thousands of ways. चञ्चल—fickle, wavering. संस्तभ्य being held up or compressed. ध्रिये—stand. cannot move. कठिनात्मक—hard, benumbed, still. सर्वतः on all sides. येन यथोचितमनुष्ठीयते—who fulfills all the necessary conditions. पुलक a thrill. horripilation. विहित ordained गृहधर्माः household duties. विचक्षणः discerning, conversant with. स्त्रीधर्मःthe nature of a woman. हला voc. part friend! कातरा grieved. त्वया वियोगःऽeparation from you. उपस्थित is at hand. आर्यपुत्रः husband, lord. दुःखेन with difficulty. समवस्था the same condition. उद्गलित droped down. दर्भकवलाः end of दर्भ grass. अपसृत-falling off. पाण्डु yellow. Explain जनान्तिकम्. What do you know of the use of दक्षिणेन? Page (59)—आमन्त्रयिष्ये shall take leave of or bid adieu to. वनंज्योत्स्ना N. of a creeper. सोदर्यम्—sisterly. इयं तावद्दक्षिणेन Here it is to the right. संगत—united with. प्रत्यालिंग—embrace in return. बाहा= बाहुः. शाखाबाहाभिः with arm-like twigs. इतोगत pointing in this direction. सुकृतैःby meritorious deeds. सदृश—worthy. भर्तारं गता wedded to a husband. संकल्पित intended. संश्रितवती has resorted to. वतिचिन्तः free from anxiety. अस्यां त्वमि च as regards her and you also. पन्थानं प्रतिपद्यस्व proceed on your journey (Mar.). एषा युवयोर्हस्ते निक्षेपः—I confide this creeper to the care of you both. अयं जनः we. कस्य हस्ते समर्पितः—to whose care is confided? विहरतः shed. अलं रुदित्वा—Vide Apte’s Guide Sec. 57—a. weep not. स्थिरीकर्तव्या, should be consoled or rendered firm. पर्यन्तः vicinity. मन्थर—dull. मृगवधूः a hind. अनघप्रसवा—safely delivered. निवेदयितृक—communicating. गतिभङ्गः an obstruction to walking. निवसनम्—a garment सज्जते—pulls at. विद्ध—wounded. सूचिः a sharp point. न्यषिच्यत्—was applied. व्रणविरोपणम्—healing oil. पदवी a path. श्यामाकःa kind of rice. मुष्टि a handfull. परिवर्धितक affectionately reared. सहवासपरित्यागिनी leaving your company. जनन्यनाberieved of your mother. अचिरप्रसूतया shortly after she hadgiven birth to you. वर्धित एव havebeen indeed reared. मया विरहितः deprived of my fostering care. प्रस्थिता—starts on her journey. Page (60)—गङ्गदत्तः N. of a frog. दायादाः (दायं आददते इति) kinsmen.

उद्वेजिताःafflicted. अरघट्टः—a water-machine. घटी f. a jar. निष्क्रान्त—went out, issued out. चिंतितम्—thought within himself. प्रत्युपकारः retaliation. उच्छेदः a total destruction. शत्रुभिः शत्रुं योजयेत्—should use one enemy to destroy another. पीडा—harm. तत्क्षयःthe enemy’s ruin. तीक्ष्णम्—deadly. परिभाव्य—having thought. स्वजातीयः of one’s own caste or race. सन्धानम्—connection. दुर्गम—a fortlike hole. तावत्—first. कोऽयं भविष्यति who this may be. संश्रयःan abode. कदाचित्—perhaps. मन्त्रवादी—a person clever in the art of enchanting snakes. औषधिधरः one possessing a medical herb curing snake-bite. बन्धने क्षिपति—will confine (me). वैरमाश्रित्य bearing enmity or spite towards (somebody). मैत्र्यर्थम्—for forming friendship. अश्रद्धेयम्—incredible. यत्…संगम that there should be friendship between grass and fire. स्वभाववैरी—enemy by nature or from birth. परिभवः a defeat. परःan enemy. संशयःa danger. Name and dissolve. औषधचतुरः, व्यथाकरः. Page (61)—आश्रयः a residence. ऱ्हदःa deep pond or lake. पाषाणचयः acollection of stones. अपदाः without feet. प्रवेशः an access. यत्र स्थितः seated or standing in which place. सुखोपायेन easily. लीलया with ease. परिणतवयाः advanced in age, old. कदाचित्—कथंचित्—rarely and with difficulty. सुखावहः bringing comfort. जीवनोपायः means of subsistance. अङ्गारः slur, stain. प्राण m. plu. life. परिक्षीण—emaciated, reduced to nothing. सहायपरिवर्जितः without a companion. उपायः a means. वृत्ति—a livelihood. आवरयेत् should choose. बुध a wise or a prudent man. तद् अग्रे भव then walk forth, go before her. अस्मत्परिजनःmy men. तव वचनेन at your bidding. आलयःa residence. धृत्वा—having placed or kept. अभावःan absence. भद्र—friend or good man. निःशेषिताः having been killed to a man. मित्रकृत्यम्—the business of afriend. सम्यक्—well. रुद्धम्—occupied. अत्रस्थस्य मे—to me who am here. एकैकम्—one by one. स्ववर्गीय of your kind or class. नोचेत् if not. Name भेतव्यम्, आलिंग्य. Page (62)—व्याकुल distressed or bewildered. सर्पमानयता मया—by me bringing the serpent. निषेधयिष्यामि—should object to. युक्तम् aptly. न मित्र= अमित्रः an enemy. अभ्यार्दक superior. अस्य= अस्यै. सर्वनाशः the destruction of the whole. समुत्पन्नः imminent. कार्यं कुरुते satisfies his want. दुस्तर irreparable. स्वल्पस्य कृते—for a little. भूरि much. पाण्डित्यम्—wisdom. स्वल्पाद् भूरिरक्षणम् saving much by foregoing a little. आदिशति—ordere, offers. परोक्षे in his absence (of)—(अक्ष्णोः=

परम्). तार loud, shrill. धिक्धिक्प्रलापपरःcrying out fie, fie! कथं चिदपि न विरराम—did not stop crying at all; (रम् with वि. Paras.). अभिहित addressed. निष्क्रमणम्—going out. गच्छता कालेन as time rolled on. कवलितम्—devoured. बुभुक्षित—hungry. मयावस्थितेन &c. while I live &c., an instance of the instr. absol. construction. अत्रविषये in this respect. कूपकाः wells or ponds. विश्वास्य having persuaded. भ्रातृस्थाने—in the place of a brother. आश्रित्य having mounted. विविधदेवताः various deities. उपकल्पितः promised. पूजा worship or vow. निष्क्रान्तः got out. तदाकांक्षा eagerness for his return. प्रतीक्षमाणःwaiting. तिष्ठति keeps, stands. Paraphrase the 10th verse. Page (63)—चिरादत्रागते come back after a long time. गोधा an alligator, a lizard. भद्रे good lady! स्तोकं a little. चिरपरिचितःlong known or acquainted. सन्देशः word or message. येन that, to say. सुकृतमन्तरे मया विधृतम्—I have pledged my word of honour. विरूपकरणे—as regards doing you any harm. किं…करोति what sin does he not committ? उद्देशः a spot, a place. अवशिष्ट—surviving. प्रवाल a sprout. कञ्चिज्जीवति वा न वा is he alive or not? ननु to be sure. न्यग्रोधः a banian tree. अवतरम् get down or alight from. स्वैरम्—gently, slowly. वैलक्ष्यम्—embarrassment. स्पर्शेन उपेत्य having come near feeling their way. Page (64)—अतिगाढ very deep. प्रहारःawound. वेदना—pain. पर्याकुलःdistressed, suffering. सन्निहित near. न प्रसरति ते वाणी—you do not speak. अकृतपूर्वः not practised before. अव्याहारः silence, refusal to speak. आलपतु—will speak. दुर्मर्षणः a brother of दुःशासन. पापः sinner. न निवारितः did not prevent or avenge. बाष्पपयसाम् of tears. भरतान्ववाये—in the family of Bharat. विमल spotless, noble, high. दुर्जात्. evil-born. अवैषि (you) regard or consider. सुत इति as your son. अलं परिदेवितेन enough of bewailing. एकःऽole. मार्गोपदेशकः Guide. असदृशम् unbecoming. कृपणम् low—spirited. किमपि extremely. क्व भवति क्व चैषा ते दीनता where you a good क्षत्रिया and where this lowness of spirit! (Vide Apte’s Guide, Sec. 264.) निर्वत्सला unkind. नानुचिन्तयसि—do not lament or mourn. अयोग्य—unworthy. नूनम्… चेष्टितम् This indeed seems to be the effect of. लोकवादःa popular maxim. वितथ—false. न घटस्य…प्रक्षेप्तव्या When the pot has fallen into the well it is not that the rope also should be dropped after it. अपुष्कलम् insufficient. उपकरणम् means. उपक्रियमाण one for whom something

is to be done. अभावः Absence. अतिदीन very miserable. समाश्वासः an assurance or comfort. दुर्लभ—difficult to be attained. प्रभूतम्—much. त्वमपि तावत्—you at least. अकालः not the proper time. शीर्षाञ्जलिः I touch my head with folded hands; I beseech you. निवर्तस्व turn back. व्यापारःan attempt.अपश्चिमं कुरु मे वचनम् do not transgress my words. शृणु—listen to, act properly. ययोर्बलेन on whose strength, depending on whose might. न गणिताः were defied. फाल्गुनाद् भतिम् (Vide Apte’s Guide, Sec. 78) stands aghast at (the face of) अर्जुन. अवशिष्ट—surviving. वैरिषु मानः pride against enemies. Page (65)—अद्यापि उपदेष्टव्यम? yet time for advice? विजिगीषुः one desirous of conquering, a hero. यावत्as long. प्राणिति—breathes. भाजनम् the fit object of. प्रज्ञावन्तः the wise. अस्मदनुरूपम्—proper for us. युक्तम्—proper. यदि प्रकृतिमापत्स्यसे—if you are yourself again. किं विस्तरेण why say much? to be brief. सन्धत्ताम्—make up with समीप्सितः desired. पणः acondition. स्नेहः affection. वैक्लव्यम्—distruction, कामम् freely. व्यामोहः infatuation. हृदयज्वरः head-ache. अन्यथा—moreover. अस्खलित—not dead, living. अवधीरित—discarded, repulsed. सामन् n.peace. उपन्यासः aproposal. दृष्ट witnessed. विपत्तिःdestruction, ruin. स्वशरीरमात्रस्नेहात्—merely through love of my own body. सन्धि कृ—to make peace with. अवसानम्—an end. असुखम्—misery. व्रीडावहम्—bringing shame. उदात्त—noble—minded. अन्यच्च another thing. नयःpolity. हीयमानाः brought under subjection, subdued. किल it is said. पराम् सन्धत्ते—makes peace with their foes. सानुजाः with the brothers alive. एवं गतेऽपि though it is so. मत्प्रार्थना—my request. अपकृष्ट worsted. प्रतिज्ञा a solemn declaration. विपत्तिःdeath. छलःdeceitful practices. आशङ्कमानःafraid of suspecting, apprehending. सज्ज—ready. Page (66)—उपपत्तियुक्तम्—reasonable, well-reasoned. प्रतिपद्यस्व—act up to. वचनम्—advice. मरणं प्रतिज्ञातवान् vowed death. जीवितुमभिलषते—could (he) persuade himself to live? न विक्षिपामि दिक्षु shall I not throw in all directions? शोणिताशनः the drinker of the blood (of दुःशासन). भिन्न shattered. कोटि—a point. कृपणः(like) acoward. सन्धिं विदध्यामहम्—shall I sue for peace? दुर्ललित—over-indulged. ईदृशी विपत्तिः such a death! कस्यापि अश्रुतपूर्वा no one is heard to have met with before.हत wretched. दुःखशतम् ahundred grieves. प्रतिबोधितुम् to console. इमां भूमिम्= अत्र. तावत् first. संस्तभ्यताम् आत्मानम् console yourselves. विमुखम्

adverse. भागधेय fate. सहज natural. मानःpride. त्वदकेशषजीवितालम्बना whose life hangs on you alone as its support. शरणमवलम्बताम्—should resort to. प्रतिपत्तं प्राप्तकालम् fit to be done now. सगरेण ऊढा borne by king सगर. धुरं वहतु may bear the yoke. विपर्यये तु in case this is not done. उल्लंघितः क्षात्त्रधर्मः स्यात्—

A king’s duty will have been transgressed. वधस्थानम्—

the place of execution. भिक्षुः aBuddhist monk. उपासिका—

sister in बुद्ध. नेष्यामि—

shall lead. आर्य noble. आनन्दय revive or gladden. दर्शनम्—

a sight.मृगलांछनः= चन्द्रः कुमुदिनी night-blooming water-lilly. राजमार्गःHigh—way.कलकलः a tumult. Page (67)—अग्रतोनिरूप्य looking before. पुरतः. before (us). जानीहि find out. किं नु इदमिति—what it means? पश्चिम the last. घोषणस्थानम्—the place of proclamation. ताडय डिंडिमम्—beat the drum. उद्घोषय Proclaim. घोषणा—sentence. प्रतिपालय—wait. मायंसे—will be killed. त्वं किलः…..नीयते—चारुदत्त is being let to his death for murdering you. ससंभ्रमम्—in terror. मम मन्दभागिन्याः कृते—for my wretched sake. मार्गमादिश lead me thither. त्वरताम्—hasten. समाश्वासयितुम्—to comfort. जीवन् while yet living. आर्याःgentlemen. अनन्तरं दत्त make way. नियोगः commandment, order. अपराध्यति bears blame, is at fault. ‘प्रभवति’&c. is able (to wipe away the stain from &c.). उत्तान flat. समम्—quiet. एकः प्रहारः one stroke. नयामः send. सरोषमाकृष्टः fiercely grasped. दारुणकः appalling. अशनिःthunderbolt. यथैतत्संवृत्तम्—since it has fallen on the ground. तर्कयामि—I conclude. न विपद्यते is not to die. भगवति सद्यवासिनि? O mighty goddess of the S. hills! अपि नाम…भवेत्—If only चारुदत्त might be saved (as I hope he would be) then you will have shown favour to our headman-caste. यथाज्ञप्तम् as ordered. अनुतिष्ठावःdo or act. शूले समारोपय to impale. Page (68)—दृष्ट्वाPerceiving what is being done. मा तावत् hold! hold! मन्दभागिनी wretched. यस्याः कारणात्—for whose sake. अंसे पतता चिकुरभारेण with the streaming hair that smites her shoulder. का पुनरेषा—but who is this woman? मा मा इति व्याहरति calls upon us to forbear. उत्थिनहस्तेन with uplifted hand. किं नु इदम्—what does this mean? उरसि on (his) breast. अपसृत्य—withdrawing. साधुः an innocent man. न खलु व्यापादितः—at least we did not kill. अरे! thank heaven! जीवति वर्शशतम्—shall live a hundred years. प्रत्युज्जीविता brought back to life. यज्ञवाटः—place of sacrific. राज्ञे निवेदयामः—

let us report to the king. दौत्यम्—embassy. भवतो…पृष्ट्वा—with enquiries about your good government and health. विज्ञापयन्ति—request. समयः= प्रतिज्ञा.संपूर्ण fulfilled. धर्म्य (धर्मादनपेतम्) according to law or right. दायाद्यम्—inheritance. राज्यव्यवहारः Government, politics. नाम—verily; to be sure. सहृदयम्—good-natured. कांक्षा—an earnest desire, ambition. अचिरात् soon, without delay. साहसम्—daring, courage. स्वैरम्—at will, freely. आश्रमं शमाय प्रविशन्तु—let them betake themselves to a hermitage for peace. जुष्टम्—inhabited. शांतमतिभिःby persons possessing the spirit of resignation. Page (69)—कैरातं वपुःthe body or form of a mountaineer. अर्जुन had a combat with शिव in the disguise of a किरात. अलम्…अभिधाय do not speak harshly about your relations. ननु—well. ते to you पशुपतिः= शिवः. खाण्डव N. of a forest which was given to fire by अर्जुन to propitiate him. वारिता—warded off. आर्तिकर tormenting, teasing. कराल dreadful, formidable. दनुजाः demons. क्षयं नीताः destroyed. लीलयाeasily. alone, single-handed. चित्रसेनःN. of the king of गन्धर्वऽ. नभस्तलम्—the skies. विक्रोशन् crying ‘help!’ घोषःa station of cowherds. यात्रा—going, journey; invasion, expedition. फाल्गुनः= अर्जुनः.मोचितः set free. दातुमर्हसि is proper for you to give. मद्वाक्यात्—at my request. अन्यथा or else. सागरान्त having for its limit the sea, as far as the sea. गाम् acc. sing. of गो the earth. हरिष्यन्ति will take away or acquire by force. संभाराः preparations. विधेरधिकाःmore than were prescribed by the Shastras. प्रववृते—proceeded. क्रियाविग्नाःobstructions to the holy rites. प्राचेतसः (प्रचेतसः अपत्यं पुमान्)= वाल्मीकिः.उपज्ञम्—the first composition. इतस्ततः here and there. मैथिलेयौ= मैथिल्याः पुत्रौ. चोदित—directed. वृत्तम्—an account. कृतिः composition. किन्नरस्वनौ having the (melodious) voice of किन्नरऽ. हर्तुम् to captivate. शृण्वताम् of the audience. अलम् able. तज्ज्ञैःby those who could appreciate. कुतूहली whose curiosity was excited. एकाग्र solely engaged in. अश्रुमुखी—with the face covered with tears. संसद.f. assembly. निर्वाता—unshaken by the wind. वनस्थली the sylvan spot. हिमनिष्यन्दिनी be-sprinkled with the drippings of due. विसंवादी—differing. सादृश्यम्—resemblance. नाक्षिकम्पम् with winkless eyes. व्यतिष्टत—stood. प्रीतिदानानि—presents given out of affection or pleasure. वीतस्पृहता—absence of desire.

(to accept). Page (70)—गेयम्—music.विनीत—trained. वाल्मीकिमशंसताम्—Gave the name of वाल्मीकि. अथ—Then.जानपदः residing in the country. अवतार्याङ्कशय्यास्थम्—having taken down so as to lie on the lap. चक्रन्द—wailed. शोचनीयासि your lot is deplorable. च्युता slipped from. अनुप्राप्य having fallen into. कष्टम्—astate of painfulness. कष्टतरम्—Greater painfulness.शुचः of lamentation. गोप्ता protector (of the subjects)अकालभवः untimely. कुलम्—Family, race. मुहूर्तं क्षमस्व—excuseme for a momert. आश्वास्य having consoled. दुःखितः—दुःखं संजातमस्य; sorrow—striken. यानम्— a vehicle. कौबेरम् कुबेरस्येदम् of कुबेर. जिगीषा—जेतुमिच्छा. सस्मार thougt of. विवस्वतः (सूर्यस्य) अपत्यं पुमान्—वैवस्वतः= यमः आत्तम्= गृहीतम् अध्यास्य having mounted. उच्चचार (there) arose. पुरः in front of. गूढरूपा—in a concealed form. सरस्वती—speech. अपचारः something against the holy law. प्रवर्तते is being practised. प्रशमयेः remove. अन्विष्य finding him out ततः कृती then you will have gained your object. आप्तः a trust—worthy person. विनेष्यन्—wishing to set right. विक्रिया—transgression. वर्णःcaste duties. पपात travelled. दिशःin different quarters. पत्त्रेण—seated in the car. केतुः a banner. निष्क्रम्य—motionless. ऐक्ष्वाकः= रामः अवलम्बिन्—suspending from. अधोमुखम् with the face downwards. ताम्राक्षः—with his eyes reddened पृष्टनामान्वयः asked his name and family. अर्थी aspiring to, seeking. आचष्ट—declared. पदम्—rank, position. प्रजानियन्ता—controller of the people. परिच्छिद्य having decided. अवावह—bringing calamity. तपसि अनधिकारीत्वात् being unauthorised to practise penance. आददे took up. शीर्षच्छेद्य deserving to be decapitated. अपातयत्—caused to fall. कण्ठनालात् from the stalk—like neck. श्मश्रु n. beard. आह signed. ज्योतिष्कणाः sparks of fire. पंकजम्—a lotus. किञ्जल्क filaments. क्लिष्टम्—parched up. हिमम्—frost. Page (71)—राज्ञा स्वयं कृतदण्डः—punished by the king himself. गतिः position, heaven. सताम् of the pious. तपस् n. penance. दुष्करम् hard. स्वमार्ग—the path of his proper duties. विलंधि—transgressing. Page (80)—व्यपदेशः (the mention of) aname or appellation. अनावृष्टिःdraught, what of rain. प्रभूतवर्षाणि यावत्—for many a year. ऱ्हदः adeep pool. आकुल overpowered. प्रायःalmost, nearly. अपरे= केचित्. स्वस्थता—ease, comfort. विविक्त—lonely, secluded. स्थलम् tract of land. गत situated in. पातालगङ्गा the Ganges

flowing in the lower regions. पञ्चरात्रम्—पञ्चानां रात्रीणाम् समाहारः; द्वि.स. समासादितः came to, got at, reached. तथानुष्ठिते that being done (journey being undertaken). सर्पद्भिः moving on, journeying. अवगाह्य having plunged into water. शशकबिलाःholes or burrows of the hares. तिष्ठन्ति stood. भग्नं पादशिरोग्रीवम येषां ते. जीवशेषाः had just life left in them. आवासःan abode, a dwelling. क्षुण्ण trampled. जर्जरित severely injured. प्लुत—covered with. हत killed. पिहितः= अपिहितः (the अ of अपि is optionally dropped), covered with. मिथोमन्त्रः a confidential consultation.चक्रुः held. स्पृशन्नपि by a mere touch. जिघ्रन्—exhaling venomous breath. मानयन् (outwardly) paying respect. क्षेम्या. (क्षेमायः साधुः) comfortable. अविचारयन् without hesitation. सस्यप्रद yielding corn. वृद्धिकरी increasing. Page (81)—दार m. plu. a wife. पितृपैतामहम् coming down from great-grandfather, ancestral. बिभीषिका some means of frightening them; a scare-crow. महती कर्तव्या—should be expanded. फटा ahood. आटोपः a display. भयंकर—terror striking. स्थानम्—an object, cause. चतुरदूतायत्ता depends upon a clever messenger. मिथ्यादूतः a false or pretended messenger. यत्to say that, with the message that. निषेधयति orders not to come. परिग्रहः followers, proteges. वचनरचनाचतुरः clever in getting up a speech. दूतकर्म the duty of a messenger. सदूत इष्यते that is a descriable messenger. राज्ञःfor a king. साकारः with a handsome form. निस्पृहः free from avarice. वाग्मी—eloquent. विचक्षणः well versed. परचित्तावगन्ता able to know the minds or divine the thoughts of others. आचरेत्= नियोजयेत् deputes. लौल्यम्—avarice. राजद्वारिकः—a messenger to a king’s court. विशेषेण—especially. मिथ्यावादिन—alier. तस्य न सिध्यति…he fails in his object. व्यसनम्—a calamity. सुनिर्मुक्तिः freedom, release. अन्विष्यताम्—be found out. यदि…सुनिर्मुक्तिः—if you wish to be entirely free from this calamity. निरुपितः appointed, deputed. अगम्यinaccessible. लीलया sportively and hence carelessly. निःशंकतया—without any fear. Page (82)—याथार्थ….करणीयः No fault should be found with a messenger who speaks the truth. दूतमुखाः—दूतः मुखं येषां ते speaking through messengers. येन so that. सत्वरं क्रियते—it may be quickly obeyed or complied with. अतीतदिवसे yesterday. निपातिताः crushed. यत् that. पिरग्रहः retinue, followers. यदि ते जीवितेन

प्रयोजनम् if you wish to live. केनापि प्रयोजनेन on any excuse. मथित trodden under foot. यूथःa herd हतशेषाः that remain alive after those that are killed. समाश्वासनम्—consoling, or cheering up. पुनर but. येन so that. एकाकी alone. स्थितम्—reflected. समाधिस्थः lost in contemplation. निभृतम्—silently. भङ्गः disturbance. दिनादारभ्य Vide Apte’s Guide, Sec. 82. नारदःN. of a sage.योगी a devotee or ascetic. सत्यलोकः The abode of ब्रह्मा.अनुग्रहः a favour. मूर्तिमत्—assuming forms. छन्दांसि= वेदाः भासयन्—illuminating, brightening. मार्कण्डेयः N. of a sage. उपागमत् Aor. 2 Var. गम् with उप 1. P. 3rd pers. sing. गोचर— within the grasp. समन्वित—followed by, seated with सरस्वती by his side. ज्ञानम् knowledge incarnate. चत्वारि मुखानि यस्य स चतुर्मुखः= ब्रह्मा, the creator. पुङ्गवः anything pre-eminent or excellent of its class (at the end of a comp.) the following कारिका should be remembered in this connection:—

स्युरुत्तरपदे व्याघ्रपुङ्गवर्षभकुञ्जराः
सिंहशार्दूलनागाद्याः पुंसि श्रेष्ठार्थगोचराः

It means each of the words व्याघ्र पुङ्गव ऋषभ कुञ्जर सिंह शार्दुल नाग etc. as the last member of a compound word is masculine and expresses the best of the class indicated by the preceding member. स्वयंभूः= ब्रह्मा. विष्णोर्भक्ताः वैष्णवाः प्रष्ट्रुंकामः यस्य स प्रष्ट्रुकामः one wishing to ask. तद् वदिष्यामि—I shall reply to it.Page (83)— त्वत्तः from you. शुभम्—auspicious. श्रोतव्यम्—to be heard.रहस्यम्—a secret. अनुग्रहः a favour. विवर्जितःdestitute of, void of.पराङ्मुखः—averse to. परायण given to. देहात्मदृष्ट्या looking upon the body as a soul, taking देह for आत्मा. स्त्रीदेवःconsidering women as gods. लोभग्रहग्रस्ताः—Seized by an evil star in the form of avarice. जीवितः living on. मदविमोहताः infatuated by intoxication. जातिकर्माणि caste rules. त्यागशीलिनः whose nature it is to give up. लघु easy. परलोकःheaven गतिःan access, entrance. अम्बुजम् (कमलं) आसनं यस्य, आम्बूजासनः= ब्रह्मा, विधिः. त्रिपुरः N. of a demon who was killed by शिव.वत्सल kird to. तत्त्वम्—the spirit or essence, essential nature. ज्ञातुमिच्छुः—जिज्ञासुः. विनयान्वितम्—respectfully. गूढम्—concealed, hidden. व्याख्यातवान्—explained, उत्तम—the best. पुराणानि—certain sacred books containing the whole Hindu mythology. स्मृतम्—known. धात्री—supporter, mother. अलोचयन्ती—pouring over. प्रचलिष्यति—will be known or become

current. अदृष्टम्—fate, fortune, destiny; the fruit of one’s deeds. वशात् through the force, power or influence of Page (84)—अध्ययनमात्रेण by mere studying (it). सद्गतिः a happy state, felicity, batitude. बहुना उक्तेन किम्? why say more? तत्त्वतः truly, really. आगमःa work inculcating the mythical worship of शिवand शक्ति; a tantra. कलामपि नार्हन्ति—do not deserve to be compared to even a part of &c. सरभसम्—quickly. दृढम्—closely. सस्नेहास्रम्. with tears of affection. अपि नाम—I hope. तव कुशलम् it is well with you. दिव्य celestial. अस्त्र n. a missile. धर holder. अद्भुतक्रिय of wonderful exploits. प्रियदर्शन of charming looks or presence. लाभाभ्युदय the good fortune of his company. मामिव as on me. विशेषण वा—or even with greater favour. मत्तःthan on me. स्निग्धचक्षुः an affectionate eye. प्रकाण्ड—ण्डम्—at the end of compound words shows pre-eminence. दिष्ट्या I am glad. कल्याण auspicious. वत्सस्य= चन्द्रकेतोः. अनुभावः majesty. दर्शनम्—appearance. ‘पुण्य pure. एकमायतनम्—one abiding place. आश्वासनम् confidence. प्रकृट supreme. मूर्तिसुन्दरः handsome in form. प्रसादः grace. एकपदे on a sudden. दुःखविश्रामःrest from grief. उपस्नेहयति अन्तरात्मानम्—fills my heart with affection. कुतोऽपि निमित्तात्—from some unknown cause. अथवा or rather. निमित्तसव्यपेक्ष—having regard to obvious causes. विप्रतिषिद्ध contradictory in itself. व्यतिषजति binds together. आन्तर interval. कोऽपि हेतुः—some mysterious cause. पदार्थाः things. प्रीतयः…संश्रयन्ते—affections do not depend upon outward conditions. हि for. पुण्डरीक a white lotus. पतङ्गः= सूर्यः विकसति expands, blooms. चन्द्रकान्तः the moon-gem. हिमरश्मिः the moon. द्रवतिऽtreams, melts. उद्गत risen. तातपादाःrevered father. पाद is often added to names of persons or titles of address to show great respect or veneration. धर्मतः तथैव in duty he is the same to me. यतः…उक्तम् since you have called me your friend. Page (84)—व्यपदेशभागिनः claiming the title. रामायणकथापुरुषाःthe heroes of the story of the Ramayan, विशेषम्—something particular. ननु…अवेहि—surely know him to be the eldest (of them). सोल्लासम्— joyfully. कथम्—is this? दिष्ट्याluckily. सुप्रभातमद्यThis day has dawned on me. यद् in that. अन्तेवासी—pupil. अभिवादयते—respectfully salutes (you). कृतमतिविनयेन away with this excessive modesty. अपरिश्लथम्—closely. अकारण disinterested. पुनर् while. एभ्य एव द्रोग्धुम् to

commit hostility against this very person. आयुधपरिग्रहः कृतः have taken up arms. मृष्यन्तु—may forgive. बालिशता childish folly. किमपराद्धम् what offence has he committed? उपश्रुत्य having heard. अश्वानुयात्रिकाः The escort of the (sacrificial) horse. आविष्करणम्—manifestation, proclamation. प्रताप—an exploit. वीरायितम्= वीरवदाचरितम् has played the hero. ननु really. अयमलंकारःThis is creditable to. न विषहे cannot endure. अमर्षाः intolerence. शोभते appears graceful. जृम्भकास्त्रैः by means of the weapons of stupification. नियुक्त—employed. स्तंभित fixed. निष्कम्प motionless. संहृ to withdraw. निर्व्यापाराणि—unable to exert themselves. विलाक्षितानी dismayed, ashamed. चोदय—urge on. तावत्—just. दर्शनम्—a sight. निरूपयति—exhibits. अकथितः without being told. आभोग a region. Page (86)—किं न पश्यति भवान्? Do you not see it? नीवाराः grains of wild rice. तरुणामधः—under the trees vide Apte’s Guide, Sec. 112. भ्रष्ट—fallen. कोटरमुखानि the mouths of the hollows. गर्भःthe interior part. शुकगर्भ in the interior of which live parrots. क्वचित् in some places. सूच्यन्ते are indicated. प्रस्निग्धाः oily. उपलाःऽtones. इंगुदीफलानि the nuts of the Ingudi trees (हिंगणबेट in Mar.). विश्वासःConfidence. उपगमः attainment. गतिः—gait. अभिन्न that does not vary. शब्दं सहन्ते bear the noise. तोयाधाराः reservoirs of water. पन्थानः passages leading to.अंकिताःmarked. रेखाः lines निष्यन्द—dripping. वल्कलशिखाः the fringes of bark—garments. कुल्या= अल्पा कृत्रिमा च. सरित् acanal. पवनचपल rippling by the wind. धौत washed. राग ahew. भिन्न changed, variegated. आज्यधूमःthe smokeof clarified butter. उद्गतrising up, issuing up. किसलयरुचःthe brightness of the tender sprouts. अर्वाक् in the vicinity. हरिणशिशवः the young fawns. नष्टाशंकाः fearless. मन्दमन्दम्— leisurely.चरन्ति— graze. उपवनभू—the region of the penance grove. छिन्न—chopped off. दर्भीकुराः the stalk of the sacred grass. सर्वमुपपन्नम्—all is (as it is observed). स्तोकम् a little. उपरोधःinconvenience. मा भूत= भा भवतु should not be. एतावदेव just here. स्थापय Stop. यावदवतरामि So that I may alight. धृताः pulled in प्रग्रहाः reins. नाम as is well known. विनीतः= नम्रः humble. तावत् just. यावदुपावर्ते by the time I return, प्रत्यवेक्ष्य having seen. आर्द्रपृष्ठाः with their backs washed. निष्क्रान्तः exit Page (87)—सारथ्यम्—the office of a charioteer. शर्वरी—night

प्रभात vanished, passed away. एव just when. कार्यबाहुल्यम् multiplicity of duties or engagements. अद्ययावन्न पारितं मया वधमापादयितुम् uptil now I was unable, to bring about the destruction. गाण्डीवम् N. of the bow of अर्जुन. समेत्य having confronted or faced. स्वैरसुभिरानृण्यं गच्छामि—I shall pay off your debt by giving up my life. त्वत्प्रसादतविभवः who owes his greatness or exhalted position to your favour. सर्वात्मना—entirely. विपश्चितः the wise. अभ्यधिक Superior. एतावदेव only this much advantage he has over me. यत् in that. अभीषुग्रहः the holder of rains, charioteer. शौरिः= कृष्णः. मद्रराजः= मद्राणां राजा. ध्रुवः certain. कर्णसुभगम्—pleasing to the ears. भाषितम् words; speeches Vide Apte’s Guide, Sec. 153. कुरूणां राजा. सप्रश्रयम्—respectfully. यथार्थनामा—bearing a name true to its sense. शल्यभूतः acting like a shaft or a thorn. Page (88)—अश्वहृदयम्—the secret of managing horses; a kind of veterinary science. फाल्गुनः= अर्जुनः जिवांसति= हन्तुमिच्छति. कर्तुमर्हसि—kindly accept. यन्तृm. a charioteer. अधृष्यः unassailable. दृप्तः= गर्वितः elated or puffed up. मद्रेश्वरः= शल्यः. व्यपोहति—dispells. प्रवरःpre-eminent, best. त्वया सारथिना with you as a charioteer. अरुणित rendered red. त्रिशिख with three pointed ends. आः ind. Shows anger. अस्मत्तः than ourselves. विश्रब्धम्—without reserve or fear. पीन (p. p. of प्यै), strong, fleshy. चित्रम् variagated. आशीविषाः= सर्पा, तैरुपमा येषां ते. वातवेगित having the swiftness of the wind. क्लृप्तः equipped. हेमपट्ट a gold strap. कृतपरिकर with the lions gilded up, ready. विकिरेयम् (विकृ 7 p.) shall split or cut to pieces. एवं विधा यस्य. रिपुनिग्रहसमर्थ able to overthrow or conquer an enemy. कस्मात् why? नीच low-born. सारथ्ये नियुङ्क्ते—appoints me to the office of a charioteer. मूर्धाभिषिक्त (मूर्ध्नि अभिषिक्त) consecrated king. वन्दिनः स्तुतिपाठकाः, bards. रथकारः a coach-builder. संभवः= जन्म, नोत्सहे—do not feel inclined to. आपृच्छे त्वाम्—Take your leave; bid you adieu. समितिः f. assembly. मधुरमधुर very sweet. सान्त्ववचनानि kind or conciliatory words. सन्तोष्य—having pleased or gratified. न्यवारयत्—dissuaded from. वचनात् at the request of. उररचिकार=
अङ्गीकृतवान्, समयः a vow. व्यधात्—made. यथा that. वैकर्तनः (विकर्तनस्य सूर्यस्य). अपत्यं पुमान्= कर्णः. यथाश्रद्धम्—as it would suit. my desire, वाच उत्सृजामि—I shall speak words. क्षन्तव्या shall be borne.

[TABLE]

[TABLE]

मुद्रक

रा. रा. अनंत विनायक पटवर्धन, पुणे, पेठ भांबुर्डा.
घ. नं. ९३६ / ३, आर्यभूषण प्रेस.

प्रकाशक

रा. रा. लक्ष्मण नारायण गोडबोले, बुकसेलर,
लक्ष्मीरोड, बुधवार पेठ, पुणे नं. २.
___________

प्रति दोन हजार.

All rights reserved.

पुस्तकें मिलण्याचें ठिकाणः—

                    प्रकाशकांकडे.

FOREWORD

<MISSING_FIG href="../books_images/U-IMG-1735108761Screenshot2024-12-25120127.png"/>

To meet the wishes of some friends, this New Sanskrit Reader (अभिनवसंस्कृतपाठमाला) has been prepared. It consists of two parts. It is designed for both, a regular pupil learning Sanskrit at School and a general reader who takes interest in the study of Sanskrit. While preparing the series the requirements of both have steadily been kept in view. The Reader contains passages in Prose, Verse and mixed forms from standard Sanskrit authors. The extracts exhibit a variety of styles, present different modes of thought and are representative in character. They are generally narrative and dramatic in form which readily appeals to the young mind. Other kinds of composition such as moral, descriptive, epic and the like have also found place in the Reader. But they are far and few between; The principal suggestion offered to me by the friends alluded to at the out-set was that only such extracts be made as contain noble, inspiring and edifying thought clothed in simple yet elegant style. To ensure this end व्यास, वाल्मीकि, विष्णुशर्मन्, नारायणशर्मन्. क्षेमेन्द्र, सोमदेवभट्ट, कालिदास and बाणभट्ट, of world-wide and imperishable fame, have been largely laid under contribution. A few pieces from भास, शूद्रक, भट्टनारायण, विशाखदत्त, श्रीहर्ष, दण्डिन्, भर्तृहरि, भवभूति, and जगन्नाथ have alse been included. Another notable feature of the Reader is the inclusion of some choice specimens of the writings of a few modern Sanskrit scholars in appreciation of the undoubted merit they possess. The late Messrs. V. S. Apte, N. B. Godbole, K.G. Oke, M.P. Oke, M. R Kale, Appa Shastri Rashiwadekar, the authors of कथामंजरी and संस्कृतसन्दर्भ, Mr. Rangacharya Raddi and the last but not the least my esteemed friend Mr. Govind Krishna Modak have all laboured long and for love’s sake in the vast field of Sanskrit literature. They are adept in the art of putting modern ideas in beautiful old Sanskrit garb.

It will be noted that some slight changes have been made in the original to make it simpler and easily intelligible. Hard words and expressions occurring in the texts have been dropped. Lengthy passages have been split up into small parts. Care has, however, been taken to see that the changes so effected have not

in the least altered the sense or marred the beauty either, of the original.

Notes in English have been given only on words and expressions that would present a difficulty to an average pupil. Ample scope is thus left for exertion on his part. Questions based on the texts, to be answered by pupils themselves, have been given along with the notes. This will sufficiently exercise them in grammar and other allied topics. They are, of course, expected to be already conversant with as much grammar as is contained in the two excellent books of the late Dr. Sir R. G. Bhandarkar. The late Prin. Apte’s Sk.-Eng. Dictionary being easily available it has not been found necessary to append a vocabulary. Each part of the Reader contains sufficient material for two years’ reading. Easy extracts make up the First Part and comparatively andvanced ones form the Second part. The सुभाषित verses, Hymns or verses in praise of the gods are meant for recitation. It is recommended that recitation of Poetry should be regularly practised and clear articulation and correct pronunciation should be insisted upon. Extracts in dialogue form and dramatic pieces should be acted, the different parts of characters being allotted to different pupils. This method will give much reality to the lesson, stimulate interest and make the dead language a living thing.

The following pages, 120 in number, form the Second Part of the New Sanskrit Reader. It will be found suitable for pupils learning in St. VII. of our High Schools. It
contains 98 extracts, out of which 83 are from ancient authors and 15 from modern ones. The number of extracts in Prose is 32 and of those in Poetry 44, the number of extracts of a mixed character being 22.

It is hoped the book will be well received by those for whom it is prepared.

In conclusion the compiler has to express his deep sense of gratitude to all the authors from whose invaluable works he has had the honour and privilege of making the extracts.

Vishrambag Road,
L. G. Lele,
Poona City.
The Compiler.
August 1931

अनुक्रमणिका

<MISSING_FIG href="../books_images/U-IMG-1734664152Screenshot2024-12-20083623.png"/>


**विषयः ** ग्रंथकृद् ग्रन्थो वा
मंगलपद्यानि सुभाषितरत्नाकरः
सारस्वतमहोत्सवसंविधानम् संस्कृतसन्दर्भः
प्रभो मयि करुणां कुरु जगन्नाथरायपण्डित
कुटीरप्रासादयोरभेदः पण्डितगोविन्दशर्मा
अमृतबिन्दवः चाणक्यः
वञ्चितवञ्चकः कथामञ्जरी
भगवान् दिनकरः पण्डितगोविन्दशर्मा
लक्ष्मीर्निजनिवासस्थलानि शंसति व्यासः
सुभाषितावली सुभाषितरत्नाकरः
बिडालीश्येनयोः नारायणशर्मा
शत्रुघ्नो लवणासुरवधं प्रतिजानीते अध्यात्मरामायणम्
सत्यमेव जयति पण्डितगोविन्दशर्मा
श्रमविभागः रङ्गाचार्याः
कुरु रामकथां पुण्यामिति ब्रह्मणावाल्मीकिरुपदिष्टः वाल्मीकिः
चौर्यप्रकाशनम् पण्डितगोविन्दशर्मा
नास्ति भार्यासमो बन्धुः व्यासः
जलधरसमयः महादेवराय सूरयः
अन्योन्यविरहाद्विनष्टौ दम्पती नारायणरायमहाशयाः
शूद्रकः समुपनीतं शुकं तद्वृत्तान्तंपृच्छति बाणः
सुदर्शनो नरपतिर्विदुषे विष्णुशर्मणे नीतिशास्त्रोपदेशार्थं स्वपुत्रान् दत्तवान्मुदा
‘चक्रवर्तिनं पुत्रमाप्नुहि! कालिदासः
हेमंतवर्णनम् वाल्मीकिः
शुकनिवासः शाल्मलीवृक्षः बाणः
पौराणां समक्षं सीतायाः शुद्धिरन्तर्धानं च कालिदासः

[TABLE]

** विषयः** ग्रंथकृद ग्रन्थो वा
विश्वामित्रमखरक्षणार्थं रामलक्ष्मणौ वनं प्रस्थितौ कालिदासः
काश्यपसन्देशः कालिदासः
वरावलोकनोत्कण्ठितानां पुरसुन्दरीणां संभ्रमः कालिदासः
चाण्डालदारिका शुकं क्षुत्पिपासाशमनार्थमनुनयति बाणः
राजा प्रकृतिरञ्जनात् कालिदासः
कन्याविरहव्याकुलः काश्यपस्तामाशीर्भिरनुगृह्णाति तपोवनतरूस्तल्पतिगृहगमनानुज्ञां प्रार्थयते च कालिदासः
राजेन्दुर्दिलीपः कालिदासः
‘आर्यपुत्रोऽयम्, न खलु पद्मावती’ भासः
वसन्तावतारः कालिदासः
शकुन्तलाया भर्तृगृहप्रस्थानम् कालिदासः
गङ्गावन्दनम् जगन्नाथरायपण्डितः
मालवनाथो मानसारो मगधाराज्यं समाक्रम्य पुष्पपुरीमधिष्ठितः दण्डी
चन्द्रापीडो महाश्वेतां तदुद्वृत्तान्तं पृच्छति बाणः
भरतेन संगतो दुष्यन्तः (प्रथमः परिच्छेदः) कालिदासः
शास्त्रनियमानुसारेण चौर्यम् शूद्रकः
पञ्चतन्त्रकथामुखम् विष्णुशर्मा
भरतेन सङ्गतो दुष्यन्तः (द्वितीयः परिच्छेदः) कालिदासः
यतिवेषधारी चरः स्वामिनं मगधराजं समुपैति दण्डी
भरतेन सङ्गतो दुष्यन्तः (तृतीयः परिच्छेदः) कालिदासः
वैशम्पायनमन्तरेण चन्द्रापीडस्य वितर्काः बाणः
अड्रगुलीयकागमवृत्तान्तः कालिदासः
कौसल्याजनकौ लवेन कुमारेण सङ्गतौ भवभूतिः
मारीचाश्रमे शकुन्तला दुष्यन्तौ सम्मिलितौ कालिदासः
आत्रेयीवनदेवतयोः सल्ँलापः (प्रथमः परिच्छेदः) भवभूतिः
विषयः ग्रंथकृद् ग्रन्थो वा
शोकाभिभूतायाः कादम्बर्याः सख्या मदलेखया साकमालापाः बाणः
आत्रेयीवनदेवतयोः सल्ँलापः (द्वितीयः परिच्छेदः) भवभूतिः
अकिञ्चनो देवदत्तो जातः श्रीभाजनं द्विजः विष्णुशर्मा
दशाननकृतः सीतानुनयः वाल्मीकिः
कर्णाश्वत्थाम्नोर्वाग्युद्धम् नारायणभट्टाः
विमानेन विष्णुपदं विगाहमानो रामचन्द्रो वैदेहीं तानि तानि पूर्वपरिचितस्थलानि दर्शयति कालिदासः
गजेन्द्रमोक्षः व्यासः
निमिमील नरोत्तमप्रिया कालिदासः
तारकासुरो भुवनत्रयं क्लिश्नाति कालिदासः
अर्जुनविषादः व्यासः
उपमन्युकृता शिवस्तुतिः व्यासः
साधुभृत्यलक्षणानि बाणः
आत्मस्वरूपम् व्यासः
‘अम्ब! त्वामनुसन्दधामि’ गीतामाहात्म्यम्
रसतरङ्गिणी जगन्नाथरायपण्डितः
जनको रामाय सीतां निवेदयति कालिदासः
शुकनासो युवराजं चन्द्रापीडमुपदिशति बाणः
यमाल्लब्धपतिका सावित्री पत्या समं स्वाश्रमं प्राप्ता वामनरायमहाशयाः
अर्जुनप्रतिज्ञातवधस्य जयद्रथस्य माता दुर्योधनमभयं याचते नारायण भट्टाः
पुत्रवती शकुन्तला दुर्वासःशापनिवृत्तौ दुष्यन्तेन प्रतिगृहीता कालिदासः
मृगयाकोलाहलध्वनिः बाणः
दशरथस्य मृगयाविहारः कालिदासः
वाल्मीकिर्व्यसनातिभारादाक्रन्दन्तीं जानकीं सान्त्वयति स्वाश्रमं च नयति कालिदासः
अजनृपमिन्दुमती स्वयं वृणीते कालिदासः
श्रीरामराज्याभिषेकः कालिदासः
‘यदेतदनुमरणं नाम तदतिनिष्फलम्’ बाणः
Notes सम्पादकः

New Sanskrit Reader

Second Part

<MISSING_FIG href="../books_images/U-IMG-1734611875Screenshot2024-12-19180611.png"/>

अभिनवसंस्कृतपाठमाला

<MISSING_FIG href="../books_images/U-IMG-1734611907Screenshot2024-12-19180644.png"/>

द्वितीयः सरः ।

________

१. मङ्गलपद्यानि ।

वन्दे वन्दारुमन्दारमिन्दुभूषणनन्दनम्।
अमन्दानन्दसन्दोहबन्धुरं सिन्धुराननम्॥१

देवःपायादपायान्नः स्मेरेन्दीवरलोचनः।
संसारध्वान्तविध्वंसहंसः कंसनिषूदनः॥२

तद्दिव्यमव्ययं धाम सारस्वतमुपास्महे।
यत्प्रसादात्प्रलीयन्ते मोहान्धतमसच्छटाः॥३

आनन्दमन्थरपुरन्दरमुक्तमाल्यं
मौलौ हठेन निहितं महिषासुरस्य।
पादाम्बुजं भवतु नो विजयाय मञ्जु
मञ्जीरसिञ्जितमनोहरमम्बिकायाः॥४

कल्याणानां निधानं कलिमलमथनं पावनं पावनानाम्।
पाथेयं यन्मुमुक्षोः सपदि परपदप्राप्तये प्रस्थितस्य॥
विश्रामस्थानमेकं कविवरवचसां जीवनं सज्जनानाम्।

बीजं धर्मद्रुमस्य प्रभवतु भवतां भूतये रामनाम॥५

कल्याणानां त्वमसि महतां भाजनं विश्वमूर्ते
धुर्यांलक्ष्मीमिह मयि भृशं धेहि देव प्रसीद।

यद्यत्पापं प्रतिजहि जगन्नाथ नम्रस्य तन्मे
द्रं भद्रं वितर भगवन् भूयसे मङ्गलाय॥६

             —सुभाषितरत्नाकरे।

२. सारस्वतमहोत्सवसंविधानम्।

ब्रह्मचारिणः—आचार्य, एते वयमत्रभवन्तं प्रणमामः।

आचार्यः—चिरं जीवन्तु मे वत्साः। विन्दन्तु च शाश्वतं कुशलम्। आयुष्मन्तः समागतः सारस्वतोत्सवः। कार्याणि बहूनि। तत्सर्वमनुतिष्ठत यूयमिति कथयामि।

ब्रह्मचारिणः—कर्मविभागं निर्दिशन्त्वाचार्यचरणाः।

**आचार्यः—**युक्तमिदम्। सौम्य चन्द्रप्रभ त्वं तावत् सह सत्यव्रतेन निमन्त्रणपत्रं रचय।सत्यकामश्चन्द्रकेतुः सोमदत्तश्च तेनादर्शेन कानिचित्पत्राणि लिखन्तु। इन्द्रपालितो जयसेनश्च तानि प्रेरयताम्।

यशोभूतिः—आचार्य, अहं पुनः?

आचार्यः—वत्स तवापि कथयामि।य एते तपोवनपादपाः—यथा शालाःशिरीषा मधूका आम्रा बकुला देवदारवश्च जीर्णैर्गलितैश्च पत्रैरपरिष्कृतस्तेषां तलदेशः। अतस्त्वं सह मैत्रेयप्रभृतिभिस्तानि पत्राणि बहिर्निक्षिप। किं पृच्छसि चन्द्रचूड, किं मे कार्यमति। वत्स, इदं ते कार्यं निर्दिशामि। या एता अस्माकमुपवेशनवेदयस्तास्त्वं सह देवगुप्तेन विश्वावसुना च मार्जय लिम्प च। एष पुण्डरीको वसुभद्रादयश्च पन्थानं चैतं सलिलेन सिञ्चन्तु।अथ युष्माकं केचित्सरसानि देवदारुदलानि, केचिद्रमणीयानि खर्जूरपत्राणि, केचित् सपल्लवान्यभिनवानि सहकारमुकुलानि, केचित्सदलान् कदलीकाण्डान्, केचिद्वा तानि तान्यपराणि शोभोपकरणान्याहरन्तु। अयन्तु ब्रह्मदत्तस्तथा सर्वमनुतिष्ठतु यथा महोत्सवोचितं, अतिथिविशेषसदृशं च सर्वं भोज्यं भवति। तद् गच्छत यूयमिदानीमायुष्मन्तोऽनुतिष्ठत च यदादिष्टम्। अहमप्यन्यत्सर्वं चिन्तयामि।

        —संस्कृतसन्दर्भे।

३. प्रभो मयि करुणां कुरु।

अयि दीनतरं दयाधिने, दुरवस्थं सकलैः समुज्झितम्।
अधुनापि न मां निभालयन्, भजसे हा कथमश्मचित्तताम्१

सुमहान्ति जगन्ति बिभ्रतस्तव यो नाविरभून्मनागपि।
स कथं परमाप्त देहिनां, परमाणोर्मम धारणे श्रमः२

नितरां विनयेन पृच्छ्यते, सुविचार्योत्तरमत्र यच्छ मे।
करितो गिरितोऽप्यहं गुरुस्त्वरितो नोद्धरसे यदद्यमाम्३

न धनं न च राज्यसम्पदं, न हि विद्यामिदमेकमर्थये।
माय धेहि मनागपि प्रभो, करुणाभङ्गितरङ्गितां दृशम्४

अयमत्यधमोऽपि निर्गुणो, दमनीयो भवता दयानिधे।
वमतां फणिनां विषानलं, किमु नानन्दयतीह चन्दनः५

क्षुधितस्य न हि त्रपास्ति मे, प्रतिरथ्यं प्रतिगृह्णतः कणान्।
अकलङ्क यशस्करं न ते, भवदीयोऽपि यदन्यमृच्छति६

सुकृतं न कृतं पुरा कदा—

प्यथ सर्वंकृतमेव दुष्कृतम्।
अधुना गलितह्लिया मया, भगवंस्त्वां प्रति किं निगद्यताम्७

मदकामविमोहमत्सरा रिपवस्त्वत्पुर एव विह्वलम्।

धृतशार्ङ्गगदारिनन्दक, प्रतिकर्षन्ति कथं न लज्जसे८

अयि गर्तमुखे गतः शिशुः, पथिकेनापि निवार्यते जवात्।

जनकेन पतन् भवार्णवे, न निवार्यो भवता कथं विभो९

अथ सर्वमिदं मयोज्झितं, भवतोऽन्यन्नहि किञ्चिदर्थये।
मम मानसगोचरीभव—

त्वरविन्दाक्ष तवाद्भुतं वपुः१०

न जाग्रता स्वप्नगतेन वा मया, समीहितं ते करुणालवादृते।
गिरं मदीयां यदि वेत्सि तात्त्विकीं, तदा जगन्नायक मामुरीकुरु ११

—करुणालहरी।

४. कुटीरप्रासादयोरभेदः।

कोऽपि भिक्षुर्द्रविडेषु बभ्राम।एकदा सायंकाले स राजकुलं दृष्टवान्। धर्मशालेयमिति मत्वा स तं प्राविशत्। अथ सन्ध्यामुपास्य यावन्नि**—**

द्रार्थं शयनीयमास्तृणोति तावत्स राजपुरुषैर्दृष्टः पृष्टश्च। अत्र त्वं किं कर्तुमुद्यतः। भिक्षुः प्रत्यवदत्—अहमत्र निद्रातुमिच्छामि। अथ ते सकोपमवदन्—मूर्ख, राजकुलमिदम्। नेयं धर्मशाला। एतस्मिन् समये निकटवर्तिन्यां शालायां नरपतिरासीत्। एतं भृत्यभिक्षुकाणामालापं निशम्य स समीपमुपासरत् सस्मितं तं भिक्षुमपृच्छच्च।

राजा—अपि त्वं मूढः। यत्प्रासादस्य धर्मशालायाश्च भेदं नावगच्छसि।

भिक्षुः—राजन् कोपं न करोषि चेत् किमपि प्रष्टुमिच्छामि।

राजा—विश्रब्धं पृच्छ्यताम्।

** भिक्षुः—**अस्मिन् गृहे कः प्रथमतरमवसत्।

**राजा—**कोऽपि मम पूर्वजः।

भिक्षुः—तत्पूर्वमत्र को वसतिमकरोत्।

राजा—मम पिता।

**भिक्षुः—**कोऽत्र सम्प्रति निवसति।

राजा—अहमात्मनाऽत्र निवसामि।

भिक्षुः—त्वत्पश्चात् को वसतिं कल्पयेत्।

राजा—युवराजो मदीयस्तनयः।

**भिक्षुः—**तेन हि श्रूयताम्—

कृतं गृहमिदं यदा प्रथममत्र ते पूर्वजा

स्तदीयतनयास्ततस्तदनु ये च तेषां सुताः।
इति क्रमवशात् स्थिता अपगताः, न कश्चित् पुन

श्चिरं वसति, तत्कथं पथिकगेहतो भिद्यते?

एतेन चतुरेण भिक्षुभाषितेन पार्थिवः सुतरां प्रीतो भिक्षुमातिथ्येन पूजितवान्। असावपि निर्भरं निद्रासुखमनुभूय प्रातस्ततः प्रस्थित इष्टं देशमव्रजत्।

              —कथासन्दोहे।

५. अमृतबिन्दवः।

कोऽतिभारः समर्थानां किं दूरं व्यवसायिनाम्
को विदेशः सविद्यानां कः परः प्रियवादिनाम्॥१॥

दुर्बलस्य बलं राजा बालानां रोदनं बलम्।
बलं मूर्खस्य मौनित्वं चौराणामनृतं बलम्॥२॥

लुब्धमर्थेन गृह्णीयात् क्रुद्धमञ्जलिकर्मणा।
मूर्खं छन्दोऽनुवृत्तेन याथातथ्येन पण्डितम्॥३॥

शैले शैले न माणिक्यं मौक्तिकं न गजे गजे।
साधवो न हि सर्वत्र चन्दनं न वने वने॥४॥

कुलीनैः सह सम्पर्कं पण्डितैः सह मित्रताम्।
ज्ञातिभिश्च समं मेलं कुर्वाणो न विनश्यति॥५॥

अविद्याजीवनं शून्यं दिक् शून्या चेदबान्धवा।
पुत्रहीनं गृहं शून्यं सर्वशून्या दरिद्रता॥६॥

आपदर्थे धनं रक्षेद् दारान् रक्षेद् धनैरपि।
आत्मानं सततं रक्षेद्दारैरपि धनैरपि॥७॥

रूपयौवनसम्पन्ना विशालकुलसंभवाः।
विद्याहीना न शोभन्ते निर्गन्धा इव किंशुकाः॥८॥

नक्षत्रभूषणं चन्द्रो नारीणां भूषणं पतिः।
पृथिवीभूषणं राजा विद्या सर्वत्र भूषणम्॥९॥

विषादप्यमृतं ग्राह्यममेध्यादपि काञ्चनम्।
नीचादप्युत्तमा विद्या स्त्रीरत्नं दुष्कुलादपि॥१०॥

परोक्षे कार्यहन्तारं प्रत्यक्षे प्रियवादिनम्।
वर्जयेत् तादृशं मित्रं विषकुम्भं पयोमुखम्॥११॥

उपकारगृहीतेन शत्रुणा शत्रुमुद्धरेत्।
पादलग्नं करस्थेन कण्टकेनेव कण्टकम्॥१२॥

सर्पः क्रूरः खलः क्रूरः सर्पात्क्रूरतरः खलः।
मन्त्रौषधिवशः सर्पः खलः केन निवार्यते॥१३॥

मातृवत्परदारेषु परद्रव्येषु लोष्टवत्।
आत्मवत् सर्वभूतेषु यः पश्यति स पण्डितः॥१४

      —चाणक्यनीतिसारे।

६. वञ्चितवञ्चकः।

चोलेषु सुमतिर्नाम कोऽपि भूपो बभूव। तस्य सभायां बहवो विद्वांस आसन्। स राजा प्रभूतधनदानेन तान्मानयन्विद्वत्प्रिय इति प्रथां गतः। नानाकलासु कुशला जानपदाः प्रत्यहं तत्सभामागच्छन्ति। तेन च यथोचितं मानिता भवन्ति। सत्येवं कदाचित्कोऽपि मिथ्यारसवेदी तत्सभामागतः। तं राजा पप्रच्छ—‘कस्यां कलायां कुशलो भवान्?’ इति। स प्राह—‘महाराज, अहं रसवेदी। रजतं ताम्रं सीसं लोहं वा सुवर्णं कर्तुं शक्तोऽस्मि। इयमस्माकं कुलक्रमागता विद्या।’ इति। वस्तुतः स लोहं सुवर्णं कर्तुं न शक्तः। केवलमज्ञाञ् जनान्प्रतार्य तेभ्यो रजताद्यपहारकः। प्राज्ञो राजाप्यज्ञजनप्रतारकं तं विज्ञाय तस्मै शून्यां कामपि पेटिकां पारितोषिकं प्रायच्छत्। प्रभूतधनदानेन सम्मानं प्रतीक्षमाणः स वञ्चकः शून्यपेटिकादानेन लज्जितो भूपालमपृच्छत्—‘महाराज, विद्वद्भ्यः प्रभूतं धनं अयच्छन्किमेवं मामवमन्यसे?’ इति। राजा प्राह—‘रसवेदिन्, भवान्किल सुवर्णादिकं स्वयमेव स्रष्टुं शक्तः। तादृशस्य भवतः कियदहं दास्याभि। पेटिका तु तादृशसुवर्णादिनिक्षेपणाय दत्ता। तदिमामादाय गम्यताम्’ इति। तच्छ्रुत्वा स रसवेदी वञ्चकमपि मामयं राजा वञ्चितवानिति मन्वानो लज्जितो यथागतं गतः।

   —कथामञ्जर्याम् ।

७. भगवान् दिनकरः।

शयनं त्यज बाल सत्वर—
मधिमञ्चंवद मे कियच्चिरम्।
इह तिष्ठसि बोधनाय ते
करपुञ्चंविकिरंस्तनौ यते॥१

अपि ते शयनं सुखावह–
मनुयोक्तुं वदितुं च सरपृहम्।
सुदिनं तव भद्र जायता–
मिति मां बोध वरं प्रभावताम्॥२॥

स्फुटन्ति पुष्पाणि लतागतानि
कुजन्ति नीडाश्रयिणो विहङ्गाः।
वल्गन्ति सत्त्वाश्च मृगादयोऽमी
ममोदये नश्यति पश्य जाड्यम्॥३॥

सर्वेषां च प्रमोदाय प्रथमं दर्शनं मम।
उदेमि नोचेद् विश्वस्य विनाशो जायते ध्रुवम्॥४॥

एतेन दिवाकरस्यानुशासनेनापि मन्ददत्तो नाम बालः शयनं त्यक्तुं नैच्छत्। अथ गवाक्षगतैर्विवरैर्यदा रवेरश्मयस्तस्य वदने निर्भरं निपेतुस्तदा तत्क्षणं स तल्पमुज्झांचकार, उचितानि प्रभातकरणीयानि च निर्वर्तयामास। अथोद्यानगतः स मन्दोष्णमातपमनुभवन् पक्षिणामालापाञ् शृण्वन् कुसुमानामामोदमुपजिघ्रन् सरसि संक्रान्तान् भासुरान् भानुमतो मयूखान्निरूपयन् मालाकारोपहृतानि च स्वादूनि फलान्यास्वादयंश्च तत्तदिन्द्रियानन्दसम्भूतां महतीं प्रीतिमवाप।

                    —कथासन्दोहे।

८. लक्ष्मीर्निजनिवासस्थलानि शंसति।

नारायणस्याङ्कगतां ज्वलन्तीं। दृष्ट्वा श्रियं पद्मसमानवक्त्राम्।
कौतूहलाद्विस्मृतचारुनेत्रा। पप्रच्छ माता मकरध्वजस्य॥१॥

कानीह भूतान्युपसेवसे त्वं। संतिष्ठसे कानि च सेवसे त्वम्।
तानि त्रिलोकेश्वरभूतकान्ते। तत्त्वेन मे ब्रूहि महर्षिकन्ये॥२॥

एवं तदा श्रीरभिभाष्यमाणा। देव्या समक्षं गरुडध्वजस्य।
उवाच वाक्यं मधुराभिधानं। मनोहरं चंद्रमुखी प्रसन्ना॥३॥

वसामि नित्यं सुभगे प्रगल्भे। दक्षे नरे कर्मणि वर्तमाने।
अक्रोधने देवपरे कृतज्ञे। जितेन्द्रिये नित्यमुदीर्णसत्त्वे॥४॥

नाकर्मशीले पुरुषे वसामि। न नास्तिके साङ्करिके कृतघ्ने।

न भिन्नवृत्ते न नृशंसवृत्ते। न चाविनीते न गुरुष्वसूयके॥५॥

चाल्पतेजोबलसत्त्वमानाः। क्लिश्यन्ति कुप्यन्ति च यत्र यत्र।

न चैव तिष्ठामि तथाविधेषु। नरेषु संगुप्तमनोरथेषु॥६॥

स्वधर्मशीलेषु च धर्मवित्सु। वृद्धोपसेवानिरते च दान्ते।

कृपात्मनि क्षान्तिपरे समर्थे। क्षान्तासु दान्तासु तथाबलासु॥७॥

—महाभारते।

९. सुभाषितावली।

कोकिलानां स्वरो रूपं स्त्रीणां रूपं पतिव्रतम्।

विद्या रूपं कुरूपाणां क्षमा रूपं तपस्विनाम्॥१॥

यस्यार्थास्तस्य मित्राणि यस्यार्थास्तस्य बान्धवाः।

यस्यार्थाः स पुमाल्ँलोके यस्यार्थाः स च पंडितः॥२॥

मृतो दरिद्रःपुरुषो मृतो यागस्त्वदक्षिणः।

मृतमश्रोत्रिये दानं मृतं सैन्यमनायकम्॥३॥

अनित्यानि शरीराणि विभवो नैव शाश्वतः।

नित्यं सन्निहितो मृत्युः कर्तव्यो धर्मसंग्रहः॥४॥

शर्वरीदीपकश्चन्द्रः प्रभातोद्दीपको रविः।

त्रैलोक्यदीपको धर्मः सुपुत्रः कुलदीपकः॥५॥

भार्या मित्रं गृहस्थानां विद्या मित्रं प्रवासिनाम्।

रोगिणामौषधं मित्रं धर्मो मित्रं शरीरिणाम्॥६॥

पक्षिणां बलमाकाशं मत्स्यानामुदकं बलम्।

दुर्बलानां बलं राजा बालानां रोदनं बलम्॥७॥

उदारस्य तृणं वित्तं शूरस्य मरणं तृणम्।

विरक्तस्य तृणं नारी निःस्पृहस्य तृणं जगत्॥८॥

परोऽपि हितवान् बन्धुर्बन्धुरप्यहितः परः।
अहितो देहजो व्याधिर्हितमारण्यमौषधम्॥९॥

तृणाल्लघुतरस्तूलस्तूलादपि च याचकः।
वायुना नीयते नासौ मामयं प्रार्थयेदिति॥१०॥

गावो गन्धेन पश्यन्ति वेदेनैव द्विजातयः।
चारैः पश्यन्ति राजानश्चक्षुर्भ्यामितरे जनाः॥११॥

           **—**

सुभाषितरत्नाकरे।

१०. बिडालीश्येनयोः।

अस्ति कस्मिंश्चिज्जीर्णतरुस्कन्धकोटरे कोऽपि महाञ् शीर्णनखरो जराविगलितनयनो हिंस्रः पक्षी प्रतिवसति स्म। अथ तत्रस्था वायसास्तज्जीवनाय स्वसंगृहीतान्नात्तस्मै किंचिद्ददुः। सोऽपि च तेषु पक्षिषु भक्ष्यान्वेषणार्थमपक्रान्तेषु तेषां शावकानभिरक्षन्नतिष्ठत्। अथैकस्मिन्दिने दीर्घकर्णा नाम बिडाली वायसशावकान्भक्षयितुं तत्र प्राप्ता। तामवलोक्य त उच्चैरार्तरवं चक्रुः। अथ श्येनस्तं श्रुत्वाऽपृच्छत्—“कस्त्वं भोः” इति। “बिडाल्यहम्” इति च दीर्घकर्णया प्रत्युक्ते वृद्धश्येनोऽसौ पुनरब्रवीत्—“अहो बिडाला मांसरुचयः। इदं च काकशावकानां निवासस्थानमित्येवाहमवैमि न किमप्यन्यत्। तदितो द्रुतमपसर नो चेत्त्वां घातयामि” इति। बिडाली प्रत्यवदत्—“मा मैवम्। नाहं संप्रति मांसाशिनी। मम साधुत्वाद्धि सर्वे वनचरा मृगा आकाशविहारिणश्च पक्षिणो मयि स्निह्यन्ति। तदिह वासार्थं ममानुज्ञां दातुमर्हति भवान्। यतो हि भवान्वयोवृद्धो ज्ञानवांश्च। तस्मान्मामनल्पं शिक्षयितुं शक्ष्यति” इति। एवमभिष्टुतः स वृद्धश्येनस्तस्यास्तत्रावस्थानमनुमेने।बिडाली च सर्वानपि तान्काकशावकानेकैकशो भक्ष्ययांचकार।

             —हितोपदेशे।

११. शत्रुघ्नो लवणासुरवधं प्रतिजानीते।

एकदा मुनयः सर्वे यमुनातीरवासिनः।
आजग्मू राघवं द्रष्टुं भयाल्लवणरक्षसः॥१॥

कृत्वा तु मुनिश्रेष्ठं भार्गवं च्यवनं द्विजाः।
असंख्याताः समायाता रामादभयकांक्षिणः॥२॥

तान् पूजयित्वा परया भक्त्यारघुकुलोत्तमः।
उवाच मधुरं वाक्यं हर्षयन् मुनिमण्डलम्—

॥३॥

करवाणि मुनिश्रेष्ठा किमागमनकारणम्।
धन्योऽस्मि यदि यूयं मां प्रीत्या द्रष्टुमिहागताः॥४॥

दुष्करं चापि यत्कार्यं भवतां तत्करोम्यहम्।
आज्ञापयन्तु मां भृत्यं ब्राह्मणा दैवतं हि मे॥५॥

तच्छ्रुत्वा सहसा हृष्टश्च्यवनो वाक्यमब्रवीत्—

मधुनामा महादैत्यः पुरा कृतयुगे प्रभो॥६॥

आसीदतीव धर्मात्मा देवब्राह्मणपूजकः।
तस्य तुष्टो महादेवो ददौ शूलमनुत्तमम्॥७॥

प्राह चानेन यं हंसि स तु भस्मीभविष्यति।
रावणस्यानुजा भार्या तस्य कुंभीनसी श्रुता॥८॥

तस्यां तु लवणो नाम राक्षसो भीमविक्रमः।
आसीद् दुरात्मा दुर्धर्षो देवब्राह्मणहिंसकः॥९॥

पीडितास्तेन राजेन्द्र वयं त्वां शरणं गताः।
तच्छ्रुत्वा राघवोप्याह- मा भैष्ट मुनिपुंगवाः॥१०॥

लवणं नाशयिष्यामि गच्छन्तु विगतज्वराः।
इत्युक्त्वा प्राह रामोऽपि भ्रातृृन् को वा हनिष्यति॥११॥

ततो रामं नमस्कृत्य शत्रुघ्नो वाक्यमब्रवीत्–।
लक्ष्मणेन महत् कार्यं कृतं राघव संयुगे॥१२॥

नन्द्रिग्रामे महाबुद्धिर्भरतो दुःखमन्वभूत्।
अहमेव गमिष्यामि रिपुं हन्तुं त्वदाज्ञया॥१३॥

               —अध्यात्मरामायणे।

१२. सत्यमेव जयति।

आसीत् सत्यव्रतो नाम भूपः। यो वारंवारं स्वविषयगतानि कारागाराणि ददर्श। स कदाचिन्मणिबन्धेन शृङ्खला धारयतः कर्मसु नियुज्यमानान् पञ्च पुरुषानीक्षांचक्रे। तान् स्वस्याग्रे स्थापयित्वा स

एकैकशोऽपृच्छत्—त्वमत्र किमर्थमानीत इति। तेषु प्रथमोऽवदत्—न मया कोऽप्यपराधः कृतः, किन्तु प्रतिपक्षस्य साक्षी कूटसाक्ष्यं ददौ, येनाहमपराधी स्थापितः। द्वितीयोऽभाषत—मम व्यवहारदर्शी न्यायाधीशो मामद्वेट्, येनाहमत्र निरुद्धः। तृतीयोऽकथयत्—राजपुरुषप्रमादादेव मयि दोषः पातितः, येन मां कारागृहवास उपस्थितः। अनन्तरो निजगाद—

अहमन्यत्वेनैव गृहीतः, यतो मया बन्धनदुःखमनुभूयते।

एवं तत्तत्कारणमुपन्यस्य सर्वेऽपि ते राजानं स्वस्य मोचनमयाचन्त। तानगणयित्वा पञ्चमस्याभिमुखीभूय सोऽन्वयुङ्क्त—भद्र, त्वं पुनः कुतो न भाषसे। सोऽभणत्—हन्त भोः, मया द्रविणस्य ग्रन्थिश्चोरिता। अतो भवन्तं क्षमां याचितं मम वागेव न प्रवर्तते। एतदाकर्ण्य नृपालोऽवदत् एवं चेन्न त्वमेतैः सार्धं वस्तुमर्हसि। एते हि निरागसमात्मानं कथयन्ति। अथ काराधिकारिणं भूपतिराज्ञापयामास—एनमपनीतनिगडं कृत्वा बन्धनान्मुञ्च। अयं हि

कृतमपि खलु चौर्यं निह्नुते नानृतेन
हृदि भृशमनुतप्तो याचते न क्षमां माम्।
अनुशयविधुराणां दोषशुद्धिर्मता मे
वितथवचनयोगात्पातकं वृद्धिमेति।

        ** —कथासन्दोहे।**

१३. श्रमविभागः।

**रुक्मिणी—**सखि कमले। श्वः प्रभाते मेबहु करणीयम्। तत्कथं निर्वर्त्यमिति चिन्ताकुलं मे मनः।

**कमला—**काऽत्र चिन्ता।अहं तव साहाय्यं करिष्यामि नर्मदामपि तत् कर्तुमुपक्ष्यामि। इत्यावयोःसाहाय्येन सुलभा कार्यसिद्धिः।

**रुक्मिणी—**अपि नर्मदा प्रतिपद्यते तत्कर्तुम्। यावत्तामेव पृच्छामि। अयि नर्मदे। प्रभाते मम बहु करणीयम्। कच्चिदल्पं साहाय्यं करिष्यसि।

**नर्मदा—**ततः को मे लाभः। तन्न कर्तुमुत्सहे। पुनर्ममापि प्राभातिकमस्त्येव। तत् का करिष्यति।

**कमला—**सखि नर्मदे। मैवं रुक्मिणीवचोऽवज्ञातुमर्हसि। अन्योन्यसाहाय्यं मनुष्यधर्मः। तत् साहाय्यं कुर्वत्यास्तव किं हीयते। तव गृहकृत्यं चाल्पम्। तत् पश्चादपि एकाकिन्या सुकरम्। तत्रापि चेदन्यापेक्षा, अहं साहाय्यं करिष्यामि।

नर्मदा—न श्रामयामि त्वाम्। अहमेवैकाकिनी तल्लघुलघु समाप्य विश्रांतिसुखं कथं नानुभवेयम्।

** कमला**—सुखं निर्विश्यतां विश्रान्तिसुखम्। तथा कर्तुं का निषेधति। परमेतावदेव पृच्छामि तव गृहकृत्यं त्वमेकाकिनी लघुतरं करिष्यसे किम्॥

नर्मदा—असंशयं त्वद्द्वितीयैव।

कमला—तर्हि साहाय्यं किमिति नानुमन्यसे।

नर्मदा—स्वावलंबमेवाहं बहु मन्ये। न परसाहाय्यम्। आत्मबलेनैव सर्वाः क्रिया निर्वर्तयामि।

** रुक्मिणी**—अयि नर्मदे। स्वावलम्बो ममापि बहुमतः। किन्तु आत्मबलातिगे कार्ये परसाहाय्यप्रार्थनमावश्यकं भवति। न ह्येकपुरुष साध्याः सकलाः क्रियाः। कोऽपि गृहवस्त्रादि सकलं वस्तुजातं स्वयमेको निर्मातुं न प्रभवेत्। किमुत च तत्तच्छिल्पिसंघनिर्मितमेव सुभगम्। अतो विपश्चितः परस्परं श्रमान् विभज्य एकैकमेव विषयमङ्गीकृत्य तं सर्वाऽऽत्मना परिशीलयन्ति। तस्मिन्नैपुण्यमुपगताश्च लोकाराधनाय प्रवर्तन्ते। एवं श्रमविभागेन संसारयात्रा सुखकरी भवति।

कमला—परिचिन्त्यतां परराष्ट्राणामुद्योगपद्धतिः। आफलोदयकर्माण उद्यमशीला यूरोपीया निजाद्भुतकृत्यैर्लोकान् विस्मापयन्ति। सुसंस्कृतं सुजातं च वस्तुजातं निर्मिमते। तस्य श्रमविभक्तिरेव बीजम्।

रुक्मिणी—पाणितलस्थे निदर्शने कुत इयद् दूरम्। अस्माकं गृहव्यवस्थैव सूक्ष्मदृष्ट्या विलोक्यताम्। गृहेशः सकलारम्भमूलं धनमर्जयति। तेन च धान्यादि वस्तुजातं क्रीत्वा गृहिण्यै समर्पयति। सा तत्साधु व्यवस्थाप्य पाकादि च निष्पाद्य सकलं कुटुंबकं सुखयति।

सोऽयं जीवनक्रमः श्रमविभजनेनैव सुखकरो, नान्यथा। विभक्तः खलु श्रमोऽतीव सुसहो भूत्वा महते फलोदयाय कल्पते।

नर्मदा—स्फुटतरमज्ञासिषं श्रमविभागतत्त्वम्। युवाभ्यां विवृतं च तत्सम्यक् प्रविष्टं मे हृदयम्। अधुना शिरसा धारयामि युवयोर्वचः। यावच्छक्यं च तवार्थसाधने प्रयतिष्ये।

**रुक्मिणी—**प्रीतास्मि युवयोः परमादरेण।
—रङ्गाचार्याः।

१४. कुरु रामकथां पुण्यामिति ब्रह्मणा वाल्मीकिरुपदिष्टः।

सोऽभिषेकं ततः कृत्वा तीर्थे तस्मिन्यथाविधि।
तमेव चिन्तयन्नर्थमुपावर्तत वै मुनिः॥१॥

आजगाम ततो ब्रह्मा लोककर्ता स्वयंप्रभुः।
चतुर्मुखो महातेजा द्रष्टुं तं मुनिपुंगवम्॥२॥

वाल्मीकिरथ तं दृष्ट्वा सहसोत्थाय वाग्यतः।
प्राञ्जलिः प्रयतो भूत्वा तस्थौ परमविस्मितः॥३॥

पूजयामास तं देवं पाद्यार्घ्यासनवन्दनैः।
प्रणम्य विधिवच्चैनं पृष्ट्वा चैव निरामयम्॥४॥

अथोपविश्य भगवानासने परमार्चिते।
वाल्मीकये च ऋषये संदिदेशासनं ततः॥५॥

तमुवाच ततो ब्रह्मा प्रहसन्मुनिपुंगवम्।
श्लोक एवास्त्वयं बद्धो नात्र कार्या विचारणा॥६॥

मच्छन्दादेव ते ब्रह्मन्प्रवृत्तेयं सरस्वती।
रामस्य चरितं कृत्स्नं कुरु त्वमृषिसत्तम॥७॥

धर्मात्मनो भगवतो लोके रामस्य धीमतः।
तच्चाप्यविदितं सर्वं विदितं ते भविष्यति॥८॥

न ते वागनृता काव्ये काचिदत्र भविष्यति।
कुरु रामकथां पुण्यां श्लोकबद्धां मनोरमाम्॥९॥

यावत्स्थास्यन्ति गिरयः सरितश्च महीतले।
तावद्रामायणकथा लोकेषु प्रचरिष्यति॥१०॥

यावद्रामस्य च कथा त्वत्कृता प्रचरिष्यति।
तावदूर्ध्वमधश्च त्वं मल्लोकेषु निवत्स्यसि॥११॥

इत्युक्त्वा भगवान्ब्रह्मा तत्रैवान्तरधीयत।
ततः सशिष्यो भगवान्मुनिर्विस्मयमाययौ॥१२॥

            —वाल्मीकिरामायणे।

१५. चौर्यप्रकाशनम्।

अहं व्याघ्रकं नाम श्वानमपालयम्। तस्मिन् मे बाढं प्रेमासीत्। एकदा स केनाप्यपहृतः। दीर्घकालं स मया न दृष्टः। अथ कदाचित् प्रभाते धावन्नेव स मामुपस्थितः। तस्य कण्ठाद् दीर्घंशृङ्खलाखण्डमवालम्बत। यत एतत् सिद्धं यत्स चोरेण हृत आसीत्। ततश्च बलान्निगडं भङ्क्त्वा पलाय्य मामागत इति। तं पुनः प्रेक्ष्याहं भृशमनन्दम्। चौरोऽपीतस्ततोऽन्विष्य मम गेहमागच्छन् श्वानं चात्मीय इति कृत्वा मत्त प्रार्थयत। अथाहं तं न्यायाधीशस्य पुरोऽनयम्। चौरस्तत्र सशपथमवदत्- मदीय एष सारमेय इति। अथ प्राड्विवेको मामादिशत्- दर्शय भो किंचित्प्रमाणं येन कुक्कुरोऽयं त्वदीय इति सिध्येत्। तदाहं तस्य मे वल्लभस्य शुनः कर्णे कानिचित् परिचिताक्षराणि स्वैरमुक्तवान्। सपदि पश्चिमाभ्यां पादाभ्यामवस्थितः स बहूनि चित्राणि चेष्टितान्यकरोत्। तानि पश्यतां न्यायाधीशादीनां सभाजनानां प्रचुर आसीद् विनोदः। अथ न्यायाधीशस्तं स्तेनमपि स्वप्रमाणं दर्शयितुं प्राचोदयत्। ततोऽन्तर्भीतोऽपि सोऽन्यमुपायमपश्यंस्तं श्वानमुपासर्पत्। असौ पुनस्तस्मात् क्रोधादपासर्पत्। तदा बलादुवस्थाय स तस्य श्रवणे किमपि व्याहरत्। श्वानः पुनः पुनस्तमुद्दिश्य केवलमुच्चैरभषत्। एतेन स श्वानो मदीय इति सर्वेषां प्रत्ययो जातः। न्यायाधीशोऽपि तं श्वानं मह्यं समर्पितवान्। ततः

आदाय तं वल्लभसारमेयं
शृण्वन् सहर्षं जनसाधुवादान्।
तारानहं प्रस्थित आशु गेहं
स्तेनोऽपि खिन्नस्त्रपया तदीयम्॥

            —कथासन्दोहे।

१६. नास्ति भार्यासमो बन्धुः।

अथ वृक्षस्य शाखायां विहङ्गः ससुहृज्जनः।

दीर्घकालोषितो राजंस्तत्र चित्रतनूरुहः॥१॥

तस्य कल्यगता भार्या चरितुं नाभ्यवर्तत।

प्राप्तां च रजनीं दृष्ट्वा स पक्षी पर्यतप्यत॥२॥

वातवर्षं महच्चासीन्न चागच्छति मे प्रिया।

किं नु तत्कारणं येन साद्यापि न निवर्तते॥३॥

अपि स्वस्ति भवेत्तस्याः प्रियाया मम कानने।

तया विरहितं हीदं शून्यमद्य गृहं मम॥४॥

पुत्रपौत्रवधूभृत्यैराकर्णमपि सर्वतः।

भार्याहीनं गृहस्थस्य शून्यमेव गृहं भवेत्॥५॥

न गृहं गृहमित्याहुर्गृहिणी गृहमुच्यते।

गृहं तु गृहिणीहीनमरण्यसदृशं मतम्॥६॥

यदि सा रक्तनेत्रान्ता चित्राङ्गी मधुरस्वरा।

अब नायाति मेकान्ता न कार्यं जीवितेन मे॥७॥

न भुङ्क्ते मय्यभुक्ते या नास्नाते स्नाति सुव्रता।

नातिष्ठत्युपतिष्ठेत शेते च शयिते मयि॥८॥

हृष्टे भवति सा हृष्टा दुःखिते मयि दुःखिता।

प्रोषिते दनिवदना क्रुद्धे च प्रियवादिनी॥९॥

पतिव्रता पतिगतिः पतिप्रियहिते रता।

यस्य स्यात्तादृशी भार्या धन्यः स पुरुषो भुवि॥१०॥

सा हि श्रान्तं क्षुधार्तं च जानीते मां तपस्विनी।

अनुरक्ता स्थिरा चैव भक्ता स्निग्धा यशस्विनी॥११॥

वृक्षमूलेऽपि दयिता यस्य तिष्ठति तद् गृहम्।

प्रासादोऽपि तया हीनः कान्तार इति निश्चितम्॥१२॥

धर्मार्थकामकालेषु भार्या पुंसः सहायिनी।

विदेशगमने चास्य सैव विश्वासकारिका॥१३॥

भार्या हि परमो ह्यर्थः पुरुषस्येह पठ्यते।
असहायस्य लोकेऽस्मिल्ँलोकयात्रासहायिनी॥१४

तथा रोगाभिभूतस्य नित्यं कृच्छ्रगतस्य च।
नास्ति भार्यासमं किंचिन्नरस्यार्तस्य भेषजम्॥१५

नास्ति भार्यासमो बन्धुर्नास्ति भार्यासमा गतिः।
नास्ति भार्यासमो लोके सहायो धर्मसंग्रहे॥१६

यस्य भार्या गृहे नास्ति साध्वी च प्रियवादिनी।
अरण्यं तेन गन्तव्यं यथारण्यं तथा गृहम्॥१७

                  —महाभारते।

१७. जलधरसमयः।

वत्स लक्ष्मण। संप्राप्त इदानीं वर्षासमयः। निचितं नभो नवनीरदैः। प्रशान्तो रजःप्रसरः। वायुः सहिमो वाति। अयं पर्जन्यो वर्षति। मन्ये द्यौरियं दिनकरस्य किरणैः समुद्राणां रसं पीत्वा कार्तिकादीन् नव मासान् धृतं गर्भमिव जलं प्रसूते। निखिलानां जीवानां जीवातुभूतमिदं नीरं साक्षाद्रसायनमिति मे भाति। शोकसंतप्ता सीतेव घर्मपरिक्लिष्टेयं मही नववारिणा परिप्लुतत्वाद्बाष्पं विमुञ्चति। अस्मिञ् शैलेऽमी अर्जुनवृक्षाः फुल्ला दृश्यन्ते। केतकैरभिवासितोऽयं गिरिः। प्रशान्तोऽत्रदवाग्निः। जलधाराभिश्चायमिदानीमभिषिच्यते। एवं शान्तरिपोः सुग्रीवस्यैवायमनुकुरुत इति कलये। य इमेऽत्र पर्वतास्तिष्ठन्ति ते प्रक्रान्ताध्ययना बटव इवाभान्ति। मेधरूपाणि हि कृष्णाजिनानि धारयन्तीमे। गुहा एव मारुतापूरिततया शब्दवन्ति मुखानि। हैमीभिः कशाभिरिव विद्युद्भिरभिताडितमम्बरम्। तथा चास्य स्तनितरूपो निर्घोषः श्रूयते। इयमग्रतः स्फुरन्ती नीलमेघाश्रिता विद्युद् रावणस्याङ्के स्फुरती वैदेहीव मे प्रतिभाति।

वहन्ति वर्षन्ति नदन्ति भान्ति
ध्यायन्ति नृत्यन्ति समाश्वसन्ति।

नद्यो घना मत्तगजा वनान्ताः
प्रियाविहीनाः शिखिनः प्लवङ्गाः॥

         —Adapted from Ramayan.

१८. अन्योन्यविरहाद्विनष्टौ दम्पती।

अस्तीह बहुरत्नाढ्या मथुरेति महापुरी।

तस्यामभूद् वणिक्पुत्रः कोऽपि नाम्ना य इल्लकः॥१॥

तस्य चाभूत् प्रिया भार्या तदेकाबद्धमानसा।

तया सह वसन् सोऽथ कदाचित् कार्यगौरवात्॥२॥

द्वीपान्तरं वणिक्पुत्रो गन्तुं व्यवसितोऽभवत्।

तद्भार्यापि च तेनैव सह गन्तुमियेष सा॥३॥

स्त्रीणां भावानुरक्तं हि विरहासहनं मनः

ततः स च वणिक्पुत्रःप्रतस्थे कृतमङ्गलः॥४॥

न च तां सह जग्राह भार्यां क्लृप्तप्रसाधनाम्।

साथ तं प्रस्थितं पश्चात्पश्यन्ती साश्रुलोचना॥५॥

अतिष्ठत् प्राङ्गणद्वारकवाटान्तविलम्बिनी।

गते दृष्टिपथात्तस्मिन् सा वियोगासहा ततः॥६॥

निर्यातुं नाशकन्मुग्धा प्राणास्तस्या विनिर्ययुः।

तद् बुद्ध्या च वणिक्पुत्रः प्रत्यावृत्य च तत्क्षणम्॥७॥

ददर्श विह्वलः कान्तामेतामुत्क्रान्तजीवितां।

सुन्दरापाण्डुरच्छायां विलोलालकलाञ्छनाम्॥८॥

भुवि चान्द्रमसीं लक्ष्मीं दिवा सुप्तच्युतामिव।

अङ्के कृत्वा च तां सद्यःक्रन्दतस्तस्य निर्ययुः॥९॥

शोकाग्निज्वलिताद्देहाद् द्रुतं भीता इवासवः।

एवमन्योन्यविरहाद्दम्पती तौ विनेशतुः॥१०॥

—संस्कृतपाठावल्याम् ।

१९. शूद्रकः समुपनीतं शुकं तद्वृत्तान्तं पृच्छति।

अथ वैशंपायनः प्रतीहार्या गृहीतपंजरः कनकवेत्रलतावलंबिना कञ्चुकिनानुगम्यमानो राजांतिकमाजगाम। क्षितितलनिहितकरतलस्तु कंचुकी राजानं व्यज्ञापयत्। देव देव्यो विज्ञापयन्ति। देवादेशादेष वैशंपायनः स्नातः कृताहारश्च देवपादमूलं प्रतीहार्यानीतः। इत्यभिधाय गते तस्मिन्राजा वैशंपायनमपृच्छत्। कच्चिदभिमतमास्वादितमभ्यंतरे भवता किंचिदशनजातमिति। स प्रत्युवाच। देव किं वा नास्वादितम्। कषायमधुरः प्रकाममापीतो जंबूफलरसः। खंडितानि दाडिमबीजानि। नलिनीदलहरिन्ति द्राक्षाफलस्वादूनि च दलितानि स्वेच्छया प्राचीनामलकीफलानि। किं वा प्रलपितेन बहुना। सर्वमेव देवीभिः स्वयं करतलोपनीयमानममृतायत इति। एवंवादिनो वचनमाक्षिप्य नरपतिरब्रवीत्। आस्तां तावत्सर्वमेवेदम्।अपनयतु नः कुतूहलम्। आवेदयतु भवनादितः प्रभृति कार्त्स्न्येनात्मनो जन्म।कस्मिन्देशे भवान्कथं जातः। केन वा नाम कृतम्। का माता। कस्ते पिता। कथं वेदानामागमः। कथं शास्त्राणां परिचयः। कुतः कलाः समासादिताः। किं जन्मान्तरानुस्मरणमुत वरप्रदानम्, अथवा विहंगवेषधारी कश्चिच्छन्नो निवससि। क्व वापूर्वमुषितम्। कियद्वा वयः। कथं पंजरबंधः। कथं चांडालहस्तगमनम्। इह वा कथमागमनमिति। वैशंपायनस्तु स्वयमुपजातकुतूहलेन सबहुमानमवनिपतिना पृष्टो मुहूर्तमिव ध्यात्वा सादरमब्रवीत्—देव महतीयं कथा। यदि कौतुकमाकर्ण्यताम्।

           —कादम्बर्याम्।

२०. सुदर्शनो नरपतिर्विदुषे विष्णुशर्मणे।
नीतिशास्त्रोपदेशार्थं स्वपुत्रान् दत्तवान्मुदा॥

अस्ति भागीरथीतीरं पाटलिपुत्रनामधेयं नगरम्। तत्र सर्वस्वामिगुणोपेतः सुदर्शनो नाम नरपतिरासीत्। स भूपाल एकदा केनाऽपि पठ्यमानं श्लोकद्वयं शुश्राव—

अनेकसंशयोच्छेदि परोक्षार्थस्य दर्शकम्।
सर्वस्य लोचनं शास्त्रं यस्य नास्त्यन्ध एव सः॥१॥

यौवनं धनसंपत्तिः प्रभुत्वमविवेकता।
एकैकमप्यनर्थाय किमु तत्र चतुष्टयम्॥२॥

इत्याकर्ण्यात्मनः पुत्राणामनधिगतशास्त्राणां नित्यमुन्मार्गगामिनां शास्त्राननुष्ठानेनोद्विग्नमनाः स राजा चिन्तयामास।

कोऽर्थः पुत्रेण जातेन यो न विद्वान्न धार्मिकः।
काणेन चक्षुषा किं वा चक्षुःपीडैव केवलम॥३॥

स जातो येन जातेन याति वंशः समुन्नतिम्।
परिवर्तिनि संसारे मृतः को वा न जायते॥४॥

अपरं च। वरमेको गुणी पुत्रो न च मूर्खशतान्यपि।
एकश्चन्द्रस्तमो हन्ति न च तारागणोऽपि च॥५॥

तत्कथमिदानीं मम पुत्रा गुणवन्तः क्रियन्ताम्। यच्चोच्यते।

यदभावि न तद्भावि भावि चेन्न तदन्यथा।
इतिचिन्ताविषघ्नोऽयमगदः किं न पीयते॥६॥

एतत्कार्याक्षमाणां केषांचिदालस्यवचनम्।

न दैवमपि संचित्य त्यजेदुद्योगमात्मनः।
अनुद्योगेन तैलानि तिलेभ्यो नाप्तुमर्हति॥७॥

अन्यच्च। उद्योगिनं पुरुषसिंहमुपैति लक्ष्मी—
दैवेन देयमिति कापुरुषा वदन्ति।
दैवं निहत्य कुरु पौरुषमात्मशक्त्या
यत्ने कृते यदि न सिध्यति कोऽत्र दोषः॥८॥

यथा ह्येकेन चक्रेण न रथस्य गतिर्भवेत्।
एवं पुरुषकारेण विना दैवं न सिध्यति॥९॥

तथा च। पूर्वजन्मकृतं कर्म तद्दैवमिति कथ्यते।
तस्मात्पुरुषकारेण यत्नं कुर्यादतन्द्रितः॥१०॥

उद्यमेन हि सिध्यन्ति कार्याणि न मनोरथैः।
न हि सुप्तस्य सिंहस्य प्रविशन्ति मुखे मृगाः॥११॥

एतच्चिन्तयित्वा स राजा पण्डितसभां कारितवान्। राजोवाच। भो भोः पण्डिताः, श्रूयताम्। अस्ति कश्विदेवंभूतो विद्वान्यो मम पुत्राणां नित्यमुन्मार्गगामिनामनधिगतशास्त्राणामिदानीं नीतिशास्त्रोपदेशेन पुनर्जन्म कारयितुं समर्थः यतः।

काचः काञ्चनसंसर्गाद्धत्तेमारकतीं द्युतिम्।
तथा सत्संनिधानेन मूर्खो याति प्रवीणताम्॥१२॥

अत्रान्तरे विष्णुशर्मनामा महापण्डितः सकलनीतिशास्त्रतत्त्वज्ञो बृहस्पतिरिवाब्रवीत्। देव, महाकुलसंभूता एते राजपुत्राः। तन्मया नीतिं ग्राहयितुं शक्यन्ते। यतः।

नाद्रव्ये निहिता काचित्क्रिया फलवती भवेत्।
न व्यापारशतेनापि शुकवत्पाठ्यते बकः॥१३॥

अन्यच्च। अस्मिंस्तु निर्गुणं गोत्रे नापत्यमुपजायते।
आकरे पद्मरागाणां जन्म काचमणेः कुतः॥१४॥

अतोऽहं षण्मासाभ्यन्तरे तव पुत्रान्नीतिशास्त्राभिज्ञान् करिष्यामि। राजा सविनयमुवाच।

कीटोऽपि सुमनःसङ्गादारोहति सतां शिरः।
अश्मापि याति देवत्वं महद्भिः सुप्रतिष्ठितः॥१५॥

गुणा गुणज्ञेषु गुणा भवन्ति। ते निर्गुणं प्राप्य भवन्ति दोषाः।
आस्वाद्य तोयाः प्रभवन्तिनद्यः। समुद्रमासाद्य भवन्त्यपेयः॥१६॥

तदेतेषामस्मत्पुत्राणां नीतिशास्त्रोपदेशाय भवन्तः प्रमाणम्। इत्युक्त्वा तस्मै विष्णुशर्मणे पुत्रान् समर्पितवान्।

            —हितोपदेशे।

२१. चक्रवर्तिनं पुत्रमाप्नुहि!।

(ततः प्रविश्यत्यात्मना तृतीयो वैखानसः)

** वैखानसः—**(हस्तमुद्यम्य) राजन्, आश्रममृगोऽयं न हन्तव्यो न हन्तव्यः।

न खलु न खलु बाणः सन्निपात्योऽयमस्मिन्
मृदुनि मृगशरीरे पुष्पराशाविवाग्निः।
क्व बत हरिणकानां जीवितं चातिलोलं
क्व च निशितनिपाता वज्रसाराःशरास्ते॥१॥

तत्साधुकृतसन्धानं प्रतिसंहर सायकम्।
आर्तत्राणाय वः शस्त्रं न प्रहर्तुमनागसि॥२॥

राजा—एष प्रतिसंहृतः। (इति यथोक्तं करोति)

वैखानसः—सदृशमेतत् पुरुवंशप्रदीपस्य भवतः।

जन्म यस्य पुरोर्वंशे युक्तरूपमिदं तव।
पुत्रमेवंगुणोपेतं चक्रवर्तिनमाप्नुहि॥३॥

इतरौ—(बाहू उद्यम्य) सर्वथा चक्रवर्तिनं पुत्रमाप्नुहि।

राजा—(सप्रणामम्) प्रतिगृहीतम्

** वैखानसः**— राजन् समिदाहरणाय प्रस्थिता वयम्। एष खलु कण्वस्य कुलपतेरनुमालिनीतीरमाश्रमो दृश्यते। न चेदन्यकार्यातिपातः प्रविश्य प्रतिगृह्यतामातिथेयः सत्कारः। अपि च।

रम्यास्तपोधनानां प्रतिहतविघ्नाः क्रियाः समवलोक्य।
ज्ञास्यसि कियद्भुजो मे रक्षति मौर्वीकिणाङ्क इति॥

राजा—अपि सन्निहितोऽत्र कुलपतिः।

** वैखानसः**—इदानीमेव दुहितरं शकुन्तलामतिथिसत्काराय नियुज्य दैवमस्याः प्रतिकूलं शमयितुं सोमतीर्थं गतः।

राजा—भवतु तामेव पश्यामि। सा खलु विदितभक्तिं मां महर्षेः करिष्यति।

**वैखानसः—**साधयामस्तावत्।

**
—**अभिज्ञानशाकुन्तले ।

२२. हेमन्तवर्णनम्।

सकदाचित् प्रभातायां शर्वर्यांरघुनन्दनः।
प्रययावभिषेकार्थं रम्यां गोदावरी नदीम्॥

प्रह्वः कलशहस्तस्तु सीतया सह वीर्यवान्।
पृष्ठतोऽनुव्रजन् भ्राता सौमित्रिरिदमब्रवीत्—॥२॥

अयं स कालः संप्राप्तः प्रियो यस्ते प्रियंवद।
अलंकृत इवाभाति येन संवत्सरः शुभः॥३॥

नीहारपरुषो लोकः पृथिवी सस्यमालिनी।
जलान्यनुपभोग्यानि सुभगो हव्यवाहनः॥४॥

प्राज्यकामा जनपदाः संपन्नतरगोरसाः।
विचरन्ति महीपाला यात्रार्थं विजिगीषवः॥५॥

सेवमाने दृढं सूर्ये दिशमन्तकसेविताम्।
विहीनतिलकेव स्त्री नोत्तरा दिक् प्रकाशते॥६॥

प्रकृत्या हिमकोशाढ्यो दूरसूर्यश्च सांप्रतम्।
यथार्थनामा सुव्यक्तं हिमवान् हिमवान् गिरिः॥७॥

रविसंक्रान्तसौभाग्यस्तुषारारुणमण्डलः।
विश्वासान्ध इवादर्शश्चन्द्रमा न प्रकाशते॥८॥

बाष्पच्छन्नान्यरण्यानि यवगोधूमवन्ति च।
शोभन्तेऽभ्युदिते सूर्ये नदद्भिः क्रौञ्चसारसैः॥९॥

मयूखैरुपसर्पद्भिर्हिमनीहारसं वृतैः।
दूरमप्युदितः सूर्यः शशाङ्क इव लक्ष्यते॥१०॥

स्पृशन् सुविपुलं शीतमुदकं द्विरदः सुखम्।

अत्यन्ततृषितो वन्यः प्रतिसंहरते करम्॥११॥

एते हि समुपासीना विहंगा जलचारिणः।
नावगाहन्ति सलिलमप्रगल्भा इवाहवम्॥१२॥

अवश्यायतमोनद्धा नीहारतमसावृता।
प्रसुप्ता इव लक्ष्यन्ते विपुष्पा वनराजयः॥१३॥

बाष्पसंछन्नसलिला रुतविज्ञेयसारसाः।
हिमार्द्रवालुकास्तीरैः सरितो भान्ति साम्प्रतम्॥१४॥

               —वाल्मीकिरामायणे।

२३. शुकनिवासः शाल्मलीवृक्षः।

अस्ति मध्यदेशालङ्कारभूता मेखलेव भुवो मुनिजनसेविता पवित्रा विन्ध्याटवी नाम। तस्यां च दण्डकारण्यान्तःपाति सकलभुवनविख्यातं भगवतो महामुनेरगस्त्यस्याश्रमपदमासीत्। तस्य नातिदूरेऽपर इव जलनिधिर्वेधसा निष्पादितोऽप्रतिममपां निधानं पम्पाभिधानं पद्मसरः। तस्य सरसः पश्चिमे तीरे जलधरपटलैरप्यदृष्टशिखरस्तुङ्गतया नन्दनवनश्रियमिवालोकयितुमुद्यतोऽधिपतिरिव दण्डकारण्यस्य नायक इव सर्ववनस्पतीनां सखेव विन्ध्यस्य शाखाबाहुभिरुपगुह्येव विन्ध्याटवीं स्थितो महाञ्जीर्णः शाल्मलीवृक्षः। तस्य कोटरोदरेषु विरचितकुलायसहस्राणि नानादेशसमागतानि शकुनिकुलानि प्रतिवसन्ति स्म। पक्षिणस्ते तस्मिन्नतिवाह्यातिवाह्य निशामात्मनीडेषु प्रतिदिनमुत्थायोत्थायाहारान्वेषणाय नभसि विरचितपंक्तयः सेन्द्रायुधमिवान्तरिक्षमादधाना विचरन्ति स्म। कृताहाराश्च पुनः प्रतिनिवृत्यात्मकुलायावस्थितेभ्यः शावकेभ्यो विविधान् फलरसान् कलममञ्जरीविकारांश्च पाटलेन चंचुपुटेन दत्त्वा दत्त्वा गुरुणापत्यप्रेम्णा तस्मिन्नेव क्रोडान्तर्निहिततनयाः क्षपाः क्षपयन्ति स्म।

            —कादम्बर्याम्।

२४. पौराणां समक्षं सीतायाः शुद्धिरन्तर्धानं च।

अन्येद्युरथ काकुत्स्थः संनिपात्य पुरौकसः।
कविमाह्वाययामास प्रस्तुतप्रतिपत्तये॥१॥

स्वरसंस्कारवत्यासौ पुत्त्राभ्यामथ सीतया।
ऋचेवोदर्चिषं सूर्यं रामं मुनिरुपस्थितः॥२॥

काषायपरिवीतेन स्वपदार्पितचक्षुषा।
अन्वमीयत शुद्धेति शान्तेन वपुषैव सा॥३॥

जनास्तदालोकपथात्प्रतिसंहृतचक्षुषः।
तस्थुस्तेऽवाङ्मुखाः सर्वे फलिता इव शालयः॥४॥

तां दृष्टिविषये भर्तुर्मुनिरास्थितविष्टरः।
कुरु निःसशयं वत्से स्ववृत्ते लोकमित्यशात्॥५॥

अथ वाल्मीकिशिष्येण पुण्यमावर्जितं पयः।
आचम्योदीरयामास सीता सत्यां सरस्वतीम्॥६॥

वाङ्मनःकर्मभिः पत्यौ व्यभिचारो यथा न मे।
तथा विश्वंभरे देवि मामन्तर्धातुमर्हसि॥७॥

एवमुक्ते तया साध्व्या रन्ध्रात्सयोभवाद्भुवः।
शातह्रदमिव ज्योतिः प्रभामण्डलमुद्ययौ॥८॥

तत्र नागफणोत्क्षिप्तसिंहासननिषेदुषी।
समुद्ररशना साक्षात्प्रादुरासीद् वसुंधरा॥९॥

सा सीतामङ्कमारोप्य भर्तृप्राणहितेक्षणाम्।
मा मेति व्याहरत्येव तस्मिन्पातालमभ्यगात्॥१०॥

                           —रघुवंशे।

२५. शकुन्तलासख्यौ दुष्यन्ताय स्वागतं व्याहरतः।

राजा—(शकुन्तलाभिमुखो भूत्वा) अपि तपो वर्धते।

       (शकुन्तला साध्वसादवचना तिष्ठति)

अनसूया—इदानीमतिथिविशेषलाभेन। हला शकुन्तले गच्छोटजम्। फलमिश्रमर्घमुपहर। इदं पादोदकं भविष्यति।

राजा—भवतीनां सूनृतयैव गिरा कृतमातिथ्यम्।

**प्रियवंदा—**तेन ह्यस्यां प्रच्छायशीतलायां सप्तपर्णवेदिकायां मुहूर्तमुपविश्य परिश्रमविनोदं करोत्वार्यः।

राजा—नूनं यूयमप्यनेन कर्मणा परिश्रान्ताः।

अनसूया— हला शकुन्तले, उचितं नः पर्युपासनमतिथीनाम्। अत्रोपविशामः। (इति सर्व उपविशन्ति)

शकुन्तला—(आत्मगतम्) किं नु खल्विमं प्रेक्ष्य तपोवनविरोधिनो विकारस्य गमनीयास्मि संवृत्ता।

राजा—(सर्वाविलोक्य) अहो समवयोरूपरमणीयं भवतीनां सौहार्दम्।

प्रियंवदा—(जनान्तिकम्) अनसूये को नु खल्वेष चतुरगम्भीराकृतिश्चतुरं प्रियमालपन्प्रभाववानिव लक्ष्यते।

अनसूया—सखि ममाप्यस्ति कौतूहलम्। पृच्छामि तावदेनम्।(प्रकाशम्) आर्यस्य मधुरालापजनितो विस्रम्भो मां मन्त्रयते, कतम आर्येण राजर्षिवंशोऽलंक्रियते, कतमो वा विरहपर्युत्सुकजनः कृतो देशःकिंनिमित्तं वा सुकुमारतरोऽपि तपोवनगमनपरिश्रमस्यात्मा पदमुपनीतः।

शकुन्तला—(आत्मगतम्) हृदय मोत्ताम्य। एषा त्वया चिन्तितान्यनसूया मन्त्रयते।

राजा—(आत्मगतम्) कथमिदानीमात्मानं निवेदयामि, कथं वात्मापहारं करोमि। भवतु। एवं तावदेनां वक्ष्ये। (प्रकाशम्) भवति, यः पौरवेण राज्ञा धर्माधिकारे नियुक्तः सोऽहमविघ्नक्रियोपलम्भाय धर्मारण्यमिदमायातः।

** अनसूया**—सनाथा इदानीं धर्मचारिणः।

                  —अभिज्ञानशाकुंतले।

२६. अजविलापः।

विललाप स बाष्पगद्गदं, सहजामप्यपहाय धीरताम्।

अभितप्तमयोऽपि मार्दवं, भजते कैव कथा शरीरिषु॥१॥

कुसुमान्यपि गात्रसङ्गमात्, प्रभवन्त्यायुरपोहितुं यदि।

न भविष्यति हन्त साधनं, किमिवान्यत् प्रहरिष्यतो विधेः॥२॥

अथवा मृदु वस्तु हिंसितुं, मृदुनैवारभते प्रजांतकः।

हिमसेकविपत्तिरत्र मे, नलिनी पूर्वनिदर्शनं मता॥३॥

स्रगियं यदि जीवितापहा, हृदये किं निहिता न हन्ति माम्।

विषमप्यमृतं क्वचिद्भवेदमृतं वा विषमीश्वरेच्छया॥४॥

अथवा मम भाग्यविप्लवादशनिः कल्पित एष वेधसा।

यदनेन तरुर्न पातितः, क्षपिता तद्विटपाश्रिता लता॥५॥

शशिनं पुनरेति शर्वरी, दयिता द्वन्द्वचरं पतत्रिणम्।

इति तौ विरहान्तरक्षमौ, कथमत्यन्तगता न मां दहेः॥६॥

नवपल्लवसंस्तरेऽपि ते, मृदु दूयेत यदङ्गमर्पितम्।

तदिदं विषहिष्यते कथं, वद वामोरु चिताधिरोहणम्॥७॥

कलमन्यभृतासु भाषितं, कलहंसीषु मदालसं गतम्।
पृषतीषु विलोलमीक्षितं, पवनाधूतलतासु विभ्रमः॥८॥

मिथुनं परिकल्पितं त्वया, सहकारः फलिनी च नन्विमौ।
अविधाय विवाहसत्क्रियामनयोर्गम्यत इत्यसाम्प्रतम्॥९॥

कुसुमं कृतदोहदस्त्वया, यदशोकोऽयमुदीरयिष्यति।
अलकाभरणं कथं नु तत्, तव नेष्यामि निवापमाल्यताम्॥१०॥

समदुःखसुखः सखीजनः, प्रतिपच्चन्द्रनिभोऽयमात्मजः।
अहमेकरसस्तथापि ते, व्यवसायः प्रतिपत्तिनिष्ठुरः॥११॥

गृहिणी सचिवः सखी मिथः, प्रियशिष्या ललिते कलाविधौ।
करुणाविमुखेन मृत्युना, हरता त्वां वद किं न मे हृतम्॥१२॥

                           —रघुवंशे।

२७. चतुरश्चित्रकारः।

अस्ति पाटलिपुत्रनाम्नि नगरे लीलालयो नाम भूपालः। स एकदाऽऽत्मनः प्रतिकृतिमुत्थापयितुकामो वैदग्ध्यसिंधुं नामात्मनश्चित्रकारमाहूयाज्ञापयामास—भद्र, अस्ति मे वाञ्छाऽऽत्मनः प्रतिकृतिं निर्मापयितुम्। तदनुष्ठीयतामयमादेश इति। चित्रकारस्तु निशम्य तां प्रभोराज्ञां चिन्तयामास। यदहोऽलंघनीय एव प्रभोरादेशः। किंतु काणोऽयमेकेनाक्ष्णेति यथावन्निर्मितायामपि प्रतिकृतौ नास्त्येवास्य प्रसादसंभावना।अनेवंविधायास्तु निर्माणे वचनीयभाजनतां गमिष्यामि। तत्कथं वाऽत्रानुष्ठेयमिति। अन्ते च स्मृतवानिव तत्प्रसादकारिण्याः प्रतिकृतेर्निर्माणे युक्तिं प्रहर्षविकसितवदनः प्रत्यवदत्—यथाज्ञापयति देव इति। ततो व्यतीतेषु कतिपयेषु दिवसेषु प्रतिच्छन्दं निर्माय कलासिन्धुर्लीलालयस्य समीपमागत्य विज्ञापयामास। देव, अनुष्ठितो मया प्रभोरादेशः। निर्मिताह्येषा प्रतिमूर्तिर्देवस्य। तत्कृतार्थीक्रियतामेषाऽवलोकनप्रदानेनेति। भूपस्तु तामवलोकमान एव प्रमोदस्य परां कोटिमारूढवान्। तस्यां हि भूपोऽयं मृगयाव्यापृत आलिखितः। तदर्थमेव च परिगृहीतनलिकास्त्रस्य लक्ष्यवेध एकेनैव चक्षुषाऽवलोकनीयत्वाद्यन्न विकृतं तस्यैव तत्र व्यापृतत्वं यत्तु विकृतं

तस्यैव च निमीलितत्वं चित्रितम्, इति। तदवेक्षणतः प्रसन्नतमश्च क्षितिपतिः परःकोटिभिः सुवर्णैर्वैदग्ध्यसिन्धुं संभावयामास। अहो प्रत्युत्पन्नमतित्वंवैदग्ध्यसिंधोः।

—संस्कृतचन्द्रिकायाम्।

२८. नगाधिराजः।

अस्त्युत्तरस्यां दिशि देवतात्मा, हिमालयो नाम नगाधिराजः।
पूर्वापरौ तोयनिधी वगाह्य, स्थितः पृथिव्या इव मानदण्डः॥१॥

अनन्तरत्नप्रभवस्य यस्य हिमं न सौभाग्यविलोपि जातम्।
एको हि दोषो गुणसन्निपाते, निमज्जतीन्दोः किरणेष्विवाङ्कः॥२॥

आमेखलं सञ्जरतां घनानां, छायामधःसानुगतां निषेव्य।
उद्वेजिता वृष्टिभिराश्रयन्ते, शृङ्गाणि यस्यातपवन्ति सिद्धाः॥३॥

पदं तुषारस्रुतिधौतरक्तं, यस्मिन्नदृष्ट्वापि हतद्विपानाम्।
विन्दन्ति मार्गंनखरन्ध्रमुक्तैर्मुक्ताफलैः केसरिणां किराताः॥४॥

न्यस्ताक्षरा धातुरसेन यत्र, भूर्जत्वचः कुञ्जरबिन्दुशोणः।
व्रजन्ति विद्याधरसुन्दरीणामनङ्गलेखक्रिययोपयोगम्॥५॥

कपोलकण्डूः करिमिर्निनेतुं, विघट्टितानां सरलद्रुमाणाम्।
यत्र स्रुतक्षीरतया प्रसूतः, सानूनि गन्धः सुरभीकरोति॥६॥

दिवाकराद्रक्षति यो गुहासु, लीनं दिवाभीतमिवान्धकारम्।
क्षुद्रेऽपि नूनं शरणं प्रपन्ने, ममत्वमुच्चैःशिरसामतीव॥७॥

लाङ्गूलविक्षेपविसर्पिशोभैरितस्ततश्चन्द्रमरीचिगौरैः।
यस्यार्थयुक्तं गिरिराजशब्दं, कुर्वन्ति बालव्यजनैश्चमर्यः॥८॥

भागीरथीनिर्झरसीकराणां, वोढा मुहुःकम्पितदेवदारुः।
यद्वायुरन्विष्टमृगैः किरातैरासेव्यते भिन्नशिखण्डिबर्हः॥९॥

सप्तर्षिहस्तावचितावशेषाण्यधो विवस्वान् परिवर्तमानः।
पद्मानि यस्याग्रसरोरुहाणि, प्रबोधयत्यूर्ध्वमुखैर्मयूखैः॥१०॥

                     —कुमारसम्भवे।

२९. पार्वत्या जन्म बाल्यं च।

प्रसन्नदिक् पांसुविविक्तवातं, शङ्खस्वनानन्तरपृष्पवृष्टि।
शरीरिणां स्थावरजङ्गमानां, सुखाय तज्जन्मदिनं बभूव॥१॥

तया दुहित्रा सुतरां सवित्री, स्फुरत्प्रभामण्डलया चकासे।
विदूरभूमिर्नवमेघशब्दादुद्भिन्नया रत्नशलाकयेव॥२॥

दिने दिने सा परिवर्धमाना, लब्धोदया चान्द्रमसीव लेखा।
पुपोष लावण्यमयान् विशेषान्, ज्योत्स्नान्तराणीव कलान्तराणि॥३॥

तां पार्वतीत्याभिजनेन नाम्ना, बन्धुप्रियां बन्धुजनो जुहाव।
उमेति मात्रा तपसो निषिद्धा, पश्चादुमाख्यां सुमुखी जगाम॥४॥

महीभृतः पुत्रवतोऽपि दृष्टितस्मिन्नपत्ये न जगाम तृप्तिम्।
अनन्तपुष्पस्य मधोर्हि चूते द्विरेफमाला सविशेषसङ्गा॥५॥

प्रभामहत्या शिखयेव दपिस्त्रिमार्गयेव त्रिदिवस्य मार्गः।
संस्कारवत्येव गिरा मनीषी, तया स पूतश्च विभूषितश्च॥६॥

मन्दाकिनीसैकतवेदिकाभिः, सा कन्दुकैः कृत्रिमपुत्रकैश्च।
रेमे मुहुर्मध्यगता सखीनां, क्रीडारसं निर्विशतीव बाल्ये॥७॥

                        —कुमारसम्भवे ।

३०. तपनपवनयोः संघर्षः।

कदाचिच्छीतर्तौ प्रभातवेलायां, तपनपवनयोरहमेव त्वत्तो गरीयानिति वदतोर्महान्संघर्षो जातः। रंहसा कम्पितवृक्षो वातोऽवदत्-पश्य ममांशसंभतेन भीमेन किं कृतम्। मात्रा सहिताः सर्वे पाण्डवा जतुगृहात्क्षेमेण निर्गताः, इत्यत्र स एव हेतुः। विराटभवने सैरन्ध्रीभावेन सेवामानां याज्ञसेनीं कामयमानः, राजबन्धुत्वाज्जातदर्पोमुषितविवेकश्च कचिकः, तेनैव भूमिवर्धनो विहितः। भ्रातृशतपरिवृतो भीष्मादिसहायः कौरवनाथोऽपि तेनैव यमक्षयं नीतः।

एतस्मिन्नाविष्कृतमयूखमन्दहासो हरिद्धयो बभाषे। त्वं तावद्बलवान्खल।परं ममापि तेजसः कोऽपि महिमा। मज्जातजातो युधिष्ठिरः,

धर्मपराणामादर्शः समाश्रयः समतायाः, निबन्धनं सत्यस्य, सागरःकरुणायाः, निवासः सत्त्वस्य। असामान्यगुणोत्कर्षः स पुरातनानां नरेश्वराणां धुरि कीर्तितः। त्वदपत्यस्य साहसैकरसिकस्यापि स वन्द्यः। एतेन हतवचसा समीरणेन भूयोऽपि भणितम्—किं वाक्कलहेन? चक्षुर्वै सत्यम्। एतस्य पुरः प्रस्थितस्य पान्थस्य कन्थापनयने कः समर्थ इति द्रक्ष्यावः।

यावत्स इत्थं वदति तावत्सर्वतः प्रवृत्तश्चक्रवातः। तेनाहतः। सोऽध्वगः कन्थां वातवेगेन स्रंसमानां दृढतरामेव परिदधौ। इत्थं मोघशक्तिं वातमपसार्य, उष्णधाम्ना भास्करेण सुखोष्णा रश्मयश्च विकीर्णाः। पथिकेन च शीतनिवारणयत्नस्य पुनरुक्ततां प्रेक्ष्य, भारभूतश्चीवरपटः परित्यक्तः। येन सिद्धं सवितुःप्राधान्यम्।

        —कथासन्दोहे।

३१. श्रीरामादिष्टोलक्ष्मणः पञ्चवट्यां निवासं रचयति।

स तं रुचिरमाक्रम्य देशमाश्रमकर्मणि।
हस्ते गृहीत्वा हस्तेन रामः सौमित्रिमब्रवीत्—॥१॥

अयं देशः समः श्रीमान् पुष्पितैस्तरुभिर्वृतः।
इहाश्रमपदं रम्यं यथावत्कर्तुमर्हसि॥२॥

इयमादित्यसंकाशैः पद्मैःसुरभिगन्धिभिः।
अदूरे दृश्यते रम्या पद्मिनी पद्मशोभिता॥३॥

यथाख्यातमगस्त्येन मुनिना भावितात्मना।
इयं गोदावरी रम्या पुष्पितैस्तरुभिर्वृता॥४॥

हंसकारण्डवाकीर्णा चक्रवाकोपशोभिता।
नातिदूरे न चासन्ने मृगयूथनिपीडिता॥५॥

मयूरनादिता रम्याः प्रांशवो बहुकन्दराः।
दृश्यन्ते गिरयः सौम्याः फुल्लैस्तरुभिरावृताः॥६॥

इदं पुण्यमिदं रम्यमिदं बहुमृगद्विजम्।
इह वत्स्याम सौमित्रे सार्धमेतेन पक्षिणा॥७॥

एवमुक्तस्तु रामेण लक्ष्मणः परवीरहा।
अचिरेणाश्रमं भ्रातुश्चकार सुमहाबलः॥८॥

पर्णशालां सुविपुलां तत्र संघातमृत्तिकाम्।
सुस्तम्भां मस्करैर्दीर्घैःकृतवंशां सुशोभनाम्॥९॥

शमीशाखाभिरास्तीर्य दृढपाशावपाशिताम्।
कुशकाशशरैः पर्णैः सुपरिच्छादितां तथा॥१०॥

समीकृततलां रम्यां चकार सुमहाबलः।
निवासं राघवस्यार्थे प्रेक्षणीयमनुत्तमम्॥११॥

स गत्वा लक्ष्मणः श्रीमान्नदीं गोदावरीं तदा।
स्नात्वा पद्मानि चादाय सफलः पुनरागतः॥१२॥

ततः पुष्पबलिं कृत्वा शांतिं च स यथाविधि।
दर्शयामास रामाय तदाश्रमपदं कृतम्॥१३॥

स तं दृष्ट्वा कृतं सौम्यमाश्रमं सह सीतया।
राघवः पर्णशालायां हर्षमाहारयत्परम्॥१४॥

सुसंहृष्टः परिष्वज्य बाहुभ्यां लक्ष्मणं तदा।

अतिस्निग्धं च गाढं च वचनं चेदमब्रवीत्-॥१५॥

प्रीतोऽस्मि ते महत् कर्म त्वया कृतमिदं प्रभो।
प्रदेयो यन्निमित्तं ते परिष्वङ्गो मया कृतः॥१६॥

भावज्ञेन कृतज्ञेन धर्मज्ञेन च लक्ष्मण।
त्वया पुत्रेण धर्मात्मा न संवृत्तः पिता मम॥१७॥

                —वाल्मीकिरामायणे ।

३२. कादम्बरीकथाप्रस्तावः ।

‘‘महाभाग, यत्तन्मया कथितममृतसंभवमप्सरसां कुलं तस्मान्मदिरेति नाम्ना मदिरेक्षणा कन्यकाभूत्। तस्याश्चासौ सकलगन्धर्वकुलमुकुटमणिर्देवश्चित्ररथः पाणिमग्रहीत्। अथ कालेनाश्चर्यभूतम्, एकजीवितमिव पित्रोरथवा सर्वस्यैव गन्धर्वकुलस्य जीवलोकस्य वा दुहितृरत्नमुदपादि कादम्बरीति नाम्ना। सा च मे जन्मनः प्रभृत्येकाशनशयनपानासना परं

प्रेमस्थानमखिलविस्रम्भधाम द्वितीयमिव हृदयं बालमित्रम्।एकत्र तया मया च गीतनृत्यकलासु कृताः परिचयाः शिशुजनोचिताभिश्च क्रीडाभिरनियन्त्रणमपनीतो बालभावः। सा चामुनैव मदीयेन हतवृत्तान्तेन समुपजातशोका निश्चयमकार्षीत्,—‘नाहं कथंचिदपि सशोकायां महाश्वेतायामात्मनः पाणिं ग्राहयिष्यामि’ इति। सखीजनस्य पुरतः सशपथमभिहितवती च यदि कथमपि मामनिच्छन्तीमपि बलात्तातः कस्मैचिद् दातुमिच्छति तदाहमनशनेन वा हुताशनेन वा रज्वा वाविषेण वा नियतमात्मानमुत्स्रक्ष्यामि”
— कादम्बर्याम्।

३३. रत्नावली सागरिकाख्यां व्रजति।

अस्तीह भारते वर्षे कौशाम्बी नाम नगरी। तत्रोदयनेत्यपरनामधेयो वत्स इति राजाऽऽसीत्। तस्य यौगन्धरायणनामा मन्त्री बभूव तस्मिन् राज्ञि महीं शासति केनचित् सिद्धेनादिष्टम्, यथा- सिंहलेश्वरस्य विक्रमबाहोर्दुहितू रत्नावल्याः पाणिं यो ग्रहीष्यति स सार्वभौमो राजा भविष्यति-इति। ततस्तत्प्रत्ययात्तेन मन्त्रिणा वत्सस्यार्थे बहुशः सिंहलेश्वरः प्रार्थितः। सिंहलाधिपस्तु वत्सस्य महिष्या वासवदत्तायाः सम्बधित्वेन तस्याश्चित्तखेदं परिहरन् रत्नावलीं न ददौ। तदा लावणिकेन वह्निना वासवदत्ता दग्धेति प्रसिद्धिमुत्पाद्य यौगन्धरायणः सिंहलेश्वरान्तिकं बाभ्रव्यं कञ्चुकिनं रत्नावलीं पुनः प्रार्थयितुं प्रजिघाय। पुनःप्रार्थितेन सिंहलेश्वरेण चिन्तितम्—वत्सेन सहास्माकं सम्बन्धलोपो मा भूत्—इति। ततस्तेन दत्ता रत्नावली वत्साय प्रतिपादयितुं सिंहलेश्वरामात्येन वसुभूतिना बाभ्रव्येण चानीयमाना समुद्रे यानभङ्गान्निमग्ना।निमग्नया तया किमपि फलकमासादितम्। सिंहलेभ्यः प्रत्यागच्छता केनचित् कौशाम्बीयेन वणिजा तदवस्था सा संभाविता। रत्नमालाचिह्नायास्तस्याः प्रत्यभिज्ञानात् कौशाम्बी प्रापिताच। तदा यौगन्धरायणः—इयं बालिका सागरतः प्राप्ता**—**

इतिभणित्वा तां सागरिकेति नाम बिभ्रतीं सगौरवं देवीहस्ते निचिक्षेप।

     —संस्कृतपाठावल्याम्।

३४. सुनन्दा रङ्गागतानङ्गावन्तिमगधनाथान् वर्णयति।

ततो नृपाणां श्रुतवृत्तवंशा, पुंवत्प्रगल्भा प्रतिहाररक्षी।
प्राक्संनिकर्षं मगधेश्वरस्य, नीत्वा कुमारीमवदत्सुनन्दा—॥१॥

असौ शरण्यः शरणोन्मुखानामगाधसत्त्वो मगधप्रतिष्ठः।

राजा प्रजारञ्जनलब्धवर्णः, परंतपो नाम यथार्थनामा॥२॥

कामं नृपाः सन्तु सहस्रशोऽन्ये, राजन्वतीमाहुरनेन भूमिम्।

नक्षत्रताराग्रहसंकुलापि, ज्योतिष्मती चन्द्रमसैव रात्रिः॥३॥

क्रियाप्रबन्धादयमध्वराणामजस्रमाहूतसहस्रनेत्रः।

शच्याश्चिरं पाण्डुकपोललम्बान्मन्दारशून्यानलकांश्चकार॥४॥

अनेन चेदिच्छसि गृह्यमाणं, पाणिं वरेण्येन कुरु प्रवेशे।

प्रासादवातायनसंश्रितानां, नेत्रोत्सवं पुष्पपुराङ्गनानाम्॥५॥

एवं तयोक्ते तमवेक्ष्य किंचिद्विस्रंसिदूर्वाङ्कमधूकमाला।

ऋजुप्रणामक्रिययैव तन्वी, प्रत्याहिदेशैनमभाषमाणा॥६॥

तां सैव वेत्रग्रहणे नियुक्ता, राजान्तरं राजसुतां निनाय।

समीरणोत्थेव तरंगलेखा, पद्मान्तरं मानसराजहंसीम्॥७॥

जगाद चैनामयमङ्गनाथः, सुराङ्गनाप्रार्थितयौवनश्रीः।

विनीतनागः किल सूत्रकारैरैन्द्रं पदं भूमिगतोऽपि भुङ्क्ते॥८॥

अनेन पर्यासयताश्रुबिन्दून्मुक्ताफलस्थूलतमान्स्तनेषु।

प्रत्यर्पिताः शत्रुविलासिनीनामुन्मुच्य सूत्रेण विनैव हाराः॥९॥

निसर्गभिन्नास्पदमेकसंस्थमस्मिन्द्वयं श्रीश्च सरस्वती च।

कान्त्या गिरा सूनृतया च योग्या, त्वमेव कल्याणि तयोस्तृतीया॥१०॥

अथाङ्गराजादवतार्य चक्षुर्याहीति जन्यामवदत्कुमारी।

नासौ न काम्यो न च वेद सम्यग्द्रष्टुं न सा भिन्नरुाचिर्हि लोकः॥११॥

ततः परं दुःप्रसहं द्विषद्भिर्नृपं नियुक्ता प्रतिहारभूमौ।

निदर्शयामास विशेषदृश्यमिन्दुं नवोत्थानमिवेन्दुमत्यै॥१२॥

अवन्तिनाथोऽयमुदग्रबाहुर्विशालवक्षास्तनुवृत्तमध्यः
आरोप्य चक्रभ्रममुष्णतेजास्त्वष्ट्रेव यत्नोंल्लिखितो विभाति॥१३॥

असौ महाकालनिकेतनस्य, वसन्नदूरे किल चन्द्रमौलेः।
तमिस्रपक्षेऽपि सह प्रियाभिर्ज्योत्स्नावतो निर्विशति प्रदोषान्॥१४॥

अनेन यूना सह पार्थिवेन, रंभोरु कच्चिन्मनसो रुचिस्ते।
सिप्रातरंगानिलकम्पितासु, विहर्तुमुद्यानपरम्परासु॥१५॥

अस्य प्रयाणेषु समग्रशक्तेरग्रेसरैर्वाजिभिरुत्थितानि।
कुर्वन्ति सामन्तशिखामणीनां, प्रभाप्ररोहास्तमयं रजांसि॥१६॥

तस्मिन्नभिद्योतितबन्धुपद्मे, प्रतापसंशोषितशत्रुपङ्के।
बबन्ध सा नोत्तमसौकुमार्या, कुमुद्वती भानुमतीव भावम्॥१७॥

—रघुवंशे।

३५. कथमियं सा कण्वदुहिता!।

राजा—(परिक्रम्यावलोक्य) इदमाश्रमद्वारं यावत्प्रविशामि।

(प्रविश्य निमित्तं सूचयन्)

शान्तमिदमाश्रमपदं, स्फुरति च बाहुः, कुतः फलमिहास्य।
अथवा भवितव्यानां द्वाराणि भवन्ति सर्वत्र॥१॥

(नेपथ्ये)

इत इतः सख्यौ।

राजा—(कर्णं दत्त्वा) अये दक्षिणेन वृक्षवाटिकामालाप इव श्रूयते। यावदत्र गच्छामि (परिक्रम्यावलोक्य च) अये, एतास्तपस्विकन्यकाः स्वप्रमाणानुरूपैः सेचनघटैर्बालपादपेभ्यः पयो दातुमित एवाभिवर्तन्ते। (निपुणं निरूप्य) अहो मधुरमासां दर्शनम्।

शुद्धान्तदुर्लभमिदं वपुराश्रमवासिनो यदि जनस्य।
दूरीकृताः खलु गुणैरुद्यानलता वनलताभिः॥२॥

यावदिमां छायामाश्रित्य प्रतिपालयामि। (इति विलोकयन् स्थितः)

(ततःप्रविशति यथोक्तव्यापारा सह सखीभ्यां शकुन्तला)

शकुन्तला—इत इतः सख्यौ।

अनसूया—हला शकुन्तले, त्वत्तोऽपि तातकाश्यपस्याश्रमवृक्षकाः प्रियतरा इति तर्कयामि। येन नवमालिकाकुसुमपेलवा त्वमप्येतेषामालवालपूरणे नियुक्ता।

शकुन्तला—न केवलं तातनियोग एव। अस्ति मे सोदरस्नेहोऽप्येतेषु। (इति वृक्षसेचनं रूपयति)

राजा—कथमियं सा कण्वदुहिता! असाधुदर्शी खलु तत्रभवान् काश्यपो य इमामाश्रमधर्मे नियुङ्क्ते।

इदं किलाव्याजमनोहरं वपुस्तपःक्षमं साधयितुं य इच्छति।
ध्रुवं स नीलोत्पलपत्रधारया, शमीलतां छेत्तुमृषिर्व्यवस्यति॥३॥

भवतु। पादपान्तर्हित एव विश्रब्धं तावदेनां पश्यामि। (इति तथा करोति)

 —अभिज्ञानशाकुन्तले।

३६. पुण्डरीकजन्मकथा।

प्राप्तप्रसराचोपसृत्य तं द्वितीयमस्य सहचरं मुनिबालकं प्रणामपूर्वकमपृच्छम्। ‘भगवन् किमभिधानः कस्य वायं तपोधनस्य युवा। किन्नाम्नोऽस्य तरोरियमवतंसीकृता कुसुममञ्जरी। जनयति हि मे मनसि महत्कौतुकमस्याः समुत्सर्पन्नसाधारणसौरभोऽयमनाघ्रातपूर्वो गन्धः’ इति। स तु मां विहस्याब्रवीत्–‘बाले, किमनेन पृष्टेन प्रयोजनम्। अथ कौतुकमावेदयामि’। श्रूयताम्—

‘अस्ति त्रिभुवनप्रख्यातकीर्तिः सुरासुरसिद्धवृन्दवन्दितचरणयुगलो महामुनिर्दिव्यलोकनिवासी श्वेतकेतुर्नाम। तस्य च भगवतः सुरलोकसुन्दरीहृदयानन्दकरं रूपमासीत्। स कदाचिद्देवतार्चनकुसुमान्युद्धर्तुं मन्दाकिनीमवततार। अवतरन्तं च तं तदा कमलवनेषु विकचसहस्रपत्रपुण्डरीकोपविष्टा देवी लक्ष्मीर्ददर्श। तस्यास्तु तमवलोकयन्त्या मन्मथविकृतं मन आसीत्। आलोकनमात्रेण च तस्यास्तस्मिन्नेवासनीकृते पुण्डरीके कृतार्थतासीत्। तस्माच्च कुमारःसमुदपादि। ततस्तमुत्सङ्गमादाय सा—‘भगवन्, गृहाण। तवायमात्मजः।’ इत्युक्त्वा तं तस्मै श्वेतकेतवे ददौ। असावपि बालजनोचिताः सर्वाः क्रियाः कृत्वा तस्य पुण्डरीकसंभवतया

तदेव पुण्डरीक इति नाम चक्रे। प्रतिपादितव्रतं च तमागृहीतसकलविद्याकलापमकार्षीत्। सोऽयम्। इयं च सुरासुरैर्मथ्यमानात् क्षीरसागरादुद्गतःपारिजातनामा पादपस्तस्य मञ्जरी’।
—कादम्बर्याम्।

३७. पार्वतीयौवनम्।

उन्मीलितं तूलिकयेव चित्रं, सूर्यांशुभिर्भिन्नमिवारविन्दम्।
बभूव तस्याश्चतुरस्रशोभि, वपुर्विभक्तं नवयौवनेन॥१॥

अभ्युन्नताङ्गुष्ठनखप्रभाभिर्निक्षेपणाद्रागमिवोद्गिरन्तौ।
आजह्रतुस्तच्चरणौ पृथिव्यां, स्थलारविन्दश्रियमव्यवस्थाम्॥२॥

सा राजहंसैरिव सन्नताङ्गी, गतेषु लीलांचितविक्रमेषु।
व्यनीयत प्रत्युपदेशलुब्धैरादित्सुभिर्नूपुरशिञ्जितानि॥३॥

शिरीषपुष्पाधिकसौकुमार्यौ, बाहू तदीयाविति मे वितर्कः।
पराजितेनापि कृतौ हरस्य, यौ कण्ठपाशौ मकरध्वजेन॥४॥

चन्द्रं गता पद्मगुणान्न भुङ्क्ते, पद्माश्रिता चान्द्रमसीमभिख्याम्।
उमामुखं तु प्रतिपद्य लोला, द्विसंश्रयां प्रीतिमवाप लक्ष्मीः॥५॥

पुष्पं प्रवालोपहितं यदि स्यान्मुक्ताफलं वा स्फुटविद्रुमस्थम्।
ततोऽनुकुर्याद्विशदस्य तस्यास्ताम्रौष्ठपर्यस्तरुचः स्मितस्य॥६॥

स्वरेण तस्याममृतस्रुतेव, प्रजल्पितायामभिजातवाचि।
अप्यन्यपुष्टा प्रतिकूलशब्दा, श्रोतुर्वितन्त्रीरिव ताड्यमाना॥७॥

प्रवातनीलोत्पलनिर्विशेषमधीरविप्रेक्षितमायताक्ष्या।
तया गृहीतं नु मृगाङ्गनाभ्यस्ततो गृहीतं नु मृगाङ्गनाभिः॥८॥

तस्याः शलाकाञ्जननिर्मितेव, कान्तिर्भ्रुवोरायतलेखयोर्या।
तां वीक्ष्य लीलाचतुरामनङ्गः, स्वचापसौन्दर्यमदं मुमोच॥९॥

लज्जा तिरश्चां यदि चेतसि स्यादसंशयं पर्वतराजपुत्र्याः।
तं केशपाशं प्रसमीक्ष्य कुर्युर्बालप्रियत्वं शिथिलं चमर्यः॥१०॥

सर्वोपमाद्रव्यसमुच्चयेन, यथाप्रदेशं विनिवेशितेन।
सा निर्मिता विश्वसृजा प्रयत्नादेकस्थसौन्दर्यदिदृक्षयेव॥११॥

                         —कुमारसम्भवे।

३८. अपत्यवत्सला जननी।

हन्त पश्यतेमां सुतवत्सलां मातरम्। परिवृतेयं लक्ष्यते शिशुगणेन। प्रणयपेशला दृशोऽनया परितः क्षिप्यन्ते। द्रवतीवास्या हृदयमपत्यस्नेहेन। तथा हीयं शिशुं कमपि कपोले परिचुम्बति। कमपि वक्षसा परिरभते। कमप्यङ्कमारोपयति। कमपि पादमूले संस्थाप्योपलालयति। कामं सुबहून्यपि सुपूराण्यमीषामभिलषितानि। जानाति पुनरियमखिलानीमानि तैस्तैस्तदीयैश्चेष्टितैः। बालभावादपरिस्फुटान्यपि वचनान्युद्गिरतां शिशूनामाशयो विज्ञायत एवानया। अक्षिविक्षेपेणैव किममीभिः पृच्छ्यत इत्यभ्यूह्यते। कदाचित् केवलं दृक्पातेन कदाचिच्च द्वित्रशब्दप्रयोगेण, तांस्तांस्तदीयान् प्रश्नानुत्तरयति। कदाचिदमीषां प्रणयं प्रतिपद्यते। कदाचिच्च प्रत्याख्याति। कदाचित् स्मितं वितनुते। कदाचिच्च भ्रूभङ्गं विरचयति। सर्वमपीदं पुनरस्याश्चेष्टितं स्नेहमूलकमेव संदृश्यते।

एवमेव खलु भगवती जगज्जननी कांश्चित् केवलं दृक्पातेन, कांश्चित् समाश्वासनेन समनुगृह्णती सर्वेषामपि नो योगक्षेमं वहति। संशृणोत्यस्माकं वचनानि स्फुटानि चास्फुटानि च। यदि कदाचिदस्मदभ्यर्थना नानया सफलीक्रियन्ते तदा केवलं समधिकया भक्त्या तदनुप्रसादनाय वयं प्रवर्तेमहीत्येवंप्रायोऽभिप्राय एव प्रकटीक्रियतेऽनयेति मन्तव्यम्। अथवा श्रेय एकं प्रत्यादिशन्ती प्रत्याख्यानद्वारान्यदेव किंचिदुपपादयतीत्यपि सुवचम्।

            —सूक्तितरङ्गिण्याम् ।

३९. दुःखातिभारान्मुक्तकण्ठं रुदतीं जानकीं वाल्मीकिः
सान्त्वयति स्वाश्रमं च नयति।

तथेति तस्याः प्रतिगृह्य वाचं, रामानुजे दृष्टिपथं व्यतीते।
सा मुक्तकण्ठं व्यसनातिभाराच्चक्रन्द विग्ना कुररीव भूयः॥१॥

नृत्यं मयूराः कुसुमानि वृक्षाः दर्भानुपात्तान्विजहुर्हरिण्यः।
तस्याः प्रपन्ने समदुःखभावमत्यन्तमासीद्रुदितं वनेऽपि॥२॥

तामभ्यगच्छद्रुदितानुसारी, कविः कुशेध्माहरणाय यातः।
निषादविद्धाण्डजदर्शनोत्थः, श्लोकत्वमापद्यत यस्य शोकः॥३॥

तमश्रुनेत्रावरणं प्रमृज्य, सीता विलापाद्विरता ववन्दे।
तस्यै मुनिर्दोहदलिङ्गदर्शी, दाश्वान् सुपुत्राशिषमित्युवाच—

॥४॥

जाने विसृष्टां प्रणिधानतस्त्वां, मिथ्यापवादक्षुभितेन भर्त्रा।
तन्मा व्यथिष्ठा विषयान्तरस्थं, प्राप्तासि वैदेहि पितुर्निकेतम्॥५॥

उत्खातलोकत्रयकण्टकेऽपि, सत्यप्रतिज्ञेऽप्यविकत्थनेऽपि।
त्वां प्रत्यकस्मात्कलुषप्रवृत्तावस्त्येव मन्युर्भरताग्रजे मे॥६॥

तवोरुकीर्तिः श्वशुरः सखा मे, सतां भवोच्छेदकरः पिता ते।
धुरि स्थिता त्वं पतिदेवतानां किं तन्न येनासि ममानुकम्प्या॥७॥

तपस्विसंसर्गविनीतसत्त्वे, तपोवने वीतभया वसास्मिन्।
इतो भविष्यत्यनघप्रसूतेरपत्यसंस्कारमयो विधिस्ते॥८॥

अशून्यतीरां मुनिसंनिवेशैस्तमोपहन्त्रीं तमसां वगाह्य।
तत्सैकतोत्सङ्गबलिक्रियाभिः संपत्स्यते ते मनसः प्रसादः॥९॥

पयोघटैराश्रमबालवृक्षान्, संवर्धयन्ती स्वबलानुरूपैः।
असंशयं प्राक्तनयोपपत्तेः, स्तनंधयप्रीतिमवाप्स्यसि त्वम्॥१०॥

अनुग्रहप्रत्यभिनन्दिनीं तां, वाल्मीकिरादाय दयार्द्रचेताः।
सायं मृगाध्यासितवेदिपार्श्वं, स्वमाश्रमं शान्तमृगं निनाय॥११॥

—रघुवंशे ।

४०. कर्णस्याङ्गराज्याभिषेकः।

वैशम्पायनो जनमेजयमब्रवीत्—राजन्, विस्मयोत्फुल्ललोचनैर्द्वारपालैर्दत्तावकाशः, सहजं कवचं बिभ्राणः, कुण्डलोद्योतिताननः, आत्तधन्वा, कृपाणपाणिः, पादचारी पर्वत इव, कर्णो विस्तीर्णं रङ्गं विवेश। दीप्तिकान्तिद्युतिगुणैः सूर्येन्दुज्वलनोपमः, सिंहर्षभगजेन्द्राणां बलवीर्यपराक्रमः, महाबाहुर्युवा श्रीमान् भास्करात्मजोऽसौ सर्वतो रङ्गमण्डलं निरीक्ष्य द्रोणकृपयोर्नात्यादृतमिव प्रणामं चकार। तदानीं सर्वः सभाजनः कोऽयमिति संजातसंक्षोभः कौतूहलपरश्चाभवत्। ततो मेघगम्भीरेण स्वरेणा—

सावज्ञातं भ्रातरं पार्थमुवाच—रे गाण्डीविन्, रङ्गे यद् युद्धकौशलं त्वया दर्शितं तस्मादधिकतरं पश्यतां नृणामह दर्शयिष्यामि। मा स्मयं गमः। अनवसितवचन एव तस्मिन् यन्त्रोत्क्षिप्त इव सर्वतो जनः क्षिप्रमुत्क्षिप्तः। अनेन प्रीतिर्दुर्योधनं, हीः क्रोधश्च बीभत्सुं समुपाविशत्। ततो द्रोणानुज्ञातो रणपण्डितो राधेयः पार्थकृतमखिलं प्रेक्षावतो दर्शयामास। अथ दुर्योधनस्तं भ्रातृभिःसह परिष्वज्य परमया मुदा वचनमाददे। महाबाहो स्वागतं ते। मानद दिष्ट्या प्राप्तोऽसि। अहं च कुरुराज्यं च यथेष्टं भुज्यताम्। कर्णः प्रत्यभाषत—

कौरवेश्वर मदर्थं त्वया किं न कृतम्। किन्त्वधुना त्वया सहानुत्तमं सखित्वं वृणे। पार्थेन च द्वन्द्वयुद्धं चिकीर्षुरस्मि। एवं कर्णेनोक्तो दुर्योधनो दीर्घाञ्चितभुजं तमालिङ्ग्याबभाषे—अरिन्दम मया सार्धं भोगान् भुङ्क्ष्व बन्धूनां प्रियकृच्च भव। सर्वेषां च दुर्हृदां मूर्ध्नि पादं कुरु। ततोऽधिक्षिप्तमिवात्मानं मन्वानः पृथातनयो भ्रातृसमाजमध्येऽचलमिवस्थितं सूर्यपुत्रमभाणीत्—

मया निहतस्त्वमनाहूतोपसृष्टानामनाहूतोपजल्पिनां ये लोकास्तान् प्रतिपत्स्यसे। कर्णः प्रत्यवादीत्- फाल्गुन रङ्गोऽयं सर्वसामान्यः। अत्र तवैकस्य किम्। राजानो वीर्यश्रेष्ठाः। धर्मो बलमनुवर्तते। किमेभिःक्षेपैः। शरैः कथय। अद्य तवोत्तमाङ्गं श्रीमद्गुरुपादानां समक्षं हरामि। ततो द्रोणाभ्यनुज्ञातो रणरङ्गधीरो वीरो मध्यमपाण्डवो धनंजयो भ्रातृभिराश्लिष्टस्तपनतनयं रणायोपजगाम। द्वन्द्वयुद्धसमाचारे कुशलः कृपस्तावुद्यतमहाचापौ बभाषेअयं कनीयान् पाण्डुनन्दनः कौरवः पृथातनयः कृष्णसखो धर्मानुजोऽर्जुनो भवता साकं द्वन्द्वयुद्धं करिष्यति। महाबाहो त्वमपि मातरं पितरं येषां च नरेन्द्राणां त्वं कुलभूषणं तत्कुलं चापि कथयितुमर्हसि। तद्विदित्वा पार्थस्त्वां प्रतियोत्स्यते वा न वा। नृपात्मजा वृथाकुलसमाचारैर्नयुध्यन्ते। एवमुक्तस्य कर्णस्य वदनं वर्षाम्बुविक्लिन्नमागलितं पद्ममिव बभौ। तदा दुर्योधनोऽगदीत्—

आचार्य शास्त्रविनिश्चये राज्ञां त्रिविधा योनिः। कुलीनत्वं शौर्यं सेनानायकत्वं च। यद्ययं कौन्तेयोऽराज्ञा योद्धुं नेच्छति तदेष कर्णो मयाङ्गगराज्येऽभिषिच्यते। ततस्तस्मिन्नेव क्षणे महारथः

सवितृपुत्रः सलाजकुसुमैः काञ्चनघटैर्मन्त्रविद्भिः कनकपीठे रङ्गावनावङ्गराज्येऽभिषिक्तः।

 Adapted from Mahabharat

४१. कपिञ्जलः सुहृत्प्राणरक्षणदक्षिणां महाश्वेतां याचते।

मुहुर्मुहुरन्यदन्यन्नलिनीदलशयनमुपकल्पयतः मुहुर्महुश्चन्दनचर्चामारचयतः, मुहुर्मुहुश्च स्वेदप्रतिक्रियां कुर्वतः, कदलीदलेन चानवरतं वीजयतः समुदभून्मे मनसि चिन्ता—‘नास्ति खल्वसाध्यं नाम किमपि मनोभुवः। एवंविधो येनायमगाधगाम्भीर्यः सागरस्तृणवल्लघुतामुपनीतः। क्व तत्तपः, क्वेयमवस्था। सर्वथा निष्प्रतीकारेयमापदुपस्थिता। किमिदानीं कर्तव्यम्, किं वा चेष्टितव्यम्, कं देशं गन्तव्यम्, किं शरणम्, को वोपायः, कः सहायः, कः प्रकारः, का युक्तिः, कः समाश्रयो येनास्यासवो धार्यन्ते। केन वा कौशलेन, कतमया वा युक्त्या, कतरेण वा प्रकारेण, केन वावष्टम्भेन, कया वा प्रज्ञया, कतमेन वा समश्वासनेनायं जीवेत्’ इत्येते चान्ये च मे विषण्णहृदयस्य संकल्पाः प्रादुरासन्। पुनश्चाचिन्तयम्—‘किमनया ध्यातया निष्प्रयोजनया चिन्तया। प्राणास्तावदस्य येन केनचिदुपायेन शुभेनाशुभेन वा रक्षणीयाः। अकालान्तरक्षमश्चायमस्य विकारः। तदतिह्रेपणमकर्तव्यमप्येतदस्माकमवश्यकर्तव्यतामापतितम्।किं चान्यत् क्रियते। का चान्या गतिः। सर्वथा प्रयामि तस्याः सकाशम्।आवेदयाम्येतामवस्थाम्’। इति चिन्तयित्वा कदाचिदनुचितव्यापारप्रवृत्तं मां विज्ञाय संजातलज्जो निवारयेदित्यनिवेद्यैव तस्मै तत्प्रदेशात् सव्याजमुत्थायागतोऽहम्। तदेवमवस्थिते यदत्रावसरप्राप्तम्, ईदृशस्यानुरागस्य च सदृशम्, अस्मदागमनस्य चानुरूपम्, आत्मनो वा समुचितं तत्र प्रभवति भवती। राजपुत्रि! महानयमुपस्थितः कालातिपातः। भगवांश्च भुवनत्रयचूडामणिरस्तमुगच्छति दिवसकरः। तद्गच्छामि। सर्वथाभिमतसुहृत्प्राणरक्षादक्षिणार्थमयमुपरचितोऽञ्जलिः।’’

       —कादम्बर्याम् ।

१२. कृतशरसन्धानो दुष्यन्तो रथेन मृगमनुधावति।

राजा—सूत दूरममुना सारङ्गेण वयमाकृष्टाः। अयं पुनरिदानीमपि

ग्रीवाभङ्गाभिरामं मुहुरनुपतति स्यंदने दत्तदृष्टिः
पश्चार्धेन प्रविष्टः शरपतनभयाद्भूयसा पूर्वकायम्।
दरर्धावलीढैःश्रमविवृतमुखभ्रंशिभिः कीर्णवर्त्मा
पश्योदग्रप्लुतत्वाद्द्वियति बहुतरं स्तोकमुर्व्यां प्रयाति॥१॥

(सविस्मयम्) तदेष कथमनुपतत एव मे प्रयत्नप्रेक्षणीयः संवृत्तः।

सूतः—आयुष्मन्, उद्घातिनी भूमिरिति मया रश्मिसंयमनाद्रथस्य मन्दीकृतो वेगः। तेन मृग एष विप्रकृष्टान्तरः। संप्रति समदेशवर्तिनस्ते न दुरासदो भविष्यति।

राजा—तेन हि मुच्यन्तामभीषवः।

सूतः—यदाज्ञापयत्यायुष्मान्। (रथवेगं निरूप्य) आयुष्मन् पश्य पश्य, मुक्तेषु रश्मिषु निरायतपूर्वकायाः, निष्कंपचामरशिखा निभृतोर्ध्वकर्णाः आत्मोद्धृतैरपि रजोभिरलङ्घनीयाः, धावन्त्यमी मृगजवाक्षमयेदरथ्याः॥२॥

राजा—सत्यम्। अतीत्य हरितो हरींश्च वर्तन्ते वाजिनः। तथाहि

यदालोके सूक्ष्मं व्रजति सहसा तद्विपुलतां
यदर्थे विच्छिनं भवति कृतसन्धानमिव तत्।
प्रकृत्या यद्वक्रं तदपि समरेखं नयनयो—

र्न मे दूरे किंचित्, क्षणमपि च पार्श्वे, रथजवात्॥३॥

सूत पश्यैनं व्यापाद्यमानम्। (इति शरसन्धानं नाटयति)

(नेपथ्ये)

भो भो राजन्, आश्रममृगोऽयं न हन्तव्यो न हन्तव्यः।

सूतः—(आकर्ण्यावलोक्य च) आयुष्मन् अस्य खलु मे बाणपथवर्तिनः कृष्णसारस्यान्तरे तपस्विन उपस्थिताः।

राजा—(ससंभ्रमम्) तेन हि प्रगृह्यन्तां वाजिनः।

सूतः—तथा (इति रथं स्थापयति)

—अभिज्ञानशाकुन्तले ।

४३. रघुजन्ममहोत्सवः।

ग्रहैस्ततः पञ्चभिरुच्चसंश्रयैरसूर्यगैः सूचितभाग्यसंपदम्।

असूत पुत्रं समये शचीसमा, त्रिसाधना शक्तिरिवार्थमक्षयम्॥१॥

दिशः प्रसेदुर्मरुतो ववुः सुखाः, प्रदक्षिणार्चिर्हविरग्निराददे।

बभूव सर्वं शुभशंसितत्क्षणं, भवो हि लोकाभ्युदयाय तादृशाम्॥२॥

अरिष्टशय्यां परितो विसारिणा, सुजन्मनस्तस्य निजेन तेजसा।

निशीथदीपाः सहसा हतत्विषो, बभूवुरालेख्यसमर्पिता इव॥३॥

जनाय शुद्धान्तचराय शंसते, कुमारजन्मामृतसंमिताक्षरम्।

अदेयमासीत्त्रयमेव भूपतेः, शशिप्रभं छत्रमुभे च चामरे॥४॥

निवातपद्मस्तिमितेन चक्षुषा, नृपस्य कान्तं पिबतः सुताननम्।

महोदधेः पूर इवेन्दुदर्शनाद्गुरुः प्रहर्षः प्रबभूव नात्मनि॥५॥

स जातकर्मण्यखिले तपस्विना, तपोवनादेत्य पुरोधसा कृते।

दिलीपसूनुर्मणिराकरोद्भवः, प्रयुक्तसंस्कार इवाधिकं बभौ॥६॥

सुखश्रवा मङ्गलतूर्यनिस्वनाः, प्रमोदनृत्यैः सह वारयोषिताम्।

न केवलं सद्मनि मागधीपतेः, पथि व्यजृम्भन्त दिवौकसामपि॥७॥

—रघुवंशे।

४४. यक्षमन्दिरवर्णनम् ।

तत्रागारं धनपतिगृहानुत्तरेणास्मदीयं

दूराल्लक्ष्यं सुरपतिधनुश्चारुणा तोरणेन।

यस्योपांते कृतकतनयः कांतया वर्धितो मे

हस्तप्राप्यस्तबकनमितो बालमन्दारवृक्षः॥१॥

वापी चास्मिन्मरकतशिलाबद्धसोपानमार्गा

हैमैश्छन्ना विकचकमलैः स्निग्धवैदूर्यनालैः।

यस्यास्तोये कृतवसतयो मानसं संनिकृष्टं

नाध्यास्यंति व्यपगतशुचस्त्वामपि प्रेक्ष्य हंसाः॥२॥

तस्यास्तीरे रचितशिखरपेशलौरद्रंनिलैः

क्रीडाशैलः कनककदलीवेष्टनप्रेक्षणीयः।

मद्गिहिन्याः प्रिय इति सखे चेतसा कातरेण
प्रेक्ष्योपांतस्फुरिततडितं त्वां तमेव स्मरामि॥३॥

रक्ताशोकश्चलकिसलयः केसरश्चात्र कांतः
प्रत्यासन्नो कुरबकवृतेर्माधवमंडपस्य।
एकः सख्यास्तव सह मया वामपादाभिलाषी
कांक्षत्यन्यो वदनमदिरां दोहदच्छद्मनास्याः॥४॥

तन्मध्ये च स्फटिकफलका कांचनी वासयष्टि—

र्मूले बद्धा मणिभिरनतिप्रौढवंशप्रकाशैः।
तालैः शिंजावलयसुभगैर्नर्तितः कांतया मे
यामध्यास्ते दिवसविगमे नीलकंठः सुहृदः॥५॥

एभिः साधो हृदयनिहितैर्लक्षणैर्लक्षयेथा
द्वारोपांते लिखितवपुषौ शंखपद्मौ च दृष्ट्वा।
क्षामच्छायं भवनमधुना मद्वियोगेन नूनं
सूर्यापाये न खलु कमलं पुष्यति स्वामभिख्याम्॥६॥

                    — मेघदूते।

४५. पुण्डरीकविरहविधुरा महाश्वेता कुमारीपुरप्रासादसौधोपरि तस्याभिमुखी सोत्कण्ठं स्थिता।

“तच्च श्रुत्वाहमात्मकण्ठादुन्मुच्यैकावलीम् ‘भगवन्, गृह्यतामक्षमाला’ इति मन्मुखासक्तदृष्टेः शून्यहृदयस्यास्य प्रसारित पाणौ निधाय स्वेदसलिलस्नातापि पुनः स्नातुमवातरम्। उत्थाय च कथमपि प्रयत्नेन निम्नगेव प्रतीपं नीयमाना सखीजनेन बलादम्बया सह तमेव चिन्तयन्ती स्वभवनमयासिषम्”।

“गत्वा च प्रविश्य कन्यान्तःपुरं ततः प्रभृति तद्विरहविधुरा किमागतास्मि, किं तत्रैव स्थितास्मि, किमेकाकिन्यस्मि, किं परिवृतास्मि, किं तूष्णीमास्मि, किं प्रस्तुतालापास्मि, किं जागर्मि, किं सुप्तास्मि, किं रोदिमि, किं दुःखमिदं, किं सुखमिदम्, किमुत्कण्ठेयम्, किं व्याधिरयम् किं व्यसनमिदम्, किमुत्सवोऽयम्, किं दिवस एषः, किं निशेयम्, इति

सर्वंनावागच्छम्। क्व गच्छामि, किं करोमि, किं शृणोमि, किं पश्यामि, किमालपामि, कस्य कथयामि, कोऽस्य विकारस्य प्रतीकार इति सर्वंच नाज्ञासिषम्। केवलमारुह्य कुमारीपुरप्रासादं विसर्ज्य च सखीजनं द्वारि निवारिताशेषपरिजनप्रवेशा, सर्वव्यापारानुत्सृज्यैकाकिनी मणिजालगवाक्षनिक्षिप्तमुखी, तामेव दिशं पूर्णचन्द्रोदयालंकृतामिव दर्शनसुभगामीक्षमाणा, तस्माद्दिगन्तरादागच्छन्तमनिलमपि वनकुसुमपरिमलमपि शकुनिध्वनिमपि तद्वार्तांप्रष्टुमीहमाना तद्वल्लभतया तत्क्लेशायापि स्पृहयन्ती, तत्प्रीत्येव गृहीतमौनव्रता तत्परिग्रहान्मुनिवेषस्याग्राम्यतामध्यारोपयन्ती, दूरस्थस्यापि कमलिनीव सवितुः, सागरवेलेव चन्द्रमसः, मयूरीव जलधरस्य, तस्यैवाभिमुखी, तथैव तामक्षावलीं कण्ठेनोद्वहन्ती कण्टकितैककपोलफलका निस्पन्दमतिष्ठम्”।

          —कादम्बर्याम्।

४६. चित्रगता वासवदत्ता।

काञ्चुकीयः—धारयतु आर्यपुत्रः। उपरताप्यनुपरता महासेनपुत्री एवमनुकम्प्यमानार्यपुत्रेण। अथवा।

कः कं शक्तो रक्षितुं मृत्युकाले,
रज्जुच्छेदे के घटं धारयन्ति।
एवं लोकस्तुल्यधर्मो वनानां
काले काले च्छिद्यते रुह्यते च॥२॥

राजा—आर्य मामैवम्।

महासेनस्य दुहिता शिष्या देवी च मे प्रिया
कथं सा न मया शक्या स्मर्तुं देहान्तरेष्वपि॥२॥

धात्री—आह भट्टिनी।उपरता वासवदत्ता। मम वा महासेनस्य वा यादृशौ गोपालकपालकौ तादृश एव त्वं प्रथममेवाभिप्रेतो जामातेति। एतन्निमित्तमुज्जयिनीमानीतः। अनग्निसाक्षिकं वीणाव्यपदेशेन दत्ता। आत्मनश्चपलतयाऽनिर्वृत्तविवाहमङ्गल एव गतः। अथ चावाभ्यां तव च

वासवदत्तायाश्च प्रतिकृतिं चित्रफलकायामालिख्य विवाहो निर्वृत्तः। एषा चित्रफलका तव सकाशं प्रेषिता। एतां दृष्ट्वा निर्वृतो भव।

राजा—अहो! अतिस्निग्धमनुरूपं चाभिहितं तत्रभवत्या।

वाक्यमेतत् प्रियतरं राज्यलाभशतादपि।
अपराद्धेष्वपि स्नेहो यदस्मासु न विस्मृतः॥३॥

** पद्मावती**— आर्यपुत्र चित्रगतं गुरुजनं दृष्ट्वाऽभिवादयितुमिच्छामि।

** धात्री**— पश्यतु पश्यतु भर्तृदारिका। (चित्रफलकं दर्शयति)

पद्मावती—(दृष्ट्वाआत्मगतम्) हम्। अतिसदृशी खल्वियमार्याया आवन्तिकायाः। (प्रकाशम्) आर्यपुत्र सदृशी खल्वियमार्यायाः।

राजा—न सदृशी, सैवेति मन्ये। भोः कष्टम्।

अस्य स्निग्धस्य वर्णस्य विपत्तिर्दारुणा कथम्।
इदं च मुखमाधुर्यं कथं दूषितमग्निना॥४॥

पद्मावती—आर्यपुत्रस्य प्रतिकृतिं दृष्ट्वा जानामीयमार्यया सदृशी न वेति।

**धात्री—**पश्यतु पश्यतु भर्तृदारिका।

पद्मावती—(दृष्ट्वा) आर्यपुत्रस्य प्रतिकृत्याः सदृशतया जानामीयमार्यया सदृशीति।

राजा—देवि चित्रदर्शनात् प्रभृति प्रहृष्टोद्विग्नामिव त्वां पश्यामि। किमिदम्।

पद्मावती—आर्यपुत्र, अस्याः प्रतिकृत्याः सदृशीहैव प्रतिवसति।

राजा—किं वासवदत्तायाः।

पद्मावती—आम्।

राजा—तेन हि शीघ्रमानीयताम्।

पद्मावती—आर्यपुत्र मम कन्याभावे केनाऽपि ब्राह्मणेन मम भगिनिकेति न्यासो निक्षिप्तः। प्रोषितभर्तृका परपुरुषदर्शनं परिहरति।

राजा—यदि विप्रस्य भगिनी, व्यक्तमन्या, भविष्यति।

परस्परगता लोके दृश्यते रूपतुल्यता॥

स्वप्नवासवदत्तायाम्।

४७. चाण्डालदारिकया दारुपञ्जरे संरुद्धः शुकः।

स चण्डालस्तदा दुर्दर्शनाकारवेषायै दूरतः स्थितः प्रणम्यैष स मया प्राप्त इति तस्यै चण्डालदारिकायै दर्शितवान्। सा तु प्रहृष्टतरवदना ‘शोभनं कृतम्’ इति तमभिधाय तत्करात् स्वकरयुगेनादाय माम् ‘आः पुत्रक, प्राप्तोऽसि सांप्रतं क्वापरं गम्यते व्यपनयामि ते सर्वमिदं कामचरितम्’ इत्यभिदधानैव चण्डालबालकोपनीते दृढबद्धदारुमयपानभोजनपात्रेऽर्धश्यानलोमशदुर्गन्धिगोचर्मावनद्धे मनागुद्घाटितद्वारे दारुपञ्जरे समं महाश्वेतावलोकनमनोरथैराक्षिप्यार्गलितद्वारा सा मामवदत्। यथा ‘अत्र निर्वृतः संप्रति तिष्ठ’। इत्यभिधाय तूष्णीमस्थात्। अहं तु तथा संरुद्धश्वेतस्यकरवम्—‘महासंकटे पतितोऽस्मि। यदि तावदावेदितात्मा वस्थः शिरसा प्रणिपत्य मुक्तये विज्ञापयाम्येनां, तदा य एव मे गुणो दोषतामापद्य बन्धायोपजातः स एव संवर्धितो भवति। साधु जल्पतीत्येवाहमनया ग्राहितः। काऽस्यामदीयया बन्धपीडया पीडा। नाहमस्यास्तनयो न भ्राता न बन्धुः। अथ मौनमालम्ब्य तिष्ठामि, तत्रापि शाठ्यप्रकुपिता कदाचिदतोप्यधिकामवस्थां प्रापयति माम्। नृशंसतमा हि जातिरियम्। अथवा वरमितोऽप्यधिकमुपजातं न पुनश्चण्डालैः सह वागपि विमिश्रिता। अपि च गृहीतमौनं निर्वेदात् कदाचिन्मुञ्चत्येव। वदंस्तु पुनर्न मोक्तव्य एवाहमनया। अपि च यद्दिव्यलोकभ्रंशो यन्मर्त्यलोके जन्म यत्तिर्यग्जातौ पतनं यच्चण्डालहस्तागमनं यच्चेदमेवंविधं पञ्जरबन्धदुःखं सर्व एवायमनियतेन्द्रियत्वस्यैव दोषः। तत् किमकया वाचा। सर्वेन्द्रियाण्येव नियमयामि’ इति निश्चित्य मौनग्रहणमकरवम्। आलप्यमानोऽप्यातर्ज्यमानोऽप्याहन्यमानोऽपि त्रुट्यमानोऽपि च बलान्न किंचिदप्यवदम्। केवलमुच्चैश्चीत्कारमेवामुञ्चम्। उपनीतेऽपि च पानाशने तं दिवसमनशनेनैवात्यवाहयम्”।

       —कादम्बर्याम्।

४८. श्रीकृष्णकृतो दुर्योधनाधिक्षेपः।

हतस्त्वमसि गान्धारे सभ्रातृसुतबान्धवः।

सगणः ससुहृच्चैव पापं मार्गमनुष्ठितः॥१

तवैव दुष्कृतैर्वीरौ भीष्मद्रोणौ निपातितौ।

कर्णश्च निहतः संख्ये तव शीलानुवर्तकः॥२

याच्यमानं मया मूढ पित्र्यमंशं न दित्ससि।

पाण्डवेभ्यः स्वराज्यं च लोभाच्छकुनिनिश्चयात्॥३

विषं ते भीमसेनाय दत्तं सर्वे च पाण्डवाः।

प्रदीपिता जतुगृहे मात्रा सह सुदुर्मते॥४

सभायां याज्ञसेनी च कृष्टा द्यूते रजस्वला।

तदैव तावद् दुष्टात्मन् वध्यस्त्वं निरपत्रप॥५

अनक्षज्ञं च धर्मज्ञं सौबलेनाक्षवेदिना।

निकृत्या यत्पराजैषीस्तस्मादसि हतो रणे॥६

जयद्रथेन पापेन यत्कृष्णा क्लेशिता वने।

यातेषु मृगयां चैव तृणबिन्दोरथाश्रमम्॥७

अभिमन्युश्च यद्बाल एको बहुभिराहवे।

त्वद्दोषैर्निहतः पाप तस्मादसिहतो रणे८

कुर्वाणं कर्म समरे पाण्डवानर्थकांक्षिणाम्।

यच्छिखण्ड्यवधीद् भीष्मं मित्रार्थे न व्यतिक्रमः॥९

स्वधर्मं पृष्ठतः कृत्वा आचर्यस्त्वत्प्रियेप्सया।
पार्षतेन हतः संख्ये वर्तमानोऽसतां पथि॥१०

प्रतिज्ञामात्मनः सत्यां चिकीर्षन् समरे रिपुम्।
हतवान् सात्त्वतो विद्वान् सौमदत्तिं महारथम्॥११

अर्जुनः समरे राजन् युध्यमानः कदाचन।
निन्दितं पुरुषव्याघ्रः करोति न कथंचन॥१२

लब्ध्वापि बहुधा छिद्रं वरिवृत्तमनुस्मरन्।
निजघान रणे कर्णं मैवं वोचः सुदुर्मते॥१३

त्वं च भीष्मश्च कर्णश्च द्रोणो द्रौणायनिस्तथा।
विराटनगरे तस्य ह्यनृशंस्येन जीविताः॥१४॥

स्मर पार्थस्य विक्रान्तं गन्धर्वेषु कृतं तथा।
अधर्मं नात्र गान्धारे पाण्डवैर्यत्कृतं त्वयि॥१५॥

स्वबाहुबलमास्थाय स्वधर्मेण परंतपाः।
जितवन्तो रणे वीराः पापोऽसि निधनं गतः॥१६॥

—महाभारते।

४९. विश्वामित्रमखरक्षणार्थं रामलक्ष्मणौ वनं प्रस्थितौ।

कौशिकेन स किल क्षितीश्वरो, राममध्वरविघातशान्तये।
काकपक्षधरमेत्य याचितस्तेजसां हि न वयः समीक्ष्यते॥१॥

कृच्छ्रलब्धमपि लब्ध वर्णभाक्तं दिदेश मुनये सलक्ष्मणम्।
अप्यसुप्रणयिनां रघोः कुले, न व्यहन्यत कदाचिदर्शिता॥२॥

यावदादिशति पार्थिवस्तयोर्निर्गमाय पुरमार्गसंस्क्रियाम्।
तावदाशु विदधे मरुत्सखैः, सा सपुष्पजलवर्षिभिर्धनैः॥३॥

तौ निदेशकरणोद्यतौ पितुर्धन्विनौ चरणयोर्निपेततुः।
भूपतेरपि तयोः प्रवत्स्यतोर्नम्रयोरुपरि बाष्पबिन्दवः॥४॥

तौ पितुर्नयनजेन वारिणा किंचिदुक्षितशिखण्डकावुभौ।
धन्विनौ तमृषिमन्वगच्छतां, पौरदृष्टिकृतमार्गतोरणौ॥५

लक्ष्मणानुचरमेव राघवं, नेतुमैच्छदृषिरित्यसौ नृपः।
आशिषं प्रयुयुजे न वाहिनीं, सा हि रक्षणविधौ तयोः क्षमा॥६॥

मातृवर्गचरणस्पृशौ मुनेस्तौ प्रपद्य पदवीं महौजसः।
रेजतुर्गतिवशात्प्रवर्तिनौ, भास्करस्य मधुमाधवाविव॥७॥

वीचिलोलभुजयोस्तयोर्गतं, शैशवाच्चपलमप्यशोभत।
तोयदागम इवोद्ध्यभिद्ययोर्नामधेयसदृशं विचेष्टितम्॥८

तौ बलातिबलयोः प्रभावतो, विद्ययोः पथि मुनिप्रदिष्टयोः।
मम्लतुर्न मणिकुट्टिमोचितौ, मातृपार्श्वपरिवर्तिनाविव॥९॥

अभिनवसंस्कृतपाठमाला—द्वितीयः सरः

पूर्ववृत्तकथितैः पुराविदः, सानुजः पितृसखस्य राघव :।
उह्यमान इव वाहनोचितः, पादचारमपि न व्यभावयत्॥१०॥

तौ सरांसि रसवद्भिरम्बुभिः, कूजितैः श्रुतिसुखैः पतत्रिणः।
वायवः सुरभिपुष्परेणुभिश्छायया च जलदाः सिषेविरे॥११॥

नाम्भसां कमलशोभिनां तथा, शाखिनां च न परिश्रमच्छिदाम्।
दर्शनेन लघुना यथा तयोः, प्रीतिमापुरुभयोस्तपस्विनः॥१२॥

— रघुवंशे।

५०. काश्यपसन्देशः।

** काश्यपः—**(आत्मगतम्) किं नु खलु तत्रभवतो दुष्यन्तस्य युक्तरूपमस्माभिः संदेष्टव्यम् (इति चिन्तयति)

** शकुन्तला—**(जनान्तिकम्) हला पश्य नलिनीपत्रान्तरितमपि सहचरमपश्यन्त्यातुरा चक्रवाक्यारटति दुष्करमहं करोमीति।

** अनसूया—**सखि मैवं मन्त्रयस्व।

एषापि प्रियेण विना गमयति रजनीं विषाददीर्घतराम्।
गुर्वपि विरहदुःखमाशाबन्धः साहयति॥१॥

** काश्यपः—**शार्ङ्गरव, एवं त्वया मद्वचनात्स राजा शकुन्तलां पुरस्कृत्य वक्तव्यः।

अस्मान्साधु विचिन्त्य संयमधनानुच्चैःकुलं चात्मन-
स्त्वय्यस्याः कथमप्यवान्धवकृतां स्नेहप्रवृत्तिं च ताम्।
सामान्यप्रतिपत्तिपूर्वकमियं दारेषु दृश्या त्वया
भाग्यायत्तमतः परं, न खलु तद्वाच्यं वधूबन्धुभिः॥२॥

**शार्ङ्गरवः—**गृहीतः संदेशः।

**काश्यपः—**वत्से त्वमिदानीमनुशासनीयासि। वनौकसोऽपि सन्तो लौकिकज्ञा वयम्।

**शार्ङ्गरवः—**न खलु धीमतां कश्चिदविषयो नाम।

**काश्यपः—**सा त्वमितपतिकुलं प्राप्य

शुश्रूषस्व गुरून्कुरु प्रियसखीवृत्तिं सपत्नीजने
भर्तुर्विप्रकृतापि रोषणतया मा स्म प्रतीपं गमः।

भूयिष्ठं भव दक्षिणा परिजने भाग्येष्वनुत्सेकिनी
यान्त्येवं गृहिणीपदं युवतयो वामाः कुलस्याधयः॥३॥

कथं वा गौतमी मन्यते।

गौतमी—

एतावान्वधूजनस्योपदेशः। जाते, एतत्खलु सर्वमवधारय।

**
—**

अभिज्ञानशाकुन्तले।

५१. वरावलोकनोत्कण्ठितानां पुरसुन्दरीणां संभ्रमः।

ततस्तदालोकनतत्पराणां सौधेषु, चामीकरजालवत्सु।
बभूवुरित्थं पुरसुन्दरीणां त्यक्तान्यकार्याणि विचेष्टितानि॥१॥

आलोकमार्गं सहसा व्रजन्त्या, कयाचिदुद्वेष्टनवान्तमाल्यः।
बद्धुं न संभावित एव तावत्करेण रुद्धोऽपि च केशपाशः॥२॥

प्रसाधिकालम्बितमग्रपादमाक्षिप्य काचिद्रवरागमेव।
उत्सृष्टलीलागतिरागवाक्षादलक्तकाङ्कां पदवीं ततान॥३॥

विलोचनं दक्षिणमञ्जनेन, संभाव्य तद्वञ्चितवामनेत्रा।
तथैव वातायनसंनिकर्ष, ययौ शलाकामपरा वहन्ती॥४॥

जालान्तर प्रेषितदृष्टिरन्या, प्रस्थानभिन्नां न बबन्ध नीवीम्।
नाभिप्रविष्टाभरणप्रभेण, हस्तेन तस्थाववलम्ब्य वासः॥५॥

अर्धाञ्चिता सत्वरमुत्थितायाः पदे पदे दुर्निमित गलन्ती।
कस्याश्विदासीद्रशना तदानीमङ्गष्ठमूलार्पितसूत्रशेषा॥६॥

तासां मुखैरासवगन्धगर्भैर्व्याप्तान्तराः सान्द्रकुतूहलानाम्।
विलोलनेत्रभ्रमरेर्गवाक्षाः, सहस्रपत्राभरणा इवासन्॥७॥

ता राघवं दृष्टिभिरापिबन्त्यो, नार्यो न जग्मुर्विषयान्तराणि।
तथा हि शेषेन्द्रियवृत्तिरासां, सर्वात्मना चक्षुरिव प्रविष्टा॥८॥

रघुवंशे।

५२. चाण्डालदारिका शुकं क्षुत्पिपासाशमनार्थमनुनयति !

अन्येयुञ्चातिक्रामत्यशनकाले मे दूयमाने हृदये च सा स्वपाणिनोपनीय नानाविधानि पकान्यपकानि च फलानि सुरभि शीतलं च पानीयमप्रतिपन्नतदुपभोगं मामारोपितलोचना स्निह्यन्तीवावोचत्—क्षुत्पिपासार्दितानांहि पशुपक्षिणां निर्विचारचित्तवृत्तीनामुपनतेष्वाहारेष्वनुपयोगो न संभवत्येव। तद्यद्येवंविधस्त्वं कोऽपि भोज्याभोज्यविवेककारी पूर्वजातिस्मरोऽस्मदीयमाहारं परिहरसि तथापि तावद्भक्ष्याभक्ष्यविवेकरहितायां तिर्यग्जातौ वर्तमानस्य ते किं वाऽभक्ष्यम्। येन चोत्कृष्टतमां जातिं प्राप्यात्मनैवेदृशं कर्म कृतं येन तिर्यग्योनौ पतितः स किमपरं विचारयसि। प्रथममेवात्मा न विवेके स्थापितः। अधुना स्वकर्मोपात्तजातिसदृशमाचरतस्ते नास्त्येव दोषः। अपि च येषामपि भक्ष्याभक्ष्यनियमोऽस्ति तेषामप्यापत्काले प्राणानां सन्धारणमभक्ष्योपयोगेनापि ताव विहितम्। किं पुनस्त्वादृशस्य। न चेदृशं किञ्चिदप्याहाराय मयोपनीतं यादृशेन चण्डालाशनशङ्का समुत्पद्यते। फलानि तु ततोऽपि प्रतिगृह्यन्त एव। पानीयमपि चाण्डालभाण्डादपि भुवि पतितं पवित्रमेत्येवं जनः कथयति। तत्किमर्थमात्मानं क्षुधा पिपासया वा पातयसि यन्न भक्षयस्यमूनि मुनिजनोचितानि वनफलानि न पिबसि वा पानीयमिति। अहं तु तेन तस्याश्चाण्डालजात्यनुचितेन वचसा विवेकेन च विस्मितान्तरात्मा तथेति प्रतिपद्य शापनिघ्नो घृणां परित्यज्य जीविततृष्णया क्षुत्पिपासोपशमायाशनक्रियामङ्गीकृतवानस्मि। मौनं तु पुनर्नात्याक्षम्।

—कादम्बर्याम्।

५३. राजा प्रकृतिरञ्जनात्।

स राज्यं गुरुणा दत्तं प्रतिपद्याधिकं बभौ।
दिनान्ते निहितं तेजः सवित्रेव हुताशनः॥१॥

दिलीपानन्तरं राज्ये तं निशम्य प्रतिष्ठितम्।
पूर्वं प्रधूमितो राज्ञां हृदयेऽग्निरिवोत्थितः॥२॥

पुरुहूतध्वजस्येव तस्योन्नयनपङ्क्तयः।
नवाभ्युत्थानदर्शिन्यो ननन्दुः सप्रजाः प्रजाः॥३॥

सममेव समाक्रान्तं द्वयं द्विरदगामिना।
तेन सिंहासनं पित्र्यमखिलं चास्मिण्डलम्॥४॥

छायामण्डललक्ष्येण तमदृश्या किल स्वयम्।
पद्मा पद्मातपत्रेण भेजे साम्राज्यदीक्षितम्॥५॥

परिकल्पितसांनिध्या काले काले च बन्दिषु।
स्तुत्यं स्तुतिभिरर्थ्याभिरुपतस्थे सरस्वती॥६॥

स हि सर्वस्य लोकस्य युक्तदण्डतया मनः।
आददे नातिशीतोष्णो नभस्वानिव दक्षिणः॥७॥

मन्दोत्कण्ठाः कृतास्तेन गुणाधिकतया गुरौ।
फलेन सहकारस्य पुष्पोद्गम इव प्रजाः॥८॥

नयविद्भिर्नवे राज्ञि सदसच्चो पदर्शितम्।
पूर्व एवाभवत्पक्षस्तस्मिन्नाभवदत्तरः॥9॥

यथा प्रल्हादनाच्चन्द्रः प्रतापात्तपनों यथा।
तथैव सोऽभूदन्वर्थो राजा प्रकृतिरञ्जनात्॥१०॥

कामं कर्णान्तविश्रान्ते विशाले तस्य लोचने।
चक्षुष्मत्ता तु शास्त्रेण सूक्ष्मकार्यार्थदर्शिना॥११॥

                    —रघुवंशे।

५४. कन्याविरहव्याकुलः काश्यपस्तामाशीभिरनुगृह्णाति

तपोवनतरूंस्तत्पतिगृहगमनानुज्ञां प्रार्थयते च।

काश्यपः—

यास्यत्यद्य शकुन्तलेति हृदयं संस्पृष्टमुत्कंठया
कण्ठः स्तम्भितबाष्पवृत्तिकलुषश्चिन्ताजडं दर्शनम्।
वैक्लव्यं मम तावदीदृशमिदं स्नेहादरण्यौकसः
पीड्यन्ते गृहिणः कथं न तनयाविश्लेषदुःखैर्नवैः॥१॥

( इति परिक्रामति )

**सख्यौ —**हला शकुन्तले, अवसितमण्डनासि। परिधत्स्व सांप्रतं क्षौमयुगुलम्।

(शकुन्तलोत्थाय परिधत्ते)

**गौतमी—**जाते, एष त आनन्दपरिवाहिणा चक्षुषा परिष्वजमान इव गुरुरुपस्थितः। आचारं तावत्प्रतिपद्यस्व \।

शकुन्तला—(सव्रीडम्) तात वन्दे।

काश्यपः — वत्से

ययातेरिव शमिष्ठा भर्तुर्बहुमता भव
सुतं त्वमपि सम्राजं सेव पूरुमवाप्नुहि॥२

**गौतमीः—**भगवन् वरः खल्वेषः। नाशीः।

काश्यपः — वत्से, इतः सद्योहुताग्नीन् प्रदक्षिणी कुरुष्व।

(सर्वे परिक्रामन्ति)

काश्यपः— (ऋक्छन्दसाशास्ते)

अमी वेदिं परितः क्लृप्तधिष्ण्याः, समिद्वन्तः प्रान्तसंस्तीर्णदर्भाः।
अपघ्नन्तो दुरितं हव्यगन्धैर्वैतानास्त्वां वह्नयः पावयन्तु॥३॥

प्रतिष्ठस्वेदानीम्। (सदृष्टिक्षेपम्।) क्वते शार्ङ्गरवमिश्राः

(प्रविश्य)

**शिष्यः—**भगवन्, इमे स्मः।

काश्यपः — भगिन्यास्ते मार्गमादेशय।

** शार्ङ्गरवः—**इत इतो भवति।

(सर्वे परिक्रामन्ति)

** काश्यपः—**भोः भोः संनिहितास्तपोवनतरवः

पातुं न प्रथमं व्यवस्यति जलं युष्मास्वपतिषु या
नादत्ते प्रियमण्डनापि भवतां स्नेहेन या पल्लवम्।
आद्ये वः कुसुमप्रसूतिसमये यस्या भवत्युत्सवः
सेयं याति शकुन्तला पतिगृहं सर्वैरनुज्ञायताम्॥४

(कोकिलरवं सूचयित्वा)

अनुमतगमना शकुन्तला, तरुभिरियं वनवासबन्धुभिः।
परभृतविरुतं कलं यथा, प्रतिवचनीकृतमेभिदृिशम्॥५॥

(आकाशे)

रम्यान्तरः कमलिनीहरितैः सरोभि-
श्छायाद्रुमैर्नियमितार्कमयूखतापः।
भूयात् कुशेशयरजामृदुरेणुरस्याः
शान्तानुकूलपवनश्च शिवश्च पन्थाः॥६॥

(सर्वे सविस्मयमाकर्णयन्ति)

अभिज्ञानशाकुन्तले।

५५. राजेन्दुर्दिलीपः।

वैवस्वतो मनुर्नाम माननीय मनीषिणाम्।
आसीन्महीक्षितामाद्यः प्रणवश्छंदसामिव॥१॥

तदन्वये शुद्धिमति प्रसूतः शुद्धिमत्तरः।
दिलीप इति राजेंदुरिंदुः क्षीरनिधाविव॥२॥

प्रजानामेव भूत्यर्थं स ताभ्यो बलिमग्रहीत्।
सहस्रगुणमुत्स्रष्टुमादत्ते हि रसं रविः॥३॥

सेना परिच्छदस्तस्य द्वयमेवार्थसाधनम्।
शास्त्रेष्वकुंठिता बुद्धिर्मौर्वी धनुषि चातता॥४॥

तस्य संवृतमंत्रस्य गूढाकारेंगितस्य च।
फलानुमेयाः प्रारंभाः संस्काराः प्राक्तना इव॥५॥

आकारसदृशप्रज्ञः प्रज्ञया सदृशागमः।
आगमैः सदृशारंभ आरंभसदृशोदयः॥६॥

प्रजानां विनयाधानाद्रक्षणाद्भरणादपि।
स पिता पितरस्तासां केवलं जन्महेतवः॥७॥

दुदोह गां स यज्ञाय सस्याय मघवा दिवम्।
संपद्विनिमयेनोभौ दधतुर्भुवनद्वयम्॥८॥

द्वेष्योऽपि संमतः शिष्टस्तस्यार्तस्य यथौषधम्।
त्याज्यो दुष्टः प्रियोऽप्यासीदंगुलीवोरगक्षता॥९॥

तं वेधा विदधे नूनं महाभूतसमाधिना।
तथा हि सर्वे तस्यासन्परार्थैकफला गुणाः॥१०॥

तस्य दाक्षिण्यरूढेन नाम्ना मगधवंशजा।
पत्नी सुदक्षिणेत्यासीदध्वरस्येव दक्षिणा॥११॥

कलत्रवंतमात्मानमवरोधे महत्यपि।

तया मेने मनस्विन्या लक्ष्म्या च वसुधाधिपः॥१२॥

रघुवंशे।

५६. आर्यपुत्रोऽयम्, न खलु पद्मावती।

(ततः प्रविशति वासवदत्ता, आवन्तिकावषेण चेटी च)

** चेटी—**एतु एतु आर्या। दृढं खलु भर्तृदारिका शीर्षवेदनया दुःखिता।

**वासवदत्ता—**हा धिक्। कुत्र शयनीयं रचितं पद्मावत्याः।

**चेटी—**समुद्रगृहके किल शय्यास्तीर्णा।

**वासवदत्ता—**तेन हि अग्रतो याहि।

(उभे परिक्रामतः)

**चेटी—**इदं समुद्रगृहकम्। प्रविशत्वार्या। यावदहमपि शीर्षानुलेपनं त्वरयामि। (निष्क्रान्ता)

**वासवदत्ता—**अहो अकरुणाः खलु ईश्वरा मे। विरहपर्युत्सुकस्यार्यपुत्रस्य विश्रामस्थानभूतेयमपि नाम पद्मावत्यस्वस्था जाता। यावत् प्रविशामि। (प्रविश्यावलोक्य) अहो परिजनस्य प्रमादः। अस्वस्थां पद्मावतीं केवलदीपसहायां कृत्वा परित्यजति। इयं पद्मावती प्रसुप्ता। यावदुपविशामि। अथवान्यासनपरिग्रहेणाल्प इव स्नेहः प्रतिभाति। तदस्यां शय्यायामुपविशामि (उपविश्य) किं नु खलवेतया सहोपविशन्त्या अद्य प्रह्लादितमिव मे हृदयम्। दिष्ट्या, अविच्छिन्नसुखनिःश्वासा। निवृत्तरोगया भवितव्यमनया। अथवा एकदेशसंविभागतया शयनीयस्य सूचयति मामालिङ्गेति। यावच्छयिष्ये। (शयनं नाटयति)

** राजा—** (स्वप्नायते) हा वासवदत्ते।

** वासवदत्ता—** (सहसोत्थाय) हम्, आर्यपुत्रः, न खलु पद्मावती। किं नु खलु दृष्टास्मि। महान् खलु आर्ययौगन्धरायणस्य प्रतिज्ञाभारो मम दर्शनेन निष्फलः संवृत्तः।

** राजा—** हा अवन्तिराजपुत्रि।

** वासवदत्ता—** दिष्ट्या स्वप्नायते खल्वार्यपुत्रः। नात्र कश्चिज्जनः। यावन्मुहुर्तकं स्थित्वा दृष्टिं हृदयं च तोषयामि।

** राजा—** हा प्रिये। हा प्रियशिष्ये। देहि मे प्रतिवचनम्।

** वासवदत्ता—** आलपामि भर्तः। आलपामि।

** राजा —** कुपितासि।

वासवदत्ता— न हि न हि दुःखितास्मि।

राजा— यदि अकुपिता किमर्थं नालंकृतासि।

वासवदत्ता— इतः परं किम्।

राजा— किं विरचिकां स्मरसि।

वासवदत्ता— (सरोषम्) आ अपेहि। इहापि विरचिका

राजा— तेन हि विरचिकार्थं भवतीं प्रसादयामि।

 (हस्तौ प्रसारयति)

**वासवदत्ता—**चिरं स्थितास्मि। कोऽपि मां पश्येत्। तद् गमिष्यामि। अथवा शय्याप्रलम्बितमार्यपुत्रस्य हस्तं शयनीयमारोप्य गमिष्यामि। (तथा कृत्वा निष्क्रान्ता)

** राजा—** (सहसोत्थाय) वासवदत्ते तिष्ठ तिष्ठ। हा धिक्।

निष्क्रामन् संभ्रमेणाहं द्वारपक्षेण ताडितः।
ततो व्यक्तं न जानामि भूतार्थोऽयं मनोरथः॥१॥

—स्वप्नवासवदत्तायाम्।

५७. वसन्तावतारः।

कुसुमजन्म ततो नवपल्लवास्तदनुषट्पदकोकिलकूजितम्।
इति यथाक्रममाविरभून्मधुर्द्रुमवतीमवतीर्य वनस्थलीम्॥१॥

नयगुणोपचितामिव भूपतेः, सदुपकारफलां श्रियमर्थिनः।
अभिययुः सरसो मधुसंभूतां, कमलिनीमलिनीरपतत्रिणः॥२॥

अभिनयान्परिचेतुमिवोद्यता, मलयमारुतकम्पितपल्लवा।
अमदयत्सहकारलता मनः, सकलिका कलिकामजितामपि॥३॥

प्रथममन्यभृताभिरुदीरिताः, प्रविरला इव मुग्धवधूकथाः।
सुरभिगन्धिषु शुश्रुविरे गिरः, कुसुमितासु मिता वनराजिषु॥४॥

श्रुतिसुखभ्रमरस्वनगीतयः, कुसुमकोमलदन्तरुचो बभुः।
उपवनान्तलताः पवनाहतैः, किसलयैः सलयैरिव पाणिभिः॥५॥

हुतहुताशनदीप्ति वनश्रियः, प्रतिनिधिः कनकाभरणस्य यत्।
युवतयः कुसुमं दधुराहितं, तदलके दलकेसरपेशलम्॥६॥

अलिभिरञ्जनविन्दुमनोहरैः कुसुमपतिनिपातिभिरङ्गितः।
न खलु शोभयति स्म वनस्थलीं, न तिलकस्तिलकः प्रमदामिव॥७॥

अमदयन्मधुगन्धसनाथया, किसलयाधरसंगतया मनः।
कुसुमसंभृतया नवमल्लिका, स्मितरुचा तरुचारुविलासिनी॥८॥

उपचितावयवा शुचिभिः कणैरलिकदम्बकयोगमुपेयुषी।
सदृशकान्तिरलक्ष्यत मञ्जरी, तिलकजालकजालकमौक्तिकैः॥९॥

ध्वजपटं मदनस्य धनुर्भृतश्छविकरं मुखचूर्णमृतुश्रियः।
कुसुमकेसररेणुमलिबजाः, सपवनोपवनोत्थितमन्वयुः॥१०॥

—रघुवंशे।

५८. शकुन्तलाया भर्तृगृहप्रस्थानम्।

**काश्यपः—**वत्से परिष्वजस्व मां सखीजनं च

**शकुन्तला—**तात, इत एव किं प्रियंवदामिश्राः सख्यो निवर्तिष्यन्त।

काश्यपः — वत्स, इमे अपि प्रदेये। न युक्तमनयोस्तत्र गन्तुम्। त्वया सह गौतमी यास्यति।

शकुन्तला—(पितरमाश्लिष्य) कथमिदानीं तातस्याङ्कात्परिभ्रष्टा मलयतटोन्मूलिता चन्दनलतेव देशान्तरे जीवितं धारयिष्ये।

** काश्यपः—**वत्से किमेवं कातरासि

अभिजनवतो भर्तुः श्लाघ्ये स्थिता गृहिणीपदे
विभवगुरुभिः कृत्यैस्तस्य प्रतिक्षणमाकुला।
तनयमचिरात्प्राचीवार्कं प्रसूय च पावनं
मम विरहजां न त्वं वत्से शुचं गणयिष्यसि॥१॥

(शकुन्तला पितुः पादयोः पतति)

**काश्यपः—**यदिच्छामि ते तदस्तु

शकुन्तला—(सख्यावुपेत्य) हला द्वे अपि मां सममेव परिष्वजेथाम्।

सख्यौ—(तथा कृत्वा) सखि यदि नाम स राजा प्रत्यभिज्ञानमन्थरो भवेत्ततस्तस्मायिदमात्मनामधेयाङ्कितमङ्गुलीयकं दर्शय।

**शकुन्तला—**अनेन संदेहेन वामाकम्पितास्मि।

सख्यौ — मा भैषीः। स्नेहः पापशङ्की।

शार्ङ्गरवः— युगान्तरमारूढः सविता। त्वरतामत्रभवती।

शकुन्तला— (आश्रमाभिमुखी स्थित्वा) तात कदा नु भूयस्तपो वनं प्रेक्षिष्ये।

**काश्यप—**श्रूयताम्।

भूत्वा शिराय चतुरन्तमहीसपत्नी, दौष्यन्तिमप्रतिरथं तनयं निवेश्य।
भर्त्रा तदर्पितकुटुम्बभरेण सार्धं, शान्ते करिष्यसि पदं पुनराश्रमेऽस्मिन्॥२॥

**गौतमी—**जाते परिहीयते गमनवेला। निवर्तय पितरम्। अथवा चिरेणापि पुनः पुनरेषैवं मन्त्रयिष्यते। निवर्ततां भवान्।

काश्यपः— वत्से, उपरुध्यते तपोऽनुष्ठानम्।

शकुन्तला—(भूयः पितरमाश्लिष्य) तपश्चरणपीडितं तातशरीरम्। तन्मातिमात्रं मम कृत उत्कण्ठित्वा।

काश्यपः—(सनिःश्वासम्)

शममेष्यति मम शोकः कथं नु वत्से त्वया रचितपूर्वम्।
उटजद्वारविरूढं नीवारबलिं विलोकयतः॥३॥

गच्छ, शिवास्ते पन्थानः सन्तु।

   **—**

अभिज्ञानशाकुन्तले।

५९. गङ्गावन्दनम्।

तवालंबादंब स्फुरदलघुगर्वेण सहसा
मया सर्वेऽवज्ञासरणिमथ नीताः सुरगणाः।
इदानीमौदास्यं यदि भजसि भागीरथि तदा
निराधारो हा रोदिमि कथय केषामिह पुरः॥१॥

दरिद्राणां दैन्यं दुरितमथ दुर्वासनहृदां
द्रुतं दूरीकुर्वन् सकृदुपगतो दृष्टिसरणिम्।
अपि द्रागाविद्याद्रुमदलनदीक्षागुरुरिह
प्रवाहस्ते वारां श्रियमयमपारां दिशतु नः॥२॥

अपि प्राज्यं राज्यं तृणमिव परित्यज्य सहसा
विलोलद्वानीरं तव जननि तीरं श्रितवताम्।
सुधातः स्वादीयः सलिलमिदमातृप्ति पिबतां
जनानामानंदः परिहसति निर्वाणपदवीम्॥३॥

स्मृतं सद्यः स्वांतं विरचयति शातं सकृदपि
प्रगीतं यत्पापं झटिति भवतापं च हरति।
इदं तद्गेति श्रवणरमणीयं खलु पदं
मम प्राणप्रांतर्वदनकमलांतर्विलसतु॥४॥

पंते तीर्थानि त्वरितमिह यस्योद्धृतिविधौ
करं कर्णे कुर्वत्यपि किल कपालिप्रभृतयः।
इमं तं मामंब त्वमियमनुकंपार्द्रहृदये
पुनाना सर्वेषामघशमनदर्प इलयसि॥५॥

विशालाभ्यामाभ्यां किमिह नयनाभ्यां खलु फलं
न याभ्यामालीढा परमरमणीया तव तनुः।
अयं हि न्यक्कारो जननि मनुजस्य श्रवणयो—

योनतर्यातस्तव लहरिलीलाकलकलः॥६॥

** —**

गंगालहर्याम्।

६०. मालवनाथो मानसारो मगधराज्यं समाक्रम्य पुष्पपुरीमधिष्ठितः

तदानीममात्यै राजा विज्ञापितोऽभूत्। ‘देव निरुपायेन देवसहायेन योद्धुमरातिरायाति। तस्मादस्माकं युद्धं साम्प्रतमसाम्प्रतम्। सहसा दुर्गसंश्रयः कार्यः’ इति। तैर्बहुधा विज्ञापितोऽप्यखर्वेण गर्वेणाविष्टो राजहंसस्तद्वाक्यमकृत्यमित्यनादृत्य प्रतियोद्धुमना बभूव। शितिकण्ठदत्तशक्तिसारो मानसारो योद्धुमनसामग्रीभूय सामग्रीसमेतोऽक्लेशं मगधदेशं प्रविवेश। तदा तदाकर्ण्य मन्त्रिणो मगधेन्द्रं कथंचिदनुनीय रिपुभिरसाध्ये विन्ध्याटवीमध्येऽवरोधान्मूलबल रक्षितान् निवेशयामासुः। राजहंसस्तु सैन्यसमेतस्तीव्रगत्या निर्गत्याधिकरुषं द्विषं रुरोध। परस्परबद्धवैरयोरतयोर्वीरयोराश्चर्यकारणे रणे वर्तमाने जयाकांक्षी मालवदेशरक्षी मगधेश्वरस्योपरि पुरा पुरारातिदत्तां गदां प्राहिणोत्। सा पशुपतिशासनस्यावन्ध्यतया सूतं निहत्य रथस्थं राजानं मूर्च्छितमकार्षीत्। ततो वीतप्रग्रहा अक्षतविग्रहा वाहा रथमादाय दैवगत्यान्तः पुरशरण्यं महारण्यं प्राविशन्। मालवनाथो जयलक्ष्मीसनाथः प्राज्यं मगधराज्यं समाक्रम्य पुष्पपुरमध्यतिष्ठत्।

    **—**

दशकुमारचरिते।

६९. चन्द्रापीडो महाश्वेतां तद्वृत्तान्तं पृच्छति।

इति परिसमापिताहारां निर्वर्तितसन्ध्योचिताचारां शिलातले विश्रब्धमुपविष्टां निभृतमुपसृत्य नातिदूरे समुपविश्य मुहूर्तमिव स्थित्वा चन्द्रापीडः सविनयमब्रवीत्—भगवति त्वत्प्रसादप्राप्तिप्रोत्साहितेन कुतूहलेनाकुलीक्रियमाणो मानुषतासुलभो लघिमा बलादनिच्छन्तमपि मां प्रश्नकर्मणि नियोजयति। उपजनयति हि प्रभुप्रसादलवोऽपि प्रागल्भ्यमधीरप्रकृतेः। स्वल्पाप्येकावस्थाने कालकला परिचयमुत्पादयति। अगुरप्युपचारपरिग्रहः प्रणयमारोपयति। तद्यदि नातिखेदकरभिव ततः कथनेनात्मानमनुग्राह्यमिच्छामि। अतिमहत् खलु भवद्दर्शनात्प्रभृति मे कौतुकमस्मिन् विषये।

कतरन्मरुतामृषीणां गन्धर्वाणां गुह्यकानामप्सरसां वा कुलमनुगृहीतं भगवत्या जन्मना। किमर्थं वास्मिन् कुसुमसुकुमारे नवे वयसि व्रतग्रहणम्। क्वेदं वयः। क्वेयमाकृतिः। क्व चायं लावण्यातिशयः। क्वेयमिन्द्रियाणामुपशान्तिः। तदद्भुतमिव मे प्रतिभाति। किं सुरलोकसुलभान्यपहाय दिव्याश्रमपदान्येकाकिनी वनमिदममानुषमधिवससि। नेदमस्माभिरन्यत्र दृष्टं श्रुतपूर्वं वा। अपनयतु नः कौतुकम्। आवेदयतु भवती सर्वमिदमिति।

    —कादम्बर्याम्।

६२. भरतेन सङ्गतो दुष्यन्तः।

(प्रथमः परिच्छेदः)

(नेपथ्ये)

मा खलु चापलं कुरु। कथं गत एवात्मनः प्रकृतिम्।

**राजा—(**कर्णं दत्वा) अभूमिरियमविनयस्य। को नु खल्वेष निषिध्यते। (शब्दानुसारेणावलोक्य, सविस्मयम्) अये को नु खल्वयमनुबध्यमानस्तपस्विनीभ्यामबालसत्त्वो बालः।

अर्धपीतस्तनं मातुरामर्दक्लिष्टकेसरम्।
प्रक्रीडितुं सिंहशिशुं बलात्कारेण कर्षति॥१॥

(ततः प्रविशति यथानिर्दिष्टकर्मा तपस्विनीभ्यां बालः)

बालः—

जृम्भस्व सिंह दन्तांस्ते गणयिष्ये।

**प्रथमा—**अविनीत किं नोऽपत्यनिर्विशेषाणि सत्त्वानि विप्रकरोषि। हन्त ! वर्धत ते संरम्भः। स्थाने खलु, ऋषिजनेन सर्वदमन इति कृतनामधेयोऽसि।

**राजा—**किं नु बालेऽस्मिन्नौरस इव पुत्रे स्निह्यति मे मनः। नूनमनपत्यता मां वत्सलयति।

**द्वितीया—**एषा खलु केसरिणी त्वां लङ्घयिष्यति यदि तस्याः पुत्रकं न मुञ्चसि।

बालः

(सस्मितम्) अहो बलीयः खलु भीतोऽस्मि। (इत्यधरं दर्शयति)

राजा—

महतस्तेजसो बीजं बालोऽयं प्रतिभाति मे।
स्फुल्लिङ्गावस्थया वह्निरधापेक्ष इव स्थितः॥२॥

**प्रथमा—**वत्स, एनं बालमृगेन्द्रं मुञ्च। अपरं ते क्रीडनकं दास्यामि।

बालः–कुत्र। देह्येतत्। (इति हस्तं प्रसारयति)

राजा—कथं चक्रवर्तिलक्षणमप्यनेन धार्यते।

द्वितीया—सुते न शक्य एष वाङ्मात्रेण विरमयितुम्। गच्छ त्वम्। मदीय उटजे मार्कण्डेयस्यर्षिकुमारस्य वर्णचित्रितो मृत्तिकामयूरस्तिष्ठति तमस्योपहर।

प्रथमा—तथा। (इति निष्क्रान्ता)

बालः—अनेनैव तावत् क्रीडिष्यामि। (इति तापसीं विलोक्य हसति)

राजा—स्पृहयामि खलु दुर्ललितायास्मै।

आलक्ष्यदन्तमुकुलाननिमित्तहासैरव्यक्तवर्णरमणयवचःप्रवृत्तीन्।
अङ्काश्रयप्रणयिनस्तनयान् वहन्तो, धन्यास्तदङ्गरजसा मलिनीभवन्ति॥३॥

    —अभिज्ञानशाकुन्तले।

६३. शास्त्रनियमानुसारेण चौर्यम् !

शर्विलकः—

धिक्कष्टम्। प्रमाणसूत्रं मे विस्मृतम्। (विचिंत्य) आं, इदं यज्ञोपवीतं प्रमाणसूत्रं भविष्यति। यज्ञोपवीतं हि नाम ब्राह्मणस्यमहदुपकरणद्रव्यं विशेषतोऽस्मद्विधस्य। कुतः

एतेन मापयति भित्तिषु कर्ममार्ग—
मेतेन मोचयति भूषणसंप्रयोगान्।
उद्घाटको भवति यंत्रदृढे कपाटे
दष्टस्य कीटभुजगैः परिवेष्टनं च॥१॥

मापयित्वा कर्म समारभे। (तथा कृत्वा अवलोक्य च)। एकलोष्टावशेषोऽयं संधिः। धिक्कष्टम्। अहिना दष्टोऽस्मि (यज्ञोपवीतेनाङ्गुलिं बद्ध्वा विषवेगं नाटयति) चिकित्सां कृत्वा स्वस्थोऽस्मि। (पुनः कर्मकृत्वा दृष्ट्वा च) अये ज्वलति प्रदीपः। तथा हि

शिखा प्रदीपस्य सुवर्णपिंजरा, महीतले संधिमुखेन निर्गता।
विभाति पर्यंततमः समावृता, सुवर्णरेखेव कषे निवेशिता॥२॥

(पुनः कर्म कृत्वा) समाप्तोऽयं संधिः। भवतु प्रविशामि। अथवा न तावत्प्रविशामि। प्रतिपुरुषं प्रवेशयामि। (तथा कृत्वा) अये न कश्चित्। नमः कार्तिकेयाय (प्रविश्य दृत्वा च) अये पुरुषद्वयं सुप्तम्। भवत्वात्मरक्षार्थ द्वारमुद्घाटयामि। कथं जीर्णत्वाद् गृहस्थ विरौति कपाटः। तयावत्सलिलमन्वेषयामि। क नु खलु सलिलं भविष्यति। (इतस्ततो दृष्ट्वा सलिलं गृहीत्वा क्षिपन् सशंकम्) मा तावद् भूमौ पतच्छब्दमुत्पादयेत्। भवत्वेवं तावत् (पृष्ठेन प्रतीक्षा कपाटमुद्घाट्य) भवत्वेवं तावदिदानीं परीक्षे। किं लक्ष्यसुप्तमुत परमार्थसुप्तमिदं द्वयम्। (त्रासयित्वा परीक्ष्य च) अये परमार्थसुप्तेनानेन भवितव्यम्। तथाहि।

निःश्वासोऽस्य न शङ्कितः सुविशदस्तुल्यान्तरं वर्तते।
दृष्टिर्गाढनिमीलिता न विकला नाभ्यन्तरे चंचला॥
गात्रं स्रस्तशरीरसन्धिशिथिलं शय्याप्रमाणाधिकम्।
दीपं चापि न मर्षयेदभिमुखं स्याल्लक्ष्यसुप्तं यदि ॥३॥

(समन्तादवलोक्य) अये कथं मृदङ्गः। अयं दर्दुरः। अयं पणवः। इयमपि वीणा। एते वंशाः। अमी पुस्तकाः। कथं नाट्याचार्यस्य गृहमिदम्। अथवा भवनप्रत्ययात् प्रविष्टोऽस्मि। तत्किं परमार्थदरिद्रो यमुत राजभयाच् चौरभयाद्वा भूमिष्ठं द्रव्यं धारयति। तन्ममापि शर्विलकस्य भूमिष्ठं द्रव्यम्। भवतु \। बीजं प्रक्षिपामि। (तथा कृत्वा) निक्षिप्तं बीजं
न कचित् स्फारीभवति। अये परमार्थदरिद्रोऽयम्। भवतु। गच्छामि।

        **—**

मृच्छकटिके।

६४. पञ्चतंत्रकथामुखम्।

मनवे वाचस्पतये शुक्राय पराशराय ससुताय।
चाणक्याय श विदुषे नमोऽस्तु नयशास्त्रकर्तृभ्यः॥१॥

सकलार्थशास्त्रसारं जगति समालोक्य विष्णुशर्मेदम्।
तन्त्रैः पञ्चभिरेतच्चकार सुमनोहरं शास्त्रम्॥२॥

तद्यथानुश्रूयते—अस्ति दाक्षिणात्ये जनपदे महिलारोप्यं नाम नगरम्। तत्र अर्थिसार्थकल्पद्रुमो नृपमुकुटमणिचर्चितचरणयुगलः सकलकलापारंगतोऽमरशक्तिर्नाम राजा बभूव। तस्य त्रयः पुत्राः परमदुर्मेधसो वसुशक्तिरुग्रशक्तिरनेकशक्तिश्चेति नाम बभूवुः। अथ राजा ताञ् शास्त्रविमुखानालोक्य सचिवानाहूय प्रोवाच भो ज्ञातमेतद् भवद्भिर्यन्ममैते त्रयो ऽपि पुत्राः शास्त्रविमुखा विवेकरहिताश्व। तदेतान् पश्यतो मे महदपि राज्यं न सौख्यमावहति। अथवा साध्विदमुच्यते**—**

अजातमृतमूर्खेभ्यो मृताजातौ सुतौ वरम्।
यतस्तौ स्वल्पदुःखाय यावज्जीवं जडो दहेत्॥३॥

किं तया क्रियते धेन्वा या न सूते न दुग्धदा।
कोऽर्थः पुत्रेण जातेन यो न विद्वान्न भक्तिमान्॥४॥

तदेतेषां यथा बुद्धिप्रबोधनं भवति तथा कोऽप्युपायोऽनुष्ठीयताम्। अत्र च मद्दत्तां वृत्तिं भुञ्जानानां पण्डितानां पञ्चशती तिष्ठति। ततो यथा मम मनोरथः सिद्धिं यान्ति तथानुष्ठीयताम्, इति। तत्रैकः प्रोवाचदेव द्वादशभिर्वर्षैर्व्याकरणं श्रूयते। ततो धर्मशास्त्राणि मन्वादीनि अर्थशास्त्राणि चाणक्यादीनि कामशास्त्राणि वात्स्यायनादीनि। एवं च ततो धर्मार्थकामशास्त्राणि ज्ञायन्ते। ततः प्रतिबोधनं भवति। अथ तन्मध्यतः सुमतिर्नाम सचिवः प्राह–अशाश्वतोऽयं जीवितव्यविषयः। प्रभूतकालज्ञेयानि शब्दशास्त्राणि। तत्संक्षेपमात्रं शास्त्रं किंचिदेतेषां प्रबोधनार्थं चिन्त्यतामिति। उक्तं च यतः—

अनन्तपारं किल शब्दशास्त्रं, स्वल्पं तथायुर्बहवश्च विघ्नाः।
सारं ततो ग्राह्यमपास्य फल्गु, हंसैर्यथा क्षीरमिवाम्बुमध्यात्॥५॥

तदत्रास्ति विष्णुशर्मा नाम ब्राह्मणः सकलशास्त्रपारंगतश्छात्रसंसदि लब्धकीर्तिः। तस्मै समर्पयतु एतान्। स नूनं द्राक्प्रबुद्धान्करिष्यति, इति। स राजा तदाकर्ण्य विष्णुशर्माणमाहूय प्रोवाच—भो भगवान् मदनुग्रहार्थमेतानर्थशास्त्रं प्रति द्राग्यथानन्यसदृशान्विदधासि तथा कुरु। तदाहं त्वां शासनशतेन योजयिष्यामि। अथ विष्णुशर्मा तं राजानमूर्चे—

देव श्रूयतां मे तथ्यवचनम्। नाहं विद्याविक्रयं शासनशतेनापि करोमि। पुनरेतांस्तव पुत्रान्मासषट्केन न यदि नीतिशास्त्रज्ञान् करोमि तत; स्वनामत्यागं करोमि।

अथासौ राजा तां ब्राह्मणस्यासंभाव्यां प्रतिज्ञां श्रुत्वा ससचिवः प्रहृष्टोविस्मयान्वितस्तस्मै सादरं तान्कुमारान्समर्प्य परां निर्वृतिमाजगाम। विष्णुशर्मणापि तानादाय तदर्थं मित्रभेद—मित्रप्राप्ति—काकोलूकीय**—**

लब्धप्रणाश**—**

अपरीक्षितकारकाणि चेति पञ्चतन्त्राणि रचयित्वा पाठितास्ते राजपुत्राः। तेऽपि तान्यधीत्य मासषट्केन यथोक्ताः संवृत्ताः। ततः प्रभृत्येतत्पञ्चतन्त्रकं नाम नीतिशास्त्रं बालावबोधनार्थं भूतले प्रवृत्तम्।

**
—**

पंचतन्त्रे।

६५. भरतेन सङ्गतो दुष्यन्तः।

(द्वितीयः परिच्छेदः)

तापसी—भवतु। मामयं न गणयति। (पार्श्वमवलोकयति) कोऽत्र ऋषिकुमाराणाम्। (राजानमवलोक्य) भद्र, एहि तावत्। मोचयानेन दुर्मोकहस्तग्रहेण डिम्भलीलया बाध्यमानं बालमृगेन्द्रम्।

राजा—[ उपगम्य सस्मितम् ] अयि भो महर्षिपुत्र किमिदमाश्रमविरुद्धं प्रक्रान्तं त्वया।

तापसी—भद्रमुख, न खल्वयमृषिकुमारः

राजा—आकारसदृशं चेष्टितमेवास्य कथयति। स्थानप्रत्ययात्त वयमेवंतर्किणः। [यथाभ्यर्थितमनुतिष्ठन् बालस्पर्शमुपलभ्यात्मगतम्]

अनेन कस्यापि कुलाङ्कुरेण, स्पृष्टस्य गात्रेषु सुखं ममैवम्।
कां निर्वृतिं चेतसि तस्य कुर्यात्, यस्यायमङ्कात् कृतिनः प्ररूढः॥१॥

तापसी—[उभौ निर्वर्ण्य] आश्चर्यमाश्चर्यम्।

राजा—आर्ये किमिव।

तापसी—अस्य बालस्य तेऽपि संवादिन्याकृतिरिति विस्मापितास्मि।

राजा—[बालकमुपलालयन्] न चेन्मुनिकुमारोऽयमथ कोऽस्य व्यपदेशः।

तापसी — पुरुवंशः।

** राजाः**—(आत्मगतम्) कथमेकान्वयो मम। अतः खलु मदनुकारिणमत्रभवती मन्यते। अस्त्येतत् पौरवाणामन्त्यं कुलव्रतम्।

भवनेषु रसाधिकेषु पूर्वं, क्षितिरक्षार्थमुशन्ति ये निवासम्।
नियतैकयतिव्रतानि पश्चात्तरुमूलानि गृहीभवन्ति तेषाम्॥२॥

(प्रकाशम्) न पुनरात्मगत्या मानुषाणामेष विषयः।

तापसी—यथा भद्रमुखो भणति। अप्सरः सम्बन्धेनास्य जनन्यत्र देवगुरोस्तपोवने प्रसूता।

राजा—(अपवार्य) हन्त ! द्वितीयमिदमाशा जननम् (प्रकाशम्) अथ सा तत्रभवती किमाख्यस्य राजर्षेः पत्नी।

तापसी—कस्तस्य धर्मदारपरित्यागिनो नामापि संकीर्तयितुं चिन्तयिष्यति।

राजा—(स्वगतम्) इयं खलु कथा मामेव लक्षीकरोति। यदि तावदस्य शिशोर्मातरं नामतः पृच्छामि। अथवा अनार्यः परदारव्यवहारः।

            **—**

अभिज्ञानशाकुन्तले।

६६. यतिवेषधारी चरः स्वामिनं मगधराजं समुपैति।

अस्ति मगधदेशशेखरीभूता पुष्पपुरी नाम नगरी। तत्र शौर्यौदार्याद्यनेकनिरवद्यगुणसंपन्नो राजहंसो नाम भूपालो बभूव। तस्य वसुमती नाम सुमती लीलावतीकुलशेखरमणी रमणी वर्तते स्म। विजितामरपुरे पुष्पपुरे निवसता मगधराजेन वसुमतीव वसुमती यथासुखमन्वभावि। तस्य राज्ञः परमविधेया धिषणावधीरितसुरगुरवो धर्मपाल—पद्मोद्भव—सितवर्णनामधेयाः कुलामात्यास्त्रयोऽभूवन्। स रत्नाकरमेखलां वसुन्धरां शासदनपत्यतया सकललोकशरणं नारायणं निरन्तरमर्चयामास। एकदा नरमणिर्हितैः सुहृन्मन्त्रिपुरोहितैः सभायां सिंहासनासीनो मौलिरचिताञ्जलिना द्वारपालेन व्यज्ञापि**—**

देव देवसन्दर्शनलालसमानसः कोऽपि यतिरचनार्हो द्वारदेशमध्यास्ते—इति। तदनुज्ञातेन तेन स संयमी नृपसमीप**—**

मनायि। भूपतिरायान्तं तं विलोक्य सम्यग्ज्ञाततदीयगूढचारभावो निखिलमनुचरनिकरं विसृज्य मन्त्रिजनसमेतः प्रणतमेनं मन्दहासमभाषत**—**

ननु तापस, देशं सापदेशं भ्रमन् भवांस्तत्र तत्र भवदभिज्ञातं कथयतु-इति। तेनाभाषि प्राञ्जलिना—देव शिरसि देवस्याज्ञामादायैनं निर्दोषं वेषं स्वीकृत्य मालवेन्द्रनगरं प्रविश्य तत्र गूढतरं वर्तमानस्तस्य राज्ञः समस्तमुदन्तजातं विदित्वा प्रत्यागमम्। मानी मानसारः संपराये भवतः पराजयमनुभूय दैन्याक्रान्तमानसो महाकालनिवासिनं कालीविलासिनं भगवन्तं महेश्वरं समाराध्य तपःप्रभावसन्तुष्टादस्मादेकवीरारातिघ्नी भयदां गदां लब्ध्वाऽऽत्मानमप्रतिभटं मन्यमानो महाभिमानो भवन्तमभियोक्तुमुद्युङ्क्ते। ततः परं देवः प्रमाणमिति।

**
—**

दशकुमारचरिते।

६७. भरतेन सङ्गतो दुष्यन्तः।

(तृतीयः परिच्छेदः)

[ प्रविश्य मृन्मयूरहस्ता ]

तापसी—सर्वदमन शकुन्तलावण्यं प्रेक्षस्व।

बाल—(सदृष्टिक्षेपम्) कुत्र वा मम माता \।

उभे — नामसादृश्येन वञ्चितो मातृवत्सलः।

द्वितीया—वत्स, अस्य मृत्तिकामयूरस्य रम्यत्वं पश्येति भणितोऽसि।

राजा—(आत्मगतम्) किंवा शकुन्तलेत्यस्य मातुराख्या। सन्ति पुनर्नामधेयसादृश्यानि।

बालः–—मातः, रोचते म एष भद्रमयूरः (इति क्रीडनकमादत्ते।)

प्रथमा—(विलोक्य सोद्वेगम्) अहो रक्षाकरण्डकमस्य मणिबन्धे न दृश्यते।

राजा—अलमावेगेन। नन्विदमस्य सिंहशावविमर्दात्परिभ्रष्टम्। इत्यादातुमिच्छति।

उभे—

मा खल्विदमवलम्ब्य। कथं गृहीतमनेन। (इति विस्मयादुरोनिहितहस्ते परस्परमवलोकयतः)

** राजा**—किमर्थं प्रतिषिद्धाः स्मः।

प्रथमा—शृणोतु महाराजः। एषाऽपराजिता नामौषधिरस्य जातकर्मसमये भगवता मारीचेन दत्ता। एतां किल मातापितरावात्मानं च वर्जयित्वाऽपरो भूमिपतितां न गृह्णाति।

राजा—अथ गृह्णाति।

प्रथमा—ततस्तं सर्पो भूत्वा दशति।

राजा—भवतीभ्यां कदाचिदस्याः प्रत्यक्षीकृता विक्रिया।

उभे— अनेकशः।

राजा—(सहर्षं। आत्मगतम्) कथमिव संपूर्णमपि मे मनोरथं नाभिनन्दामि। (इति बालं परिष्वजते)

द्वितीया—सुव्रते, एहि। इमं वृत्तान्तं नियमव्यापृतायै शकुन्तलायै निवेदयावः।

   —अभिज्ञानशाकुन्तले।

६८. वैशम्पायनमन्तरेण चन्द्रापीडस्य वितर्काः।

चन्द्रापीडस्य तु तं स्वप्नेऽप्यनुत्प्रेक्षणीयं वैशम्पायनवृत्तान्तमाकर्ण्य युगपदुद्वेगविस्मयाभ्यामाक्रान्तहृदयस्योदपादि चेतसि—‘किं पुनरीदृशस्य सर्वपरित्यागकारिणो वनवासैकशरणस्य वैराग्यस्य कारणं भवेत्। स्वीयं च न पश्यामि किञ्चित्स्खलितम्। तातप्रसादात्त मामिव तमपि चरणतललुलितचूडामणयोऽर्चयन्त्येव राजानः। ममेव तस्यापि चेच्छाधिकेषु सर्वोपभोगेषु न किञ्चिदपि हीयते। ममेव तस्याप्याज्ञा न विहन्यत एव। अहमिव सोऽपि प्रसादान् करोत्येव। मत्त इव तस्मादपि बिभेत्येवापराधिजनः। मयीव तस्मिन्नपि सर्वाः सम्पदः। तमप्यालोक्य मामिवोत्पद्यते स्पृहा लोकस्य। अथागच्छंस्तातेनाम्बया वार्यशुकनासेन मनोरमया च तनयस्नेहोचितेन स हार्देन न संभावितः। विनयाधिक्येच्छुना तातेन शुकनासेन वा किंचित् पीडाकरमभिहितम्। ताडितो वा। तत्रापि नैवासावेवं पिशुनस्वभावो वा, गुरुजनाभक्तो वा, तरलचित्तो वा, यो

जन्मनः प्रभृति सर्वप्रकारोपकारिणो गुरुजनस्योपरि खेदमेवं कुर्यादनुबन्धाद्विरमेद्वा। प्रशमस्यापीदृशस्य नैष कालः। अद्याप्यसौ विद्वज्जनोचिते गार्हस्थ्य एव न निवेशितः। न तेन पुत्रपौत्रसंतत्या वंशः प्रतिष्ठां नीतः। नानन्तदक्षिणैर्महाक्रतुभिरिष्टम्। न सत्रकूपप्रासादतटाकारामादिभिः कीर्तनैरलङ्कृता मेदिनी। नाकल्पस्थायि दिशोयायि यशो विप्रकीर्णम्। न गुरवोऽनुवृत्या सुखं स्थापिताः। न स्निग्धबन्धूनामुपकृतम्। न प्रणयिनो निर्विशेषविभवतां नीताः न जातेन जीवलोकसुखान्यनुभूतानि। न तेन पुरुषार्थसाधनानां धर्मार्थकामानामेकोऽपि हि प्राप्तः। किमेतत्तेन कृतम्। अहो मे रम्योऽप्यरमणीयः संवृत्तो जीवलोकः। वसन्त्यपि शून्यीभूता पृथिवी। सचक्षुषोऽप्यंधाः ककुभो जाताः। सुनिष्पन्नमपि हतं जन्म। सुरक्षितमपि मुषितं जीवितफलम्। कं परं पश्यामि। कमालपामि। कस्मै विश्रम्भं कथयामि \। केन सह सुखमासे। किमद्यापि मे जीवितेन कादंबर्यापि च। वैशम्पायनस्य कृते व कं पृच्छामि, कमभ्यर्थये, को मे ददातु पुनस्तादृशं मित्ररत्नम्। कथं मया तातस्य शुकनासस्य चात्मा वैशंपायनेन विना दर्शयितव्यः। किमभिधाय च तनयशोकविह्वलाम्बा मनोरमा वा संस्थापयितव्या। किं भूमिः कचिदसिद्धा तां साधयितुं पश्चात्स्थितः। उत नरपतिः कश्चिदसंघटितस्तत्संघटनाय पश्चात्परिलम्बितः। आहोस्वित्काचिद्विद्या अगृहीता तां ग्रहीतुं मयोत्संकलितः इत्येतानि चान्तरात्मना चिरमधोमुख एव विकल्प्यापराधिनमिवात्मानं मन्यमानो वदनमदर्शयन् कंचित्कालं तूष्णीं तस्थौ।

      — कादम्बर्याम्।

६९. अङ्गुलीयकागमवृत्तान्तः।

(ततः प्रविशति नागरिकः श्यालः पश्वाद्वद्धपुरुषमादाय रक्षिणौ च)

रक्षिणौ—(ताडयित्वा) अरे कुम्भीरक, कथय कुत्र त्वयैतन्मणिबन्धोत्कीर्णनामधेयं राजकीयमङ्गुलीयकं समासादितम्।

पुरुषः—(भीतिनाटितकेन) प्रसीदन्तु भावमिश्राः। अहं नेदृशकर्मकारी।

प्रथमः—किं शोभनो ब्राह्मण इति कलयित्वा राज्ञा प्रतिग्रहो दत्तः।

पुरुषः—शृणुतेदानीम्। अहं शक्रावताराभ्यन्तरवासी धीवरः।

द्वितीय:—पाटच्चर, किमस्माभिर्जातिः पृष्टा।

श्यालः—सूचक कथयतु सर्वमनुक्रमेण। मैनमन्तरे प्रतिबन्धय।

** उभौ** —यदावृत्त आज्ञापयति। कथय।

** पुरुषः**-अहं जालोद्गालादिभिर्मत्स्यबन्धनापायैः कुटुम्बभरणं करोमि।

** श्यालः**—विशुद्ध इदानीमाजीवः।

** पुरुषः**—सहजं किल यद्विनिन्दितं न खलु तत्कर्म विवर्जनीयम्। पशुमारणकर्मदारुणोऽनुकम्पामृदुरेव श्रोत्रियः।

** श्यालः**—ततस्ततः

** पुरुषः**—एकस्मिन् दिवसे खण्डशो रोहितमत्स्यो मया कल्पितो यावत्तस्योदराभ्यन्तरं इदं रत्नभासुरमङ्गलीयकं दृष्टम्। पश्चादहं तस्य विक्रयाय दर्शयन् गृहीतो भावमिश्रः। मारयत वा मुञ्चत वा। अयमस्यागमवृत्तान्तः।

** श्यालः**—जानुक, विस्रगन्धी गोधादी मत्स्यबन्ध एव निःसंशयम्

** रक्षिणौ** —तथा। गच्छ, अरे गण्डभेदक।

** श्यालः**—सूचक, इमं गोपुरद्वारेऽप्रमत्तौ प्रतिपालयतं यावदिदमंगुलीयकं। यथागमनं भर्तुर्निवेद्य ततः शासनं प्रतीक्ष्य निष्क्रामामि।

** उभौ** —प्रविशत्वावुत्तः स्वामिप्रसादाय। (इति निष्क्रान्तः श्यालः।)

** प्रथमः**—जानुक चिरायते खल्वावुत्तः।

** द्वितीय**:—नन्ववसरोपसर्पणीया राजानः।

** प्रथमः**—जानुक, प्रस्फुरतो मम हस्तावस्य वधार्थं सुमनसः पिनद्धुम्।

** पुरुषः**—नार्हति भावोऽकारणमारणं भावयितुम्।

** द्वितीयः** —(विलोक्य) एष नो स्वामी पत्रहस्तो राजशासनं प्रतीक्ष्येतोमुखो दृश्यते। गृधाबलिर्भविष्यसि शुनो मुखं वा द्रक्ष्यसि।

** श्यालः**—सूचक, मुच्यतामेष जालोपजीवी। उपपन्नः खल्वंगुलीयस्यागमः।

** सूचकः**—यथावुत्तो भणति।

** द्वितीयः** —एष यमसदनं प्रविश्य प्रतिनिवृत्तः। (इति पुरुषं परिमुक्तन्धनं करोति)

** पुरुषः**—(श्यालं प्रणम्य) भर्तः, अथ कीदृशो म आजीवः।

** श्यालः**—एष भर्त्रीगुलीयकमूल्यसंमितः प्रसादोऽपि दापितः।

(इति पुरुषाय तं प्रयच्छति !)

** पुरुषः**—(सप्रणामं प्रतिगृह्य) भर्तः, अनुगृहीतोऽस्मि।

** सूचकः** —एष नामानुग्रहो यच्छ्लादवतार्य हस्तिस्कन्धे प्रतिष्ठापितः।

** जानुकः** —आवृत्त, परितोषं कथयति। तेन अंगुलीयकेन भर्तुः संमतेन भवितव्यम् \।

** श्यालः**—न तस्मिन्महार्हे रत्नं भर्तुर्बुहुमतमिति तर्कयामि। तस्य दर्शनेन भर्तुरभिमतो जनः स्मारितः। मुहूर्त प्रकृतिगंभीरोऽपि पर्यञ्जनयन आसीत्।

** सुचकः** —सेवितं नामावुत्तेन।

** जानुकः** – ननु भण। अस्य कृते मात्स्यिकभर्तुरिति (इति पुरुषमसूयया पश्यति।)

** पुरुषः**—भट्टारक, इतोऽर्ध युष्माकं सुमनोमूल्यं भवतु।

** जानुकः** – एतावद्युज्यते।

** श्यालः**— धीवर महत्तरस्त्वं प्रियवयस्यक इदानों मे संवृत्तः। कादम्बरीसाक्षिकमस्माकं प्रथमसौहृदमिष्यते। तच्छौण्डिकापणमेवगच्छामः। (इति निष्क्रांताः सर्व)

— अभिज्ञानशाकुन्तले।

७०. कौसल्याजनकौलवेन कुमारेण सङ्गतौ

** लवः** —(प्रविश्य सविनयमुपसृत्य च) एष वो लवस्य शिरसा प्रण। मपर्यायः।

** अरुन्धतीजनकौ** — कल्याणिन् आयुष्मान् भूयाः।

** कौसल्या**—जात चिरं जीव।

** अरुन्धती**—एहि वत्स। (लवमुत्सङ्गे गृहीत्वात्मगतम्) दिष्ट्या न केवलमुत्सङ्गश्चिरान्मनोरथोऽपि मे सम्पूर्णः।

** कौसल्या**—जात, इतोऽपि तावदेहि। (उत्सङ्गे गृहीत्वा) अहो न केवलं दरविकसन्नीलोत्पलश्यामलोज्ज्वलेन देहबन्धेन कलहंसमधुरनिनाददीर्घेण स्वरेण च रामभद्रमनुहरति। ननु कठोर कमलगर्भपक्ष्मलः शरीरस्पर्शोऽपि तादृश एव वत्सस्य। जात प्रेक्षे तावत्ते मुखपुण्डरीकम्। (चिबुकमुन्नमय्य निरूप्य सबाष्पाकूतम्) राजर्षे किं न प्रेक्षसे निपणं निरूप्यमाणस्य मुखं वत्साया वध्वा मुखचन्द्रेण संवदत्येव।

** जनकः**—पश्यामि सखि पश्यामि।

** कौसल्या**— अहो उन्मत्तीभूतमिव मे हृदयं किमपीतोमुखं विलपति।

जनकः—वत्सायाश्च रघूद्वहस्य च शिशावस्मिन्नभिव्यज्यते

सम्पूर्णप्रतिबिम्बितेव निखिला सैवाकृतिः सा द्युतिः।
सा वाणी विनयः स एव सहजः पुण्यानुभावोऽप्यसौ
हा हा दैव किमुत्पथैर्मम मनः पारिप्लवं धावति॥१॥

** कौसल्या**—जात, अस्ति ते माता ? स्मरसि वा तातम्।

** लवः**— नहि नहि।

** कौसल्या**— ततः कस्य त्वम्।

** लवः**— भगवतो वाल्मीकेः।

** कौसल्या**— अयि जात कथयितव्यं कथय।

** लवः**—एतावदेव जानामि।

(नेपथ्ये) भो भोः सैनिकाः। एष खलु कुमारश्चन्द्रकेतुराज्ञापयति न (केनचिदाश्रमाभ्यर्णभूमय आक्रामितव्या इति)

** अरुन्धतीजनकौ**—अये मेध्याश्वरक्षाप्रसङ्गादुपागतो वत्सश्चन्द्रकेतुरय द्रष्टव्य इत्यहो सुदिवसः।

कौसल्या— वत्सलक्ष्मणस्य पुत्रक आज्ञापयतीत्यमृतबिन्दुसुन्दराण्यक्षराणि श्रूयन्ते।

लवः

आर्य क एष चन्द्रकेतुर्नाम \।

जनकः— जानासि रामलक्ष्मणौ दाशरथी।

लवः

एतावेव रामायणकथापुरुषौ।

जनकः

अथ किम्।

लवः— तत् कथं न जानामि।

जनकः—तस्य लक्ष्मणस्यायमात्मजश्चन्द्रकेतुः।

लवः—ऊर्मिलायाः पुत्रस्तर्हि मैथिलस्य राजर्षेर्दौहित्रः।

अरुन्धती— (विहस्य) आविष्कृतं कथाप्रावीण्यं वत्सेन।

जनकः

(विचिन्त्य) यदि त्वमीदृशः कथायामभिज्ञस्तद्ब्रूहि तावत् पृच्छामस्तेषां दशरथात्मजानां कियन्ति किन्नामधेयान्यपत्यानि केषु केषु दारेषु प्रसूतानीति।

लवः

नायं कथाप्रविभागोऽस्माभिरन्येन वा श्रुतपूर्वः।

जनक:- किं न प्रणीत एव कविना।

लवः— प्रणतिः न प्रकाशितः। तस्यैव कोऽप्येकदेशः प्रबन्धान्तरेणः रसवानभिनेयार्थेः कृतः। तं च स्वहस्तलिखितं मुनिर्भगवान् व्यसृजदभगवतो भरतस्य मुनेस्तौर्यत्रिक सूत्रकारस्य।

जनकः—किमर्थम्।

लवः—स किल भगवान् भरतस्तमप्सरोभिः प्रयोजयिष्यतीति।

जनकः—सर्वमिदमाकूततरमस्माकम्।

लवः— महती पुनस्तस्मिन् भगवतो वाल्मीकेरास्था। यतः केषांचिदन्तेवासिनां हस्तेन तत् पुस्तकं भरताश्रमं प्रति प्रेषितम्। तेषामनुयात्रिकश्वापपाणिः प्रमादापनोदार्थमस्मद्भ्राता प्रेषितः।

कौसल्या—जात भ्रातापि तेऽस्ति।

लवः —अस्त्यार्यः कुशो नाम।

** कौसल्या**—ज्येष्ठ इति भणितं भवति।

** लवः**—एवमेतत्। प्रसवक्रमेण स किल ज्यायान्।

** जनकः**— किं यमजावायुष्मन्तौ।

** लवः**—अथ किम्।

** जनक**:—वत्स कथय कथाप्रबन्धस्य कीदृशः पर्यन्तः।

** लवः**—अलीकपौरापवादोद्विग्नेन राज्ञा निर्वासितां देवीं देवयजनसीतामासन्नप्रसववेदनामेकाकिनी मरण्ये लक्ष्मणः परित्यज्य प्रतिसंभवां निवृत्त इति।

** कौसल्या**—हा वत्से मुग्धचन्द्रमुखि क इदानीं ते शरीरकुसुमस्य झटिति दैवदुर्विलासपरिणाम एकाकिन्या निपतितः।

** जनकः**—हा वत्से

नूनं त्वया परिभवं च वनं च घोरं
तां च व्यथां प्रसवकालकृतामवाप्य।
क्रव्याद्गणेषु परितः प्ररिवारयत्सु
संत्रस्तया शरणमित्यसकृत् स्मृतोऽस्मि।

** लवः**—(अरुन्धतीं प्रति) आर्ये कावेतौ।

** अरुन्धती**—इयं कौसल्या। अयं च जनकः।

** लवः**—(सबहुमानखेदकौतुकं पश्यंस्तिष्ठति।)

              —उत्तररामचरिते।

७१. मारीचाश्रमे शकुन्तलादुष्यन्तौ सम्मिलितौ।

** बाल**:—मुञ्च माम्। यावन्मातुः सकाशं गमिष्यामि।

** राजा**—पुत्रक मया सहैव मातरमभिनन्दिष्यसि।

** बाल**:— मम खलु तातो दुष्यन्तः। न त्वम्।

** राजा**—(सस्मितम्) एष विवाद एव प्रत्याययति।

(ततः प्रविशति एकवेणीधरा शकुन्तला)

शकुन्तला—विकारकालेऽपि प्रकृतिस्थां सर्वदमनस्यौषधिं श्रुत्वा न ममाशासीदात्मनो भागधेयेषु। अथवा यथा सानुमत्याख्यातं तथा सम्भाव्यत एतत्।

राजा—(शकुन्तलां विलोक्य) अये सेयमत्रभवती शकुन्तला। चैषा

वसने परिधूसरे वसाना, नियमक्षाममुखी धृतैकवेणिः।
अतिनिष्करुणस्य शुद्धशीला, मम दीर्घं विरहव्रतं बिभर्ति॥१॥

शकुन्तला—(पश्चात्तापविवर्णे राजानं दृष्ट्वा) न खलु आर्यपुत्र इव। ततः क एष इदानीं कृतरक्षामङ्गलं दारकं मे गात्रसंसर्गेण दूषयति।

बाल:—(मातरमुपेत्य) मातः, एष कोऽपि पुरुषो मां पुत्र इत्यालिङ्गति।

राजा—प्रिये क्रौर्यमपि मे त्वयि प्रयुक्तमनुकूलपरिणामं संवृत्तं यदहमिदानीं त्वया प्रत्यभिज्ञातमात्मानं पश्यामि।

शकुन्तला—(आत्मगतम्) हृदय समाश्वसिहि, समाश्वसिहि। परित्यक्तमत्सरेणानुकम्पितास्मि दैवेन। आर्यपुत्रः खल्वेषः।

राजा—प्रिये,

स्मृतिभिन्नमोहतमसो दिष्ट्या प्रमुखे स्थितासि मे सुमुखि।
उपरागान्ते शशिनः समुपगता रोहिणी योगम्॥२॥

शकुन्तला—जयतु जयत्वार्यपुत्रः (इत्यर्धोक्ते बाष्पकण्ठी विरमति)

राजा—सुन्दरि

बाष्पेण प्रतिषिद्धेऽपि जयशब्दे जितं मया।
यत्ते दृष्टमसंस्कारपाटलोष्ठपुटं मुखम्॥३॥

बालः— मातः क एषः।

शकुन्तला—वत्स ते भागधेयानि पृच्छ।

राजा—(शकुन्तलायाः पादयोः प्रणिपत्य)

सुतनु हृदयात्प्रत्यादेशव्यलीकमपैतु ते
किमपि मनसः सम्मोहो मे तदा बलवानभूत्।
प्रबलतम सामैवंप्रायाः शुभेषु प्रवृत्तयः
स्रजमपि शिरस्यन्धः क्षिप्तां धुनोत्यहिशङ्कया॥४

शकुन्तला—उत्तिष्ठत्वार्यपुत्रः। नूनं मे सुचरितप्रतिबन्धकं पुराकृतं तेषु दिवसेषु परिणाममुखमासीद्येन सानुक्रोशोऽप्यार्यपुत्रो मयि विरसः संवृत्तः।

(राजोत्तिष्ठति)

शकुन्तला—अथ कथमार्यपुत्रेण स्मृतो दुःखभागयं जनः।

राजा—(उद्धृतविषादशल्यः कथयिष्यामि)

मोहान्मया सुतनु पूर्णमुपेक्षितस्ते, यो बाष्पबिन्दुरधरं परिबाधमानः।
तं तावदाकुटिलपक्ष्मविलग्नमद्य, बाष्पं प्रमृज्य विगतानुशयो भवेयम्॥५॥

इति यथोक्तमनुतिष्ठति।

शकुन्तला—(नाममुद्रा दृष्ट्वा) आर्यपुत्र, इदं तदङ्गुलीयकम्।

राजा–अस्मादङ्गुलीयोपलभ्मात् खलु स्मृतिरुपलब्धा।

शकुन्तला—विषमं कृतमनेन यत्तदार्यपुत्रस्य प्रत्ययकाले दुर्लभमासीत्।

राजा—तेन हि ऋतुसमवायचिह्नं प्रतिपद्यतां लताकुसुमम्।

शकुन्तला— नास्य विश्वसिमि। आर्यपुत्र एवैनद्धारयतु

  — अभिज्ञानशाकुन्तले।

७२. आत्रेयीवनदेवतयोः सल्ँलापः।

(प्रथमः परिच्छेदः)

(नेपथ्ये। स्वागतं तपोधनायाः।) (प्रविश्य)

अध्वगवेशा तापसी—अये वनदेवतेयं फलकुसुमपल्लवार्घेण मामुपतिष्ठते। (प्रविश्य)

वनदेवता। (अर्घ्यं विकीर्य)

यथेच्छं भोग्यं वो वनमिदमयं मे सुदिवसः
सतां सद्भिः संगः कथमपि हि पुण्येन भवति।
तरुच्छाया तोयं यदपि तपसो योग्यमशनं
फलं वा मूलं वा तदपि न पराधीनमिह वः॥१॥

तापसी

किमत्रोच्यते।

प्रियप्राया वृत्तिर्विनयमधुरो वाचि नियमः
प्रकृत्या कल्याणी मतिरनवगीतः परिचयः।
पुरो वा पश्चाद्वा तदिदमविपर्यासितरसं
रहस्यं साधूनामनुपधि विशुद्धं विजयते॥२॥

(इत्युपविशतः)।

वनदेवता। कां पुनरत्रभवतीमवगच्छामि।

तापसी। आत्रेय्यस्मि।

वनदेवता। आत्रेयि। कुतः पुनरिहागम्यते किं प्रयोजनं वा दंडकारण्यप्रवेशे।

आत्रेयी

अस्मिन्नगस्त्यप्रमुखाः प्रदेशे, भूयांस उद्गीथविदो वसंति।
तेभ्योऽधिगंतुं निगमांतविद्यां वाल्मीकिपार्श्वादिह पर्यटामि॥३

वनदेवता। यदि तावदन्येऽपि मुनयस्तमेव हि पुराणब्रह्मवादिनं प्राचेतसमृषिं ब्रह्मपारायणायोपासते तत्कोऽयमार्याया दीर्घप्रवासप्रयासः।

आत्रेयी। तत्र महानध्ययनप्रत्यूह इति दीर्घप्रवासों ऽगीकृतः।

वनदेवता। कीदृशः।

आत्रेयी। तस्य भगवतः केनापि देवताविशेषेण सर्वप्रकाराद्भुतं स्तन्यत्यागमात्रके वयसि वर्तमानं दारकद्वयमुपनीतम्।

वनदेवता। अपि तयोर्नामसंविज्ञानमस्ति।

आत्रेयी। तयैव किल देवतया तयोः कुशलवाविति नामनी प्रभा वश्वाख्यातः।

वनदेवता। कीदृशः प्रभावः।

आत्रेयी। तयोः किल सरहस्यजृंभकास्त्राण्याजन्मसिद्धानीति।

वनदेवता। अहो न भोः। चित्रमेतत्।

आत्रेयी। तौ च भगवता वाल्मीकिना धात्री कर्मवस्तुतः परिगृह्य पोषितौ परिरक्षितौ च। वृत्तचूडौ त्रयीवर्जमितरा विद्याः सावधानेन परिपाठितौ। समनंतरं च गर्भैकादशे वर्षे क्षात्रेण कल्पेनोपनीय तौ

त्रयीविद्यामध्यापितौ। न ह्येताभ्यामतिप्रदीप्तप्रज्ञाभ्यामस्मदादेः सहाध्ययनयोगोऽस्ति। यतः

वितरति गुरुः प्राज्ञे विद्यां यथैव तथा जडे
न तु खलु तयोर्ज्ञाने शक्तिं करोत्यपहंति वा।
भवति च पुनर्भूयान् भेदः फलं प्रति तद्यथा।
प्रभवति शुचिर्बिम्बोद्ग्राहे मणिर्न मृदां चयः।

वनदेवता—अयमसावध्ययनप्रत्यूहः।

आत्रेयी—अपरश्च।

वनदेवता—अथापरः कः।

आत्रेयी—अथ स ब्रह्मर्षिरेकदा माध्यंदिनसवनाय नदीं तमसामनुप्रपन्नः तत्र युग्मचारिणोः क्रौंचयोरेकं व्याधेन विध्यमानं ददर्श। आकस्मिकप्रत्यवभासां च देवीं वाचमानुष्टुभेन च्छन्दसा परिणतामभ्युदैरयत्।

मा निषाद प्रतिष्ठां त्वमगमः शाश्वतीः समाः।
यत्क्रौंचमिथुनादेकमवधीःकाममोहितम्॥५ इति

वनदेवता—चित्रमाम्नायादन्योऽयं नूतनच्छन्दसामवतारः।

आत्रेयी—तेन खलु पुनः समयेन तं भगवन्तमाविर्भूतशब्दब्रह्मप्रकाशमृषिमुपसङ्गम्य भगवान् भूतभावनः

पद्मयोनिरवोचत्—ऋषे प्रबुद्धोऽसि वागात्मनि ब्रह्मणि। तद् ब्रूहि रामचरितम्। अव्याहतज्योतिरार्षं ते चक्षुः प्रतिभातु। आद्यः कविरसीत्युक्त्वान्तर्हितः। अथ स भगवान् प्राचेतसः प्रथमं मनुष्येषु शब्दब्रह्मणस्तादृशं विवर्तमितिहासं रामायणं प्रणिनाय।

वनदेवता—हन्त तर्हि मण्डितः संसारः।

आत्रेयी—तस्मादवोचं तत्र महानध्ययनप्रत्यूह इति।

वनदेवता—युज्यते।

उत्तररामचरिते।

७३. शोकाभिभूतायाः कादम्बर्याः सख्या मदलेखया साकमालापाः।

मदलेखां कादम्बरी विहस्याब्रवीत्—“अयि प्रियसखि, कुतोऽस्य मे चज्रसारकठिनस्य हतहृदयस्य स्फुटनमालोक्यैनं यन्न सहस्रधा स्फुटितम्।

अपि च या जीवति तस्याः सर्वमिदं माता पिता बन्धुरात्मा सख्यः परिजन इति। मया पुनर्म्रियमाणया जीवितभूतं कथं कथमपि समासादितमिदं प्रियतमशरीरं यज्जीवदजीवद्वा सङ्गमेनानुमरणेन वा द्विधापि सर्वदुःखानामेवोपशान्तये। तत्किमिति स्वर्गगमनोन्मुखस्य देवस्य रुदितेनामङ्गलं करोमि। कथं वा पादधूलिरिवपादावनुगन्तुमुद्यता हर्षस्थानेऽपि रोदिमि। अधुना तु मे सर्वदुःखान्येव दूरीभूतानि। अस्मिन् समये मरणमेव जीवितम्। जीवितं पुनर्मरणम्। तद्यदि ममोपरि स्नेहः, करोषि मत्प्रियं हितं वा, तत् प्रियसख्या तथा कर्तव्यं यथा न तातोऽम्बा च मॅच्छोकादात्मानं परित्यजतः; यथा च मयि वाञ्छितं मनोरथं त्वयि पूरयतः; यथा च मे सखीजनः परिजनो वा न स्मरति, शून्यं वा मद्भवनमालोक्य न दिशो गृह्णन्ति तथा करिष्यसि। पुत्रकस्य मे भवनाङ्गणे सहकारपोतस्य त्वया मच्चिन्तयैव माधवीलतया सहोद्वाहमङ्गलं स्वयमेव निर्वर्तनीयम्। मच्चरणतललालितस्याशोकविटपस्य कर्णपूरार्थमपि न पल्लवः खण्डनीयः। मत्संवर्धिताया मालत्याः कुसुमानि देवतार्चनायैवोच्चेयानि। वासभवने मे शिरोभागनिहितः कामदेवपटः पाटनीयः। मया स्वयं रोपिताश्चतवृक्षा यथा फलं गृह्णन्ति तथा संवर्धनीयाः। पञ्जरबन्धदुःखाद्वराकी कालिन्दी सारिका शुकश्च परिहासो द्वावपि मोक्तव्यौ। मदङ्कशायिनी नकुलिका स्वाङ्क एव शाययितव्या। पुत्रको मे बालहरिणस्तैरलकः कस्मिंश्चित्तपोवने समर्पणीयः। पाणितलसंवर्धितं मे जीवंजीवमिथुनं क्रीडापर्वते यथा न विपद्यते तथा कर्तव्यम्। पादसहसंचारी हंसको यथा न हन्यते केनचित् तथा विधेयम्। अपरिचितगृहवसतिः सा च बलाद्विधृता तपस्विनी वनमानुषी वन एवोत्स्रष्टव्या। क्रीडापर्वतकः कस्मैचिदुपशान्ताय तपस्विने प्रतिपादयितव्यः। शरीरोपकरणानि मे ब्राह्मणेभ्यः प्रतिपादनीयानि। वीणा पुनरात्मन एवाङ्गप्रणयिनी कार्या। अपरमपि यत्ते रोचते तदपि स्वीकर्तव्यम्। अहं तु देवस्य कण्ठलग्ना निर्वापयाम्यात्मानमुज्ज्वलचिताज्वालामालिनि विभावसौ”।

    — कादम्बर्याः।

७४. आत्रेयीवनदेवतयोः सल्ँलापः।

(द्वितीयः परिच्छेदः)

आत्रेयी—विश्रान्तास्मि भद्रे। सम्प्रत्यगस्त्याश्रमस्य पन्थानं ब्रूहि।

वनदेवता—इतः पंचवटीमनुप्रविश्य गम्यतामनेन गोदावरीतीरेण।

आत्रेयी—(सबाष्पा) अप्येतत्तपोवनम्। अप्येषा पंचवटी। अपि सरिदियं गोदावरी। अप्ययं गिरिः प्रस्रवणः। अपि वनदेवता जनस्थानवासिनी वासंती त्वम्।

वासंती—अस्त्येतत्सर्वम्।

आत्रेयी-—वत्से जानकि

स एष ते वल्लभबंधुवर्गः, प्रासंगिकीनां विषयः कथानाम्।
त्वां नामशेषामपि दृश्यमानः, प्रत्यक्षदृश्यामिव नः करोति॥१॥

वासंती —(सभयं स्वगतं) कथं नामशेषामित्याह। (प्रकाशम्) आर्ये किमत्याहितं सीतादेव्याः।

आत्रेयी —न केवलमत्याहितं, सापवादमपि।

वासंती —कथमिव।

आत्रेयी —(कर्णे)। एवमेवम्।

वासंती —अहह ! दारुणो दैवनिर्घातः। (इति मूर्च्छति)

आत्रेयी —भद्रे समाश्वसिहि समाश्वसिहि।

वासंती —हा प्रियसखि। हा महाभागे। ईदृशस्ते निर्माणभागः। रामभद्र रामभद्र। अथवा अलं त्वया। आर्ये आत्रेयि। अथ तस्मादरण्यात्परित्यज्य निवृत्ते लक्ष्मणे सीतादेव्याः किं वृत्तमिति काचिदस्ति प्रवृत्तिः।

आत्रेयी—नहि नहि।

वासंती—हा कष्टम् ! आर्यारुंधतीवशिष्ठाधिष्ठिते रघुकुलगृहे जीवंतीषु च प्रवृद्वराज्ञीषु कथमिदं जातम्।

आत्रेयी—ऋष्यशृंगसत्रे गुरुजनस्तदाऽऽसीत्। संप्रति परिसमाप्तं तद् द्वादशवार्षिकं सत्रम्। ऋष्यशृंगेण च संपूज्य विसर्जिता गुरवः। ततो भगवत्यरुंधती नाहं वधूविरहितामयोध्यां गमिष्यामीत्याह। तदेव राममातृभिरनुमोदितम्। तदनुरोधाद्भगवतो वसिष्ठस्य परिशुद्धा वाचो यथा वाल्मीकितपोवनं गत्वा तत्र वत्स्याम इति।

वासंती—अथ स राजा किमारंभः संप्रति।

आत्रेयी—तेन राज्ञा क्रतुरश्वमेधः प्रक्रांतः।

वासंती—अहह ! धिक् परिणीतमपि।

आत्रेयि—शांतं पापम्।

वासंती—का तर्हि यज्ञे सहधर्मचारिणी।

आत्रेयी—हिरण्मयी सीताप्रतिकृतिः।

वासंती—हंत भोः।

वज्रादपि कठोराणि मृदूनि कुसुमादपि।
लोकोत्तराणां चेतांसि को हि विज्ञातुमर्हति॥२॥

आत्रेयी—विसृष्टश्च वामदेवानुमंत्रितो मेध्योऽश्वः। उपकल्पिताश्च यथाशास्त्रं तस्य रक्षितारः। तेषामधिष्ठाता च लक्ष्मणात्मजश्चंद्रकेतुर्दत्तादिव्यास्त्रसंप्रदायश्चतुरंगसाधनान्वितोऽनुप्रहितः।

वासंती—(सस्नेहकौतुकास्रम्)। कुमारलक्ष्मणस्यापि पुत्रः। हंत मातर्जीवामि।

आत्रेयी—अत्रांतरे ब्राह्मणेन मृतं पुत्रमुत्क्षिप्य राजद्वारे सोरस्ताडनमब्रह्मण्यमुद्घोषितम्। ततो न राजापराधमंतरेण प्रजास्वकालमृत्युश्चरतीत्यात्मदोषं निरूपयति करुणामये रामभद्रे सहसैवाशरीरिणी वागुदचरत्—

शंबुको नाम वृषलः पृथिव्यां तप्यते तपः।
शीर्षच्छेद्यः स ते राम तं हत्वा जीवय द्विजम्॥३॥

इत्युपश्रुत्यैव कृपाणपाणिः पुष्पकं विमानमारुह्य सर्वा दिशो विदिशश्च शूद्रतापसान्वेषणाय जगत्पतिः संचरितुमारब्धवान्।

वासंती

शंबूको नाम धूमपः शूद्रोऽस्मिन्नेव जनस्थाने तपश्चरति। तदपिनाम रामभद्रः पुनरपीदं वनमलंकुर्यात्।

आत्रेयी

भद्रे गम्यतेऽधुना।

वासंती

एवमस्तु। कठोरीभूतो दिवसः।

उत्तररामचरिते।

७५. अकिञ्चनो देवदत्तो जातः श्रीभाजनं द्विजः।

अस्ति कस्मिंश्चिदधिष्ठाने यज्ञदत्तो नाम ब्राह्मणः। तस्य ब्राह्मणी दारिद्र्याभिभूता प्रतिदिनमेवं वदति—

यद्भोब्राह्मण निरुत्साह कठोरहृदय किं न पश्यति भवान्क्षुधया पीड्यमानान्यपत्यानि येन निश्चिन्तस्तिष्ठसि। तच्छ्रुत्वा ब्राह्मणो निर्वेदात्स्वभवनं परित्यज्य वनं गन्तुमारब्धः। कतिपयैरहोभिर्महाटव्यां प्रविष्टः। तस्यामटव्यां व्रजता तेन क्षुत्क्षामकण्ठेन उदकमन्वेष्टुं प्रारब्धं तावत्तस्याश्चैकदेशे तृणैरावृतो महान्कूपो दृष्टः। यावद्विलोकयति तावद्व्याघ्रव्रवानरसर्पमनुष्यास्तन्मध्ये दृष्टाः। तैरसौ दृष्टः। ततो मानुषोऽयमिति मत्वा व्याघ्र उक्तवान् भोः भोः सत्त्वप्राणरक्षणे महान्धर्म इति मामुत्तारय येनाहं पुत्रमित्रकलत्रैः स्वजनैः संगतस्तिष्ठामि। ब्राह्मण आह—

भो भवतो नामग्रहणेनापि सर्वेषां प्राणिनां भयमुत्पद्यते। नन्वहमतस्त्वत्तो बिभेमि। पुनरपि व्याघ्रेणाभिहितं—

ब्रह्मघ्ने च सुरापे च क्लीबे भग्नवते शठे।
निष्कृतिर्विहिता सद्भिः कृतघ्ने नास्ति निष्कृतिः॥

पुनरप्याह—

त्रिः सत्येनाहमात्मानं शपामि। न भयं तव मत्सकाशाद्विद्यते। अतोऽनुकम्पया मामुत्तारय। ततो द्विजेन करुणार्द्रचेतसा व्याघ्र, उत्तारितः। ततो वानरेणाभिहितम्—

मामप्युत्तारय। तच्छ्रुत्वा ब्राह्मणोऽब्रवीत्—

भो भवास्वभावचपलः। मां कदापि चापल्येन नखैर्विदारयसि। उत कूपे क्षिपसि। तदहं त्वत्तो बिभेमि। वानर आह—

भो न भेतव्यं मत्तो, मदीयं सत्यवचनमिति। सोप्युत्तारितः। सर्पोऽब्रवीत्—

भो द्विज मामप्युत्तारय। तच्छ्रुत्वा ब्राह्मणोऽब्रवीत्—

भो युष्मन्नामग्रहणेनापि त्रस्यते किं पुनः स्पर्शनेन। सर्प

आह—अस्माकं स्वातंत्र्यं नास्ति। अनादिष्टा न दशामः। त्रिः सत्येनाहं शपामि। अस्मत्सकाशान्न भयं कार्यम्। तेनैवमाकर्ण्योत्तारितः सः। अथ ते ब्रुवन्ति—यत् सर्वेषां पापानामायतनं मानुषो भवति। एतन्मत्वा नोत्तारयितव्योऽयं न चास्य विश्वासेन समुपागन्तव्यम्। पुनरपि व्याघ्रेणोक्तम्—भोः पर्वत एष बहुशिखरो दृश्यते। तस्योत्तरपार्श्वे दरी गहने मदीयं गृहम्। तत्र त्वया सुमनोग्रहणाय एकवारमागन्तव्यम्। येनाहं प्रत्युपकारं भवतः करोमि। एवमुक्त्वा व्याघ्रो गुहाभिमुखं प्रायात्। अथ वानरेणोक्तम्—तत्रैव गुहासन्निधौ मम वासो निर्झरसमीपे। तस्मिंस्त्वया समागन्तव्यम्। एवमुक्त्वा प्रायात्। सर्पेणोक्तम्—यदा भवतोऽन्यायिकं भवति तदाहं स्मर्तव्यः। एवमुक्त्वा यथागतमेव प्रायात्। अथ स कूपस्थो मानुषो मुहुर्मुहुः शब्दं करोति—यो विप्र मामप्युत्तारय। अथ द्विजेन जातानुकम्पेन स्वपक्ष इति सोप्युत्तारितः। नेनाभिहितं यदहं स्वर्णकारो भृगुकच्छे वसामि। यदि सुवर्णं किंचिद्धटनीयं भवति तदा त्वया मम सकाशे समागन्तव्यम्। इत्युक्त्वा यथागतमेव ययौ। अथ ब्राह्मणेन व्रजता न किंचिदासादितम्। गृहं गच्छता तेन स्मृतं वानरोक्तमभूत्, यदागन्तव्यमस्मत्सकाशम्। इति स्मृत्वा वानरसमीपं गतः। ततस्तेन विलोकितो पृष्टश्च वानरः। तेन वानरेण निवेदितानि स्वादुफलानि ब्राह्मणेनास्वादितानि यथेच्छम्। वानरोऽब्रवीत्—यदि फलैस्तव कार्यं तन्नित्यमेव इहागन्तव्यम्। द्विजेनाभिहितम्। भो भवता सर्वे कृतं, परं मे व्याघ्रं दर्शय। तेन च नीत्वा व्याघ्रो दर्शितः। व्याघ्रेण ज्ञात्वा प्रत्युपकारार्थं घटितयैवेयकाद्याभरणं निवेदितम्। उक्तं च—कश्चिद्राजपुत्रोऽश्वेनापहृत एकाकी वनेऽस्मिन्समायातोऽश्वात्पतितो मृतश्च। तत्सक्तमेतत्सर्वं मया सुप्रयुक्तं स्थापितं तव निमित्ते। एतद् गृहीत्वा भवान्गच्छतु यथाभिप्रेतमिति। ब्राह्मणस्तद् गृहीत्वा सुवर्णकारं स्मृत्वा स ममोपकारी विक्रापयिण्यतीत्येवं संप्रधार्य तत्सकाशं गतः। सुवर्णकारेणापि सादरं पाद्यार्ध्यासनपानभोजनाच्छादनेन सत्कारं कृत्वोक्तम्। यद्भवानादिशतु किं करोमि। द्विजेनोक्तम्-मया सुवर्णमानीतमस्ति। तत्त्वया विक्रेतव्यम्। सुवर्णकारोऽब्रवीत् दर्शय सुवर्णमिति। दर्शितं तेन सुवर्णकाराय।

तत् सुवर्णम्। तद् दृष्ट्वा सुवर्णकाराश्चन्तितवान्—

मयैवेदं राजपुत्रस्य निमित्तं कृतम्। एवं स्वचित्तेनावधार्याब्रवीत्—तिष्ठतु भवानत्रैव। यावदहं कस्यचिद्दर्शयामि। इत्येवमुक्त्वा राजकुलं गत्वा दर्शितवान्। तद् दृष्ट्वा राजाऽब्रवीत् भोः कुत्र त्वयेदं प्राप्तमिति। सोऽब्रवीत्—देव मम वेश्मनि ब्राह्मणस्तिष्ठति तेनेदमानीतम्। ततश्चिंतितं तेन राज्ञा यदसौ कुमारघातको ब्राह्मणो भविष्यति। तदेनं ब्राह्मणं संबध्य शूलमारोपयिष्यामीति निश्चय एव। अथ संजाते राजादेशे राजपुरुषैर्बाह्मणो बद्धः। बद्धेन ब्राह्मणेन भुजङ्गः स्मृतः। स्मृतमात्र एव स तदन्तिकमागतोऽब्रवीत्—किं तवोपकारं करोमि। द्विजेनोक्तं मामस्माद्बन्धनान्मोचय। सोऽब्रवीत्। अहं राजवल्लभां पत्नीं दशामि। ततः कस्यापि महामान्त्रिकस्य मन्त्रैस्तथान्यभिषजां च विषनाशकैरगदैः प्रलिप्तामपि न निर्विषां करिष्यामि। तवैव हस्तस्पर्शनेन निर्विषा भविष्यति। ततस्त्वं बन्धनान्मुच्यस इति। अथ सर्पेण राजमहिषी दृष्टा। ततो राजकुले हा हा शब्दः समुत्थितः। सर्वत आकुलीकृतं सर्वमभवत्। अथ गारुडिकमान्त्रिकतांत्रिकभैषजिका अन्यदेशनिवासिनोऽपि समाहृताः। सर्वैरपि स्वशक्त्या समुचितं सर्वमपि समाचरितम्। परं न कस्यचिदुपचारेण निर्विषीभूता। ततो राज्ञा नगरमध्ये पटहो दापितः। पटहशब्दमाकर्ण्य द्विजेनाभिहितम्—यदहमेनां निर्विषां करिष्यामि। अथ तत्रैव बन्धनान्मुक्त्वा राज्ञा धवलगृहमानीतः। ततो राजाऽब्रवीत्—भवानेनां देवीं निर्विषां करोतु। ततः सोऽपि राज्ञ्याः सकाशं गत्वा हस्तस्पर्शमकार्षीत्। तेन देवी निर्विषा संजाता। तां च प्रतिजीवितां दृष्ट्वा स द्विजस्य पूजागौरवं विधाय सबहुमानममुं पप्रच्छ—भोः केन प्रकारेण भवता सुवर्णमेतल्लब्धमिति। द्विजेनादितः प्रभृति यथावृत्तमनुभूतं सर्वमप्याख्यातम्। ततश्चावगतार्थेन राज्ञा तस्मै ग्रामसहस्रं दत्त्वा, आत्मनः सकाशे मन्त्रित्वे नियोजितः। ततः स सकुटुम्बश्चिरं संसारसुखमनुबभूव।

        —पञ्चतन्त्रे।

७६.दशाननकृतः सीतानुनयः।

स प्रविश्य तु तद्वेश्म रावणो राक्षसाधिपः।
अपश्यद्राक्षसीमध्ये सीतां दुःखपरायणाम्॥१॥

मृगयूथपरिभ्रष्टां मृगीमिव शुनीवृताम्।
अधोगतमुखीं सीतां तामभ्येत्य निशाचरः।
उवाच वाक्यं पापात्मा सीतानुनयकाङ्क्षया—

यदिदं राज्यतन्त्रं मे त्वयि सर्वे प्रतिष्ठितम्॥२॥

जीवितं च विशालाक्षि त्वं मे प्राणैर्गरीयसी।
परिक्षिप्ता समुद्रेण लङ्केयं शतयोजना॥३॥

नेयं धर्षयितुं शक्या सेन्द्रैरपि सुरासुरैः।
नाहं पश्यामि लोकेषु यो मे वीर्यसमो भवेत्॥४॥

राज्यभ्रष्टेन दीनेन तापसेन पदातिना।
किं करिष्यसि रामेण मानुषेणाल्पतेजसा॥५॥

दर्शने मा कृथा बुद्धि राघवस्य वरानने।
काऽस्य शक्तिरिहागन्तुमपि सीते मनोरथैः॥६॥

त्रयाणामपि लोकानां न तं पश्यामि शोभने।
विक्रमेण नयेयस्त्वां मद्राहुपरिपालिताम्॥७॥

वाल्मीकि रामायणे।

७७.कर्णाश्वत्थाम्नोग्युद्धम्।

अश्वत्थामा

राजन्कौरवेश्वर किमद्यापि युक्तायुक्तविचारणया।

प्रयत्नपरिबोधितः स्तुतिभिरद्य शेषे निशा—

मकेशवमपांडवं भुवनमद्य निःसोमकम्।
इयं परिसमाप्यते रणकथाऽद्य दोःशालिना
व्यपैतु नृपकाननातिगुरुरद्य भारो भुवः॥१॥

कर्ण:—

द्रोणात्मज वक्तुं सुकरमिदगध्यवसितुं दुष्करम्। बहवः कौरवबलेऽस्य कर्मणः शक्ताः।

अश्वत्थामा—अंगराज, एवम्। बहवः कौरवबले शक्ताः। किं तु दुःखोपहतः शोकावेगवशाद् ब्रवीमि न पुनर्वीरजनाधिक्षेपेण।

कर्ण:—मूढ दुःखितस्याश्रुपातः कुपितस्य चायुधद्वितीयस्य संग्रामावतरणमुचितम्। नैवंविधाः प्रलापाः।

अश्वत्थामा—(सक्रोधम्) अरेरे राधागर्भभारभूत सूतापसद किमेवमाक्षिपसि।

** कर्णः**—

सूतो वा सूतपुत्रो वा यो वा को वा भवाम्यहम्।
दैवायत्तं कुले जन्म मदायत्तं तु पौरुषम्॥२॥

** अश्वत्थामा।** किमाह भवान्। ममापि नामाश्वत्थाम्नो दुःखितस्याश्रुभिः प्रतिक्रियामुपदिशसि, न शस्त्रेण।

निर्वीर्यं गुरुशापभाषितवशात्किं मे तवेवायुधं
संप्रत्येव भयाद्विहाय समरं प्राप्तोऽस्मि किं त्वं यथा।
जातोऽहं स्तुतिवंशकीर्तनविदां किं सारथीनां कुले
क्षुद्रारातिकृताप्रियं प्रतिकरोम्यस्त्रेण, नास्त्रेण किम्॥३॥

कर्णः—(सक्रोधम्) अरेरे वाचाट वृथाशस्त्रग्रहणदुर्विदग्ध ष्टो निर्वार्य वा सवीर्य वा मया नोत्सृष्टमायुधम्। यथा पांचालभीतेन पित्रा ते बाहुशालिना॥

अश्वत्थामा—(सक्रोधम्)। अरे रथकार कुलकलंक राधागर्भभारभूत आयुधानभिज्ञ तातमप्यधिक्षिपसि। अथवा

स भीरुः शूरो वा प्रथितभुजसारस्त्रिभुवने
कृतं यत्तेनाजौ प्रतिदिनमियं वेत्ति वसुधा।
परित्यक्तं शस्त्रं कथमिति स सत्यव्रतधरः
पृथासूनुः साक्षी, त्वमसि रणभीरो क्व नु तदा॥५

कर्ण:—(विहस्य) एवं भीरुरहम्। त्वं पुनर्विक्रमैकरसः। तव पितरमनुस्मृत्य महान्मे संशयो जातः। अपि च रे मूढ

यदि शस्त्रमुज्झितमशस्त्रपाणयो, न निवारयंति किमरीनुदायुधान्।
यदनेन मौलिदलनेप्युदासितं, सुचिरं स्त्रियेव नृपचक्रसंनिधौ॥ ६॥

अश्वत्थामा—(सक्रोधं सकंपं च) दुरात्मन् राजवल्लभप्रगल्भ सूतापसद असंबद्धप्रलापिन्

कथमपि न निषिद्धो दुःखिना भीरुणा वा
द्रुपदतनयपाणिस्तेन पित्रा ममाद्य।
तव भुजबलदर्पध्मायमानस्य वामः
शिरसि चरण एष न्यस्यते वारयैनम्॥७॥

(इति तथा कर्तुमुत्तिष्ठति)

कृपदुर्योधनौ—गुरुपुत्र मर्षय मर्षय। (इति वारयतः)

(अश्वत्थामा चरणप्रहारं नाटयति)

कर्णः— (सक्रोधमुत्थाय खड्गमाकृष्य) अरे दुरात्मन् ब्रह्मबन्धो आत्मश्वाधिन्।

जात्या काममवध्योऽसि चरणं त्विदमुद्धृतम्।
अनेन लूनं खड्गेन पतितं वेत्स्यसि क्षितौ॥८॥

अश्वत्थामा—अरे मूढ जात्या चेदवध्योऽहमियं सा जातिः परित्यक्ता

(इति यज्ञोपवीतं छिनत्ति)

अद्य मिथ्याप्रतिज्ञोऽसौ किरीटी क्रियते मया।
शस्त्रं गृहाण वा त्यक्त्वा मौलौ वा रचयाञ्जलिम्॥

(उभावपि खड्गम\।कृष्यान्योन्यं प्रहर्तुमुद्यतौ)

दुर्योधन: —आचार्यपुत्र शस्त्रग्रहणेनालम् \।

कृपः — वत्स सूतपुत्र शस्त्रग्रहणेनालम्

अश्वत्थामा — मातुल मातुल किं निवारयसि। अयमपि तातनिन्दाप्रगल्भः सूतापसदो धृष्टद्युम्नपक्षपात्येव।

कर्ण:—

राजन् न खल्वहं निवारयितव्यः।

उपेक्षितानां मन्दानां धीरसत्त्वैरवज्ञया।
अत्रासितानां क्रोधान्धैर्भवत्येषा विकत्थना॥१०॥

**दुर्योधनः—**कर्ण गुरुपुत्र कोऽयमद्य युवयोर्व्यामोहः।

**कृपः—**वत्स, अन्यदेव प्रस्तुतमन्यत्रावेग इति कोऽयं व्यामोहः। स्वबलव्यसनं चेदमस्मिन् काले राजकुलस्यास्य युष्मत्त एव भवतीति वामः पन्थाः।

**अश्वत्थामा—**मातुल न लभ्यतेऽस्य मातुल न लभ्यतेऽस्य कटुप्रलापिनो रथकारकुलकलङ्कस्य दर्पः शादयितुम्।

**कृपः—**वत्स, अकालः खलु स्वबलप्रधानविरोधस्य।

**अश्वत्थामा—**मातुल यद्येवं तर्हि रणमुखे प्रियमपि परित्यक्तं तावत् मयास्त्रं यावदयं पापोऽरिशरैर्निधनं नोपेयात्। (इति खड्गमुत्सृजति)

कर्णः—(विहस्य) अपरित्यक्तमपि भवादृशैरायुधं ननु चिरपरित्यक्तमेव निष्फलत्वात्।

    **—**वेणीसंहारे।

७८. विमानेन विष्णुपदं विगाहमानो रामचन्द्रो वैदेहीं तानि तानि पूर्वपरिचितस्थलानि दर्शयति।

वैदेहि पश्यामलयादिभक्तं, मत्सेतुना फेनिलमम्बुराशिम्।
छायापथेनेव शरत्प्रसन्नमाकाशमाविष्कृतचारुतारम्॥१॥

एते वयं सैकतभिन्नशुक्ति—पर्यस्तमुक्तापटलं पयोधेः।
प्राप्ता मुहूर्तेन विमानवेगात्कूलं फलावर्जितपूगमालम्॥२॥

कुरुष्व तावत्करभोरु पश्चान्मार्गे मृगप्रेक्षिणि दृष्टिपातम्।
एषा विदूरीभवतः समुद्रात्सकानना निष्पततीव भूमिः॥३॥

क्वचित्पथा संचरते सुराणां, क्वचिद् घनानां पततां क्वचिच्च।
यथाविधो मनसोऽभिलाषः, प्रवर्तते पश्य तथा विमानम्॥४॥

असौ महेन्द्रद्विपदानगन्धिस्त्रिमार्गगावीचिविमर्दशीतः।
आकाशवायुर्दिनयौवनोत्थानाचामति स्वेदलवान्मुखे ते॥५॥

करेण वातायनलम्बितेन, स्पष्टस्त्वया चण्डि कुतूहलिन्या।
आमुञ्चतीवाभरणं द्वितीयमुद्भिन्नविद्युद्वलयो घनस्ते॥६॥

अमी जनस्थानमपोढविघ्नं, मत्वा समारब्धनवोटजानि।
अध्यासते चीरभृतो यथास्वं चिरोज्झितान्याश्रममण्डलानि॥ ७॥

सैषा स्थली यत्र विचिन्वता त्वां, भ्रष्टं मया नुपूरमेकमुर्व्याम्।
अदृश्यत त्वच्चरणारविन्दविश्लेषदुःखादिव बद्धमौनम्॥८॥

त्वं रक्षसा भीरु यतोऽपनीता, तं मार्गमेताः कृपया लता मे।
अदर्शयन्वक्तुमशक्नुवत्यः, शाखाभिरावर्जितपल्लवाभिः॥९॥

मृग्यश्च दर्भाङ्कुरनिर्व्यपेक्षास्तबागतिज्ञं समबोधयन्माम्।
व्यापारयन्त्यो दिशि दक्षिणस्यामुत्पक्ष्मराजीनि विलोचनानि॥ १०॥

एतद्गिरेर्माल्यवतः पुरस्तादाविर्भवत्यम्बरलेखि शृङ्गम्।
नवं पयो यत्र धनैर्मया च, त्वद्विप्रयोगाश्रु समं विसृष्टम्॥११॥

उपान्तवानीरवनोपगूढान्यालक्ष्यपारिप्लवसारसानि।
दूरावतीर्णा पिबतीव खेदादमूनि पम्पासलिलानि दृष्टिः॥१२॥

अमूर्विमानान्तरलम्बिनीनां, श्रुत्वा स्वनं काञ्चनकिङ्किणीनाम्।
प्रत्युद्व्रजन्तीव खमुत्पतन्त्यो, गोदावरीसारसपङ्क्तयस्त्वाम्॥ १३॥

एषा त्वया पेशलमध्ययापि, घटाम्बुसंवर्धितबालचूता।
आह्लादयत्युन्मुखकृष्णसारा, दृष्टा चिरात्पञ्चवटी मनो मे॥१४॥

अत्रानुगोदं मृगयानिवृत्तस्तरंगवातेन विनीतखेदः।
रहस्त्वदुत्सङ्गनिषण्णमूर्धा, स्मरामि वानीरगृहेषु सुप्तः॥१५॥

हविर्भुजामेधवतां चतुर्णां, मध्ये ललाटंतपसप्तसप्तिः।
असौ तपस्यत्यपरस्तपस्वी, नाम्ना सुतीक्ष्णश्चरितेन दान्तः॥१६॥

अदः शरण्यं शरभङ्गनाम्नस्तपोवनं पावनमाहिताग्नेः।
चिराय संतर्प्य समिद्भिरग्निं, यो मन्त्रपूतां तनुमप्यहौषीत्॥१७॥

एषा प्रसन्नस्तिमितप्रवाहा, सरिद्विदूरान्तरभावतन्वी।
मन्दाकिनी भाति नगोपकण्ठे, मुक्तावली कण्ठगतेव भूमेः॥ १८॥

अयं सुजातोऽनुगिरं तमालः, प्रवालमादाय सुगन्धि यस्य।
यवाङ्कुरापाण्डुकपोलशोभी, मयाऽवतंसः परिकल्पितस्ते॥ १९॥

क्वचित्प्रभालेपिभिरिन्द्रनीलैर्मुक्तामयी यष्टिरिवानुविद्धा।
अन्यत्र माला सितपङ्कजानामिन्दीवरैरुत्खचितान्तरेव॥२०॥

क्वचित्खगानां प्रियमानसानां, कादम्बसंसर्गवतीव पङ्क्तिः।
अन्यत्र कालागरुदत्तपत्रा, भक्तिर्भुवश्चन्दनकल्पितेव॥२१॥

क्वचित्प्रभा चान्द्रमसी तमोभिश्छायाविलीनैः शबलीकृतेव।
अन्यत्र शुभ्रा शरदभ्रलेखा, रन्ध्रेष्विवालक्ष्यनभः प्रदेशा॥२२॥

क्वचिच्च कृष्णोरगभूषणेव, भस्माङ्गरागा तनुरीश्वस्य।
पश्यानवद्याङ्गि विभाति गङ्गा, भिन्नप्रवाहा यमुनातरङ्गैः॥२३॥

पुरं निषादाधिपतेरिदं तद्यस्मिन्मया मौलिमणिं विहाय।
जटासु बद्धास्वरुदत्सुमन्त्रः, कैकेयि कामाः फलितास्तवेति॥ २४॥

सेयं मदीया जननीव तेन, मान्येन राज्ञा सरयूर्वियुक्ता।
दूरे वसन्तं शिशिरानिलैर्मा, तरङ्गहस्तैरुपगूहतीव॥२५॥

                        —रघुवंशे।

७९.गजेन्द्रमोक्षः।

सर्वरत्नमयः श्रीमांस्त्रिकूटो नाम पर्वतः।
सुतः पर्वतराजस्य सुमेरोर्भास्करद्युतेः॥१॥

क्षीरोदजलवीचीभिर्धौतामलशिलातलः।
उत्थितः सागरं भित्त्वा देवर्षिगणसेवितः॥२॥

अप्सरोभिः परिवृतः श्रीमान् प्रस्रवणाकुलः।
गन्धर्वैः किन्नरैर्यक्षैः सिद्धचारणपन्नगैः॥३॥

मृगैः सिंहैर्गजेन्द्रैश्च वृतगात्रो विराजते।
पुन्नागैः कर्णिकारैश्च सुबिल्वैर्दिव्यपाटलैः॥४॥

चूतनिम्बकदम्बैश्च चन्दनागरूचम्पकैः।
शालैस्तालैस्तमालैश्च तरुभिश्चार्जुनैस्तथा॥५॥

बकुलैः कुन्दपुष्पैश्च सरलैर्देवदारुभिः।
मन्दारकुसुमैश्चान्यैः पारिजातैश्च सर्वशः॥६॥

एवं बहुविधैर्वृक्षैः सर्वतः समलंकृतः।
नानाधात्वंकितैः शृङ्गैः प्रस्रवद्भिः समन्ततः॥७॥

शोभितो रुचिरप्रख्यैस्त्रिभिर्विस्तीर्णसानुभिः।
मृगैः शाखामृगैः सिंहैर्मातङ्गैश्चसदामदैः॥८॥

जीवंजीवकसंघुष्टं चकोरशिखिनादितम्।
तस्यैकं काञ्चनं शृङ्गं सेवते यद्दिवाकरः॥९॥

नानापुष्कसमाकीर्णं नानाशृंगैः समाकुलम्।
द्वितीयं राजतं शृंगं सेवते यन्निशाकरः॥१०॥

पाण्डुराम्बुदसंकाशं तुषारचयसन्निभम्।
वज्रेन्द्रनीलवैडूर्यतेजोभिर्भासयन् नभः॥११॥

तृतीयं ब्रह्मसदनं प्रकृष्टं शृंगमुत्तमम्।
पद्मरागसमप्रख्यं तारागणसमन्वितम्॥१२॥

नानाराधितगोविन्दाः शैलं पश्यन्ति मानवाः।
तस्य सानुमतः पृष्ठे सरः कांचनपंकजम्॥१३॥

कारण्डवसमाकीर्णं राजहंसोपशोभितम्।
मत्तभ्रमरसंघुष्टं चकोरशिखिनादितम्॥१४॥

कमलोत्पलकह्लारपुण्डरीकोपशोभितम्।
कुमुदैः शतपत्रैश्च काञ्चनैः समलंकृतम्॥१५॥

पद्मर्मरकतप्रख्यैः पुष्पैः काञ्चनसंनिभैः।
गुल्मैः कीचकवेणूनां समन्तात्परिवारितम्॥१६॥

अत्यद्भुतं महास्थानं विचित्रशिखराकुलम्।
शतयोजनविस्तीर्णं शतयोजनमायतम्॥१७॥

पञ्च योजनमूर्धानं सर एतत् प्रमाणतः।
हिमखण्डोदकं राजन् सुस्वादममृतोपमम्॥१८॥

त्रैलोक्येऽदृष्टपूर्वं च यत्तत्सरमनुत्तमम्।
सुप्रसन्नं सरो दिव्यं देवानामपि दुर्लभम्॥१९॥

तस्मिन् सरसि दुष्टात्मा विरूपोऽन्तर्जलाशयः।
आसीद् ग्राहो गजेन्द्राणां दुराधर्षो महाबलः॥२०॥

अथ दन्तोज्ज्वलमुखः कदाचिद् गजयूथपः।
आजगाम तृषाक्रान्तः करेणुपरिवारितः॥२१॥

मदस्रावी जलाकांक्षी पादचारीव पर्वतः।
वासयन्मदगन्धेन महानैरावतोपमः॥२२॥

गजो ह्यंजनसंकाशो मदाच्चलितलोचनः।
तृषितः पानकामोऽयमवतीर्णश्च तत्सरः॥२३॥

पिबतस्तस्य तत्तोयं ग्राहश्च समपद्यत।
सुलीनः पंकजवने यूथमध्यगतः करी॥२४॥

गृहीतस्तेन रौद्रेण ग्राहेणातिबलीयसा।
पश्यन्तीनां करेणूनां क्रोशन्तीनां सुदारुणम्॥२५॥

नीयते पङ्कजवने ग्राहेणाव्यक्तमूर्तिना।
गजो ह्याकर्षते तीरं ग्राहश्चाकर्षते जलम्॥२६॥

तयोर्युद्धं महाघोरं दिव्यवर्षसहस्रकम्।
वारुणैः संयतः पाशैर्निष्प्रयत्नगतिः कृतः॥२७॥

असौ नागवरः श्रीमान्नारायणपरायणः।
तमेव देवं शरणं गतः सर्वाऽऽत्मना तदा॥२८॥

आदित्यचन्द्रनयनमनन्तं विश्वतोमुखम्।
भूतात्मानं च मेघाभं शंखचक्रगदाधरम्॥२९॥

सहस्रशुभनामानमादिदेवमजं विभुम्।
संगृह्य पुष्कराग्रेण कांचनं कमलोत्तमम्॥३०॥

निवेद्य मनसा ध्यात्वा पूजां कृत्वा जनार्दने।
आपद्विमोक्षमन्विच्छन् गजस्तोत्रमुदैरयत्॥३१॥

नमो मूलप्रकृतये अजिताय महात्मने।
अनाश्रयाय देवाय निःस्पृहाय नमो नमः॥३२॥

प्रभवं सर्वभूतानां निर्गुणं परमेश्वरम्।
प्रपद्ये मुक्तसङ्गानां यतीनां परमां गतिम्॥३३॥

एकाय लोकनाथाय परतः परमात्मने।
नमः सहस्रशिरसे अनंताय नमो नमः॥३४॥

अदृश्यमच्छेद्यमनन्तमव्ययं
महर्षयो ब्रह्ममयं सनातनम्।
विंदन्ति यं वै पुरुषं सनातनं
तं वासुदेवं शरणं प्रपद्ये॥३५॥

पद्मासनाय मणिकुण्डलभूषणाय
कंसान्तकाय शिशुपालविनाशनाय।
गोवर्धनाय सुरशत्रुनिकृन्तनाय
दामोदराय विरजाय नमो वराय॥३६॥

एवं भक्तिमतस्तस्य नागराजस्य संस्तवं।
निशम्य भगवान् विष्णुरवाप परमां मुदम्॥३७॥

आरुह्य गरुडं शीघ्रमाजगाम सुरोत्तमः।
सान्निध्यं कल्पयामास तस्मिन् सरसि लोकधृक्॥३८॥

ग्राहग्रस्तं गजेन्द्रं च तं ग्राहं च जलाशयात्।
उज्जहाराप्रमेयात्मा तरसा मधुसूदनः॥३९॥

जलस्थं दारयामास ग्राहं चक्रेण माधवः।
मोचयामास नागेन्द्रं पाशेभ्यः शरणागतम्॥४०॥
—महाभारते।

८०. निमिमील नरोत्तमप्रिया।

स कदाचिदवेक्षितप्रजः, सह देव्या विजहार सुप्रजाः।
नगरोपवने शचीसखो, मरुतां पालयितेव नन्दने॥१॥

अथ रोधसि दक्षिणोदधेः श्रितगोकर्णनिकेतमीश्वरम्।
उपवीणयितुं ययौ रवेरुदगावृत्तिपथेन नारदः॥२॥

कुसुमैर्ग्रथितामपार्थिवैः, स्रजमातोद्यशिरोनिवेशिताम्।
अहरत्किल तस्य वेगवानधिवासस्पृहयेव मारुतः॥३॥

भ्रमरैः कुसुमानुसारिभिः, परिकीर्णा परिवादिनी मुनेः।
ददृशे पवनावलेपजं, सृजती बाष्पनिवाञ्जनाविलम्॥४॥

अभिभूय विभूतिमार्तवीं, मधुगन्धातिशयेन वीरुधाम्।
नृपतेरमरस्रगाप सा, दयितोरुस्तनकोटिसुस्थितिम्॥५॥

क्षणमात्रसखीं सुजातयोः, स्तनयोस्तामवलोक्य विह्वला।
निनिमील नरोत्तमप्रिया, हृतचन्द्रा तमसेव कौमुदी॥६॥

वपुषा करणोज्झितेन सा निपतन्ती पतिमप्यपातयत्।
ननु तैलनिषेकबिन्दुना, सह दीपार्चिरुपैति मेदिनीम्॥७॥

उभयोरपि पार्श्ववर्तिनां, तुमुलेनार्तरवेण वेजिताः।
विहगाः कमलाकरालयाः, समदुःखा इव तत्र चुक्रुशुः॥८॥

नृपतेर्व्यजनादिभिस्तमो, नुनुदे सा तु तथैव संस्थिता।
प्रतिकारविधानमायुषः, सति शेषे हि फलाय कल्पते॥९॥

प्रतियोजयितव्यवल्लकीसमवस्थामथ सत्त्वविप्लवात्।

स निनाय नितान्तवत्सलः, परिगृह्योचितमङ्कमङ्गनाम्॥ १०॥

पतिरङ्कनिषण्णया तया, करणापायविभिन्नवर्णया।
समलक्ष्यत बिभ्रदाविलां, मृगलेखामुषसीव चन्द्रमाः॥११॥

         —रघुवंशे

८९. तारकासुरो भुवनत्रयं क्लिश्नाति।

वाचस्पतिर्ब्रह्माणमुवाच—

भवल्लब्धवरोदीर्णस्तार काख्यो महासुरः।
उपप्लवाय लोकानां धूमकेतुरिवोत्थितः॥१॥

पुरे तावन्तमेवास्य तनोति रविरातपम्।
दीर्घिकाकमलोन्मेषो यावन्मात्रेण साध्यते॥२॥

सर्वाभिः सर्वदा चन्द्रस्तं कलाभिर्निषेवते।
नादत्ते केवलां लेखां हरचूडामणीकृताम्॥३॥

व्यावृत्तगतिरुद्याने कुसुमस्तेयसाध्वसात्।
न वाति वायुस्तत्पार्श्वे तालवृन्तानिलाधिकम्॥४॥

पर्यायसेवामुत्सृज्य पुष्पसम्भारतत्पराः।
उद्यानपालसामान्यमृतवस्तमुपासते॥५॥

ज्वलन्मणिशिखाश्चैनं वासुकिप्रमुखा निशि।
स्थिरप्रदीपतामेत्य भुजङ्गाः पर्युपासते॥६॥

तत्कृतानुग्रहापेक्षी तं मुहुर्द्वतहारितैः।
अनुकूलयतीन्द्रोऽपि कल्पद्रुमविभूषणैः॥७॥

इत्थमाराध्यमानोऽपि क्लिश्नाति भुवनत्रयम्।
शाम्येत्प्रत्यपकारेण नोपकारेण दुर्जनः॥८॥

उत्पाट्य मेरुशृङ्गाणि क्षुण्णानि हरितां खुरैः।
आक्रीडपर्वतास्तेन कल्पिताः स्वेषु वेश्मसु॥९॥

मन्दाकिन्याः पयः शेषं दिग्वारणमदाविलम्।
हेमाम्भोरुहसस्यानां तद्वाप्यो धाम साम्प्रतम्॥१०॥

यज्वभिः संभृतं हव्यं विततेष्वध्वरेषु सः॥
जातवेदोन्मुखान्मायी मिषतामाच्छिनत्ति नः॥११॥

उच्चैरुच्चैश्रवास्तेन हयरत्नमहारि च।
देहबद्धमिवेन्द्रस्य चिरकालार्जितं यशः॥१२॥

तदीयांस्तोयदेष्वय पुष्करावर्तकादिषु।
अभ्यस्यन्ति तटाघातं निर्जितैरावता गजाः॥१३॥

तस्मिन्नुपायाः सर्वे नः क्रूरे प्रतिहतक्रियाः।
वीर्यवन्त्यौषधानवि विकारे सान्निपातिके॥१५॥

तादच्छामि विभो स्रष्टुं सेनान्यं तस्य शान्तये।
कर्मबन्धच्छिदं धर्मं भवस्येव मुमुक्षवः॥१५॥

गोप्तारं सुरसैन्यानां यं पुरस्कृत्य गोत्रभित्।
प्रत्यानेष्यति शत्रुभ्यो बन्दीमिव जयश्रियम्॥१३॥

      **—कुमारसंभवे।**

८२. अर्जुनविषादः।

तत्रापश्यत् स्थितान् पार्थः पितॄनथ पितामहान्।
आचार्यान् मातुलान् भ्रातॄन् पुत्रान् पौत्रान् सखींस्तथा॥१॥

श्वशुरान् सुहृदश्चैव सेनयोरुभयोरपि।
तान् समीक्ष्य स कौन्तेयः सर्वान् बन्धूनवस्थितान्॥२॥

कृपया परयाऽऽविष्टो विषीदन्निदमब्रवीत्—
दृष्ट्वेमं स्वजनं कृष्ण युयुत्सुं समुपस्थितम्॥३॥

सीदन्ति मम गात्राणि मुखं च परिशुष्यति।
वेपथुश्च शरीरे मे रोमहर्षश्च जायते॥४॥

गाण्डीवं स्रंसते हस्तात्त्वक् चैव परिदह्यते।
न च शक्नोम्यवस्थातुं भ्रमतीव च मे मनः॥५॥

निमित्तानि च पश्यामि विपरीतानि केशव।
न च श्रेयोऽनुपश्यामि हत्वा स्वजनमाहवे॥६॥

न काङ्क्षे विजयं कृष्ण न च राज्यं सुखानि च।
किं नो राज्येन गोविन्द किं भोगैर्जीवितेन वा॥७॥

येषामर्थे कांक्षितं नो राज्यं भोगाः सुखानि च।
त इमेऽवस्थिता युद्धे प्राणांस्त्यक्त्वा धनानि च॥८॥

आचार्याः पितरः पुत्रास्तथैव च पितामहाः।
मातुलाः श्वशुराः पौत्राः शालाः सम्बन्धिनस्तथा॥९॥

एतान् न हन्तुमिच्छामि नतोऽपि मधुसूदन।
अपि त्रैलोक्यराज्यस्य हेतोः किन्नु महीकृते॥१०॥

निहत्य धार्तराष्ट्रान्नः का प्रीतिः स्याज्जनार्दन।
पापमेवाश्रयेदस्मान् हत्वैतानाततायिनः॥११॥

तस्मान्नार्हा वयं हन्तुं धार्तराष्ट्रान् स्वबान्धवान्।
स्वजनं हि कथं हत्वा सुखिनः स्याम माधव॥१२॥

यद्यप्येते न पश्यन्ति लोभोपहतचेतसा।
कुलक्षयकृतं दोषं मित्रद्रोहे च पातकम्॥१३॥

कथं न ज्ञेयमस्माभिः पापादस्मान्निवर्तितुम्।
कुलक्षयकृतं दोषं प्रपश्यद्भिर्जनार्दन॥१४॥

कुलक्षये प्रणश्यन्ति कुलधर्माः सनातनाः।
धर्मे नष्टे कुलं कृत्स्नमधर्मोऽभिभविष्यति॥१५॥

अहो बत महत्पापं कर्तुं व्यवसिता वयम्।
यद्राज्यसुखलोभेन हन्तुं स्वजनमुद्यताः॥१६॥

यदि मामप्रतीकारमशस्त्रं शस्त्रपाणयः।
धार्तराष्ट्रा रणे हन्युस्तन्मे क्षेमतरं भवेत्॥१७॥

एवमुक्त्वार्जुनः संख्ये रथोपस्थ उपाविशत्।
विसृज्य सशरं चापं शोकसंविग्नमानसः॥१८॥

                    —भगवद्गीतासु।

उपमन्युकृता शिवस्तुतिः।

जय शंकर पार्वतीपते। मृड शंभो शशिखंडमण्डन।
मदनान्तक भक्तवत्सल। प्रियकैलास दयासुधाम्बुधे॥१॥

सदुपायकथास्वपण्डितो। हृदये दुःखशरेण खण्डितः।
शशिखण्डशिखण्डमण्डनं। शरणं यामि शरण्यमीश्वरम्॥२॥

महतः परितः प्रसर्पत—स्तमसो दर्शनभेदिनो भिदे।
दिननाथ इव स्वतेजसा। हृदयव्योम्नि मनागुदेहि नः॥३॥

न वयं तव चर्मचक्षुषा। पदवीमप्युपवीक्षितुं क्षमाः।
कृपयाऽभयदेन चक्षुषा। सकलेनेश विलोकयाशु नः॥४॥

त्वदनुस्मृतिरेव पावनी। स्तुतियुक्ता न हि वक्तुमीश सा।
मधुरं हि पयः स्वभावतो। ननु कीदृक् सितशर्करान्वितम्॥५॥

सविषोऽप्यमृतायते भवान्। शवमुण्डाभरणोऽपि पावनः।
भव एव भवान्तकः सतां। समदृष्टिर्विषमेक्षणोऽपि सन्॥६

अपि शूलधरो निरामयो। दृढवैराग्यरतोऽपि रागवान्।
अपि भैक्ष्यचरो महेश्वर–श्चरितं चित्रमयं हि ते प्रभो॥७

वितरत्यभिवांछितं दृशा। परिदृष्टः किल कल्पपादपः।
हृदये स्मृत एव धीमते। नमतेऽभीष्टफलप्रदो भवान्॥८

सहसैव भुजङ्गपाशवान्। विनिगृह्णाति न यावदन्तकः।
अभयं कुरु तावदाशु मे। गतजीवस्य पुनः किमौषधैः॥९

सविषैरिव भीमपन्नगै–र्विषयैरेभिरलं परिक्षतम्।
अमृतैरिव संभ्रमेण मा–मभिषिंचाशु दयावलोकनैः॥१०

प्रणमाभ्यथ यामि चापरं। शरणं कं कृपयाऽभयप्रदम्।
विरहीव विभो प्रियामयं। परिपश्यामि भवन्मयं जगत्॥११

बहवो भवतानुकम्पिता। किमितीशान न मानुकम्पसे।
दधता किमु मन्दराचलं। परमाणुः कमठेन दुर्धरः॥१२

क्व दृशं विदधामि किं करो–म्यनुतिष्ठामि कथं भयाकुलः।
क्व नु तिष्ठसि रक्ष रक्ष मा–मयि शंभो शरणागतोऽस्मि ते॥१३॥

शरणं तरुणेन्दुशेखरः। शरणं मे गिरिराजकन्यका।
शरणं पुनरेव तावुभौ। शरणं नान्यदुपैमि दैवतम्॥१४

बृहत्स्तोत्ररत्नाकरे।

८४. साधुभृत्यलक्षणानि।

एवमादिष्टस्तु मेघनादो व्यजिज्ञपत्। देवि राजलोके तु का कथा।भृत्यवर्गोऽपि सकल एवायं कंदमूलफलाशी निश्चयं कृत्वा स्थितो यथाऽस्माकं मध्यादेकेनापि देवपादाद्विना न प्रतीपं गंतव्यम्। भृत्या अपि त एव, ये संपत्तेर्विपत्तौ सविशेषं सेवंते, समुन्नम्यमानाः सुतरामवनमंति, आलप्यमाना न समानालापा जायंते, स्तूयमाना नोत्सिच्यंते, क्षिप्यमाणा नापराधं गृह्णन्ति, उच्यमाना न प्रतीपं भाषंते, पृष्टाः प्रियहितं विज्ञापयंति,

नादिष्टाः कुर्वंति, कृत्वा न जल्पंति, पराक्रम्य न विकत्थंते, कथ्यमाना अपि लज्जामुद्वहंति, महाहवेष्वग्रतो ध्वजभूता लक्ष्यंते, दानकाले पलायमानाः पृष्ठतो निलीयंते, नापि स्नेहं बहु मन्यंते, जीवितात्पुरो मरणमभिवांछंति, गृहादपि स्वामिपादमूले सुखं तिष्टंति। येषां च तृष्णा चरणपरिचर्यायाम्, असंतोषो हृदयाराधने, व्यसनमाननावलोकने, वाचालता गुणग्रहणे, कार्पण्यमपरित्यागे भर्तुः। ये च विद्यमानेऽप्यात्मनि न स्वाधीनसकलेंद्रियवृत्तयः, पश्यंतोऽप्यंधा इव, शृण्वंतोऽपि बधिरा इव, वाग्मिनोऽपि मूका इव, जानंतोऽपि जडा इव, अनुपहतकरचरणा अपि पंगव इव, क्लीबा इवाकिंचित्कराः, स्वात्मना स्वामिचित्तादर्शे प्रतिबिंबवद्वर्तते।

—कादम्बर्याम्।

८५. आत्मस्वरूपम्।

संजय उवाच–तं तथा कृपयाविष्टमश्रुपूर्णाकुलेक्षणम्।
विषीदंतमिदं वाक्यमुवाच मधुसूदनः॥१

श्रीभगवानुवाच–कुतस्त्वा कश्मलमिदं विषमे समुपस्थितम्।
अनार्यजुष्टमस्वर्ग्यमकीर्तिकरमर्जुन॥२

क्लैब्यं मा स्म गमः पार्थ नैतत्त्वय्युपपद्यते।
क्षुद्रं हृदयदौर्बल्यं त्यक्त्वोत्तिष्ठ परंतप॥३

अर्जुन उवाच–कथं भीष्ममहं संख्ये द्रोणं च मधुसूदन।
इषुभिःप्रतियोत्स्यामि पूजार्हावरिसूदन॥४

कार्पण्यदोषोपहतस्वभावः
पृच्छामि त्वां धर्मसंमूढचेताः।
यच्छ्रेयः स्यान्निश्चितं ब्रूहि तन्मे
शिष्यस्तेऽहं शाधि मां त्वां प्रपन्नम्॥५

संजय उवाच–एवमुक्त्वा हृषीकेशं गुडाकेशः परंतप।
न योत्स्य इति गोविंदमुक्त्वा तूष्णीं बभूव ह॥६

तमुवाच हृषीकेशः प्रहसन्निव भारत।
सेनयोरुभयोर्मध्ये विषीदंतमिदं वचः—

अशोच्यानन्वशोचस्त्वं प्रज्ञावादांश्च भाषसे।
गतासूनगतासुंश्च नानुशोचंति पंडिताः॥

देहिनोस्मिन्यथा देहे कौमारं यौवनं जरा।
तथा देहांतरप्राप्तिर्धीरस्तत्र न मुह्यति॥

य एनं वेत्ति हंतारं यश्चैनं मन्यते हतम्।
उभौ तौ न विजानीतौ नायं हंति न हन्यते॥

न जायते म्रियते वा कदाचिन्नायं भूत्वा भविता वा न भूयः।
अजो नित्यः शाश्वतोऽयं पुराणो न हन्यते हन्यमाने शरीरे॥ ११

वेदाविनाशिनं नित्यं य एनमजमव्ययम्।
कथं स पुरुषः पार्थ कं घातयति हंति कम्॥१२

वासांसि जीर्णानि यथा विहाय, नवानि गृह्णाति नरोऽपराणि।
तथा शरीराणि विहाय जीर्णान्यन्यानि संयाति नवानि देही॥१३

जातस्य हि ध्रुवो मृत्युर्ध्रुवं जन्म मृतस्य च।
तस्मादपरिहार्येऽर्थे न त्वं शोचितुमर्हसि॥१४

स्वधर्ममपि चावेक्ष्य न विकंपितुमर्हसि।
धर्म्याद्धि युद्धाच्छ्रेयोन्यत्क्षत्रियस्य न विद्यते॥१५

यदृच्छया चोपपन्नं स्वर्मद्वारमपावृतम्।
सुखिनः क्षत्रियाः पार्थ लभंते युद्धमीदृशम्॥

अथ चेत्त्वमिमं धर्म्यं संग्रामं न करिष्यसि॥
ततः स्वधर्मं कीर्तिं च हित्वा पापमवाप्स्यसि॥

अकीर्तिं चापि भूतानि कथयिष्यंंति तेऽव्ययाम्।
संभावितस्य चाकीर्तिर्मरणादतिरिच्यते॥

भयाद्रणादुपरतं मंस्यंते त्वां महारथाः।
येषां च त्वं बहुमतो भूत्वा यास्यसि लाघवम्॥

अवाच्यवादांश्च बहून्वदिष्यंति तवाहिताः।
निंदंतस्तव सामर्थ्यं ततो दुःखतरं नु किम्॥२०॥

हतो वा प्राप्स्यसि स्वर्गं जित्वा वा भोक्ष्यसे महीम्।
तस्मादुत्तिष्ठ कौंतेय युद्धाय कृतनिश्चयः॥२१॥

सुखदुःखे समे कृत्वा लाभालाभौ जयाजयौ।
ततो युद्धाय युज्यस्व नैवं पापमवाप्स्यसि॥२२॥

—भगवद्गीतासु।

८६. अम्ब ! त्वामनुसन्दधामि।

पार्थाय प्रतिबोधितां भगवता नारायणेन स्वयम्।
व्यासेन ग्रथितां पुराणमुनिना मध्येमहाभारतम्॥
अद्वैतामृतवर्षिणीं भगवतीमष्टादशाध्यायिनी–
मम्ब त्वामनुसन्दधामि भगवद्गीते भवद्वेषिणीम्॥१॥

नमोऽस्तु ते व्यास विशालबुद्धे
फुल्लारविन्दायतपत्रनेत्र।
येन त्वया भारततैलपूर्णः
प्रज्वालितो ज्ञानमयः प्रदीपः॥२॥

प्रपन्नपारिजाताय तोत्रवेत्रैकपाणये।
ज्ञानमुद्राय कृष्णाय गीतामृतदुहे नमः॥३॥

सर्वोपनिषदो गावो दोग्धा गोपालनन्दनः।
पार्थो वत्सः सुधीर्भोक्ता दुग्धं गीतामृतं महत्॥४॥

वसुदेवसुतं देवं कंसचाणूरमर्दनम्।
देवकीपरमानन्दं कृष्णं वन्दे जगद्गुरुम्॥५॥

भीष्मद्रोणतटा जयद्रथजला गान्धारनीलोत्पला।
शल्यग्राहवती कृपेण वहनी कर्णेन वेलाकुला॥

अश्वत्थामविकर्णघोरमकरा दुर्योधनावर्तिनी।
सोत्तीर्णा खलु पाण्डवै रणनदी कैवर्तकः केशवः॥६॥

पाराशर्यवचः सरोजममलं गीतार्थगन्धोत्कटं।
नानाख्यानककेसरं हरिकथासम्बोधनाबोधितम्॥
लोके सज्जनषट्पदैरहरहः पेपीयमानं मुदा
भूयाद्भारतपङ्कजं कलिमलप्रध्वंसि नः श्रेयसे॥७॥

मूकं करोति वाचालं पङ्गुंलंघयते गिरिम्।
यत्कृपा तमहं वन्दे परमानन्दमाधवम्॥८॥

यं ब्रह्मावरुणेन्द्ररुद्रमरुतस्तुन्वति दिव्यैस्तवैः।
वेदैः साङ्गपदक्रमोपनिषदैर्गायन्ति यं सामगाः॥

ध्यानावस्थिततद्गतेन मनसा पश्यन्ति यं योगिनो।
यस्यान्तं न विदुः सुरासुरगणा देवाय तस्मै नमः॥९॥

गीतामहात्म्ये ।

७. रसतरङ्गिणी।

(शांततरङ्गाः)

कलिन्दनगनन्दिनीतटवनान्तरं भासयन्
सदा पथि गतागतश्रमभरं हरन् प्राणिनाम्।
लतावलिशतावृतो मधुरया रुचा संभृतो
ममाशु हरतु श्रमानतितरां तमालद्रुमः॥१॥

पातालं व्रज याहि वा सुरपुरीमारोह मेरोः शिरः
पारावारपरंपरास्तर तथाप्याशा न शान्ता तव।
आधिव्याधिजरापराहत यदि क्षेमं निजं वाञ्छसि
श्रीकृष्णेति रसायनं रसय रे शून्यैः किमन्यैः श्रमैः॥२॥

चपला जलदच्युता लता वा
तरुमुख्यादिति संशये निमग्नः।
गुरुनिःश्वसितैः कपिर्मनीषी
निरणैषीदथ तां वियोगिनीति॥३॥

भूतिर्नीचगृहेषु विप्रसदने दारिद्र्यकोलाहलो
नाशो हन्त सतामसत्पथजुषामायुः शतानां शतम्।
दुर्नीतं तव वीक्ष्य कोपदहनज्वालाजटालोऽपि स—
न्किं कुर्वे जगदीश यत्पुनरहं दीनो भवानीश्वरः॥४॥

(शृंगारतरङ्गाः)

तन् मञ्जु मन्दहसितं श्वसितानि तानि
सा वै कलङ्कविधुरा मधुराननश्रीः।
अद्यापि मे हृदयमुन्मदयन्ति हन्त
सायन्तनाम्बुजसहोदरलोचनायाः॥५॥

कस्तूरिकातिलकमालि विधाय सायं
स्मेरानना सपदि शीलय सौधमौलिम्।
प्रौढिं भजन्तु कुमुदानि मुदामुदारा-
मुल्लासयन्तु परितो हरितो मुखानि॥६॥

अवधौ दिवसावसानकाले
भवनद्वारि विलोचने दधाना।
अवलोक्य समागतं तदा मा—
मथ रामा विकसन्मुखी बभूव॥७॥

तीरे तरुण्या वदनं सहासं
नीर सरोजं च मिलद्विकासम्।
आलोक्य धावत्युभयत्र मुग्धा
मरन्दलुब्धालिकिशोरमाला॥८॥

कथय कथमिवाशा जायतां जीविते मे
मलयभुजगवान्ता वान्ति वाताः कृतान्ताः।
अयमपि खलु गुञ्जन्मञ्जु माकन्दमौलौ
चुलुकयति मदीयां चेतनां चञ्चरीकः॥९॥

दारिद्र्यं भजते कलानिधिरयं राकाऽधुना म्लायति
स्वैरं कैरवकाननेषु परितो मालिन्यमुन्मीलति।
द्योतन्ते हरिदन्तराणि सुहृदां वृन्दं समानन्दति
त्वं चेदञ्चसि काञ्चनाङ्गि वदनाम्भोजे विकासश्रियम्॥१०॥

(करुणतरङ्गाः)

दैवे पराग्वदनशालिनि हन्त जाते
याते च सम्प्रति दिवं प्रति बन्धुरत्ने।
कस्मै मनः कथयिताऽसि निजामवस्थां
कः शीतलैः शमयिता वचनैस्तवाधिम्॥११॥

प्रत्युद्गता सविनयं सहसा पुरेव
स्मैरेः स्मरस्य सचिवैः सरसावलोकैः।
मामद्यमज्जुरचनैर्वचनैश्च बाले
हा लेशतोऽपि न कथं शिशिरीकरोषि॥१२॥

सर्वेऽपि विस्मृतिपथं विषयाः प्रयाताः
विद्यापि खेदकलिता विमुखीबभूव।
सा केवलं हरिणशावकलोचना मे
नैवापयाति हृदयादधिदेवतेव॥१३॥

चिन्ता शशाम सकलाऽपि सरोरुहाणा-
मिन्दोश्च बिम्बमसमां सुषमामयासीत्।
अभ्युद्गतः कलकलः किल कोकिलानाम्
प्राणप्रिये यदवधि त्वमितो गताऽसि॥१४॥

भूमौ स्थिता रमण नाथ मनोहरेति
सम्बोधनैर्यमधिरोपितवत्यसि व्याम्।
स्वर्गं गता कथमिव क्षिपसि त्वमेण—
शावाक्षि तं धरणिधूलिषु मामिदानीम्॥१५॥

लावण्यमुज्ज्वलमपास्ततुलं च शीलं
लोकोत्तरं विनयमर्थमयं नयं च।
एतान्गुणानशरणानथ मां च हित्वा
हा हन्त सुन्दरि कथं त्रिदिवं गताऽसि॥१६॥

—भामिनीविलासे।

८८. जनको रामाय सीतां निवेदयति।

यूपवत्यवसिते क्रियाविधौ, कालवित्कुशिकवंशवर्धनः।
राममिष्वसनदर्शनोत्सुकं, मैथिलाय कथयांबभूव सः॥१॥

तस्य वीक्ष्य ललितं वपुः शिशोः, पार्थिवः प्रथितवंशजन्मनः।
स्वं विचिन्त्य च धनुर्दुरानमं, पीडितो दुहितृशुल्कसंस्थया॥२॥

अब्रवीच्च भगवन्मतंगजैर्यद् बृहद्भिरपि कर्म दुष्करम्।
तत्र नाहमनुमन्तुमुत्सहे, मोघवृत्ति कलभस्य चेष्टितम्॥३॥

ह्रेपिता हि बहवो नरेश्वरास्तेन तात धनुषा धनुर्भृतः।
ज्यानिघातकठिनत्वचो भुजान्स्वान्विधूय धिगिति प्रतस्थिरे॥४॥

प्रत्युवाच तमृषिर्निशम्यतां, सारतोऽयमथवा गिरा कृतम्।
चाप एव भवतो भविष्यति, व्यक्तशक्तिरशनिर्गिराविव॥५॥

एवमाप्तवचनात्स पौरुषं, काकपक्षकधरेऽपि राघवे।
श्रद्दधे त्रिदशगोपमात्रके दाहशक्तिमिव कृष्णवर्त्मनि॥६॥

व्यादिदेश गणशोऽथ पार्श्वगान्कार्मुकाभिहरणाय मैथिलः।
तैजसस्य धनुषः प्रवृत्तये, तोयदानिव सहस्रलोचनः॥७॥

तत्प्रसुप्तभुजगेन्द्रभीषणं, वीक्ष्य दाशरथिराददे धनुः।
विद्रुतक्रतुमृगानुसारिणं, येन बाणमसृजद् वृषध्वजः॥८॥

आततज्यमकरोत्स संसदा, विस्मयस्तिमितनेत्रमीक्षितः।
शैलसारमपि नातियत्नतः, पुष्पचापमिव पेशलं स्मरः॥९॥

भज्यमानमतिमात्रकर्षणात्तेन वज्रपरुषस्वनं धनुः।
भार्गवाय दृढमन्यवे पुनः, क्षत्त्रमुद्यतमिव न्यवेदयत्॥१०॥

दृष्टसारमथ रुद्रकार्मुके, वीर्यशुल्कमभिनन्द्य मैथिलः।
राघवाय तनयामयोनिजां, रूपिणीं श्रियमिव न्यवेदयत्॥११॥

—रघुवंशे।

८९. शुकनासो युवराजं चन्द्रापीडमुपदिशति।

** **समुपस्थितयौवराज्याभिषेकं चन्द्रापीडं कदाचिद्दर्शनार्थमागतं शुकनासः प्रोवाच—“तात चन्द्रापीड, आलोकयतु तावत् कल्याणाभिनिवेशी लक्ष्मीमेव प्रथमम्। इयं हि क्षीरसागरात्, पारिजातपल्लवेभ्योरागम्, इन्दु शकलादेकान्तवक्रताम्, उच्चैःश्रवसश्चञ्चलताम्, कालकूटान्मोहनशक्तिम्, मदिराया मदम्, कौस्तुभमणेः कठोरताम्, इत्येतानि सहवासपरिचयवशाद्विरहविनोदचिह्नानि गृहीत्वैवोद्गता। लब्धाऽपि दुःखेन परिपाल्यते। उद्दामदर्पभटसहस्रोल्लासितासिलतापञ्जरविधृताप्यपक्रामति। न परिचयं रक्षति। नाभिजनमीक्षते। न रूपमालोकयते। न कुलक्रममनुवर्तते। न शीलं पश्यति। न वैदग्ध्यं गणयति। न श्रुतमाकर्णयति। न धर्ममनुरुध्यते। न सत्यमनुबुध्यते। न लक्षणं प्रमाणीकरोति। गन्धर्वनगरलेखेव पश्यत एव नश्यति। एवंविधयाऽनया कथमपि दैववशेन परिगृहीता विक्लवा भवन्ति। राजानः सर्वाविनयानामधिष्ठानतां च गच्छन्ति। व्यसनशतशरव्यतामुपगता वल्मीकतृणाग्रावस्थिता जलबिन्दव इव पतितमप्यात्मानं नावगच्छन्ति। मिथ्यामाहात्म्यगर्वनिर्भराश्च न प्रणमंति देवताभ्यः, न पूजयन्ति द्विजान् न मानयन्ति मान्यान्, नार्चयन्त्यर्चनीयान् नाभ्युत्तिष्ठन्ति गुरून्, जरावैक्लव्यप्रलपितमिति पश्यन्ति वृद्धोपदेशम्, आत्मप्रज्ञापरिभव इत्यसूयन्ति सचिवोपदेशाय, कुप्यन्ति हितवादिने!सर्वथा तमभिनन्दन्ति, तमालपन्ति, तं पार्श्वे कुर्वन्ति, तं संवर्धयन्ति, तेन सह मुदमवतिष्ठन्ते, तस्मै ददति, तस्य वचनं शृण्वन्ति, तं बहु मन्यन्ते, तमाप्ततामापादयन्ति, योऽहर्निशमनवरतमुपरचिताञ्जालरार्धदैवतमिव विगतान्यकर्तव्यः स्तौति यो वा माहात्म्यमुद्भाक्यति। तदेवंप्रायातिकुटिलकष्टचेष्टासहस्रदारुणे राज्यतन्त्रेऽस्मि-

न्महामोहकारिणि च यौवने, कुमार, तथा प्रयतेथा यथा नोपहस्यसे. जनैः, न निन्द्यसे साधुभिः, न धिक्क्रियसे गुरुभिः, नोपालभ्यसे सुहृद्भिः, न शोच्यसे विद्वद्भिः।यथा च न प्रतार्यसे विटैः, न प्रहस्यसे कुशलैः,नावलुप्यसे सेवकवृकैः, न वञ्च्यसे धूर्तैः, नावकृष्यसे रागेण, नापह्रियसे सुखेन।कामं भवान् प्रकृत्यैव धीरः, पित्रा च समारोपितसंस्कारः। तरलहृदयमप्रतिबुद्धं च मदयन्ति धनानि। तथापि भवद्गुणसन्तोषो मामेवं मुखरीकृतवान्। इदमेव च पुनरभिधीयसे। विद्वांसमपि सचेतनमपि महासत्त्वमपि धीरमप्यभिजातमपि प्रयत्नवन्तमपि पुरुषमियं दुर्विनीता खलीकरोति लक्ष्मीरिति। सर्वथा कल्याणैः पित्रा क्रियमाणमनुभवतु भवान्नवयौवराज्याभिषेकमङ्गलम्। कुलक्रमागतामुद्वह पूर्वपुरुषैरूढां धुरम्। अवनमयद्विषतां शिरांसि। उन्नमय स्वबंधुवर्गम्। अभिषेकानन्तरं च प्रारब्धदिग्विजयः परिभ्रमन् विजितामपि तव पित्रा सप्तद्वीपभूषणां पुनर्विजयस्व वसुन्धराम्। अयं च ते कालः प्रतापमारोपयितुम्। आरूढप्रतापो राजा त्रैलोक्यदर्शी सिद्धादेशो भवति” इत्येतावदभिधायोपशशाम। उपशान्तवचसि शुकनासे चन्द्रापीडस्ताभिरुपदेशवाग्भिः प्रक्षालित इव, निर्मृष्ट इव, अलङ्कृत इव, अभिषिक्त इव, पवित्रीकृत इव, प्रतिहृदयो मुहूर्तं स्थित्वा स्वभवनमाजगाम।

कादम्बर्याम्।

९०. यमाल्लब्धपतिका सावित्री पत्या समं स्वाश्रमं प्राप्ता।

वरं वृणे जीवतु सत्यवानयमिति सावित्र्या भाषितो यमस्तथेत्युक्त्वा पाशं मुक्त्वा चानन्दपूर्णस्वान्तस्तामाह—हे कुलनन्दिनि, एष ते भर्ती मया मुक्तः। स त्वया सार्धं चतुर्वर्षशतायुरवाप्स्यति। इत्युक्त्वासौ स्वलोकं ययौ। गते तस्मिन् सावित्री यावत्सत्यवंतमभिगम्यावलोकयति तावत्स लब्धसंज्ञो भूत्वा प्रोष्येवागतोऽहं क्वासौश्यामः पुरुषो गतस्तवोत्संगे प्रसुप्तोऽहं घोरं तमो महौजसं पुरुषं चापश्यम्। किमयं स्वप्न उत सत्यमिति तां सोत्कंठं पप्रच्छ। सावित्री प्रत्युवाच। अधुना रजनी व्यवगाहते श्वस्ते सर्वमाख्यास्यामि। संप्रति निवृत्तो दिवाकरो नक्तंचराश्च

क्रूराभिभाषिणश्चरंति। तद्यदि तेऽभिरोचते तत इमां क्षपामत्रैवोषित्वा वो गृहं यास्याव इति। सत्यवानाह–दिवाऽपि मयि निष्क्रांते मम गुरू संतप्येते। मदर्थं तयोरद्यकाऽवस्थेति न जाने। माता वृद्धा पिताप्यंधस्तयोरहं यष्टिः किल। अतः पित्रोः सकाशं गमनमेव वरमिति सावित्री-मुक्त्वा त्वरायुक्तास्तया पतिव्रतथा सहाश्रमं प्रायात्। एतस्मिन्नेव काले द्युमत्सेनो लब्धचक्षुः प्रसन्नया दृष्ट्या सर्व ददर्श। पुत्रमनागतं विलोक्य पितरौ परमामार्तिं गत्वाश्रमान्नदीः सरांसि वनानि च विचिन्वतौ परं परिश्रमं जग्मतुः। सुतस्य बाल्यवृत्तानि तानि तानि स्मृत्वा शोककर्षितौ कथमप्याश्रमवासिभिर्ऋषिभिः परिसांत्त्वितौ। तस्मिन्नेव क्षणे भर्त्रा सह सावित्र्याश्रमं प्रावेवेश। तावुभौ कुशलौ दृष्ट्वा सर्वे ते परमानंदमवापुः। द्युमत्सेनं लब्धचक्षुषं दृष्ट्वा ऋषयः सावित्रीमस्य कारणं त्वं खलु विजानासि यदि न रहस्यं तर्हि निवेद्यतामित्यूचुः। सा प्रत्युवाच। पूर्वे नारद महर्षिणा कथितो मम भर्तुर्मृत्युरयागत इति चिंतयित्वा तेनैव सहाहं वनमगच्छम्। तत्र च परिश्रमात्सुप्तमिमं यमो दक्षिणामाशां निनाय। अहं तु तमेवानुसती स्तुतिभिराराध्य प्रासादयम्। ततस्तुष्टेन तेन मह्यं पंच वरा दत्ताः। तेषामेकतमेन मे श्वशुरो लब्धचक्षुर्जातः स्वराज्यमप्यचिरात्प्राप्स्यत्येव। इत्युक्त्वान्येषामपि चतुर्णां वराणां स्वरूपं कथयित्वा विरराम। तन्निशम्य ऋषय ऊचुः। साध्वि व्यसनैरभिद्रुतं तमोमये हृदे निमज्जमानं नरेंद्रस्य कुलं सुशीलत्रतपुण्यया कुलीनया त्वयाद्य समुद्धृतम्। इति तामभिनंध सर्वे ते ऋषयो मुदिताः स्वमालयं जग्मुः। तस्यां रात्र्यां व्यतीतायां शाल्वेभ्यः प्रकृतय आगत्य द्युमत्सेनमाहुः—राजन्संप्राप्तानि यानानि चतुरंगं बलं च सिद्धमतोऽधुनैव नगरं यास्यामो येन भवान्राज्येऽभिषिच्येतेति। द्युमत्सेनोऽपि राज्ञ्या सावित्र्या सुतेन चानुगतो नगरं प्राप्य सिंहासनमारूढः। सत्यवानपि यौवराज्येऽभिषिक्तः। अथ गच्छता कालेन सावित्री पुत्रशतं सुषुवे। तस्याः पितापि पुत्रशतं प्राप। एवमात्मा माता पिता श्वश्रूः श्वशुरो भर्तुः कुलमेव सकलं सावित्र्या कृच्छ्रात्समुद्धृतम्।

Adapted from Mahabharat.

९१. अर्जुनप्रतिज्ञातवधस्य जयद्रथस्य माता
दुर्योधनमभयं याचते।

(प्रविश्य)

** प्रतीहारी**—(साद्वेगमुपसृत्य) जयतु जयतु महाराजः। महाराज, ‘एषा खलु जामातुः सिन्धुराजस्य माता दुःशला च प्रतीहारभूम्यां तिष्ठति।

दुर्योधनः—(स्वगतम्) किं जयद्रथमाता दुःशला चेति। कच्चिदभिमन्युवधामर्षितैः पाण्डुपुत्रैर्न किञ्चिदत्याहितमाचेष्टितं भवेत्। ( प्रकाशम्) गच्छ प्रवेशय शीघ्रम्।

प्रतीहारी—यन्महाराज आज्ञापयति। (इति निष्क्रान्ता)

(ततः प्रविशति सम्भ्रान्ता जयद्रथमाता दुःशला च)

उभे—(सास्रं दुर्योधनस्य पादयोः पततः)
** माता**—परित्रायताम् परित्रायतां कुरुनाथः।
दुःशला—(रोदिति)
राजा—(ससम्भ्रममुत्थाय) अम्ब समाश्वसिहि। किमत्याहितम्। अपि कुशलं समराङ्गणेष्वप्रतिरथस्य जयद्रथस्य।
माता—जात, कुतः कुशलम्।
राजा—कथमिव।
माता—(साशङ्कम्) अथ खलु पुत्रवधामर्षोद्दीपितेन गाण्डीविनाऽनस्तमिते दिवसनाथे तस्य वधः प्रतिज्ञातः।
राजा—(सस्मितमात्मगतम्) इदं तदकारणमम्बाया दु.शलायाश्च। पुत्रशोकादुत्तप्तस्य किरीटिनः प्रलपितैरेवमवस्था। अहो मुग्धत्वमबलानाम्। (प्रकाशम्) अम्ब कृतं विषादेन। वत्से दुःशले, अलमश्रुपातेन। कुतश्चायमस्य धनञ्जयस्य प्रभावो दुर्योधनबाहुरक्षितस्य महाराथजयद्रथस्य विपत्तिमुत्पादयितुम्।

** माता**—

जात, यतो बन्धुवधोद्दीपितकोपानला वीरा अनपेक्षितशरीराः परिक्रामन्ति।
राजा

(सोपहासम्) एवमेतत्। सर्वजनप्रसिद्धमेवामर्षित्वं पाण्डवानाम्। पश्य,

हस्ताकृष्टविलोलकेशवसना दुःशासनेनाज्ञया
पाञ्चाली मम राजचक्रमाभितो गौर्गौरिति व्याहृता।
तस्मिन्नेव स किन्नु गाण्डिवधरो नासीत् पृथानन्दनो
यूनः क्षत्रियवंशजस्य कृतिनः क्रोधास्पदं किं न तत्॥१॥

माता

असमाप्तप्रतिज्ञाभरस्यात्मवधोऽस्य प्रतिज्ञातः।
राजा—यद्येवमानन्दस्थानेऽपि ते विषादः। ननु वक्तव्यमुत्सन्नः खलु सानुजो युधिष्ठिर इति। मातः शक्तिरस्ति धनंजयस्य वान्यस्य कुरुशतपरिवारवर्द्धितमहिम्नो महाविक्रमस्य नामापि ग्रहीतुं ते तनयस्य। आर्ये सुतपराक्रमानभिज्ञे

धर्मात्मजं प्रति यमौ च कथैव नास्ति, मध्ये वृकोदर किरीट भृतोर्बलेन।
एकोऽपि विस्फुरितमण्डलचापचक्रं, कः सिन्धुराजमभिषेणयितुं समर्थः॥२॥

भानुमति—आर्यपुत्र यद्यप्येव तथापि गुरुकृतप्रतिज्ञाभरो धनञ्जयो निदानं खलु शङ्कायाः।
** माता**—जाते साधु कालोचितं त्वया मन्त्रितम्।
** राजा**—आः; ममापि नाम दुर्योधनस्य शङ्कास्थानं पाण्डवाः। पश्य

कोदण्डज्याकिणाङ्कैरगणितरिपुभिः कङ्कटामुक्तदेहैः
श्लिष्टान्योन्यतपत्रैः सितकमलवनभ्रान्तिमुत्पादयद्भिः।
रेणुग्रस्तार्कभासां प्रचलदसिलतादन्तुराणां चमूना

माक्रान्ता भ्रातृभिर्मे दिशि दिशि समरे कोटयः सम्पतन्ति॥३॥

अयि भानुमति, विज्ञातपाण्डवप्रभावे त्वमप्येवमाशंससे। पश्य।

दुःशासनस्य हृदयक्षतजाम्बुपाने, दुर्योधनस्य च यथा गदयोरुभङ्गे।
तेजस्विनां समरमूर्धनि पाण्डवानां, ज्ञेया जयद्रथवधेऽपि तथा प्रतिज्ञा॥४॥

कः कोऽत्र भोः। जैत्रं मे रथमुपपादय तावत्। यावदहमपि तस्याप्रगल्भस्य मिथ्याप्रतिज्ञावैलक्ष्य सम्पादितमशस्त्रपूतं मरणमुपदिशामि।

(इति निष्कान्ताः सर्वे)

वेणीसंहारम्

९२. पुत्रवती शकुन्तला दुर्वासःशापनिवृत्तौ दुष्यन्तेन
प्रतिगृहीता।

राजा—

(उपगम्य) उभाभ्यामपि वासवानुयोज्यो दुष्यन्तः प्रणमति।
मारीचः

वत्स चिरं जीव। पृथिवीं पालय।
अदितिः

वत्स, अप्रतिरथो भव।
शकुन्तला

दारकसहिता वां पादवन्दनं करोमि।
मारीचः

वत्से

आखण्डलसमो भर्ता जयन्तप्रतिमः सुतः।
आशीरन्या न ते योग्यापौलोमीसदृशी भव॥१॥

अदितिः—जाते भर्तुरनुमता भव। अवश्यं दीर्घायुर्वत्स उभयकुलनन्दनो भवतु। उपविशत।

[सर्वे प्रजापतिमभित उपविशन्ति]

** मारीचः**—

(एकैकं निर्दिशन्)

दिष्ट्या शकुन्तला साध्वी सदपत्यमिदं भवान्।
श्रद्धा वित्तं विधिश्चेति त्रितयं तत्समागतम्॥२॥

राजा—

भगवन् प्रागभिप्रेतसिद्धिः। पश्चाद्दर्शनम्। अतोऽपूर्वः खलु वोऽनुग्रहः। कुतः।

उदेति पूर्वे कुसुमं ततः फलं, घनोदयः प्राक् तदनन्तरं पयः॥
निमित्तनैमित्तिकयोरयं क्रमस्तव प्रसादस्य पुरस्तु सम्पदः॥३॥

** मातलिः**—एवं विधातारः प्रसीदन्ति।

** राजा**—भगवान्, इमामाज्ञाकरीं वो गान्धर्वेण विधिनोपयम्य कस्यचित् कालस्य बन्धुभिरानीतां स्मृतिशैथिल्यात्प्रत्यादिशन्नपराद्धोऽस्मि तत्रभ-

वतो युष्मत्सगोत्रस्य कण्वस्य। पश्चादङ्गुलीयकदर्शनादृढपूर्वांतद्दुहितरमवगतोऽहम्। तच्चित्रमिव मे प्रतिभाति।

मारीचः

वत्स, अलमात्मापराधशङ्कया। सभ्मोहोऽपि त्वय्यनुपपन्नः। श्रूयताम्।
** राजा**—

अवहितोऽस्मि।
** मारीचः**—

यदैवाप्सरस्तीर्थावतरणात् प्रत्यादेशवैक्लव्यां शकुन्तलामादाय मेनका दाक्षायणीमुपगता तदैव ध्यानादवगतोऽस्मि—दुर्वाससः शापादियं तपस्विनी सहधर्मचारिणी त्वया प्रत्यादिष्टा, नान्यथेति । स चायमङ्गुलीयकदर्शनावसानः।

राजा

(सोच्छ्वासम्) एष वचनीयान्मुक्तोऽस्मि।
** शकुन्तला**—

(स्वगतम्) दिष्ट्याऽकारणप्रत्यादेशी नार्यपुत्रः। न खलु शप्तमात्मानं स्मरामि। अथवा प्राप्तो न मया स हि शापो विरहशून्यहृदयया न विदितः। अतः सखीभ्यां संदिष्टाऽस्मि भर्तुरङ्गुलीयकं दर्शयितव्यमिति।
मारीचः

वत्से चरितार्थासि। सहधर्मचारिणं प्रति न त्वया मन्युः कार्यः। पश्य

शापादसि प्रतिहता स्मृतिरोधरूक्षे, भर्तर्यपेततमसि प्रभुता तवैव।
छाया न मूर्च्छति मलोपहतप्रसादे, शुद्धे तु दर्पणतले सुलभावकाशा॥४॥

** राजा**—यथाह भवान्।
** मारीचः**—

वत्स कच्चिदाभिनन्दितस्त्वया विधिवदस्माभिरनुष्ठितजातकर्मा पुत्र एष शाकुन्तलेयः।
राजा

भगवन्, अत्र खलु मे वंशप्रतिष्ठा।
** मारीचः**—

तथाभाविनमेनं चक्रवर्तिनमवगच्छतु भवान्। पश्य

इहायं सत्त्वानां प्रसभदमनात्सर्वदमनः
पुनर्यास्यत्याख्यां भरत इति लोकस्य भरणात्॥

राजा—भगवता कृतसंस्कारे सर्वमस्मिन्वयमाशास्महे।
** अदितिः**—भगवान् अनया दुहितृसम्पत्त्या कण्वोऽपि तावच्छ्रुतविस्तारः क्रियताम्। दुहितृवत्सला मेनकेहैवोपचरन्ती तिष्ठति।
** शकुन्तला**—(आत्मगतम्) मनोरथः खलु मे भणितो भगवत्या।
मारीचः—तपःप्रभावात् प्रत्यक्षं सर्वमेव तत्रभवतः।
राजा—अतः खलु मम नातिक्रुद्धो मुनिः।
** मारीचः**—तथाप्यसौ प्रियमस्माभिः श्रावयितव्यः। कः कोऽत्र भोः।

(प्रविश्य)

** शिष्यः**—भगवन्, अयमस्मि!
मारीचः—गालव, इदानीमित्र विहायसा गत्वा मम वचनात्तत्रभवते कण्वाय प्रियमावेदय यथा पुत्रवती शकुन्तला तच्छापनिवृत्तौ स्मृतिमता दुष्यन्तेन प्रतिगृहीतेति।
शिष्य—यदाज्ञापयति भगवान्। (इति निष्क्रान्तः)
मारीचः—वत्स, त्वमपि स्वापत्यदारसहितः सख्युराखण्डलस्य रथमारुह्य ते राजधानीं प्रतिष्ठस्व।
** राजा**—यथाज्ञापयति भगवान्।

(इति निष्क्रान्ताः सर्वे)

—अभिज्ञानशाकुन्तले।

९३. मृगयाकोलाहलध्वनिः।

एकदा शनैः शनैरुदिते भगवति सवितरि प्रयातेष्वभिमतानि दिगन्तराणि शुककुलेषु शुकशावकसनाथेऽपि निःशब्दतया शून्य इव तस्मिन् वनस्पतौ स्वनीडावस्थित एव ताते मयि च शैशवादसंजातपक्षपटे पितुः समीपवर्तिनि कोटरगते सहसैव तस्मिन् महावने संत्रासितसकलवनचरो मृगयाकोलाहलध्वनिरुदचरत्। आकर्ण्य च तमहमश्रुतपूर्वमुपजातवेपथुरर्भकतयाजर्जरितकर्णविवरो भयविह्वलः समीपवर्तिनः पितुः प्रतीकार-

बुद्ध्या जराशिथिलपक्षपुटान्तरमविशम्। अनन्तरं सरभसमितो गजयूथपतिलुलितकमलिनीपरिमल इतो मृगकदम्बमितो वनगजकुलमितो वराहयूथमितो वनमहिषवृन्दमितः शिखण्डिमण्डलविरुतमितो मृगपतिभिद्यमान कुम्भकुञ्जररसितमिदमार्द्रपंकमलिना वराहपद्धतिरियं हरिणरोमन्थफेनसंहतिरेष करिमौक्तिकदलदन्तुरो मृगपतिमार्ग एषा प्रत्यग्रप्रसूतवनमृगीगर्भरुधिरलोहिनी भूमिस्त्वरिततरमध्यास्यतामियं वनस्थली तरुशिखरमारुह्यतामालोक्यतां दिगियमाकर्ण्यतामयं शब्दो गृह्यतां धनुरवहितैः स्थीयतां विमुच्यन्तां श्वान इत्यन्योन्यमभिवदतो मृगयासक्तस्य महतो जनसमूहस्य तरुगहनान्तरितविग्रहस्य क्षोभितकाननं कोलाहलमशृणवम्।

कादम्बर्याम्।

९४. दशरथस्य मृगयाविहारः।

अथ यथासुखमार्तवमुत्सवं, समनुभूय विलासवतीसखः।
नरपतिश्चकमे मृगयारतिं, स मधुमन्मधुमन्मथसंनिभः॥१॥

परिचयं चललक्ष्यनिपातने, भयरुषोश्च तदिङ्गितबोधनम्।
श्रमजयात्प्रगुणां च करोत्यसौ, तनुमतोऽनुमतः सचिवैर्ययौ॥२॥

मृगवनोपगमक्षमवेषभृद्विपुलकण्ठनिषक्तशरासनः।
गगनमश्वखुरोद्धतरेणुभिर्नृसविता सवितानमिवाकरोत्॥३॥

ग्रथितमौलिरसौ वनमालया, तरुपलाशसवर्णतनुच्छदः।
तुरगवल्गनचञ्चलकुण्डलो, विरुरुचे रुरुचेष्टितभूमिषु॥४॥

तनुलताविनिवेशितविग्रहाः, भ्रमरसंक्रमितेक्षणवृत्तयः।
ददृशुरध्वनि तं वनदेवताः, सुनयनं नयनन्दितकोसलम्॥५॥

श्वगणिवागुरिकैः प्रथमास्थितं, व्यपगतानलदस्यु विवेश सः।
स्थिरतुरंगमभूमि निपानवन्मृगवयोगवयोपचितं वनम्॥६॥

अथ नभस्य इव त्रिदशायुधं, कनकपिङ्गतडिद्गुणसंयुतम्।
धनुरधिज्यमनाधिरुपाददे, नरवरो रवरोषितकेसरी॥७॥

तस्य स्तनप्रणयिभिर्मुहुरेणशावै-
र्व्याहन्यमानहरिणीगमनं पुरस्तात्।
आविर्बभूव कुशगर्भमुखं मृगाणां
यूथं तदग्रसरगर्वितकृष्णसारम्॥८॥

तत्प्रार्थितं जवनवाजिगतेन राज्ञा
तूणीमुखोद्धृतशरेण विशीर्णपङ्क्ति।
श्यामीचकार वनमाकुलदृष्टिपातै-
र्वातेरितोत्पलदलप्रकरैरिवार्द्रैः॥९॥

लक्ष्यीकृतस्य हरिणस्य हरिप्रभावः
प्रेक्ष्य स्थितां सहचरीं व्यवधाय देहम्।
आकर्णकृष्टमपि कामितया स धन्वी
बाणं कृपामृदुमनाः प्रतिसंजहार॥१०

तस्यापरेष्वपि मृगेषु शरान्मुमुक्षोः
कर्णान्तमेत्य बिभिदे निबिडोऽपि मुष्टिः।
त्रासातिमात्रचटुलैः स्मरतः सुनेत्रैः
प्रौढप्रियानयनविभ्रमचोष्टतानि॥११॥

रघुवंशे ।

९५. वाल्मीकिर्व्यसनातिभारादाक्रन्दन्तीं जानकीं
सान्त्वयति स्वाश्रमं च नयति।

तथेति तस्याः प्रतिगृह्य वाचं, रामानुजे दृष्टिपथं व्यतीते।
सा मुक्तकण्ठं व्यसनातिभाराच्चक्रन्द विग्ना कुररीव भूयः॥१॥

नृत्यं मयूराः कुसुमानि वृक्षा दर्भानुपात्तान्विजहुर्हरिण्यः
तस्याः प्रपन्ने समदुःखभावमत्यन्तमासीद्रुदितं वनेऽपि॥२॥

नामभ्यगच्छंद्रुदितानुसारी, कविः कुशेध्माहरणाय यातः।
निषादविद्धाण्डजदर्शनोत्थः, श्लोकत्वमापद्यत यस्य शोकः॥३॥

तमश्रु नेत्रावरणं प्रमृज्य, सीता विलापाद्विरता ववन्दे।
तस्यै मुनिर्दोहदलिङ्गदर्शी, दाश्वान्सुपुत्राशिषमित्युवाच—

॥४॥

जाने विसृष्टां प्रणिघानतस्त्वां,मिथ्यापवादक्षुभितेन भर्ता।
तन्मा व्यथिष्ठा विषयान्तरस्थं, प्राप्ताऽसि वैदेहि पितुर्निकेतम्॥५॥

उत्खातलोकत्रयकण्टकेऽपि, सत्यप्रतिज्ञेप्यविकत्थनेऽपि।
त्वां प्रत्यकस्मात्कलुषप्रवृत्तावस्त्येव मन्युर्भरताग्रजे मे॥६॥

तवोरुकीर्तिः श्वशुरः सखा मे, सतां भवोच्छेदकरः पिता ते।
धुरि स्थिता त्वं पतिदेवतानां, किं तन्न येनाऽसि ममानुकम्प्या॥७॥

तपस्विसंसर्गविनीतसत्त्वे, तपोवने वीतभया वसाऽस्मिन्।
इतो भविष्यत्यनघप्रसूतेरपत्यसंस्कारमयो विधिस्ते॥८॥

अशून्यतरां मुनिसंनिवेशैस्तमोपहन्त्रीं तमसां वगाह्य।
तत्सैकतोत्सङ्गबलिक्रियाभिः, संपत्स्यते ते मनसः प्रसादः॥९॥

पुष्पं फलं चार्तवमाहरन्त्यो, बीजं च बाले

यमकृष्टरोहि।
विनोदयिष्यन्ति नवाभिषङ्गामुदारवाचो मुनिकन्यकास्त्वाम्॥१०॥

पयोघटैराश्रमबालवृक्षान्संवर्धयन्ती स्वबलानुरूपैः।
असंशयं प्राक्तनयोपपत्तेः, स्तनंधयप्रीतिमवाप्स्यसि त्वम्॥११॥

अनुग्रहप्रत्यभिनन्दिनीं तां वाल्मीकिरादाय दयार्द्रचेताः।
सायं मृगाध्यासितवेदिपार्श्वं, स्वमाश्रमं शान्तमृगं निनाय॥१२॥

—रघुवंशे।

९६. अजनृपमिन्दुमती स्वयं वृणीते।

तं प्राप्य सर्वावयवानवद्यं, व्यावर्ततान्योपगमात्कुमारी।
न हि प्रफुल्लं सहकारमेत्य, वृक्षान्तरं काङ्क्षति षट्पदाली॥१॥

तस्मिन्समावेशितचित्तवृत्तिमिन्दुप्रभामिन्दुमतीमवेक्ष्य ।
प्रचक्रमे वक्तुमनुक्रमज्ञा, सविस्तरं वाक्यमिदं सुनन्दा- ॥२॥

इक्ष्वाकुवंश्यः ककुदं नृपाणां, ककुत्स्थ इत्याहितलक्षणोऽभूत्।
काकुत्स्थशब्दं यत उन्नतेच्छाः, श्लाघ्यं दधत्युत्तरकोसलेन्द्राः॥३॥

महेन्द्रमास्थाय महोक्षरूपं, यः संयति प्राप्तपिनाकिलीलः।
चकार बाणैरसुराङ्गनानां, गण्डस्थलीः प्रोषितपत्रलेखाः॥४॥

ऐरावतास्फालनविश्लथं यः, संघट्टयन्नङ्गदमङ्गदेन।
उपेयुषः स्वामपि मूर्तिमग्यामर्धासनं गोत्रभिदोऽधितष्ठौ॥५॥

जातः कुले तस्य किलोरुकीर्तिः, कुलप्रदीपो नृपतिर्दिलीपः।
अतिष्ठदेकोनशतक्रतुत्वे, शक्राभ्यसूयाविनिवृत्तये यः॥६॥

यस्मिन्महीं शासति वाणिनीनां, निद्रां विहारार्धपथे गतानाम्।
वातोऽपि नास्रंसयदंशुकानि, को लम्बयेदाहरणाय हस्तम्॥७॥

पुत्रो रघुस्तस्य पदं प्रशास्ति, महाक्रतोर्विश्वजितः प्रयोक्ता।
चतुर्दिगावर्जितसंभृतां यो, मृत्पात्रशेषामकरोद्विभूतिम्॥८॥

आरूढमद्रीनुदधीन्वितीर्णंभुजंगमानां वसतिं प्रविष्टम्।
ऊर्ध्वं गतं यस्य न चानुबन्धि, यशः परिच्छेत्तुमियत्तयाऽलम्॥९॥

असौ कुमारस्तमजोऽनुजातस्त्रिविष्टपस्येव पतिं जयन्त।
गुर्वी धुरं यो भुवनस्य पित्रा, धुर्येण दम्यः सदृशं बिभर्ति॥१०॥

कुलेन कान्त्या वयसा नवेन, गुणैश्च तैस्तैर्विनयप्रधानैः।
त्वमात्मनस्तुल्यममुं वृणीष्व, रत्नं समागच्छतु काञ्चनेन॥११॥

ततः सुनन्दावचनावसाने, लज्जां तनूकृत्य नरेन्द्रकन्या।
दृष्ट्या प्रसादामलया कुमारं प्रत्यग्रहीत्संवरणस्रजेव॥१२॥

सा यूनि तस्मिन्नभिलाषबन्धं, शशाक शालीनतया न वक्तुम्।
रोमाञ्चलक्ष्येण स गात्रयष्टिं, भित्त्वा निराक्रामदरालकेश्याः॥१३॥

तथागतायां परिहासपूर्वं, सख्यां सखी वेत्रभृदाबभाषे।
आर्ये व्रजामोऽन्यत इत्यथैनां, वधूरसूयाकुटिलं ददर्श॥१४॥

सा चूर्णगौरं रघुनन्दनस्य, धात्रीकराभ्यां करभोपमोरूः।
आसञ्जयामास यथाप्रदेशं, कण्ठे गुणं मूर्तमिवानुरागम्॥१५॥

तया स्रजा मङ्गलपुष्पमय्या, विशालवक्षःस्थललम्बया सः।
अमंस्त कण्ठार्पितबाहुपाशां विदर्भराजावरजां वरेण्यः॥१६॥

शशिनमुपगतेयं कौमुदी मेघमुक्तं
जलनिधिमनुरूपं जह्नुकन्यावतीर्णा।
इति समगुणयोगप्रीतयस्तत्र पौराः
श्रवणकटु नृपाणामेकवाक्यं विवव्रुः॥१७॥

—रघुवंशे।

९७. श्रीरामराज्याभिषेकः।

भूयस्ततो रघुपतिर्विलसत्पताक—

मध्यास्त कामगति सावरजो विमानम्।
दोषातनं बुधबृहस्पतियोगदृश्य-
स्तारापतिस्तरलविद्युदिवाभ्रवृन्दम्॥१॥

तत्रेश्वरेण जगतां प्रलयादिवोवीं
वर्षात्ययेन रुचमभ्रघनादिवेन्दोः।
रामेण मैथिलसुतां दशकण्ठकृच्छ्रा-
त्प्रत्युद्धृतां धृतिमतीं भरतो ववन्दे॥२॥

लङ्केश्वरप्रणतिभङ्गदृढव्रतं तत्।
वन्द्यं युगं चरणयोर्जनकात्मजायाः॥
ज्येष्ठानुवृत्तिजटिलं च शिरोऽस्य साधो-
रन्योन्यपावनमभूदुभयं समेत्य॥३॥

क्रोशार्धं प्रकृतिपुरःसरेण गत्वा।
काकुत्स्थः शमितजवेन पुष्पकेण॥
शत्रुघ्नप्रतिविहितोपकार्यमार्यः।
साकेतोपवनमुदारमध्युवास॥४॥

भर्तुः प्रणाशादथ शोचनीयं, दशान्तरं तत्र समं प्रपन्ने ।
अपश्यतां दाशरथी जनन्यौ, छेदादिवोपघ्नतरोर्व्रतत्यौ॥५॥

उभावुभाभ्यां प्रणतौ हतारी, यथाक्रमं विक्रमशोभिनौ तौ।
विस्पष्टमस्रान्धतया न दृष्टौ, ज्ञातौ सुतस्पर्शसुखपलम्भात्॥६॥

आनन्दजः शोकजमश्रु बाष्पस्तयोरशीतं शिशिरो बिभेद।
गङ्गासरय्वोर्जलमुष्णतप्तं, हिमाद्रिनिस्यन्द इवावतीर्णः॥७॥

ते पुत्रयोर्नैर्ऋतशस्त्रमागीनार्द्रानिवाङ्गे सदयं स्पृश्यन्त्यौ।
अपीप्सितं क्षत्त्रकुलाङ्गनानां न वीरसूशब्दमकामयेताम्॥८॥

क्लेशावहा भर्तुरलक्षणाहं, सीतेति नाम स्वमुदीरयन्ती।
स्वर्गप्रतिष्ठस्य गुरोर्महिष्यावभक्तिभेदेन वधूर्ववन्दे॥९॥

उत्तिष्ठ वत्से ननु सानुजोऽसौ, वृत्तेन भर्ता शुचिना तवैव।
कृच्छ्रं महत्तीर्ण इति प्रियार्हां, तामूचतुस्ते प्रियमप्यमिथ्या॥१०॥

अथाभिषेकं रघुवंशकेतोः, प्रारब्धमानन्दजलैर्जनन्योः।
निर्वर्तयामासुरमात्यवृद्धास्तीर्थाहूतैः काञ्चनकुम्भतोयैः॥११॥

सरित्समुद्रान्सरसीश्च गत्वा, रक्षःकपीन्द्रैरुपपादितानि।
तस्यापतन्मूर्ध्नि जलानि जिष्णोर्विन्ध्यस्य मेघप्रभवा इवापः॥१२॥

तपस्विवेषक्रिययाऽपि तावद्यः प्रेक्षणीयः सुतरां बभूव।
राजेन्द्रनेपथ्यविधानशोभा, तस्योदितासीत्पुनरुक्तदोषा॥१३॥

स मौलरक्षोहरिमिः ससैन्यस्तूर्यस्वनानन्दितपौरवर्गः।
विवेश सौधोद्गतलाजवर्षामुत्तोरणामन्वयराजधानीम्॥१४॥

सौमित्रिणा सावरजेन मन्दमाधूतबालव्यजनो रथस्थः।
धृतातपत्रो भरतेन साक्षादुपायसंघात इव प्रवृद्धः॥१५॥

प्रासादकालागरुधूमराजिस्तस्याः पुरो वायुवशेन भिन्ना।
वनान्निवृत्तेन रघूत्तमेन, मुक्ता स्वयं वेणिरिवाबभासे॥१६॥

श्वश्रूजनानुष्ठितचारुवेशा, कर्णीरथस्थां रघुवीरपत्नीम्।
प्रासादवातायनदृश्यबन्धैः, साकेतनार्योऽञ्जलिभिः प्रणेमुः॥१७॥

—रघुवंशे ।

९८. ‘यदेतदनुमरणं नाम तदतिनिष्फलम्’

आकर्णितमहाश्वेतावृत्तान्त आर्दीकृतहृदयश्चन्द्रापीडः शनैःशनैरेनामभाषत—‘भगवति, क्लेशभीरुरकृतज्ञः सुखासङ्गलुब्धो लोकः स्नेहसदृशं कर्मानुष्ठातुमशक्तो निष्फलेनाश्रुपातमात्रेण स्नेहमुपदर्शयन् रोदिति। त्वया तु कर्मणैव सर्वमाचरन्त्या किमिव न प्रेमोचितमाचेष्टितम्, येन रोदिसि। तदर्थं जन्मनः प्रभृति समुपचितपरिचयः प्रेयानसंस्तुत इव परित्यक्तो बान्धवजनः। सन्निहिता अपि तृणावज्ञयावधीरिता विषयाः। गृहीतं ब्रह्मचर्यम्। आयोजितस्तपसि महत्यात्मा। वनिताजनदुष्करमपि कृतमरण्यावस्थानम्’

‘यदेतदनुमरणं नाम तदतिनिष्फलम्।अविद्वज्जनाचरित एष मार्गः, मोहविलसितमेतद्, रभसाचरितमिदम्, क्षुद्रदृष्टिरेषा, अतिप्रमादोऽयं, यदुपरते पितरि भ्रातरि सुहृदि वा प्राणाः परित्यज्यन्ते। स्वयं चेन्न जहति न परित्याज्याः। अत्र हि विचार्यमाणे स्वार्थ एव प्राणपरित्यागोऽयमसह्यशोकवेदनाप्रतीकारत्वादात्मनः। उपरतस्य तु न कमपि गुणमावहति। न तावत्तस्यायं प्रत्युज्जीवनोपायः। न धर्मोपचयकारणम् न शुभलोकोपार्जनहेतुः। न निरयपातप्रतीकारः। न दर्शनोपायः। न परस्परसमागमनिमित्तम्। अन्यामेव स्वकर्मफलोपनीतामसौ नीयते भूमिमवशः। असावप्यात्मघातिनः केवलमेनसा संयुज्यते। जीवंस्तु जलाञ्जलिदानादिना बहूपकरोत्युपरतस्यात्मनश्च,मृतस्तु नोभयस्यापि। स्मर तावत्प्रियामेकपत्नींरतिं भगवति भर्तरि मकरकेतौ हरहुतभुग्दग्धेऽप्यरतिंविरहितामसुभिः। पृथां च पत्यावखिलभुवनबालिभागभुजि पाण्डौ किन्दममुनिशापानलेन्धनतामुपगतेऽप्यपरित्यक्तजीविताम्। उत्तरां च विराटदुहितरं बालां बालशशिनीव नयनानन्दहेतौ विनयवति विक्रान्ते च पञ्चत्वमभिमन्यावुपागतेऽपि धृतदेहाम्। दुःशलां च धृतराष्ट्रदुहितरं आतृशतोत्सङ्गलालितामतिमनोहरे हरवरप्रदानवर्धितमहिम्नि सिन्धुराजे जयद्रथेऽर्जुनेन लोकान्तरमुपनीतेऽप्यकृतप्राणपरित्यागाम्। अन्याश्च रक्षःसुरासुरमुनिमनुजसिद्धगन्धर्वकन्यका भर्तृरहिताः श्रूयन्ते सहस्रशो

विधृतजीविताः। प्रोन्मुच्येतापि जीवितं सन्दिग्धोऽप्यस्य समागमो यदि स्यात्। भगवत्या तु ततः पुनः स्वयमेव समागमसरस्वती समाकर्णिता। अनुभवे च को विकल्पः, कथं च तादृशानामप्राकृताकृतीनां महात्मनामवितथगिरां, गरीयसापि कारणेन, गिरि वैतथ्यमास्पदं कुर्यात्। उपरतेन च सह जीवन्त्याः कीदृशी समागतिः। अतो निःसंशयमसावुपजातकारुण्यो महात्मा पुनः प्रत्युज्जीवनार्थमेवैनमुत्क्षिप्य सुरलोकं नीतवान्। अचिन्त्यो हि महात्मनां प्रभावः। बहुप्रकाराश्च संसारवृत्तयः। चित्रं च दैवम्। आश्चर्यातिशययुक्ताश्च तपःसिद्धयः। अनेकविधाश्च कर्मणां शक्तयः। अपि च सुनिपुणमपि विमृशद्भिः किमिवान्यत्तदपहरणे कारणमाशंक्येत जीवितप्रदानादृते। न चासंभाव्यमिदमवगन्तव्यं भगवत्या। चिरप्रवृत्त एष पन्थाः। तथाहि। विश्वावसुना गन्धर्वराजेन मेनकायामुत्पन्नां प्रमद्वरां नाम कन्यामाशीविषविलुप्तजीवितां स्थूलकेशाश्रमे भार्गवस्य नप्ता प्रमतितनयो मुनिकुमारको रुरुर्नाम स्वायुषोऽर्धेन योजितवान्। अर्जुनं चाश्वमेधतुरगानुसारिणमात्मजेन बभ्रुवाहननाम्ना समरशिरसि शरापहृतप्राणमुलूपी नाम नागकन्यका सोच्छ्वासमकरोत्। अभिमन्युतनयं च परिक्षितमश्वत्थामास्त्रपावकपरिप्लष्टमुदरादुपरतमेव निर्गतमुत्तराप्रलापोपजनितकृपो भगवान्वासुदेवो दुर्लभानसून्प्रापितवान्। उज्जयिन्यां च सान्दीपनिद्विजतनयमन्तकपुरादुपहृत्य त्रिभुवनवन्दितचरणः स एवानीतवान्। अत्रापि कथंचिदेवमेव भविष्यति । तथापि किं क्रियते। किं वा लभ्यते। प्रभवति हि भगवान्विधिः। बलवती च नियतिः। आत्मेच्छया न शक्यमुच्छ्वसितुमपि। नार्हस्यनिन्द्यमात्मानं निन्दितुम्। आपतन्ति हि संसारपथमतिगहनमवतीर्णानामेते वृत्तान्ताः। धीरा हि तरन्त्यापदम्। इत्येवंविधैरन्यैश्च मृदुभिरुपसान्त्वनैः संस्थाप्य तां पुनरपि निर्झरजलेनाञ्जलिपुटोपनीतेनानिच्छन्तीमपि बलात् प्रक्षालितमुखीमकारयत्।

—कादम्बर्याम्।

Notes

N. B. Lessons 1, 3, 9, 59, 79, 83, 86, are meant for recitation.

Page—(2) सारस्वतमहोत्सवसंविधानम्–The preparations of the great festival in honour of सरस्वती. ब्रह्मचारी–a religious student (Brahmin) in the first order of his life who continues to live with his spiritual guide (आचार्यःor कुलपति) from the investiture with the sacred thread and performs the duties pertaining to his order till he settles in life. आचार्यचरणाः–The revered preceptor. अत्रभवान्–“when respect is to be shown भवत् (भवती f .) is preceded by अत्र or सः, the former referring to a person that is near, the latter to one who is at a distance or absent from the speaker.” Apte’s Guide sec. 129. सौम्य–gentle, dear. यशोभूति, चन्द्रप्रभ, सत्यव्रत, सत्यकाम, चन्द्रकेतु, सोमदत्त, इन्द्रपालित, जयसेन, मैत्रेय, चन्द्रचूड, देवगुप्त, विश्वावसु, पुण्डरीक, वसुभद्र and ब्रह्मदत्त are names of pupils निमन्त्रणपत्रम्–an invitation card or note. रचय–draft or compose. तेन आदर्शेन–after that model प्रेरयताम्–should despatch. अहं पुनः–and what am I to do? पादपाः–trees. शाल, शिरीष, मधूक, आम्र, बकुलं, देवदारु, खर्जूर, सहकार are names of trees and as such are mas. अपरिष्कृत–full of straws or leaves, unpolished. तलदेशः–the space at the bottom. उपवेशन–वेदयः the altars that serve as seats मार्जय–sweep off.लिम्पत–anoint. दलानि–leaves. सरस–fresh, blooming, wet. सपल्लव–with foliage. मुकुलानि–buds. कदली f. the plantain tree. काण्डाः-stems, stalks, branches. तानि तानि–various; vide Apte’s Guide. sec. 132 (6). शोभा-decoration. उपकरणानि–materials. अपराणि–other, आह–to bring. यथा-तथा–vide Apte’s Guide sec. 297. उचित proper, becoming, fitting. अतिथिविशेषाः–distinguished guests. सदृशम्–worthy (with the Gen.). भोज्यम्–еatables, articles सदृशम्–of food. आयुष्मन्तः–long-lived ones. अनुतिष्ठत-carry out अन्यत् सर्व चिन्तयामि–I shall look to all other things. Page (3)—द्रविड Name of a country. भिक्षुः–a mendicant कुटीरः–रम्-a hut or cottage. राजकुलम्-a palace. धर्मशाला–a dwelling for travellers. Read तत् for तम्.

सन्ध्या–evening prayers.उपास्य–having performed, offered. यावत्-तावत्-No sooner than. Page (4)—शयनीयम्–

a bed आस्तृणोति–

spreads, unfolds. राजपुरुषाः–

king’s officers. निद्रा 2 p. to sleep. विश्रब्धम्–

without reserve or fear of hesitation. For तत्पूर्वम्–

read त्वत्पूर्वम् before your Majesty. आत्मना–

myself. कथं भिद्यते–

how does it differ (from)? वसतिं कल्पयेत=वत्स्यति युवराजः–heir apparent क्रमवशात्-in succession. स्थिताः dwelt. अपगताः left, departed. चिरम् for good. पथिकः a traveller. गेहतःfrom the residence. चतुर–

clever भाषितम्=वचनम्-speech. चतुर–

clever. सुतराम्-highly. आतिथ्यम् hospitality. पूजितवान्-(Past. act. p. of पूज् 10) honoured. निर्भरम्-great, intense, sound. Page (5)—अतिभारः-excessive burden. व्यवसायिन्-an industrious man; amerchant विदेशः a foreign land or country. परः-a stranger; an enemy. मौनित्वम्-silence. अनृतम्-a lie. लुब्धः-an avaracious man. गृह्णीयात्-should win over. अञ्जलिकर्म–a bow with folded hands. छन्दस्–will, pleasure. अनुवृत्तम्- following. याथातथ्यम् truth, reality. संपर्कः–contact, association. ज्ञातयः m. relations. मेलं कुर्वाणः uniting with कुर्वाणः uniting with or acting in conjunction with. अविद्याजीवनम्=विद्याशून्यं जीवनम्-a life without learning. शून्यम्-a waste or dreary place. दरिद्रता-poverty. शून्या-void, waste. सर्वशून्या all-empty, an utter blank दार–m. pl. wife. धनैः–at the cost of wealth. विशाल-large, celebrated. किंशुकाः-पलाशाः (पलस in Mar.). निर्गन्धाः-गन्धहीनाः न शोभन्ते–do not appear to advantage. अमेध्यम्—excrement दुष्कुलम्—a low family. स्त्रीरत्नम् an excellent woman परोक्षे—behind one’s back. हन्ता—marring.कार्यम्—interests. प्रत्यक्षे—in one’s presence. पयोमुखः=पयो मुखे यस्य सः with milk at the mouth. विषकुम्भः—a jar of poison. उपकारः–a kind office, obligation गृहीत —won over. उद्धरेत् -should destroy or exterpate. लग्न (P. P. लग्1. p.) stuck or clung to मंत्रः—incancation or spells. वशः—capable of being cured. निवार्यते—is warded off. Page (6)—लोष्टः–ष्टम्–a clod or lump of earth. भूतानि—Beings. पश्यति–considers, looks upon स पण्डितः–He is really a wise man. वञ्चकः a jackal. चोलाः–Name of a count try. विद्वांसः प्रियाः यस्य स विद्वत्प्रियः प्रथा ––fame, celebrity. जानपदाः–people, countrymen प्रत्यहम् or प्रत्यह=अहनि अहनीति every day. मानित–honoured, respected सत्येवम्––while things went on like this. कदाचित्–once. रसवेदी–Skilled in alchemy. विद्या–lore, knowledge.

क्रमागत handed down, traditional. वस्तुतः really प्रतार्य-having over-reached, or deceived रजताद्यपहारकः– robbing (them) of silver etc. शून्य–vacant. पेटिका–

a box विज्ञान–

marking. कियत्–

how much? निक्षेपणम्–

keeping, depositing आदाय–

having taken. मन्वानः pre. p. of मन् 8 A.) thinking. यथागतम्–

as he had come. मञ्चे इति-अधिमञ्चम् अ. भा. in bed. कियच्चिरम्–

how long?बोधनम् an awakening, arousing. पुंजः-a number.विकिरन् (pre. p. of क्लृृ with वि, 6p.) scattering or spreading. Page (7)—अनुयोक्तम्–

to ask or inquire. मां…प्रभावताम् know me to be the most luminous (the sun). स्फुटन्ति–open. कूजन्ति–warble.

नाडि-m.n.a nest. आश्रायिन्–resorting to, living on. वल्गन्ति-dance, leap. सत्त्व m. n. an animal. जाड्यम्–dulness. दर्शनम्–a sight. अनुशासनम्–advice. गवाक्षः a round window. निर्भरं–profusely, fully. तल्प–m. n. a bed. उज्झ् 6p. to abandon उचित–usual. करणीयानि–duties. निवर्तय (वृत् with नि caus.) to perform. मन्दोष्ण–luke–warm, tapid. आमोदःfragrance संक्रान्त–reflected. भासुर–bright, resplendent. भानुमान्–सूर्यः मयूखाः-rays. मयूखाः-rays. निरूपयन्–observingcarefully. उपहृत-presented. तत्तदिन्द्रियाि–various senses.प्रीतिः-a pleasure, joy. अङ्कगत-sitting on the lap, (अङ्कं गता). ज्वलत्-resplendent वक्त्रम्–the face. Read विस्मित for विस्मृत. मरकध्वजः=मदनः.माता-mother. रुक्मिणी in this case. भूतानि-Beings. त्रिलोकेश्वरभूतकान्ते Oh the spouse of one who is the lord of three worlds! अभिभाष्यमाण-being addressed. गरुडध्वजः–Vishnu. अभिधान-words of agreeable import. सुभगा–lucky, fortunate. प्रगल्भ–an eloquent person. प्रगल्भ अक्रोधत–good orquiet temperament. देवपरः-देवाः परं यस्य सः devoted to the gods. उदीर्ण-large-minded or noble. सत्त्वम् (nature.) प्रधानं वस्तु यस्य सः Page (8)—अकर्म-a bad deed. नास्तिक-an atheist, infidel. साङ्करिक–of a mixed race-or caste. भिन्नवृत्त-of loose character. असूयकः=दोषदर्शिन् fault-inder. कृतात्मन्=जितात्मन् जितेन्द्रियः, तयाविधाः-of such sort, quality or nature.संगुप्त concealed, hidden. मनोरथ-mind, thought. निरत-devoted to. दान्त-self-possessed. कृपात्मन्-merciful, kind-hearted. क्षान्त-forbearing kindly, क्षान्ति-forgiveness. पर-intent on. Page (9)–बिडाली–a femal cat. श्येनः-a hawk. कोटरः-a hollow. शीर्ण–decayed,shattered (p. p. of शृ.). हिंस्र-murderous, cruel. तत्रस्थाः–living there. जीवनम्-maintenance. संगृहीत–stored. अन्नम्–food.अन्वेषणम्-search.अन्वेषणम्-search अपक्रान्ताः-निर्गताः-fled away. शावकाः-young ones. उच्चैः-loudly.

अभिनवसंस्कृतपाठमाला-द्वितीयसर· टिप्पणी

आतंरवःa plaintive cry. मांसरुचयः having relish for flesh. घातयामि–destroy, bring about (your) ruin साधुत्वम्–goodness. वासः-residence, stay.दातुमर्हति- should be pleased to give अनल्पम्-much. अभिष्टुतः-praised. एककैशः-one by one. प्रतिजानीते-vows. रक्षस्र n. a demon. अग्रे-in the front. भार्गवः–

भृगुपुत्रःPage (10)–परा-great, उत्तम the best or excellent. हर्षयन् gladdening. मण्डलम्–assembly, circle. किं करवाणि किमागमनकारणं च दुष्करम् difficult to be done. दैवतम् a god, deity. सहसा all of a sudden. कृतयुग the first (golden) of the ages धर्मात्मा a pious man. तस्य=तस्मै शल्यम् a spear; lance, the trident of शिव. अनुत्तमः=न विद्यते उत्तमो यस्मात् सः कुंभीनसी N. of the sister of रावण. दुर्धर्षी unassailable. त्वां शरणं गताः come to you for shelter. मा भैष्ट (Aor. अभैष्ट ) मा बिभीहि पुङ्गव m.=श्रेष्ठः ज्वरः grief, sorrow, distress. संयुगे in battle. नन्दिग्रामः N. of a village near अयोध्या. विषयः a country. मणिबन्धः wrist कर्मसु नियुज्यमाना put to hard work or labour पञ्च acc. plu. of पञ्चन् स्थापयित्वा having made to stand. Page (11)–एकैकशः singly, severally प्रतिपक्षस्य साक्षी & prosecution witness. कूटसाक्ष्यम् false staiment. अपराधी स्थापितः was found guilty. व्यवहारदर्शी=न्यायाधीशः a trying magistrate. निरुद्धः confined. राजपुरुषप्रमादः the mistake of the king’s officers. माय दोषः पातितःI was found guilty. उपस्थितः has fallen to my lot. अनन्तरः the next. अन्यत्वेन गृहीतः mistaken for another. तत् तत् various. उपन्यस्य having put forward. मोचनम् freedom. अगणयित्वा not minding, ignoring अभिमुखीभूय turning towards अन्वयुक्त asked, questioned. भद्र good man! हन्त alas! ग्रन्थिः a knot, bundle. निरागस् innocent. आगस् n. a fault. काराधिकारी a jailor. अपनीत removed. निगड m. n. fetters. निह्नुते conceals. अनुतप्त repentent. विधुरः distressed. दोषशुद्धिः freedom from guilt वितथ false. श्रमविभागः division of labour. निवर्त्यताम् should be done. चिन्ता कुलम् anxious, filled with anxiety. प्रतिपद्यते undertakes. क्वचित् I hope etc. नोत्सहे I have no mind to do it पुनर besides. Page (12) अवज्ञातुं नार्हसि please do not disregard, धर्मः a duty, an obligation तत्…हीयते what do you lose by helping her? गृहकृत्यम् household business. एकाकिन्या सुकरम् easy to do by oneself, unaided by another, singly. अपेक्षा necessity. श्रामयामि (caus. of श्रम् 4) trouble or fatigue you. लघुलघु adv. quickly. समाप्य having finished. निर्विश्यताम् be enjoyed. एतावत्this much. निषेधति (सिध्1 P.)

forbids. असंशयम् adv. certainly, to be sure. त्वद्द्वितीया–त्वया द्वितीया with you for a companion. किमिति why? बहु highly मन्ये prize-स्वावलंबः self-reliance. आत्मबलम् one’s own strength निर्वर्तयामि do, perform, finish. मम बहुमतः vidе Apte’s guide sec. 115. आत्मबलातिगwhich is beyond one’s power or strength. प्रार्थनम् asking for, a request. वस्तुजातम्a collection of things. किमुत but.तत्तत् various. शिल्पिन् an artisan, a mechanic सुभगम् fine, comfortable. विपश्चित the wise. सर्वात्मना whole-heartedly. परिशीलयन्ति study. आराधना service. ससारयात्रा worldly journey. आफलोदयकर्माणः working till the appearance of the fruit. युरोपीयः the inhabitants of Europé विस्मापयन्ति fill with wonder or dismay निर्मिमते (मा with निर् 7 At.) produce. बीजम् a secret. पाकः food निष्पाद्य having prepared. सुखयति comforts. पाणितलस्य standing on the surface of the palm. निदर्शनम् an example or illustration. कुत इयद्दूरम् why go a long way?गृहेशः the landlord, the master. मूलम्basis, foundation. आरंभःan undertaking. गृहिणी a housewife साधु well. व्यवस्थाप्य having arranged. Page (13) क्रमः way, course. नान्यथा not otherwise. महते फलोदयाय कल्पते tends to yield ample fruit स्फुटतरम् more clearly. अज्ञासिषम् Aor. 6 var. of ज्ञा 9 1st. pers.sing. विवृतम् еxplained.….तत् सम्यक्…प्रविष्टम् Ihave rightly understood it. शिरसा धृ respectfully obey. वचः advice. यावच्छक्यम् as far as possible. तवार्थसाधने to gain your object. कुरु compose. अभिषेकः ablutions, a bath यथाविधि according to the prescribed form. अर्थः matter. उपावर्तन returned. तीर्थम् a holy place (lake or river). कर्ता the creator. चत्वारि मुखानि यस्य. महत् तेजो यस्य. पुंगव (m. at the end of a compound) pre-eminent. वाग्यत with his speech restrained प्रबद्धः अञ्जलिःयेन with folded hands. प्रयत pure. पाद्यम् water for the feet. अर्व्यम् materials of worship. विधिवत् according to rites. निरायम् health. परमार्चितम् respectfully offered. आसनं संदिदेश asked to take (his) seat अयं(त्वया) बद्धः श्लोकः तव श्लोक एवास्तु may this verse (मा निषादेति) composed by you tend to your fame! a doubt. छन्दm. a wish, desire प्रवृत्ता sprung. सरस्वती speech. कृत्स्नम् full, whole. कुरु write, describe. सत्तमम् the best (among). धर्मात्मा a pious man अविदितम् unknown (to others). ते to you. स्थास्यन्ति will stand. यावत्-तावत् So long as. प्रचलिष्यति will be read by the people (lit. will be prevalent

or current among people ). Page (14) अधः though deserving to be in the lower region (for your wrath).उर्ध्वम् in the high region, in heaven which is my abode. अन्तरधीयत disappeared, विस्मयमाययौ stood amazed or wonder-struck. प्रकाशनम् a discovery. बाढम् deep, great. अपहृतःऽtolen अवालम्बत hung down. सिद्धम् conclusively proved. बलम् force, violence. निगडम् a chain or fetter. पलाय्य मामागतः came running to me. आत्मीय इति कृत्वा saying the dog was his. मत्तः from me. प्रार्थयत demanded. न्यायाधिशःthe judge प्रमाणम् an evidence, proof. दर्शय produce, show. येन by which. सिध्येत् will he proved. वल्लभ dear. परिचित known. स्वैरम् freely. उक्तवान् (p. act. p. of वच्) पश्चिमाभ्यां पादाभ्यां अवस्थितः standing on his hinder feet. चित्राणि strange. चेष्टितानि gestures, deeds. विनोदःamusement प्रचुर great. प्राचोदयत् ordered. अन्तर्भातिः frightened within अपश्यत at a loss to know. उपसृप् to go near. अपसृप् to be away from. व्याहरत् (हृ with वि and आ) spoke. अभषत् barked. उच्चैः loudly. प्रत्ययः conviction. साधुवादःa cry of ‘well done’ or of approbation, bravo ! तार loud, shrill . आशु quickly. त्रपा shame. Page (15) भार्यया समः विहङ्गः=पक्षी. ससुहृज्जनः with friends. उषितः (p. p. of वस 1 p.) to dwell. चित्राः तनूरुहाः (केशाः) येषां ते having variagated hair on. कल्यम् dawn’ day-break. अभ्यवर्तत returned, turned back. चरितुम् for grazing. पर्यतप्यत was oppressed (with grief). वातः a strong wind. वर्षः-र्षम्–a shower of rain, rain. वातश्च वर्षश्चैतयो. समाहारः स द्वं. comp. येन for which. अपि स्वस्ति भवेत् तस्याः I wish it is well with her. शून्य lonely, deserted पौत्रः=पुत्रस्य पुत्रः आकर्णि full of सर्वतः on all sides. गृहिणी house-wife. गृहम् home. नेत्रान्ताः the corners of the eyes. चित्राणि=मधुराणि जीवितेन न कार्यम् मे life has no use for me. सुव्रता of good condact. प्रेषितं gone abroad, on a journey पतिर्व्रतं यस्याः सा to whom the husband is the only object of devotion. रता devoted to तादृशी of that description तपस्विनी poor. (बिचारी in Mar.). अनुरक्ता loving. स्थिरा firm. भक्ता devoted. स्निग्धा affectionate. यशस्विनी glorious, excellent. काल difficult times विदेशःa foreign country. विश्वासकारिका inspiring confidence. पुंस a man Page (16)—परमः highest best, excellent. अर्थः an object, aim पठ्यते is declared. असहाय without a friend. लोकयात्रा the course of worldly life. सहायिनी helper, companion, अभिभूत overpowered. कृच्च्छ्रगत reduced to straits or

misery.आर्तः a sick or diseased person. भेषजम् a medicine. गतिः resort, shelter. धर्माः merit, virtue. संग्रहःaccumulation. जलधरसमयः the rainy season वर्षा f. plu. वर्षाकालः निचितम् over-cast. नीरदाःclouds. रजः प्रसरः the clouds or mass of dust प्रशान्तः laid हिमम् due द्यौः heaven. मासान् for months. धृत conceived. गर्भाः child. जीवातुः restorer of life. रसायनम् an elixir of life. साक्षात् visible, perceptible. परिक्लिष्ट oppressed. परिप्लुत inundated, flooded, bathed अर्जुन, केतक Ns.of trees. अभिवासित perfumed, scented. दावाग्निः forest conflagration. शान्तरिपु=शान्ताः (laid low) रिपवः येन सः कलये=अवधारये, मन्ये. commenced, begun अजिनम् skin. आपूरित filled. शद्भवन्तिnoisy.हैमी of gold. कशा astring or rope. स्तनितं thundering. निर्घोषः twanging. स्फुरती (also स्फुरंती) throbbing. वैदेही=विदेहराजकन्या=सीता, अग्रतः in front or before. Page (17) the words from नद्यः to प्लवंगाःgo respectively with वहन्ति etc. on page 16. वनान्ताः the skirts of forests or forests. प्लवंगाःmonkeys. शिखिनः peacocks. जाया च पतिश्च दम्पती. आढ्य abounding in, rich in . तदेकाबद्धमानसा with her mind fixed on or devoted to him alone. गौरवम् importance or urgent nature, exigencies of affairs. द्वीपान्तरम्-अन्यः or अन्यत् द्वीपः or द्वीपम्, karm. comp. another island. व्यवसित resolved, determined. अनुरक्तम् loyally devoted or attached to. भावः devotion, sincerity. असहनम् not enduring, impatient of. भावानुरक्ताः passionately attached. कृतमङ्गलः having offered the preliminary prayers for success. क्लृप्तप्रसाधना dressed for the journey. साश्रुलोचना with tears in her eyes. प्राङ्गणम् a courtyard. कवाट m. n. a panel दृष्टिपथः दृष्टेः पन्थाः असहान not able to endure. मुग्धा too timid. बिह्वलो ददर्श found to his horror. उत्क्रान्तजीविता whose life was extinct. आपाण्डुर somewhat pale. सुंदर lovely. छाया complexion. विलाल-अलक-लांछना set off by her waving locks. चान्द्रमसी that tenants the moon. लक्ष्मीः spirit of Beauty. दिवा in the day, by day. सुप्तच्युत fallen while asleep. असु m. plu. life. विनेशतुः perished. Page (18) शूद्रकः N. of a king समुपनीतः brought near. वैशंपायः N. of a parrot. प्रतिहारी the door keeperकञ्चकिन् the chamberlain अनुगम्यमान being followed by. गृहीनपञ्जरः whose cage was carried. कनकवेत्रलता golden cane-staff. अवलम्बिन् supporting himself on. करतलम् a palm. व्यज्ञापयत् addressed. देव sire ! देव्यः the queens. विज्ञापयन्ति say. आदेशःan order. कच्चित् I hope. अभ्यन्तरे in the inner apartments. किंचित् some.

अशनजातम् edibles. किं नास्वादितम् what have I not tasted? प्रकामम् to my heart’s contents. कषाय astringent (to taste). जंबूफलरसः the juice of जंबूफलम् खण्डित–

दलित=broken, eaten दाडिमफल pomegranate. हरिन्ति green. स्वेच्छया as much as I wished. प्राचीनामलकी N. of a tree (आवली in Mar. ) किं बहुना why should I needlessly talkat length? अमृतायते tastes like nectar स्वयमुपनीयमान offered with their own hands. एवंवादी talking in this strain आक्षिप्य cutting short ( the speech ). आस्तां…इदम् Let all this stand aside. अपनी to satisfy. आदितः प्रभृति from the beginning. कार्त्स्न्येन in detail. नाम कृतम् gave (you) name. आगमः acquisition. परिचयः study. समासादिताः acquired (the knowledge of). जन्म a former birth. अनुस्मरणम् memory. उत ind. or. वरप्रदानम् the granting of a boon छ्न्न in disguise वेषधारी taking the form of पूर्वमुषितम् lived hitherto. कथं पंजरबन्धःhow came you to be confined in the cage? मुहूर्तमित्र ध्यात्वा appeared to ponder for a while. महिती long. नामधेयम् a name. उपेत endowed (with). पठ्यमानः being recited. स्वामिगुणाःprincely qualities. Page (19) अनेक संशयोच्छेदि removing various doubts. अक्ष्णोः परः परोक्षः hidden from view. अर्थःa thing. दर्शकम् discoverer. अविवेकता inconsiderateness. एकैकमपि cven singly. अनर्थाय (भवेत्) leads to calamity. संपतिः abundance. अनधिगत not known उद्विग्न distracted. अननुष्ठानम् non-attendance. उन्मार्गःa wrong path. कोऽर्थःwhat is the good धार्मिक pious, dutiful. चक्षुः–

पीडा occular pain जातः(really) born समुन्नतिं याति is exalted. परिवर्तिन् revolving. संसारःworld. वरम् &c. it is better to have. &c. गुणी meritorious. गुणवन्तः accomplished. अभावि what is not to be. न तदन्यथा It cannot be otherwise. चिन्ताविषम् poison of anxiety. पीयते is swallowed. अक्षम incapable. आलस्यवचनम् idle words. दैवमपि संचित्त्य even thinking fate to be favourable. अनुद्योगेन without exertion. पुरुषसिंहःthe lion among men, the best of men. लक्ष्मीःfortune दैवेन देयम् which fate gives का = कुत्सित weak-minded. पौरुषं कुरु put forth manly efforts. न गतिः cannot move. पुरुषकारः manly exertion पूर्वजन्मकृतं कर्म the sum of the actions in previous life. अतन्द्रित without being slothful. Page (20) सिध्यन्ति are accomplished. मनोरथः an idle wish कारितवान् convened एवंभूतः such. नीतिशास्त्रम् science of conduct. उपदेशःinstruction पुत्राणां पुनर्जम््म

कारयितुम् make my sons undergo a second birth. मारकती द्युतिः lustre of emerald. संनिधानम् company. सत् the good. संभूत born of नीतिं ग्राहयितुम् शक्यते are capable of being initiated (by me) in the Nitishastra. अद्रव्यम् an unfit object. क्रियां action निहिता exercised on. फलवती भवेत् can bear fruit. व्यापाराःefforts. न पाठ्येत cannot be taught. गोत्रम् family. निर्गुण void of merit. आकारःa mine. पद्मरागाः rubbies. अभिज्ञ well-versed. सुमनोभिः संगःcontact with flowers. अश्मन् m. a stone. देवत्वं याति attains divinity. सुप्रतिष्ठितः well consecrated. महद्भिः by the great. गुणाः…भवंति merits pass as merits with those who know how to appreciate them. ते दोषाः when in contact with one devoid of merits they are turned into faults. अस्वाद्यतोया…नद्यः rivers as they rise have their water sweet. आसाद्य on reaching. अपेयाः not drinkable. a universal sovereign. आत्मना तृतीयः अलुक्of the instr. Tat.-himself for the third i. e. he and two others. a Brahmin in the 3rd stage of religious life; विखनसमुनिप्रोक्तसूत्रानुसारी. Page (21)—खलु a particle of entreaty. न खलु not indeed. सन्निपात्य should be allowed to descend (on) क्व–

क्व Show a great incongruity. Vide Apte’s Guide Sec. 264. क्व बत where indeed ! अतिलोल extremely frail. हरिणकाःfawns. निशित sharp निपातः a fall. वज्रस्येव सारः येषां ते having the hardness of adamant साधु well. सन्धानम् an aim प्रतिसंहर withdraw. आर्ताः the distressed. त्राणम् protection अनागाःan innocent person. अनागसि प्रहर्तुं Vide Apte’s Guide sec. 98. एषः here. सदृशम् worthy; ( governs the 6th case. Vide Apte’s Guide Sec. 117.) प्रदीपः a light. वंश a race. पुरु N. of a king. युक्तरूपम्–

अत्यन्तं युक्तं most befitting, एवंगुणोपेतः endowed with such virtues चक्रवर्ती- destined for imperiality. सर्वथा by all means. सप्रमाणम् with а bow, bowing. accepted (your blessing.) Set out. आहरणाय to fetch. समिधःऽeriñcial sticks. कुलपतिः patriarchal sage. (आचार्यो बहुशिष्याणां मुनीनामग्रणीस्तु यः। व्रतयज्ञादिकर्माढ्यः स वै कुलपतिः स्मृतः। पद्मपुराणे.). मालिनीतीरमन्वायतम् along the banks of the मालिनी. अतिपातःomission, transgression.न चेत् etc. if it should not interfere with other duties. सत्कारः hospitality. आतिथेयःdue to a guest क्रियाः religious performances.प्रतिहतः warded off. विघ्नाःm. difficulties. कियत् how far? मौर्वीbow-string. किणःa sear. अङ्कः a mark.

अपि सन्निहितः कुलपतिः Is कुलपति at home? सत्कारः honouring, welcoming. प्रतिकूल adverse शमयितुम् to appease. सोमतर्थिम् n. of a holy place.(tank, lake)विदितभक्तिं…करिष्यति (she) will convey my साधयामः depart. हेमन्तः Winter. प्रभात vanished, disappeared. शर्वरी night. अभिषेकः ablutions, a bath. कदाचित् once upon a time. Page (22)—सुमित्रायाः पुत्रः सोमित्रि=लक्ष्मणः प्रन्नः humble कलशः a water-jar वीर्यवान् powerful पृष्ठतः at his back. अनुव्रजन् following. कालः season. प्रियंवद sweet-talker. शुभ–

auspicious. संवत्सरः a year. इव as it were. अलंकृत adorned आभाति looks. नीहारः frost परुष rough to the touch. सस्यम् corn. मालिनी endowed with अनुपभोग्य unfit to be enjoyed. सुमग agreeable हव्यवाहनः fire. प्राज्य abundant, high. कामः a desire. जनपदाः the subjects. संपन्नतरगोरसाः possess in abundance milk and its products. विजेतुमिच्छवः—विजिगीषवः conquest. विचरन्ति move out. यात्रा an invasion (of the enemy) अन्तकः=यमः सेवित presided over by . अन्तक सेविता दिक् the south. दृढं firmly सेवमानः taking to उत्तरा दिक्the north. विहीन without. तिलकः कुंकुम mark on the forehead. प्रकृत्या by nature. हिम n. snow. कोशाढ्य rich in treasure. दूरे सूर्यः यस्य with the sun far away यथार्थनामा true to its meaning.संक्रान्तः transferred सौभाग्यम् l oveliness. मण्डलम् the disk. अरुण reddish. तुषार frost, vapour. आदर्षः a mirror निश्वासः breathing. अन्ध dim. न प्रकाशते does not shine at his best. छन्न covered. बाष्प vapour. यवगोधूमवन्ति stocked with barley and wheat. नदाद्भिः producing loud notes. मयूखाः rays. दूरमप्युदित though risen high up हिमनीहार-संवृत obscure by snow and mist. उपसर्पत् stretching forth. तृषितः thirsty. वने भवः-वन्यः wild. द्वौ रदौ यस्य स द्विरदः an elephant विपुल abundant प्रतिसंहरते draws away. करः trunk. जलचारिणो विहगाः acquatic birds. अवगाहन्ते plunge into अप्रगल्भाः cowards. आहवः a fight. वनराजयः rows of trees. लक्ष्यन्ते appear विगतानि पुष्पाणि यासां ताः divested of flowers. प्रसुप्त fast asleep. न covered. अवश्यायः due तमस्र gloom. आवृत enveloped. नीहार mist. सरितः river. आर्द्र wet. Read हिमार्द्रवालुका–

तीराः for हिमार्द्रवालुकास्तीराः संछन्न covered. बाष्प m. n. vapour रुतानि cries . रुतविज्ञेयसारसाः the cranes in which could be known by their cries.Page ( 23)–

मध्यदेशः the central region. मेखला zone सेविता inhabited. विन्ध्याटवी Vindhya forest. नाम named अन्तःपाति within the bounds

or confines of. अगस्त्यः N. of a sage आश्रमपदम् a hermitage. नातिदूरे not very far ( from it) पद्मसरःa lotus lake. पम्पाभिधानम् called पम्पा.अपर another, second. निष्पादितः created. अप्रतिमम् peerless अपां निधानम् store or treasure of waters. पश्चिमे तीरे on the left bank. शाल्मली वृक्षः a silk-cotton tree. जीर्ण old जलधराःclouds. पटल a mass or multitude. नन्दनवनम् the garden of Indra. तुङ्गतया from its great height. अवलोकयितुमुद्यत इव seemed to be on the tip-toe to look at. श्रीःglory. दण्डकारण्यम् n. of a forest. वनस्पतयः lordly trees. उपगूह to. embrace. शाखाबाहुभिः with the arms of his boughs. कोटराणि hollows. उदराणि interior parts. विरचित built. कुलायानि nests. शकुनिकुलानि the families of birds. नीडानि nests. अन्वेषणम् quest. विरचितपंक्तयः with lines formed. अतिवाहय (caus. of अतिवह्) to pass, spend. अंतरिक्षम् firmament. आदधानाः rendering. इन्द्रायुधम् the rainbow. अवस्थित stayed. कृत taken. शावकाः young ones चंचुपुटेन from beaks. पाटल reddish white. रसः juice. कलममञ्जरी a cluster of कलम rice. The repetition of अतिवाह्य, उत्थाय and दत्वा shows habit. विकाराः forms. गुरु deep. अपत्यप्रेम love to their young ones. क्रोडान्तर्निहिततनयाः with their young under their wings. क्षपाः nights. क्षपयन्ति (caus. from क्षै) स्म passed. अन्येद्युः the affix एद्युस् is added to अन्य, अपर, पूर्व, उभय etc. in the sense of अहनि, as अन्यस्मिन्नहनि अन्येद्युः the next day. पुरे भवाः पौराः citizens. समक्षम् in the presence of शुद्धिः purification अन्तर्धानम् disappearance. काकुत्स्थः=रामः सन्निपात्य having called together. पुरं आकः येषां ते पुरौकसः townsmen. आह्वाययामास sent for. कवि=वाल्मीकिः .प्रस्तुत the business in hand प्रतिपत्ति the carrying out (of). ऋच् f. a Vedic verse. स्वरः intonation. संस्कारः grammatical purity. उद्गता अर्चिषः यस्य सः, तम् उदर्चिषम् with the rays shooting forth उपस्थितः come to. पुत्त्राभ्याम् accompanied by (her) two sons. अन्वमीयत was inferred शुद्धा chaste. काषायम् a reddish brown garment. परिवति covered. स्वपदे अर्पिते चक्षुषि यस्य, तेन (वपुषा) having its eyes fixed on her own feet. वपुषैव from her very body. आलोकपथः the range of her eyes. प्रतिसंहृत withdrawn अवाङ्मुखा with their beads hung down. फलानि संजातानि एषां ते फलिताः loaded with fruit or ears of corn . शालयः shali plants. विष्टरम् a seat आस्थित seated आस्थितविष्टरः who had taken his seat. अशात् ordered. कुरु…लोकम् child, clear off the doubts of the people as regards your conduct. भर्तुर्दृष्टिविषये

before the eyes of your husband. Page (24)—आवर्जिनम् poured (into her hand). आचम्य having sipped. उदीरयामास gave utterance to (ईर with उद् 10). सत्या truthful, सरस्वती words, speech. मे व्यभिचारः transgression of duty on my part. पत्यौtowards my lord. वाङ्मनः कर्मभिः in words, thought or action. यथा since. विश्वंभरे देवि O goddess, the supporter of all ! मामन्तधार्तुमर्हसि it behoves you to embed me (in your womb). रन्ध्रम् a chasm. सद्योभवम् that appeared at once. शातहदम् ज्योतिः a flash of lightening. प्रभामण्डलम् a halo of light. उद्ययौrose up. नत्र in its midst. साक्षात् प्रादुरासीत् appeared in a visible form. वसुंधरा the goddess Earth. समुद्ररशना wearing the ocean for her girdle. निषेदुषी (Perf. p. of सद् with नि. f.) seated. उत्क्षिप्त heaved up. नागफणाःthe hoods of serpents. अङ्कमारोप्य having placed on the lap. प्रणिहित fixed. पातालम् to the nether world. मा मा इति व्याहरत्येव तस्मिन् even while he was crying ‘O do not, please, do not!’. अभ्यगात् went down, sank. सख्यौ=अनसूयाप्रियंवदे. व्याहरतः bid, offer. स्वागतम् welcome. अभिमुखी भूत्वा turning to. अपि तपो वर्धतेI hope you are getting well with your penance. अवचना speechless. साध्वसात् through confusion. इदानीम्… लाभेन now that we have a distinguished guest. उटज m. n. a hut. अर्घम् material of worship. फलामिश्र with fruit. भविष्यति will serve as. पादोदकम् water for the feet. सूनृता गीः courteous words. आतिथ्यम् hospitality. नेन हि then. परिश्रमविनोदः removing the fatigue. आर्यःyour honour. मुहूर्तम् for a while. वेदिका a raised seat. सप्तपर्णः n. of a tree. प्रच्छायशीतल cool on account of dense shade. प्रकृष्टा च्छाया प्रच्छायं, तेन शीतला. नूनम् surely. हला a particle of address in the case of a friend on an equal footing. पर्युपासनम् waiting on. किं नु खलु how is it indeed? तपोवन…संवृत्ताI have become susceptible of an emotion which is inconsistent with, or contrary to, the life in penance forest! अहो रमणीयम् how charming ! सौहार्दम् friendship. सम equal. जनान्तिकम् aside to अनसूया.प्रभाववान् prossessed of majesty. गंभरि dignified. चतुर intelligent. आकृतिः a form. Page (25)—तावत् just. प्रकाशम् aloud. विस्रभः confidence. उपजानन engendered, produced. आलापः an address. मन्त्रयते prompts. कतमः which ? राजविंवंशःthe line of royal sages. विरहपर्युत्सुक pining through separation (from you). सुकुमार… … नीतः subjected your very tender self to the trouble of visiting

a penance forest, मा उत्नाम्य be not impatient. त्वया… मन्त्रयते she is asking exactly what you mean, आत्मानं निवेदयामि announce myself. आत्मापहारं करोमि shall keep myself incognito, एवं…वक्ष्ये well, thus shall I say to her, भवति Voc, sing, of भवती, your ladyship, पौरवः=पुरुकुलोत्पन्नः धर्माधिकारे नियुक्तः appointed to supervise religious rites. अविघ्नfree from obstacles, क्रियाः religious observances, उपलंभः ascertainment, धर्मारण्यम् a sacred grove, सनाथाः have a guardian. धर्मचारिणः the performers of holy rites, अजः the grand-father of राम, बिलापःlamentation, विललाप=पारदेवेन.कृतवान् lamented. सहजा=स्वाभाविकी natural, धीरता firmness, बाष्पगद्गदम् in accents choked by tears.अपहाय having given up. अयम् n. iron, अभिनप्तम् heated. मार्दवं भजते becomes soft. कैव कथा what need we (then) say ¿ शरीरिणः possessed of bodies. अपोहितुं प्रभवन्ति can take away. गात्रम् n. the body, संगमः contact. किं अन्यत् what else? साधनम् a weapon. हन्त alas ! प्रहरिष्यत् (fut. part. of हृwith प्र) wishing to strike. विधिःfate. अथवा or. आरभते undertakes, प्रजान्तकः the god of death. नलिनी a lotus plant. पूर्वनिदर्शनम् the first instance. अत्र of this. हिमसेकेन विपत्तिःयस्याः सा which is destroyed by the fall of frost. स्रक् f. a garland, necklace, wreath. जीविनापहा has the power to take away life. निहिता placed. भाग्यविप्लव adverseness of fate. वेधाः m. the creator. कल्पितः created. अशनिः thunderbolt. यद् since. पतित felled down. क्षपिता cut off. विटपाः branches. आश्रित twining round. शर्वरी night. शशी the moon. दयित the mate. इन्द्रचर moving in pair, (चक्रवाकः), पतत्त्रिन् a bird. क्षम able to bear. विरहान्तर the period of separation. अत्यन्तगता gone never to return. वाम beautiful. ऊरुः a thigh. मृदु delicate. अङ्गम् body. अर्पितम् placed. संस्तरम् a bed. नवपल्लवाः tender sprouts. दूयेत would be pained. विषहिष्यते will bear. आरोहणम् ascending. चिता funeral pyre. Page (26)—कलम् sweet भाषितम् voice. अन्यभृताः cuckoos. मदालसम् slow through intoxication. कलहंसी a female swan. विलोल tremulous. ईक्षितम् a glance. पृषतीषु in the deer, विभ्रमः an amorous sport. आधूत shaken. त्वया मिथुनं परिकल्पितम् was intended by you for a couple. सहकारः a mango tree. फलिनी—प्रियंगु creeper. अविधाय without celebrating. विवाहसत्क्रिया marriage ceremony. गम्यत इत्यसाम्प्रतम् it is improper for you to go. निवापमाल्यतां नष्यामि shall use for

the funeral offering. त्वया कृतदोहदः whose longing was gratified by you. उदीरयिष्यति will put forth. अशोकः n. of a tree. अलकाभरणम् an ornament for the hair. सखीजनः your friends. समदुःखसुखः are your companions in joy as well as in sorrow. प्रतिपदि चन्द्रः, तेन निभः = तुल्यः resembles the moon of the first day (of the month). एकरसः having my love centred wholly in you. व्यवसाय, behaviour, action. प्रतिपात्तः a resolution. गृहिणी wife. सचिवः a counsellor. मिथः सखी a confidential friend. प्रियशिष्या a favourite pupil, ललित charming, fine, कलाः arts, विधिः प्रयोगः करुणाविमुखः = कृपाशून्यः averse to pity. हृतम् taken away. त्वां हरता taking you away. चित्रकारः a painter, प्रतिकृतिः likeness, picture, image, उत्थापयितुकामः desirous of having executed, वाञ्च्छा ardent desire. निर्माययितुम् to have drawn. अनुष्ठीयताम् be executed, आदेशः an order, निशम्य having heard. चिन्तयामास thought within himself. अलंघनीय not transgressible, काणः blind of, यथावत् as he is. अस्य प्रसादसंभावना न he will not be gratified, अनेवंविधायास्तु निर्माणे if it should be other- wise painted, बचनीयतां गमिष्यामि shall be an object of censure, अनुष्ठेयम् should be done, अन्ते in the end. स्मृतवान् इव as if remembering. युक्तिः an expedient, plan, विकसितexpanded, प्रहर्षः great joy, यथाज्ञापयति देवः as Your Majesty orders, व्यतीतेषु दिवसेषु some days having passed, प्रतिच्छन्दः a likeness, picture, निर्माय having drawn. अनुष्ठित executed, आदेशः an order, प्रभोः of your majesty, प्रतिमूर्तिः a picture, कृतार्थी… दानेव render it blessed or successful by looking at it, परा कोटिः the highest pitch, अधिरूढवान् mounted. मृगयाव्यावृत engaged in hunting, आलिखितः drawn. तदर्थम् for hunting purposes, परिगृहीतनालिकास्त्रः holding a gun. लक्ष्यम् the mark. एकेनैव चक्षुषावलोकनीयत्वात् being observable with only one eye. अविकृतम् not defective or…deformed. व्यापृतत्वम् the condition of being engaged, विकृत defective, deformed. Page (27) – निमीलितत्वम् चित्रितम् was painted as closed or shut up. अवेक्षणम् looking at or seeing, प्रसन्नतमः highly or extremely pleased, सुवर्णम् gold coins. परःकोटि exceeding a crore. संभावयामास honoured. अहो… त्वम् how great is the ready-wittedness! अधिकः राजा-अधिराजः नगानां अधिराजः the lord of mountains, न गच्छन्तीति नगाः पूर्वापरौthe eastern and the western, तोयनिधी (two) mountains, वगाह्य अवगाह्य = the अ of अब is

optionally dropped; having extended as far as. देवतात्मा of divine nature; देवता आत्मा यस्य सः. मानदण्ङः a measuring rod. अनन्तानां अपरािमतानां. रत्नानां = मणीनाम्. प्रभवः उत्पत्तिस्थानम्. सौभाग्यविलोपि=सौन्दर्यविधातकम्. हि since. दोषः a blemish. सन्निपातः संचातः a multitude. निमज्जति अन्तर्लीयते escapes notice, merges. अङ्कः कलङ्कः a spot. शृंगाणि peaks. आतपत्रन्ति sunny. सिद्धः the divine sages. आश्रयन्ते resort to. निषेव्य having enjoyed. उद्वेजित oppresed. आंमेखलम् संचारताम् moving as far as his slope. अधःसानुगत cast on the lower summits. किरानाः mountaineers. विन्दन्ति find out. मुक्ताफलैः by pearls नखरन्ध्रमुक्त dropped down from the cavity of their claws. केसरिणः lions. हतद्विपाः which have killed elephants. पदम् the foot-prints. तुषार स्रुतिधौतरक्तम् the blood of which is washed off by the tickling out of frost. धातुरसः a metallic fluid. न्यस्ताक्षरः with letters written on. भूर्जत्वचः barks of the birch trees, शोण red बिन्दवः coloured spots. कुञ्जराः elephants, अनङ्गलेखः a love letter. क्रिया writing. गन्धः odour. प्रतक्षीर milky juice प्रसूतः exuded. सरलद्रमाः Sarala trees. विघट्टित rubbed. विनेतुम् to remove. कपोलकण्डूः the itching sensation in the temples. सानूनि summits. सुरभीकरोति renders fragrant, रक्षति guards from. गुहासु in the caves. लीनम् concealed. दिवाभीतः an owl. अन्धकारः darkness. उच्चैः शिरसः high-minded men. ममत्वम् an affectionate regard, क्षुद्रः a mean person. शरणं प्रसन्नः come for shelter, अर्श्वयुक्त significant. गिरिराज इति शब्दः (the litle) the lord of mountains. कुर्वन्ति render. चमर्यः मृगीर्वशेषाः (वनगाई in Mar.) विक्षेपः = विधूननम् waving. वालव्यजनः =चामरेः चन्द्रमरीचिगौर as brilliant as the moon-beams सीकरः sprays. वोढा carrier. मुहुकंपितदेवदारुः shaking now and then the Devadaru trees. अन्विष्टमृगाः in search of games, आसेव्यते is enjoyed भिन्नाशखंडिबर्हः making the tuft of peacock’s feathers fly asunder, सप्तर्षयः the seven sages. अवचित gathered. अवशेषाणि the surplus. अग्रसरोरुहाणि growing in the lakes on the topmost part. ऊर्ध्वमुखाः directed upwards, प्रबोधयति causes to expand, विवस्वान् the sun, परिवर्तमानः revolving, moving to and fro, below. Page (28) प्रसन्नाः (bright), दिशः (quarters) यस्मिन् तत्. पांसु विविक्ताः (रजोराहताः) वाताः यस्मिन् तत्. शंखध्वनिः a sound of counchshells. शरीरिणाम् of beings. स्थावर inanimate, जंगम animate. दुहिता a daughter. सवित्री mother. चकासे shone. स्फुरत् shedding, प्रभाया मण्डलं a halo of lusture. विदूरभूमिः the grounds adjoining the विदुर moun-

tain. उद्भिन्न shooting forth. रत्नशलाका the sprout of a diamond. दिने दिने day by day. परिवर्धमाना attaining her growth. पुपोष brought into relief. लावण्यमय lovely. विशेषाः limbs. चान्द्रमसी लेखा the streak of the moon. लब्धोदया= अभ्युदिता rising. कलान्तराणी = अन्याः कलाः ज्योत्स्नायाम् (चन्द्रिकायाम्) अन्तरम् (अन्तर्धानम्) येषां नानि ज्योत्स्नान्तरार्ण merged into the moon-light. अभिजनम् patronymic. जुहाव called. पश्चात् = जगाम that lovely (fair-faced) girl went by the name उमा. उ= हे वत्से! मा=मा कुरु, तपसः from penance. निषिद्धा prevented. मात्रा by the mother. पुत्राश्चपुत्र्यश्च पुत्राः= अपत्यानि अनन्तानि पुष्पाणि यस्य. मधोः=वसन्तस्य (सम्बन्धिनी चूतः the mango-tree द्विरेफमाला= मृगपंक्तिः सविशेष peculiar, सङ्गःdesire, attachment. शिखा a flame प्रभामहती = प्रकाशाधिका. त्रिमार्गा त्रयो मार्गाः यस्याः मन्दाकिनी भागीरथी, तृतीया योः (लोकः) इति त्रिदिवः स्वर्गः, मनीषी विद्वान्, संस्कार purity. गीः+वाणी. सैकतवेदिकाभिः by making alters of sand (in the मंदाकिनी) कन्दुकाः balls, कृत्रिमपुत्रकाः dolls. रेमे amused (herself), मुहुःoften. मध्यगत in the midst of her friends. क्रीडारस the pleasure of sports, निर्विशति enjoyes, संघर्ष rivalry. तपनः=सूर्यः पवनः=वायुः शीतर्तुः the winter. त्वत्तः than you. गरीयाम् greater. रंहसा वेगेन, कम्पित shaken. ममांशभूतः descending from me. भीमः=पवनात्मजः, जतुगृहम् a house made of lac. (built by दुर्यौधन in order to burn up Pandavas) क्षेमेण in safety. निर्गतः got out. विराट n. of the king of मत्स्यपुरम्. सैरंध्री n. of द्रौपदी while with king विराट, याज्ञसेनी = द्रौपदी. भावः capacity. जातदर्पः दृप्तः proud, मुषित विवेकः void of reason, sense भूमिवर्धनो विहितः laid low on the ground. परिवृत surrounded, यमक्षयम् to the abode of the god of death. हरिद्धयः=सूर्यः, हरितः (green) हयाः यस्य. मयूखमन्दहासः with a gentle smile in the form of rays. खलु indeed. कोऽपि indescribable. महिमा greatness. मज्जातजातः born of my son यम. Page (29) - धर्मपराः intensely devoted to religion, very pious. समतायाः of equality. समाश्रयाः a stronghold, निबन्धनम् support, prop. shelter. सत्त्वः virtue, strength. असामान्य extraordinary, उत्कर्षः glory, abundance, पुरातन ancient, old. धुरि = अग्रे. कीर्तितः=स्मृतः तव अपत्यम् (भीमसेनः) साहसेकरसिक taking pleasure in nothing but daring. हतवचाः baffled in arguing. वाक्वलहः-वाचा कलहः a wordy warfare, अपनयनम् taking off, चक्रवातः whirlwind. प्रवृत्तः arose, सर्वतः in all directions. आहतः beaten, अध्वगः a traveller.

कन्थाa patched garment, a wallet (worn by ascetics). स्रसान dropping down. दृढतराम् more closely ortightly. मोघम् fruitless, purposeless. अपसार्य putting aside. उष्णम् धाम (lustre) यस्य, सुखोष्णाः agreeably warm, विकीर्णाः spread, पुनरुक्तता = वैफल्यम्. निवारणम् warding off. प्राधान्यम् superiority. सिद्धम् proved, established. निवासः a dwelling place, a hut. सः =

रामः, देशः site. आश्रमकर्मणि for the purpose of a hermitage, आक्रम्य having wandered over. हस्ते गृहित्वा taking the hand of (लक्ष्मण), सौमित्रिः=

लक्ष्मणः समः level, देशः a site. श्रीमान् graceful. वृत्तः surrounded. पुष्पाणि संजातानि एषां ते पुष्पिताः. आश्रमपदम् a hermitage. यथावत् duly, properly. कर्तुमर्हसि = कुरु. अदूरे not far off, रम्या lovely, पद्मिनी a lotus-pond, संकाश resembling; as refulgent as, सुरभिर्गन्धो येषां तानि, तैः; mark the change of गन्ध, with सुरभि preceding it, to गन्धि at the end of Bh. comp. यथाख्यातम् as told, भावितात्मा pure-hearted अगस्त्यः n. of a sage. आकीर्ण crowded, उपशोभित adorned, निपीडित thronged. हंसः a swan कारण्डव and चक्रवाक are names of birds. नातिदूरे not very far. न चासत्रे not yet near, यूथ n. a heard, मयूरः = मयूरध्वनिः the sound of peacocks, नादित resounded (with), प्रांशवः elevated, सौम्याःof gentle aspect, फुल्ल in full blossom, आवृतम् covered, चहूनि कन्दराणि येषु ते containing many caverns. इदम् this (site), एतेन पक्षिणा (जटायुवा) सार्धम् with this bird (जटायुस्र). Page (30) उक्तः spoken to, addressed, परवीरहा the killer of the hostile warriors, अचिरेण in a short time, चकार constructed. भ्रातुः for his brother, सुमहाचलः possessed of very great strength. सुविपुल very specious. पर्णशाला a hut of leaves, संवाता मृत्तिका यस्याः सा संघातमृत्तिका with walls made of mud, सुस्तम्भा with stout pillars. मस्कराः = वेणवः bamboos. वंशः =

गृहोर्ध्वकाष्ठम् a beam. मस्कर… कृतवंशाः with beams made of long bamboos. सुशोभना very attractive. आस्तीर्य having spread. पाशाः ropes. अवपाशित fastened. कुश and काश are kinds of grass. शराः reeds. सुपरिच्छादित well covered. समीकृत well levelled. तल ground, surface. अनुत्तमः excellent. श्रीमान् glorious, illustrious. सफलः with fruit. पुष्पबलिः an oblation of flowers. शांतिः a propitiatory ceremony. यथाविधि according to the rites. कृतम् constructed (with great delight.). सुसंहृष्ट extremely delighted. परिष्यज्य embracing. स्निग्ध affectionate. गाढ deep, sincere. वचनम् words. प्रभो O powerful one ! यन्निमित्तम् for the sake of which. प्रदेयः as a fit reward, परिष्वंगः an embrance. कृतः = दत्तः

त्वया on account of you, as long as you are alive. भावज्ञ able to read the thoughts (of others). धर्मज्ञ conversant with धर्म, धर्मात्मा righteous. पिता = दशरथः, न संवृत्तः is not dead, गन्धर्वाः celestial musicians, These are a class of demi-gods. They inhabit स्वर्ग and form the orchestra of the principal deities. कादम्बरी the heroine of the story of कादम्बरी by बाणभट्ट. प्रस्तावः introductory part. महाभाग 0 fortunate one! संभवः birth. अप्सरस्f. plu. courtesans of स्वर्ग, Indra’s heaven. मदिरा a proper name. मदिरेव (like wine) ईक्षणे यस्याः सा. मुकुटमाणिःa crest-jewel. पाणिमग्रहीत् took (her) hand in marriage, ınarried, wedded. कालेन in due time. daughter. पित्रोरुदपादि was born to the parents. (उद्+ पद् Aor. 4 var. 3rd pers, sing.) आश्चर्यभुतम् most wonderous. जिवितमेव the very life. जीवलोकस्य of all living beings. जन्मनः प्रभृति from her birth. एकाशनशयनपानासना sharing the same meal, couch, drink and seat. परम् great, excellent. Page (31) विस्त्रंभः confidence. धामन् n. the home. द्वितीय second, another. बालमित्रम् a friend of childhood. एकत्र together. कृताः परिचयाः (we) learnt. अपनीतः passed away. अनियन्त्रणम् free from restraint. क्रीडाभिः in sports. शिशुजनोचित that belong to it (child-hood). हतवृत्तान्तः an unhappy story, समुपजातशोका distressed, निश्चयमकार्षीत् made a resolve. नाहम्… ग्राहयिष्यामि I will in no-wise accept a husband while महाश्वेताis still in grief, पुरतः before, in the presence of. सर्वाजनः girl-friends, सशपयम् अभिहितवती took an oath saying, कथमपि in anywise or at any time. अनिच्छन्ती unwilling, against my will. बलात् by force, अहम्…. उत्स्रक्ष्यामि I will end my life by hunger, fire, cord or poison, सागरिका इति आख्या (नाम) सागरिकाख्या the name सागरिका, उदयन and वत्स are names of the same king, भारते वर्षे in India, अपर another, नामधेयम् a name, महीं शासति while ruling over the earth, सिद्धः a seer, आदिष्टम् prophesied, सिंहलेश्वरः the lord of the सिंहलऽ. विक्रमबाहुः N. of the lord of सिंहल country, रत्नावली N. of a princess, पाणिं ग्रहीष्यति will marry, सार्वभौमः a universal or supreme emperor, तत्प्रत्ययः belief in the prophecy, अर्थे for, बहुशः repeatedly, often-times, महिषी crowned queen, वासवदत्ता N. of the queen of वत्सराज. सम्बन्धित्वेन being related to परिहरत् avoiding. खेदः pain, लावणिक fire at लावणिका. प्रसिद्धिः a romour or

report, उ‌द्पाद्य having raised, बाभ्रव्यः N. of the chamberlain of वत्सराज. प्रजिघाय sent. संबंधलोपो मा भूत् my relationship may not end. प्रतिपादयितुम् to give away in marriage. वसुभूति the minister of सिंहलेश्वर (विक्रमबाहुः) आनीयमाना while being brought, निमग्ना drowned, यानभङ्गः the wrecking of the ship, फलकमासादितम् caught hold of a wood-board, प्रत्यागच्छता returning. कौशाम्बीय belonging to कौशाम्बी (N. of a town) वणिक्a merchant. सा अवस्था यस्याः तदवस्था reduced to that condition. संभावना got. रत्नमाला a jewel-necklace, चिह्नम् a token, प्रत्यभिज्ञानम् recognition, प्रापिता reached, दारिका a girl, सागरतः from the ocean. प्राप्ता secured, बिभ्रती bearing, सगौरवम् respectfully. देवीहस्ते into the hands of the queen, निचिक्षेप deposited. Page (32) सुनन्दा N. of the door–keeper of the harem, रङ्गः the place of assembly. अङ्ग, अवन्ति and मगध are names of countries, नृपाणां श्रुतवंशवृत्ता.

=श्रुतनृपवंशवृत्ता, वंशाः pedigrees. वृत्तानि lives, पुंवत् like a man. प्रगल्भा bold, प्रतिहाररक्षी the door-keeper of the harem, मगधानां ईश्वरः the lord of मगध country. प्राक्संन्निकर्ष नीत्वा taking into the presence (of). कुमारी= इन्दुमती, असौ(पुरोवर्ति) this. शरण्यः= शरणे साधुः the refuge. शरणोन्मुखानां of those who look up (to him) for protection. अगाध unfathomable. सत्त्वः spirit. वणः = कीर्तिः प्रजानुरञ्जनम् good government. यथार्थनामा true to his name, मगधप्रतिष्ठः ruling over Maghadha land. कामम् granted. सहस्रशः by thousands, राजन्वती having a pious ruler (in him alone), सुराज्ञि देशे राजन्वान् शब्दों वर्तते. संकुल crowded. नक्षत्राणि constellations, नाराः stars, ग्रहाः planets, चन्द्रमसैव by reason of the moon alone, प्रबन्धः uninterrupted course. अध्वराः sacrifices. अजस्रम् incessantly. आहूत called. सहस्रं नेत्राणि यस्य (इन्द्रः) शची Indra’s wife, पाण्डु-कपोल-लम्बाः flowing about her pallid cheeks, मन्दारशून्य undecked with मन्दार flowers, चिरमलकांश्चकार caused the hair long to be. अनेन… पाणिम् if you wish that your hand should be accepted in marriage by this prince. वरेण्य worthy to be chosen.पुष्पपुरम्N. of a town. अङ्गनाः ladies, नेत्रोत्सवं कुरु give delight to the eyes. प्रवेशे at the time of your entrance, संश्रित seated. वातायनानि windows. तन्वी the tender-bodied princess, अभाषमाणा not saying any thing. प्रत्यादिदेश rejected, ऋजुप्रणामक्रिया a cold salutation, मधूकानि a kind of flowers, दूर्वाक interspersed with दूर्वा grass, विस्रंसि slightly

displaced. वेत्रग्रहणे नियुक्ता appointed to bear the cane-staff. अन्यो राजा राजान्तरम्. तरंगलेखा a wave. समीरणोत्था raised by the wind. अन्यत्-पद्मम् another lotus. मानस N. of a lake in Tibet. राजहंसी a female swan. अङ्गानां नाथः, प्राथित coveted. सुराङ्गनाः damsels of heaven. विनीतं trained. नागाः elephants. सूत्रकाराः the founders of the elephantine science. भूमिगतोऽपि though on earth. ऐन्द्रं पदं Indra’s position. भुङ्क्तेenjoys. मुक्ताफलानि pearls. स्थूलतम very big. पर्यासयता causing to roll about. अश्रुबिन्दवः drops of tears. प्रत्यर्पिताः gave back. विलासिन्यः wives. सूत्रेण बिना without threads. उन्मुच्य having (first) taken off. हाराः pearl necklaces. श्रीः the goddess of wealth. सरस्वती the goddess of learning. निसर्गः nature. भिन्न different. आस्पदम् an abode. एकसंस्थम् living in one place or in harmony. अस्मिन् in this (king). कल्याणि O blessed princess ! क्रान्तिः charming loveliness. सूनृता truthful and pleasing. गीः speech. तृतीया the third. योग्या fit. अवतीर्य having taken off. याहि pass onward. जन्या the mind. काम्यः amiable. न चासौन not that he was not. सम्यक् द्रष्टुंन वेद was unable to appreciate. भिन्नरुचिर्लोकः people differ in their tastes. प्रतिहारभूमौ नियुक्ता was appointed to keep guard at the door of the harem. निदर्शयामास showed (to इन्दुमती) नवं उत्थानं यस्य सः नवोत्थानः newly risen. विशेषदृश्यम् exceedingly handsome. परं exceedingly. दुःप्रसहम् difficult to be withstood. द्विषद्भिः by his enemies. Page (33)—उदग्रऽtout and large. विशाल expansive. वक्षस् n. chest. तनु slender. वृत्त rounded. मध्यः the waist. आरोप्य being placed on. चक्रभ्रम a turning lathe. उष्णतेजाः the sun. त्वष्टा the architect of the gods. यत्नात् carefully. उल्लिखित trimmed. चन्द्रमौलिः the moon-crested god, Shiva. अदूरे वसन् residing at no great distance. महाकालनिकेतनःwhose abode is महाकाल. तमिस्त्रपक्षः the dark half of the month. ज्योत्स्नावन्तः moon-lit. प्रदोषाः nights. निर्विशति enjoys. रम्भोरु ! O you having full round thighs! lit. having thighs like the stems of a plaintain tree. कच्चिन्मनसोरुचिस्ते विहर्तुम्? Do you wish to sport? युवा young, youthful. परम्पराः rows. कम्पिताः shaken. सिप्रा N. of a river. तरंगानिलाः breezes blowing from the rippling waters. प्रयाणानि expeditions. शक्तयः the three regal powers. समग्रशक्तिः commanding all the regal powers. अग्रेसराः marching in advance. रजांसि dust. उत्थित raised, सामन्ताः tributary princess, शिखामणयः the gems on the crests.

प्रभाप्ररोहास्तमयः=तेजोऽङ्‌कुरनाशः the obscuring of the streaming refulgence. अभिद्योतित caused to bloom. बन्धुपद्मानि lotuses in the form of the relatives. प्रतापः valour. संशोषित dried up. शत्रुपङ्कः the mire in the form of enemies. उत्तमसौकुमार्या the supremely delicate princess. कुमुद्वती soft white lily. भानुमान् the sun. तस्मिन् भावं न बबन्ध did not fix her heart on him. In the उपमान–वाक्य, प्रताप means heat and पद्मानि other lotuses. परिक्रम्य turning. द्वारम् an entrance. यावत् just. सूचयन् gesticulating. निमित्तम् an omen. शान्तम् peaceful. पदम् a site. स्फुरति च बाहुः and yet my arm throbs. कुतः whence? फलम् fruition for. अथवा or rather. भवितव्यानि things destined to happen. नेपथ्ये (a voice) behind the scene. इतःthis way. कर्णं दत्त्वा listening. अये Oh! दक्षिणेन ind. to the south. वृक्षवाटिका the vista of trees. आलाप इव something like a conversation. यावदत्र गच्छामि thither I shall repair at once, इत एव अभिवर्तन्ते are coming in this very direction, सेचनघटाः watering jars, अनुरूपाः proportionate. (रूपस्य याग्यः). प्रमाणम् capacity, बालपादपाः young plants, पयो दातुम् to water. निपुणम् minutely. निरूप्य viewing. अहो… दर्शनम् Oh! how pretty their sight! शुद्धान्तः a harem or seraglio, दुर्लभ rare, दूरीकृताऽurpassed, eclipsed, खलु then indeed, गुणैःin point of excellence. उद्यानम् a garden, वनम् a forest, यावत् just, प्रतिपालयामि await (there). छायामाश्रित्य while remaining in this shade, स्थितः stands, यथोक्तव्यापारा busy as described. Page (34)—हला a particle of address for a friend of equal rank, त्वत्तः than you, येन for which reason, पेलव tender, नवमालिका the jasmine creeper, कुसुम blossom, आलवालपूरणे to fill the basins, नियुक्ता appointed. नियोगः a direction, सोदरस्नेहः sisterly affection, समानं उंदरं यस्य सः सहोदरः, रूपयति gesticulates, कथं… दुहिता How now! Is this the daughter of कण्व ? तत्रभवान् revered. असाधुदर्शी indiscriminate, आश्रमधर्माः the duties of the hermitage. अव्याजमनोहरम् artlessly beautiful, साधयितुम् to render, तपःक्षमम् capable of penance, ध्रुवम् indeed, छेत्तुं व्यवस्यति purposes to cut, शमी a kind of tree, धारया with the edge, नीलोत्पलपत्रम् a blue lotus-leaf. भवतु well. अन्तर्हितः concealed पादपः a tree विश्रब्धम् undisturbed. पश्यामि shall gaze at (her). पुण्डरीकः son of the sage श्वेतकेतु and friend of कपिञ्जल, a sage boy. प्राप्तावसरा getting suitable opportunity, प्रमाणपूर्वकम् with a bow. सहचरः a companion, किं

अभिधानं यस्य स किमभिधानः किं नाम यस्य सः किंनामा. अवतंसीकृतः placed on the ear (as an ornament), मञ्जरी a tuft of blossoms, गन्धः scent. अनाघ्रातपूर्वः not smelt before. असाधारण rare. सौरभः fragrance, sweetness, जनयतिkindles, कौतुकम् curiosity. विहस्य with a slight smile. किं…प्रयोजनम् what needs this question? अथ if.वृन्दानि multitudes.सिद्धः=दिव्यलोकनिवासी dwelling in the world of the gods. सुन्दरी goddess, आनन्दक gladdening. कदाचित् once upon time. अर्चनम् worship. उद्धर्तुम् to pluck, अवनतार went down to मन्दाकिनी the heavenly Ganges, विकच expanded, blown. सहस्रपत्रम् having a thousand petals, पुण्डरीकम् a white lotus, उपविष्ट enthroned. मन्मथविकृतम् disturbed or overcome by Love. आलोकनमात्रेण by her glance alone. तस्या…आसीत् she had her desire gratified on that same white lotus used by her as a seat, क्रियाः rites.बालजनोचिताः necessary for young boys.समुदपादि was born, तस्य पुण्डरीक-संभवतया because of his being born of a पुण्डरीक lotus.उत्सङ्गमादाय placing or carrying him in her lap. Page (35)—पुण्डरीक इति नाम चक्रे named him पुण्डरीक.व्रतम् a vow (of a ब्रह्मचारिन्.). प्रतिपादित initiated (into). आगृहीत… अकार्षीत् made him learn the whole bulk of lores. सोऽयम् this is that son.इयं च मञ्जरी this is the sprout. उद्गतः come out. क्षीरसागरः the milky ocean. मथ्यमानः being churned. उन्मीलितम्=रञ्जनद्रव्येणोद्भासितम् touched up. तूलिका a painter’s brush. अरविन्दम् a day-lotus. भिन्नम् open, expanded. अंशुभिः by the rays. वपुः body, frame. विभक्तम्=अभिव्यंजितम् made distinct. नवयौवनम् prime of youth. चतुरस्त्रशोभि regular in all parts. चत्वारः अस्त्राः यस्य तत्. रागः redness. उद्गिरन्तौ welching out. स्थलारविन्दश्रीः the grace of a land-growing lotus. अव्यवस्थ unstable. पृथिव्याम् by being placed on the ground. अभ्युन्नत high. अंगुष्ठः great toe. नखानि nails. प्रभा splendour. आजह्नतुः assumed. सन्नतऽtooping. गतानि gait, mode of walking. विक्रमाः=पादन्यासाः strides. लीलाञ्चित sportively handsome. राजहंसाः flamingoes. प्रत्युपदेशलुब्ध eager to teach her in return. व्यनीयत was taught. आदित्सुः wishing to receive, (desid. a. of आदा) नूपुर-सिंजितानि the tinklings of her ankles. शिरीषपुष्पाधिकसौकुमार्यौ more delicate than शिरीष flowers. मे वितर्कः I fancy. पराजित vanquished. मकरध्वजः the god of love. कण्ठपाशौकृतौwere (afterwards) made halters around the neck, हरः शिवः चन्द्रं गता when with the moon.

पद्मगुणाः the excellences of a lotus, पद्माश्रिता when. with the lotus. चान्द्रमसी अमिख्या the grace of the moon. उमा=पार्वती.प्रतिपद्य having resorted to. लोला unsteady.द्वे चन्द्रपद्मेसंश्रयः यस्याः सा द्विसंश्रया, pertaining to both (the moon and the lotus.).प्रीतिः pleasure, अवाप derived, यदि if. प्रवालोपहितम् placed on a new leaf. मुक्ताफलम् a pearl, स्फुट bright, विद्रुमम् coral, ततः then, अनुकुर्यात् could resemble. विशद white, स्मितम्=मन्दहासः a smile, ताम्र red, ओष्ठौlips.पर्यस्त thrown round, रुच्-कांतिः., अभिजातवाक्=मधुरभाषिणीः. स्त्रुत्=स्रविन्. प्रजल्पितयाम्=आलपन्त्याम्. अमृतस्रुता=सुधास्रविणा. स्वरेण-नादेन.प्रतिकूल-शब्दा=कठोरनादा. ताड्यमान=वाद्यमान, विषमबद्धा तन्त्रीः=वितन्त्रीः.अन्यैः (काकादिभिः) पृष्टा (वर्धिता)=कोकिला. श्रोतुः–आकर्णयतो जनस्य. प्रवोत प्रभूतवातस्थले. निर्विशेषम् =सदृशम्, निर्भेदम्, अधीरविप्रोक्षतम्—चकितविलोकितम्. आयंत अक्षिणी यस्याः सा, तया =विशालनेत्रया मृगाङ्गनाः=हरिण्यः.गृहीतं नु=अभ्यस्तं किमु? ततः=पार्वत्याः. आयत–दीर्घ.लेखा-रेखा, भ्रुवोः संबंधिनी.शलाका-कूर्चिका. अञ्जनम् = कज्जलम्. निर्मिता =उत्पादिता. लीलाचतुरा = विलाससुभगा. अनङ्गः–मदनः स्वचापसौंदर्येण यः मदः, तं मुमोच=तत्याज. लज्जा feeling of shame. तिरश्चाम of lower animals, असंशयम् undoubtedly, पर्वतराजपुत्री–पार्वती. चमर्यः = मृगीविशेषाः (रानगाई in Mar.), बालप्रियत्वम् fondness for hair. केशपाशः handsome hair.शिथिलं कुर्युः should give up. उपमाद्रव्याणि objects used as standards of comparison, समुच्चयः a collection, यथाप्रदेशम् विनिवेशितः arranged in their proper places, विश्वसृट् the creator of the universe.प्रयत्नः a great effort, दिदृक्षा (द्रष्टुमिच्छा). एकस्थसौन्दर्यम् beauty (of all things) centred in one place. Page (36) वत्सला affectionate.परिवृताऽurrounded, पेशल tender, lovely, दृशः glances. तथाहि for instance, वक्षस् n. bosom परिरभ्to embrace, आरोपयति places. संस्थाप्य having seated or made to sit, उपलालयति coaxes, fondles, अभिलषितानि wishes, cravings, longings, सुपूराणि satisfied, fulfilled. कामम् to the heart’s content. तैस्तैःvarious, चेष्टितानि acts, gestures. अपरिस्फुट indistinct.उद्गिरत् uttering, आशयः mind. अक्षिनिक्षेपाः casting of the glances, अभ्युह्यते = तर्क्सते. द्वौवा त्रयो वा द्वित्राः Bh. com.two or three. उत्तरयति replies (to).प्रणयं प्रतिपद्यते gratifies the fond fancies. प्रत्याख्याति rejects, भ्रूभंगःknitting of the brow. पुनर् but, स्नेहमूलकम् springing from love.भगवतीdivine, जगज्जननी the mother of us all. समाश्वासनम् consolation, comfort, समनुगृह्णती-favouring. योगक्षेमः welfare, well-being, वहतिlooks after, संशृणोति listens to. अभ्यर्थन

a request, a petition, सफलीक्रियन्ते are granted, compiled with. समधिक.greater, भक्ति devotion अनुप्रसादम् pleasing. एवंप्राय of such a kind.. अभिप्रायः mind, प्रकटीक्रियते is disclosed or manifested. मन्तव्यम् should be considered. तस्याः–सीतायाः प्रतिगृह्य=अंगीकृत्य. अनुजः younger brother, व्यतीते=अतिक्रान्ते. मुक्तकण्ठम् bitterly. व्यसनम्=

दुःखम्. अतिभारः=

अतिरेकः, चक्रन्द =चुक्रोश. विग्ना=भीता. कुररी a female osprey. भूयः=भूयिष्ठम्. विजहुः=त्यक्तवन्तः. उपात्ता taken.दर्भाः kush grass.अत्यन्तम् great.रुदितम् lamentation.समदुःखभावं प्रपन्ने=तुल्यदुःखत्वं प्राप्ते sympathising with her in grief Page (37) रुदितानुसारी following the sound of the cry. अभ्यगच्छत् went up to (her).कविः the (first) poet, वाल्मीकिः. यातः was out. कुशेध्माहरणाय for collecting kush grass and holy fuel. शोकः grief. निषादः=व्याधः.विद्ध wounded. अण्डजः a bird, दर्शनोत्थः rising at the sight of. श्लोकत्वम् आपद्यत welled out in the form of the verse, ‘मा निषाद’ इति. नेत्रावरणम्=दृष्टिप्रतिबंधकम् obstructing her eyes, अश्रुtears.विलापाद् विरता refraining from lamentation, प्रमृज्य wiping off. त वन्दे bowed to him. दोहद pregnancy. लिङ्गम् a sign. दाश्वान् =दत्तवान् gave.सुपुत्राशिषम् the blessing of good sons, इति as follows. विसृष्टा त्यक्ता abandoned. प्रणिधानतः=समाधिदृष्ट्या by meditation, मिथ्यापवादात् by a false scandal. क्षुभित upset, तन्मा व्यथिष्ठाः therefore do not be grieved. वैदेहि-जानकि! निकेतम् a house.विषयान्तरम् distant or another part of the country.भरताग्रजः=रामः मन्युः anger. त्वां प्रति towards you. अकस्मात् without any cause. गर्हितप्रवृत्तिः actingwrongly. उत्खात pulled out. कण्टकः a thorn, सत्यप्रतिज्ञः true to his word.अविकत्थनः free from boasting, उरुकीर्तिः of wide fame, सन्तः the virtuous, भबोच्छेदकरः that cuts the tie that binds (the virtuous) to the worldly life, पतिदेवता=प्रतिव्रताःladies that worship their husbands as their gods, धुरि at the head, मम अनुकम्प्या an object of my compassion, किं तत् what is that? येन by which. वतिभया without fear.तपोवनम् a penance–grove.विनीत tamed.सत्त्वाः wild animals. संसर्गः contact (with). तपस्विनः the hermits.इतः here. विधिः the rites.अपत्यसंरकारमयाः attendant on child-birth, भविष्यति will be. performed. अनघ safe, प्रसूतिः a birth, वगाह्य=अवगाह्य, (the अ of अव is optionally dropped) having bathed (in) तमसा N. of a river, तमस् sin or sorrow, अपहन्त्री dispeller.मुनिसंनिवेशैः=मुनीनां उटजैः, अशून्यतीरा whose banks are lined with the cottages of sages, बलिक्रिया

offering oblations. सैकत sandy. उत्संगाः banks. मनसः प्रसादः संपत्स्यते your mind will feel refreshed. पयोघटाः water-jars. संवर्धयन्ती rearing. बाल young. अनुरूप suitable. असंशयम् doubtless. स्तनंधयप्रीतिः love for infants. अवाप्स्यसि will acquire. तनयोपपत्तेः प्राक्before the birth of a son अनुग्रहः a favour. प्रत्यभिनन्दिनी joyfully receiving. दयार्द्रचेताः moved with pity. आदाय taking. शान्तमृगम् the animals of which lived in peace. सायम् in the evening. अध्यासित resorted to. वेदिपार्श्वthe sides of altars. अवकाशः a way. द्वारपालाः door-keepers. विस्मयः a wonder. उत्फुल्ल expanded. सहजकवचम् natural armour. बिभ्राणः wearing. कुण्डलः…आननः with his face brightened by earornaments. आत्तधन्वाwith a bow. कृपाणपाणिः with a sword in hand. पादचारी moving on foot.रङ्गः an arena, दीप्तिःऽplendour. कान्तिः lustre द्युतिः f. refulgence: ज्वलनः fireउपमा resemblance: ऋषभः a bull. गजेंद्रः a lordly elephant. बलम् prowess. वीर्यम् strength. पराक्रमः valour. भास्करात्मजः=कर्णः, सर्वतः on all sides. मण्डलम् a circle. नात्यादृतम् not quite with great courtesy. संजानसंक्षोभः excited. कुतूहलपरः full of curiosity. गंभीर deep. Page (38) अज्ञात unknown. गाण्डीविन्=हे पार्थ ! पश्यानाम् नृणाम् men looking on. मा स्मयं गमः do not be (too) self–exultant. अनवसितवचने एव तस्मिन् scarcely had he finished his speech or even before his speech was finished, यन्त्रोत्क्षिप्त इव as if lifted up by a machine, क्षिप्रम् quickly, उत्तस्थौrose up (as one man), प्रीतिः joy. ह्रीःऽhame, क्रोधः anger, समुपाविशत् pervaded, filled, बीभत्सुः=अर्जुनः अनुज्ञातः permitted, रणपण्डितः skilled in war, राधेयः=कर्णः पार्थकृतम् that was done by अर्जुन.प्रेक्षावतः to the spectators.परम great. मुद् f.delight. वचनमाददे spoke, महाबाहो O long–armed one! मानद O proud one! (destroyer of pride), दिष्ट्याluckily.अहं…भुज्यताम् make use of me and the kingdom, यथेष्टम् at your pleasure, अनुत्तमम् the best. सखित्वम् friendship, वृणे choose, द्वन्द्वयुद्धम् a duel, चिकीर्षुः wishing to fight, दीर्घाञ्जित long and graceful, अरिन्दम O restrainer of enemies!. भोगाः pleasures, बन्धूनां प्रियकृत् acting agreeably towards relatives. दुहृदः wicked, अधिक्षिप्तः slighted, मन्वानः considering. अचलः mountain, निहतः killed, लोकाः worlds, प्रतिपत्स्यसे will reach, अनाहूत uninvited, उपसृष्ट intruders, उपजल्पिनःboasters, फाल्गुनः=अर्जुनः, सर्वसामान्यः common to all, public. एकस्य तव that belongs

to you alone, वीर्यश्रेष्ठाः best by virtue of their prowess, धर्मः virtue. अनुवर्तते follows (prowess), क्षेपाः insults. शरैः कथय speak in (terms of) arrows. उत्तमाङ्गम् the head. समक्षम् in the presence of, गुरुपादाः the preceptor, (द्रोणाचार्यः). हरामि carry off, रणरंगधीरः firm in battle–field. मध्यमः middle धनंजयः=अर्जुनः. आश्लिष्टः embraced, तपनतनयः=

सूर्यपूत्रः Arjuna. रणाय for the fight. उपजगाम approached, कुशल conversant (with) समाचाराः formalities, उद्यत raised up. तौ=कर्णार्जुनौ. कथयितुमर्हसि please tell. त्वां प्रतियोत्स्यते would fight with you, नृपात्मजा=a princess, न युध्यन्ते do not condescend to fight, वर्षाम्बु–rain water.विक्लिन्नम् soiled, आगलितम् drooping, बभौappeared.अगदीत् Aor. 5. Var, of गद् to speak, 3rd pers, sing. शास्त्रनिश्चये according to the considered ruling of the shastras.राज्ञां त्रिविधा योनिः (there could be) a three–fold descent of kings.कुलीनत्वम् birth in a noble family. शौर्यम् bravery. सेनानायकत्वम् leadership of an army, कौन्तेयः=अर्जुनः न राजा =अराजा–तेन (अराज्ञा) with one not a king. तद्…सिच्यते here is Karna crowned king of the अङ्ग country by me, महारथः a powerful warrior. Page (39)—सवितृपुत्रः the son of the Sun, कर्णः, लाजाः m. plu.fried or parched grain, मन्त्रविदः conversant with mantras, कनकपीठेon a golden seat, रङ्गावनौ on the ground of the arena, अङ्गराज्यऽभिषिक्तः was installed on the throne of the Angas, कपिञ्जलः a sage boy, the friend of पुण्डरीक, प्राण…दक्षिणा a present or a gift in the form of saving the life of his friend, मुहुर्मुहुःrepeatedly, अन्यत् new, fresh, नलिनीदलशयनम् the lotus-leaf-bed. उपकल्पयन् while arranging, चन्दनचर्चा sandal-paste, आरचयन् while applying, स्वेदप्रतिक्रियां कुर्वन् trying to prevent sweat, वीजयन् fanning, अनवरतम् ceaselessly, कदलीदलेन with plantain leaves, चिन्ताःthoughts, समुद्भूत् arose, नाम for-sooth! असाध्य which cannot be achieved, किमपि नास्ति there is nothing. मनोभूः mind-born god (मदनः) एवंविधः of this kind. अगाधगांभीर्यः of fathomless serenity, तृणवत् लघुतामुपनीतः laid low as if he were (a mere bundle of) straw. इयमवस्था this love-sick condition. उपस्थित befallen, निष्प्रतीकारा which nothing can avert, सर्वथा surely. आपद् f. calamity, चेष्टितव्यम् should be attempted. शरणम् shelter. येनासवो धार्यन्ते by which life can be sustained, अवष्टंभः & support. प्रज्ञा wisdom, समाधानम् consolation. जीवेत् (he) could live, विषष्ण-

हृदयः deeply grieved at heart. संकल्पाः thoughts. प्रादुरासन् arose. अचिन्तयम् reflected. किं… चिन्तया what is the good of dwelling on such useless thoughts?तावत् in the first place. येन केनचिदुपायेन by any means. शुभाशुभ good or bad.विकारःa disease (produced by love). कालान्तरक्षमः will not brook further delay अतिऱ्हेपणम् very shameful. अकर्तव्यम् unworthy of being done. एतदावश्यकमापतितम् this is one which must be necessarily done. किं वान्यत् क्रियते what else could be done?अन्या गतिः an alternative. सर्वथा by all means. अनुचित ignoble. व्यापारः a mission. प्रवृत्त started. निवारयेत् lest he might prevent (me). अनिवेद्य without informing (him) सव्याजम् on some excuse, उत्थाय having got up. तत्प्रदेशात् from that spot. तत् there-fore. स्वमवस्थिते when things have come to such a pass. अवसरप्राप्तम् required to be done at such a time. ईदृशस्य… सदृशम् worthy of such kind of love. अस्मद्…….अनुरूपम् fitting for my visit. आत्मनो वा समुचितम् proper for you to do. तत्र प्रभवति भवती your ladyship will please do that.अतिपातःdelay. उपस्थित has turned up, approached, arisen दिवसकरः = सूर्यः. चूडामणिः a crest jewel. अस्तमुपगच्छति is going down. गच्छामि depart. अयम्… अज्जलिः here I fold my hands (in salutation to you). दक्षिणार्थम्to solicit the gift. सर्वथा by all means. Page ( 40 ) सन्धानम् aiming. रथेन seated in a chariot. (Vide Apte’s Guide, sec. 51-C).दूरमाकृष्टःenticed far away. सारंगःa deer. ग्रीवाभङ्गः bending of the neck. तेन अभिरामम् ( in a way) graceful on account of it. अनुपतन् following, pursuing. मुहुर्मुहुः ever and anon. दत्त flung दृष्टिः a glance. अपरः अर्धः पश्चार्थः the hinder part. पूर्वं कायस्थेति पूर्वकायः the fore-part of the body. भूयसा mostly. कीर्णं वर्त्म यस्य प्रविष्टः entered. शरपतनभयात् through the fear of the descent of an arrow. अर्धावलीढhalf-chewed. भ्रंशिन् dropping down. विवृत wide open, gaping. श्रमः exhaustion. कीर्णवर्त्मा having his path strewn. उदग्र lofty प्लुतत्वानि boundings. प्रयाति traverses. बहुतरम् mostly. वियाति through the sky स्तोकम् a little, less. उर्व्याम् on the ground प्रयत्नेन प्रेक्षणीयः visible only by effort. अनुपतन् pursuing closely. आयुष्मन् Long - lived one! उद्घातिनी uneven. मन्दीकृतः slackened. वेगः speed. रश्मयः reins. संयमनम् drawing in. विप्रकृष्टान्तरः has covered a great distance. समदेशः a level ground. दुरासदः difficult to overcome. तेन हि then. मुच्यन्तामभषिवःlet the reins

be loosened.रथवेगं निरूप्य showing that the chariot was moving. with (greater) speed. पश्य mark.मुक्तेषु रश्मिशु the reins being loosened. रथ्याःhorses, steeds. मृगजवः deer’s speed. अक्षमा jealousy. निरायतः fully out-stretched.पूर्वकायः the fore-part (of the body)चामरशिखाः the ends of the chouris (on their heads) निष्कम्प motionless. निभृतः steady. ऊर्ध्व erect. अलंघनीयः untouched, impossible to be overtaken.रजस्रn. dust.आत्मोद्धत raised by themselves.सत्यम् really. अतीत्य surpassing. हरितः acc. plu. the sun’s horses. हरयः the horses of Indra. वाजिनः horses. तथाहि for रथजवात् on account of the speed of the chariot.सूक्ष्मम्minute. आलोके in appearanceसहसा suddenly. विपुलतां व्रजति attains magnitude. अर्धे in the middle. विच्छिन्नम् cut. कृतसन्धानमिव as if joined. प्रकृत्या by nature. वक्रं crooked. समरेखम् straight, even-lined नयनयोः to the eyes. दूरे at a distance. पार्श्वे near. मे to me or from me. क्षणमपि even for a moment.. पश्य एनं व्यापाद्यमानम् behold him killed. शरसंधानम् aiming of the arrow. नाटयति gesticulates.नेपथ्ये(a voice) behind the scenes. आश्रममृगःа deer belonging to this hermitage. न हन्तव्यः(he) should not be killed. बाणापथवर्ती within the reach of (your) arrow. Read ते for मे. तपस्विनउपस्थिताः anchorites have come. कृष्णसारः an antelope अन्तरे between. ससंभ्रमम् hurridly. तेन हि then. प्रगृह्यन्ताम् वाजिनः pull in the reins of the horses. तथा as you bid स्थापयति stops. Page 41)—ततः then. समये (प्रसूतिकाले) in due season. शचीसमा comparable to शची, wife of Indra. तृ. त. स.; vide Apte’s Guide, sec. 58.सूचित betokened. भाग्यसंपद् exalted fortune. उच्च high. संश्रयः position. असूर्यग (अनस्तमित) not approaching the sun. शक्तिः regal power त्रिसाधना arising from the three agencies प्रभाव, उत्साह and मन्त्र, अक्षयः inexhaustible. दिशःquarters. प्रसेदुः brightened.सुखाःpleasant, agreeable. प्रदक्षिण turning to the right. आर्चिस् flame हविस्an oblation. आददे received.शुभशंसि indicating auspiciousness. तत्क्षणम् the very moment. हि for. भवः birth. तादृशाम् of persons like him. अभ्युदयाय for the good of (the world). सुजन्मा well-born. परितः around. Vide Apte’s Guide, Sec. 34. अरिष्टम् = सूतिकागृहम् the lying-in-chamber. शय्या bed. निशीथः midnight. सहसा all of a sudden हतत्विषः deprived of their lustre. निजेन तेजसा by the natural refulgance. विसारी spreading. जनःattendants.शुद्धान्तचरof the inner-apartments.

शंसन् announcing. अमृतसंमिताक्षरम् in words that rivalled nectar in sweetness. अदेयnot fit to be given. त्रयम्three things. शशिप्रभम्bright as the moon. छत्रम्imperial umbrella. चामरे the two chouris (being the insignia of royalty). पिबन्drinking, looking intently at. कान्त lovely. चक्षुषा with an eye. स्तिमित steady. निवातम् a breezeless spot. गुरुः great, प्रहर्षः joy. आत्मनि न प्रबभूव could not be contained in himself पूरः a flood. महोदधिः the great ocean इन्दुदर्शनम् the sight of the moon. जातकर्मन् the natal ceremony. पुरोधस् m. priest. कृत performed सूनुः a son. दिलीपः the father of रघुः मणिः a gem. आकरः a mine. प्रयुक्त undergone. संस्कारः process of polishing. अधिकं बभौ shone forth all the more or with additional brilliance. सुखश्रवाःpleasant to hear. मंगलतूर्याणि auspicious musical instruments. स्वनाः sounds. सह accompanied by प्रमोदनृत्यानि delightful dances. वारयोषिताम् of the courtesans. सद्मन् the palace. मागधीपतेः of the lord of मगध princess (सुदक्षिणा) पंथि in the regions दिवौकसाम् of the dwellers of heaven.व्यजृम्भन्त spread, filled.उत्तरेण to the north. गृह m. plu. धनपति = कुवेरः. दूरात् from a distance. लक्ष्य that could be marked out. तोरणम् arch-way. धनुश्चारु charming as the rainbow. सुरपतिः Indra. कृतकतनयः an adopted son वर्धित reared up. बाल .young. हस्तप्राप्य within reach of hand. स्तबकाः clusters. नमित bent down. उपान्ते in the vicinity. बापी a large well. सोपानमार्गः the flight of steps . मरकतशिलाबद्ध built of emerald slabs. छन्ना covered. हैम golden. विकच full blown. दीर्घ long. वैडूर्यनालाः stalks of बैडूर्य gems.कृतवसतयः who have taken their abodes. संनिकृष्टम् near, at hand. मानसम् the मानस lake. Read न ध्यायन्ति for नाध्यास्यन्ति न ध्यायन्ति do not long for. व्यपगतशुचः free from distress त्वां प्राप्यापि even at your approach क्रीडाशैलः a pleasure-hill शिखरः a peak रचित made up of पेशल fine. इन्द्रनीलाः sapphires. प्रेक्षणीयः charming to look at. वेष्टनम् an enclosure. कनककदली golden plantain plants. Page (42)–मद्गोहनी my wife. कातरम् trembling. उपान्त near about. Read स्फुटित for स्फुरित. स्फुटित distinct. तडित् lightening. रक्त red. अशोकःAshoka tree. चल waving about. किसलयः m.n. shoots, sprouts. केसरः=बकुलः. कुरबकवृतिः with the hedge of कुरबक plants. माधवीमण्डपः the bower of Madhavi creepers. एकः the one=अशोकः तव सख्याः बामवादाभिलाषीdesirous of (being kicked by) the left foot of your friend.

अन्यः the other=बकुलः दोहच्छद्मना under the pretext of the desire at budding time. दोहदः-दम् the desire of plants at budding time; as for instance the Asoka to be kicked by young ladies, of the बकुलः to be sprinkled by mouthfuls of liquor. These are two of the poetic conventions which are enumerated in the following verse:“स्त्रीणां स्पर्शात् प्रियंगुर्विकसति बकुलः सीधुगण्डूवसेकात्। पादाघातादशोकस्तिलककुरबकौवीक्षणालिङ्गनाभ्याम्। मन्दारोनर्मवाक्यात्पटुमृदुहसनाच्चम्पको वक्त्रवाताच्चूतो गीतान्नमेरुर्विकसति च पुरो नर्तनात्कर्णिकारः” तन्मध्ये between the two. कांचनी golden. वासयष्टिः perch. स्फटिकफलका having a crystal slab. मूले मणिभिर्बद्धाऽet at the bottom with gems. अनतिप्रौढ not very old. प्रकाश shining दिवसविगमः the close of the day. तामध्यास्ते on which roosts; vide Apte’s Guide, Sec 31. नीलकण्ठःa peacock. नर्तितः made to dance. तालाः clappings of the band; beating time. सुभग charming. शिंजा jingling noise वलयानि bracelets. Peacocks feel delighted at the advent of the rainy season and hence they are considered friends of clouds. साधो O good one! लक्षणानि characteristics. हृदयनिहित treasured in mind. लक्षयेथाः will recognise शंखपद्मैa couch and a lotus पद्म m. लिखितवपुषौ whose figures are drawn. द्वारोपान्ते on the ( two ) sides of the door. क्षामच्छायम् with its lustre diminished, खलु surely. सूर्यापाये on the passing away of the sun. कमलम् a day-lotus. पुष्यति augments or retains. स्वामभिख्याम् its own beauty तत् the words of पुण्डरीक उन्मुच्य having taken off एकावली a string of pearls. भगवन् Holy sir ! गृह्यताम् अक्षमाला take this rosary. मन्मुखासक्तदृष्टिः looking fixedly at my face. शून्यहृदयः with a vacantmind. प्रसारित out-stretched. स्वेदसलिलस्नातापि (अहम्) bathed as I already was once in the water of my streaming perspiration. पुनरपि स्नातुमवातरम् went down (into the lake) to bathe again. उत्थाय coming up. कथमपि any how. प्रयत्नेन with great efforts. निम्नगा a river. प्रतीपं नीयमाना made to flow back against its own current. सखीजनः (her) female companions. बलात् forcibly. अम्बा mother. तमेव चिन्तयन्ती thinking of him alone. अयासिवम् Aor. 6. Var. of या 2 p. 1st per. sing. कन्यान्तःपुरम् the inner quarters reserved for princesses. ततःfrom that moment onwards. तद्विरहविधुरा grieving at his separation किं तूष्णीमस्मि whether I was silent किं प्रस्तुतालापास्मि whether I had commenced talking.

किमुत्कण्ठितास्मि whether it was a yearning of love. किं व्याधिरयम् whether it was a disease.व्यसनम् a calamity. उत्सवःa festival. Page( 43 )— नावागच्छम् did not know. कस्य ( कस्मै ) कथयामि in whom to confide ?कः प्रतीकारः what the remedy was.अज्ञासिषम् Aor. 6. Var. ofज्ञा 9 p. 1st. pers. sing. knew.केवलम् simply. कुमारीपुरः n. of a mansion wherein princesses’ quarters were located. विसर्ज having dismissed. निवारित forbidden. प्रवेशःan entrance. व्यापाराः usual duties. उत्सृज्य leaving off.गवाक्षः a window मणिजालम् latticed with jewels. निक्षिप्त thrust ( out ) ईक्षमाणा gazing ( at ). अलंकृत adorned उदयः rise. पूर्णचंद्रः the full moon दर्शनसुभगा charming to look at.तद्वार्तांप्रष्टुमीहमाना longing to ask news about him. तस्मात् दिगन्तरादागच्छन्तम्coming from that particular direction.even if it were a breeze. वनकुसुमम् a wild flower. परिमलः scent. शकुनिध्वनिः the note of a bird. तद्वल्लभतया because they were dear to him.तत्क्लेशायापि स्पृहयन्ती envying even the hardship of religious austerities.मौनव्रतम् the vow of silence or asceticism. तत्प्ररिग्रहात्just because it was beloved of him. तत्परिग्रहात् because it was accepted by him मुनिवेषस्य to the dress of an ascetic अग्राम्यतामध्यारोयन्ती I attributed refinement. अभिमुखी with my face turned towards ( him. ) दूरस्थस्यापि although he was at a great distance. कमलिनीव सवितुः just as the lotus-plant is turned towards the sun. .सागरवेलाthe tidal wave of the ocean. मयूरी a pea hen कण्ठेनोद्वहन्ती wearing round my neck. अक्षावली the rosary. कंटकितैककपोलफलकाwith one of my broad cheeks bristling. निस्पन्दम् motionless. चित्रगता drawn in a picture वासवदत्ता n of a princess.कञ्चुकीयःthe chamberlain of Mahasen sent to उदयन. धारयतु should bear up आर्यपुत्रः my lord. उपरता अपि though dead. अनुपरता is not dead.एवमनुकम्प्यमाना (when) thus remembered with tenderness. अथवा or rather, के घटं धारयन्ति who support the pitcher ? रज्जुच्छेदे when the rope is cut. तुल्यधर्मः ( -र्मा ) faring equally with or having the same law of life as वनानाम् = वृक्षाणाम्. काले काले when his time comes. छिद्यते is cut down ; dies. रुह्यते = रोहति grows, is born again. आर्य Noble one! मा एवम् do not say so. प्रिया देवी beloved queen. अन्ये, देहाः = देहान्तराणि तेषु in different corporeal.

existences. धात्री Nurse. भट्टिनी my queen. आह sends word. मम to me. महासेनस्य to महासेन. यादृशौ … त्वम् you are as dear as our गोपाल and पालक, प्रथमम् एव अभिप्रेतः जामाता being the son-in-law as chosen from the first. एतन्निमित्तम् for this reason. साक्षात् द्रष्टा = साक्षी. अग्निः साक्षी यस्मिन् कर्मणि यथा स्यात् तथा ; तथा न भवतीति-अनग्निसाक्षिकम् without keeping the holy fire as a witness (to the actual marriage.). वीणाव्यपदेशेन under the pretext of the lute.

चपलताimpatience, over-hastiness. अनिर्वृत्त not performed. विवाहमंगलम् the auspicious ceremony of marriage. Page (44) प्रतिकृतिः portrait चित्रफलका a picture board. निर्वृतः celebrated. तब सकाशं प्रेषित! sent to you. एतां दृष्ट्वा निर्वृतो भव be looking at it and comfort yourself. अतिस्निग्धम् exceedingly affectionate. अनुरूपम् befitting. तत्रभवती her ladyship. लाभः an acquisition. अपराद्धेषु अपि अस्मासु for us although offenders. स्नेहः affection. चित्रगतम् drawn in a picture. गुरुजनः an elderly person (वासवदत्ता). अभिवादयितुम् to bow भर्तृदारिका Princess. हम् ! a particle showing courtesy or respect. आर्या आवन्तिका the revered आवन्तिका प्रकाशम् loudly. सदृशी like. न सदृशी not only like. सैवेति मन्ये I think she is the very same. भोः कष्टम् oh ! how sad ! स्निग्धः वर्णः a lovely complexion दारुणा terrible. माधुर्यम् sweetness दूषितम् despoiled. प्रहृष्टोद्विग्ना greatly delighted and dejected. इहैव just here. आम् ind. yes. मम कन्याभावे while I was a virgin मम भगिनिका इति saying this is my sister. न्यासः निक्षिप्तः let her in my charge प्रोषितभर्तृका separated from her husband परिहरति shuns. परपुरुषदर्शनम् the sight of other men. व्यक्तम् evidently. अन्य another woman. Page (45) रूपतुल्यता resemblance of form परस्परगता between two persons. दारिका a girl. दारुणः पञ्जरः a wooden cage. संरुद्धः confined. दर्शनम् sight. आकारः a form. वेषःdress. दूरतः स्थितः stood at a distance. एष स मया प्राप्तः here have I secured it. दर्शितवान् showed (to me). प्रहृष्टतर exceedingly glad शोभनं कृतम् well done. अपरम् another place. व्यपनयामि… चरितम् I will take from you all your wilfulness उपनीत brought near. दृढबद्ध firmly fixed. दारुमय made of wood. अर्धश्यान half dry or coagulated. लोमश hairy, shaggy. दुर्गन्धि of bad odour. अवनद्ध covered, encircled. मनाक् a little, slightly. उद्घाटित opened, lifted up. समं मनोरथैः along with the desires. आक्षिप्य having snatched or pulled off अर्गलित bolted, chained निर्वृतः happy, contented. निष्ठ stay.

तूष्णीम् silent. तथा संरुद्धः confined in that manner. चेतसि अकरवम् thought within myself आवेदित told आत्मावस्था my condition. मुक्तये for release. गुणः virtue. दोषतामापद्य turning into a blemish. बन्धायोपजातः became the cause of my confinement संवर्धितः thriven, grown. साधुः… ग्राहितः I have been caused to be seized by her because I speak well. बन्धपीडा distress due to confinement. अस्याः का पीडा whence pain to her ? अथ if. अबलम्ब्य holding wickedness. प्रकुपित angry. अतोऽप्यधिकावस्था a more miserable condition than this. वरम् इतोऽधिकमुपजातम् I would prefer a greater calamity. वागपि विमिश्रिता exchanging even a word निर्वेदः despair, despondency. पुनर्वदंस्तु but if I continued to speak. न मोक्तव्यः shall not be freed. यद् stands for the following sentence. दिव्यलोकःdivineworld. भ्रंशः a fall तिर्यग्जातिः bird creation or bird-race पतनम् fall or birth. एवंविधम् of this sort. अनियेतन्द्रियत्वम् want of self-restraint. दोषः evil result. किमेकया वाचा why with speech alone? नियमयामि I will curb or restrain. आलप्यमान being spoken to आतर्ज्यमान being threatened, आहन्यमान being struck or beaten त्रुट्यमान being snapped. उच्चैः loudly. चीत्कारः a cry. उपनीतम् brought near अनशनेन fasting. अत्यवाहयम् passed, spent. Page ( 46 ) - गान्धारे oh ! son of गान्धारी ! हतः destroyed. सगणः with followers. पापः sinful. मार्गः & अनुष्ठित followed. दुष्कृतानि misdeeds. निपातितौ were killed. निहत killed. संख्ये in battle. तव… वर्तकः ( as) he followed your conduct. पित्र्यम् ancestral अंशः a share. याच्यमान begged of, asked for न द्वित्ससि do not wish to give. लोभः greed निश्चयः advice. ते = त्वया प्रदीपिताःwere (intended to be) burnt. in the lacmansion. सदुमंते extremely evil-minded one ! याज्ञसेनि = द्रौपदी. कृष्टा was dragged down.द्युते at the gambling. रजस्वला while in her monthly course.मध्यः deserved to be killed.निरपत्रप shameless one ! निकृत्य deceitfully. पराजैषीः (पराजेष्टाः) defeated अनक्षज्ञ not knowing gambling. धर्मज्ञः righteous. सौबलः = शकुनिः. अक्षवेदी an expert in gambling. यत् since. तस्मात् therefore. क्लेशिता insulted पाप sinful. मृगयां यातेषु पांडवेषु while the पांडवाऽ had gone a hunting. तृणबिन्दुः N. of a sage त्वद्दोषैः through your faults. निहत killed. एकः ( fighting all) alone. पांडवानर्थकाङ्क्षी desirous of bringing disaster over the Pandavas मित्रार्थे in the interest of his friends. अवधीत killed (Aor. of हन् p. 3rd

pers. sing.). शिखण्डी n of a warrior न व्यतिक्रमः was no wrong. कर्म havoc. धर्मः real duty. पृष्ठतः कृत्वा throwing to the winds: प्रियेप्सा desire to act agreeably towards you. आचार्यः = द्रोणः पार्षतः = धृष्टद्युम्नः. हतः ( had to be ) killed असतां पथि वर्तमानः following the path of the wicked. सात्वतः = सत्यकिः प्रतिज्ञा a vow. सत्यां चिकीर्षन् desiring to fulfil, हतवान् killed (Act participle of हन्.)सौमदत्तिः the son of सोमदत्तः महारथः a great warrior युध्यमान fighting. न कदाचन, न कथंचन never by any means. पुरुषव्याघ्रः the tiger amongst men. निश्चित करोति stoops to do anything deserving censure. लब्ध्वापि having even noticed. बहुधा various. छिद्रम् weak points. वीरवृत्तम् duty as a warrior. अनुस्मरन् remembering. मैत्रं वोचः do not talk like this. दुर्मते evilminded one! Page one! Page ( 47 ) - द्रौणयमिः = द्रोणपुत्रः, अश्वत्थामा विराटनगरम् मत्स्यपुरम् तस्य अनृशंस्येन through his feeling compassion for you. जीविता escaped with your lives. विक्रान्तम् mighty feats. गन्धर्वेषु with the गन्धर्वाऽ. अधर्मः unfairness. पाण्डवैः… त्वयि in what has been done to you by पांडवऽ आस्थाय depending on बाहुबलम् prowess of arms, स्वधर्मेण following their own duty. परंतपाः the tormentors of enemier. जितवन्तः came out victorious पापो … गतः a sinful person that you are, you came to destruction. कौशिकः = विश्वामित्रः एत्य = अभ्यागत्य. क्षितीश्वरः the lord of the earth. दशरथः कौशिकेन क्षितीश्वरः रामं याचितः इत्यन्वयः किल we are told काकपक्षधरः having the side-locks of hair. शांतिः removal. विघाताः obstacles अध्वरः a sacrifice. तेजसा … समिक्ष्यते. age is not taken into account in the case of persons of heroic energy. कृछ्रलब्ध obtained with great difficulty. लब्धवर्णाः the learned. लब्धवर्णभाक् the patron of the learned दिदेश gave असुप्रणयिनः those who beg for lives. अर्थिता & prayer. न्यहन्यत was refused. न कदाचित् never. यावत्तावत् no sooner than. आदिशति ordered. निर्गमाय for departure. पार्थिवः king Dasharatha संस्क्रिया cleaning and decorations. आशु instantly. विदधे was done. मरुत्सखैः with the wind as their companion सपुष्पजलवर्षिभिः sending down showers of water mixed with flowers. निदेशः & command, order. करणम् execu- tion. उद्यत ready. धन्विनौ armed with bows. प्रवत्स्यतोः ( प्रवासं करिष्यतोः ) sbont to set out on their journey. नम्र bent down किंचित् slightly. उक्षित wetted नयनजवारि tears. पौराः citizens दृष्टयः eyes. तोरणानि ornamental arches. अनुचरः = सहचारी. आशिषं प्रयुयुजे gave a blessing.

बाहिनी an army. सा हि for, that alone. तयोः… क्षमा was able to protect them. पदवी f. a path प्रपद्यhave come down to महोजाः of great prowess. रेजतुः shone. प्रवर्तिनो moving. गतिवशात् in harmony with the course. भास्करः the sun. मधुमाधवौ the months of चैत्र and वैशाख. बीचिः f. a wave. लोल unsteady. गतम् a gait. शैशवात् on account of their tender age. चपलमपि though quick or playful. अशोभत looked graceful विचेष्टितम् action नामधेयसदृशम् befitting their names. उद्धय and भिद्य are names of rivers. तोयदागमे at the advent of the rainy season. उज्झति उदकमिति उद्धयः भिनत्ति कूलमिति भिद्यः प्रभावतः by virtue of बला and अतिबला, the two spells प्रदिष्ट taught मम्लतूनं felt no fatigue. उचित accustomed to. मणिकुट्टिमम् a floor set with jewels. Page ( 48 ) मातृपार्श्वपरिवर्तिनौ moving about near their mothers. , अनुजः younger brother. कथितानि stories पूर्ववृत्त of old पितृसखः father’s friend. पुराविद् acquainted with ancient history. उद्यमान इव borne as it were. वाहनोचितः accustomed to travel in vehicles पाद…. व्यभावयत् did not even feel that they had been all the while going श्रुतिसुखानि -on foot. सिषेविरे served. रसवद् sweet. कूजितानि warblings. श्रुतसुखानि charming to the ears. पतत्त्रिणः birds. सुरभिः fragrant. रेणवः pollen. अम्भसि waters. कमलशेभीनि lovely on account of lotuses. न तथा यथा not so much as-as at शाखिनः trees परिश्रमच्छिदः removing fatigue. लघु pleasing. दर्शनम् a sight. प्रीतिमापुः were delighted. सन्देशः a mes sage. कण्वः the adoptive father of शकुन्तला आत्मगतम् to himself. तत्रभवान् his honour युक्तरूपम् very befitting. किमस्माभिः सन्देष्टव्यम what message should be sent by us ?चिन्तयति remains thoughtful जनान्तिकम् aside अन्तरित concealed (from view). सहचरःrante. अपश्यन्ती not being able to see आतुरा anxious चक्रवाकी a female चक्रवाक bird आरटति eries out दुष्करमहं करोमि hard is my lot ! मन्त्रयस्व do not say so गमयति passes विषादः grief. दीर्घतर longer. आशाबन्धः the bond of hope साहयति makes (one ) endure. गुर्वाप though heavy. विरहदुःखम् the grief of separation. शार्ङ्गरवः name of a young ascetic boy. मद्वचनात् in my name. वक्तव्यः should be addressed. शकुन्तलां पुरस्कृत्य on presenting शकुंतला to him. साधु विचिन्त्य naving well thought. संयमधना rich in self-restraint उच्चैः कुलम् exalted family. ताम् that ( well-known ) त्वयि स्नेहप्रवृतिः the flow of. love to you. अबान्धवकृत uot (engendered) through the efforts

of relations.कथमपि (springing up) spontaneously.सामान्य usual प्रतिपत्तिः honour. दार mas. pl. त्वयादृश्या you should! look upon (her). अतःपरम् further than this. भाग्यायत्तम् depends upon destiny. नखलु तद्वाच्यम् it cannot, indeed, be (explicitly) stated. वधूबन्धुभिःby the relations of the bride. गृहीतः well grasped or understood. अनुशासनीया are to be given a, piece of advice. वनौकसोऽपि सन्तः though we are forest-dwellers.लौकिकज्ञाacquainted with wordly affairs.न…… ताम्nothing, indeed, is outside the ken of the talented. *Page (49)*-शुश्रूषस्वऽerve.श्रुis Atm. in the desid. here it is without the desid. force.गुरवःeiders सपत्न्यः = समानः पतिर्यासां ताः, तासां जनः प्रियसखीवृत्तिं कुरु act the part of a loving friend. सपत्नीजने towards co-wives विप्रकृता wronged.रोषणतयाin ( a fit of) anger.मा…गमः do not act in a refractory way towards your husband.भूयिष्ठम् extremely.दक्षिणा polite, generous, परिजन dependents भाग्येषु in prosperous circumstances. उत्सेकिनी puffed up with pride, elated.यान्तेवम् thus attain.गृहीणीपदम् the dignity of a house-wife. वामाः those of opposite character कुलस्य to the family.आधयःa curse, bane.मन्यते thinks (of the advice. ). एतावान् this much. वधूजनः unmarried girls. जाते child ! अवधारय remember. वरः the bride groom. अवलोकनम् a look, sight. उत्कण्ठित anxious. पुरसुन्दर्यः the fair women of the city तत्पर eager इत्थम् in the following manner. विचेष्टितानि actions. त्यक्तानि अन्यकार्याणि येषु तानि त्यक्तान्यकार्याणि in which all other occupations were set aside. चामीकर gold. जालानि lattices, windows. सौधाः mansions. सहसा in Alattices, haste. आलोकमार्गः a window. केशपाशः बद्धुं न संभावितः did not think of tying up her mass of hair.करेण रुद्धोऽपिthough held with (her) hand. माल्यम् a wreath of flowers. वान्तः = उद्गीर्णः dropped down.उद्वेष्टतः= उन्मुक्तबन्धन the knot of which is loosend अग्रपादः fore-foot, आसिय snatching. आलम्बित held. ग्रसाधिका a dressing maid. द्रवरागः एव । while the red paint (रागः) [ on it) was yet wet (द्रव)पदवी. line of foot-prints. ततान stretched out. अङ्काः marks. अलक्तकः a red dye. आगवाक्षात् as far as the window. उत्सृष्ट given up लीलागतिः a graceful gait. अपरा another lady विलोचनम् an eye. दक्षिणम् right. संभाव्य having adorned. अञ्जनम् collyrium. बाम left. तद्वंचित without it collyrium ). तथैव in that very state. वातायनम् a window. संनिकर्षः-

vicinity.शलाकां वहन्ती holding (in her hand) the painting stick.जालान्तरप्रेषितदृष्टिः looking the through lattices of the window. नीवी f. the knot of her garment न बबन्ध did not tie up. प्रस्थानम् hasty movement. भिन्न loosened हस्तेन वासः अवलम्ब्य holding her garment with her hand. नाभिः naval प्रविष्ट entered. आभरणप्रभा tie lustre of the ornaments. अर्धांचिता half strung (with jewels). रशना waist-band सत्वरमुत्थिता rose hastily पदेपदेat every step. गलन्ती (गलद्रन्ता सती) the jewels of which dropped दुर्निमिते (संभ्रमात् दुरुत्क्षिप्ते) ill-placed. अंगुष्ठमूले अर्पितं सूत्रमेव शेषो यस्याः सा had the thread left of it fastened round the big toe. व्याप्तान्तराः having their holes filled up. सान्द्रकुतूहलाः full of intense curiosity. आसवः wine. गन्धः fragrance. गर्भः the interior part. विलोलनेत्राणि rolling eyes. नेत्राण्यव भ्रमराः येषां, तैः (मुखैः). सहस्रपत्राभरणाः = कमलालङ्कृताः विषयान्तराणि न जग्मुः did not know any other object. आपिबन्त्यः = अतितृष्णया पश्यन्त्यः शेषेन्द्रियवृत्ति the function (वृत्तिः) of their other organs of sense. seemed to be transferred to their eyes. आसाम् = नारीणाम् सर्वात्मना स्वरूपकार्त्स्न्येन in their fullest entirety. *Page (50)*—दारिका a girl. क्षुध् f. hunger. पिपासा (पातुमिच्छा) desid. noun, thirst. शमनम् satisfaction, quenching. अनुनी to entice, coax. अन्येद्युः ind. the next day. अतिक्रामति had passed off. अशनकालः the time for meals. दूयमानdistressed, painved उपनीय having brought near पानीयम् water. अप्रतिपन्न who has not done justice to उपभोग eating, enjoyment. आरोपित directed. स्निह्यन्तीव as if affectionately disposed. अवोचत Aor. 2 var. of बच 2 P. अर्दित distressed. निर्विचार void of thought. उपनत brought over. आहाराः meals. अनुपयोग non-acceptance, rejection एवंविधः of this sort. eatable and non-eatable विवेकः discrimination. पूर्वजातिस्मरः membering former birth. अस्मदीय offered by me. परिहरति discards, तिर्यग्जातौthe bird-race अभक्ष्यम् a non-eatable article. ईदृशम् such. आत्मनैत्र of your own motion तिर्यग्यानौ in the bird-race. किमपरम् what else ? प्रथममेव at the very outset. आत्मा mind. विवेकः discrimination.स्थापितःplaced (under), controlled (by). उपात्तobtained. सदृश befitting. आचर to conduct, act. दोषः a sin नियमः restraint. आपत्काल times of adversity. सन्धारणम् support. उपयोगः a use. विहितम् ordained, declared to be fit. त्वादृश like you. इदृशम् किंचित् such a thing. यादृशेन by which आशंका a doubt ततोऽपि even from a

chandal प्रतिगृह्यन्ते are accepted. भाण्डम् a pot. आत्मानं पातयारी torment or distress yourself. उचित usual. अनुचित unusual. विस्मित wonderstruck तथेति प्रतिपद्य saying, yes I will have it. ’ शापनिघ्न subjected to a curse. घृणा disgust, aversion जीविततृष्णा thirst for life.. अशनाक्रिया the act of eating. तु पुन‍ but, as for. अत्याक्षम् gave up ;- Aor. 4 var. 3rd pers. sing. of त्यज 1P. सः = रघुः गुरुणा = पित्रा (दिलीपेन) प्रतिपद्य = प्राप्य. अधिकं बभौ shone more brightly ( than before ). दिनान्ते in the evening, at the close of the day. सवित्रा = सूर्येण. हुताशनः fire. सोरं तेजः सायमग्निं संक्रमते इत्यादि श्रुतिरत्र प्रमाणम् प्रतिष्ठितम् established. निशम्य = आकर्ण्य पूर्वम् = दिलीपकाले प्रकर्षेण धूमः संजातः अस्य इति प्रधूमितः thickly smoking उत्थितः blazed forth. Page ( 51 ) . पुरुहूतः = इन्द्रः उर्ध्वउल्लसिताः नयनपंक्तयः यासां ताः with uplifted rows of eyes. ननन्दुः rejoiced. नव new. अभ्युत्थानम् rise ( to the throne ). ध्वजः a flag. सममेत्र simultaneously. द्वयम् two things. समाक्रांत brought under himself. द्विरद (गज-) गामिन् driving on elephant-back. पैत्र्यम् paternal अरिमंडलम् the circle of enemies. साम्राज्यम् the universal sovereignty. दीक्षित consecrated. भेजे served. स्वयमदृझ्या herself invisible. पद्मातपत्रम् a lotusumbrella. छायामंडल the halo of radiance. लक्ष्यम् discernible. सरस्वती the goddess of learning. परिकल्पितसान्निध्या being present. बन्दिषु among the bards. काले काले at the stated. hours. उपतस्थे served. अर्थ्याः full of sense स्तुतयः eulogies. स्तुत्य worthy of praise. युक्तदण्डता the justiceof ( his ) punishment. मनः आददे won the hearts of ( all ). नभस्वान् a breeze. दक्षिणः southern नातिशीतोष्णः neither very cold nor very hot and hence delightful to every one. गुणाधिकतया by his superior qualities. गुरौ (दिलीपे). मन्दोत्कण्ठाःlonging less (for the father). सहकारः a mango tree. पुष्पोद्गमः the appearanee of blossoms. नयावेदः men versed in politics. सत् असत् च the fair and the unfair ( courses ). पूर्वः the first (fair one). पक्षः course अवभत् was adopted. तस्मिन् by him. उत्तरः the second (unfair one). उपदर्शितम् was pointed out. प्रल्हादनम् power to delight अन्वर्थ true to the sense. प्रतापात् by its intense heat. तपनः = सूर्यः is rightly so named. प्रकृतिरञ्जनात् by pleasing his subjects. कामम् granted. विशाले large. कर्णान्तविश्रान्ते extending to the ears. चक्षुष्मत्ता the function of real eyes. तु but. शास्त्रेण by ( his knowledge of ) शास्त्रम्. सूक्ष्म subtle minute. कार्यार्थाः details of duties. दर्शि pointing out. आशीर्भिः with blessings. अनुग्रह्णाति favours.

इति at the thought. संस्पृष्टम् smitten. उत्कण्ठा grief. बाष्पवृत्तिः a flow of tears, कलुषः choked. स्तंभित suppressed. दर्शनम् sight. जडम् heavy. वैक्लव्यम् affliction. ईदृशम् so great. स्नेहात् through affection. अरण्यौकसः मम of me a forest-dweller. पीड्यन्ते are tormented गृहिणः house-holders. विश्लेषः separation. दुःखानि pangs. नवानि fresh परिक्रामति turns round Page (52)— हला friend ! अवसित finished. मण्डनम् decoration. परिधत्स्व wear, put on साम्प्रतम् now. क्षौमयुगुलम् a pair of silk garments. जाते child ! एष ते गुरुरुपस्थितः here comes your father. परिष्वजमान embracing. चक्षुषा with eyes. आनन्दपरिवाहि overflowing with tears of joy. आचारः the usual formality(of bowing.) प्रतिपद्यस्व observe, तावत् just . साव्रीडम् bashfully. ययातिः name of a king. शर्मिष्ठा the wife of ययाति. बहुमत esteemed, honoured. आप्नुहि may you obtain ! सम्राज् destined for imperiality. सा = शर्मिष्ठा. पूरुः name of the son of शर्मिष्ठा. भगवन् holy sir ! वरः a boon. आशिः a blessing. सद्योहुत to which an oblation is just offered. अग्नयः sacrificial fires. प्रदक्षिणीकृ to walk round. ऋक्च्छन्दसा in a vedic metre. आशास्ते pronounces & benediction पावयन्तु may purify ! क्लृप्तानि assigned. धिष्ण्यानि places. समिद्वन्तः with the sacrificial sticks (offered to them.). प्रान्ताः sides. संस्तीर्ण strewn. दर्भाः-दर्भ grass. अपन्नन्तः chasing away, destroying. दुरितम् an evil. गन्धाः odours. हव्यानि sacrificial offerings. प्रतिष्ठस्व start (on your journey).सदृष्टिक्षेपम् looking about. शार्ङ्गरवमिश्राः शार्ङ्गररव and others. इमे स्वः here we are भगिन्याः to your sister. आदेशय show. इत इतो भवती your ladyship, this way, this way. सन्निहिताः neighbouring. प्रथमम् first. व्यवस्यति thinks of (drinking.) युष्मासु अपीतेषु when you have not drunk, i. e. before you were watered. आदत्ते plucks. प्रियमण्डनाऽपि though fond of ornaments. भवतां स्नेहेन through love for you. आद्ये … समये when you first put forth blossoms. यस्याः to whom. भवति उत्सवः is a festivity. सेयम् that same याति departs (now). सर्वैरनुज्ञायताम् let her be permitted by you all. कोकिलरवं सूचयित्वा gesticulating that he heard the note of a cuckoo. Page (53) अनुमतगमना permitted to depart. वनवासबान्धवः companions in the forest. परभृतः a cuckoo विरुतम् a note यथा since एभिः by them. प्रतिवचनीकृतम् given as a reply. ईदृशम् of this kind. आकाशे in the sky. अस्याः पन्थाः शान्तानुकूलपवनश्च शिवश्च भूयादित्यन्वयः रम्यान्तरः adj. to

पन्थाः charming at intervals. सरोभिः with lakes. हरित - verdant. कमलिन्यः lotus-creepers. नियमितार्कमयूखतापः adj. to पन्थाः नियमित mitigated. मयूखतापः the heat of rays. अर्कः the sun. छायाद्रुमाः= छायाप्रधानाः द्रुमाः trees of thick shade. भूयात् Bene. 3rd pers. sing. of भू 1 P. कुशेशय… रेणुः adj. to पन्थाः कुशेशयानि lotuses. रजः pollen. मृदु soft. रेणुः dust. शान्तानुकूल gentle and favourable. पवनः a breeze. शिवः blissful or safe. राजेंदुः = राजश्रेष्ठः विवस्वतः (सूर्यस्य) अपत्यं पूमान् वैवस्वतः n. of मनु माननीयः = पूज्यः मनीषिणाम् = विदुषाम् छन्दसाम् = वेदानाम्. प्रणवः = ओंकारः the sacred syllable ओम् महीक्षितः = क्षितीश्वराः आद्यः = प्रथमः अन्वयः a race, family. शुद्धिमत् pure. प्रसूतः was born. शुद्धिमत्तर purer. राजेन्दुः a supremely eminent monarch. क्षीरानिधिः the milky ocean इन्दुः the moon. भूतिः welfare. ताभ्यः = प्रजाभ्यः बलिःtaxes. अग्रहीत् received. हि for. आदत्ते sucks up. रसः water. सहस्रगुणम् a thousand-fold. उत्स्रष्टुम् to give back (in the shape of rain). परिकरः an appendage. अर्थसाधनम् means of accomplishing (his) objects. द्वयम् twofold. अकुण्ठित unfoiled. बुद्धिः intelligence. मौर्वी the string. धनुषि आतता stretched out on the bow मन्त्राः counsels. संवृत secret. गूढ inserutable. आकारः countenance. इंगितानि designs. प्रारंभाः undertakings अनुमेयाः could be inferred. फलानि results. प्राक्तन of a prior existence. संस्काराः impressions. आकार. a bodily form सदृश commensurate with. प्रज्ञा intellect:आगमः knowledge. आरंभाःundertakings. उदयः success. विनयाधानात् by educating. भरणात् by maintaining . स पिता he was ( virtually ) their father. तासां पितरः their ( real ) fathers. केवलम् merely. जन्महेतवः causes or authors of their births. दुदोह drained, ( collected tributes from ). गौः the earth. यज्ञाय for sacrifices. सस्याय for grain. संपद्विनिमयः an exchange of wealth. दधतुः sustained. भुवनद्वयम् the two worlds. Page (54) — द्वेष्य an unfriendly person. शिष्टः a good man. तस्य संमतः was acceptable to him. आर्तः a sick person. औषधम् a (distasteful) medicine. त्याज्य fit to be discarded. अङ्गुली a finger. उरगः a cobra or serpent. क्षत bitten नूनम् very. वेधास्तं विदधे the creator fashioned him. महाभूतानि the five great elements. समाधिः ingredients. तथाहि for. गुणाः qualities. परार्थैकफलाः had solely the good of others for their object. मगधवंशजा of the royal line of the Magadhas. दाक्षिण्यरूढेन नाम्ना by a name grown out of her genero-

sity or amiability अध्वरस्येव दक्षिणा like दक्षिणा to अध्वर महत्यपि अवरोधे though his harem was large . तया by her. आत्मानं मेने considered himself ( to be ). कलत्रवान् with or having a wife. मनस्विनी highminded. लक्ष्मीः the goddess of royal fortune. बलधाधिपः the lord of the earth. अयमार्यपुत्रः it is my husband न खलु पद्मावती not पद्मावती to be sure. एतु आर्या come my lady. आवन्तिकावेषेण in the disguise of आवन्तिका. चेटी a maid. दृढं … दुःखिता very severe, indeed, is the pain of headache that the princess has been suffering from. हा धिक् Oh pity ! शयनीयम् the bed रचितम् made, arranged समुद्र-गृहके in the sea-house. आस्तीर्ण spread. किल as I understand अग्रतो याहि lead the way. यावत् in the meantime. अनुलेपनम् ointment त्वरयामि will quickly bring. ईश्वराः the gods विश्रामस्थानभूता being the source of solace. विरहपर्युत्सुक distressed with separation. आर्यपुत्रः my husband. अत्यवस्था जाता has been seriously indisposed. यावत् just. अहो oh! प्रमादः carelessness!अस्वस्थ ill. केवलदीपसहाया with only a lamp for her companion अथवा but. अन्यासनपरिग्रहः taking another seat. अल्पस्नेहः प्रतिभाति my affection for her will apper slight. एतया सह उपविशन्ती sitting beside her. किं नु खलु how comes itमम हृदयं प्रह्लादितमित्र my heart feels enraptured as it were. दिष्ट्या thank God! अविच्छिन्न continuous, regular. सुख easy निश्वासः breathing. निवृतः अनया her pain must have disappeared. अथवा .or. एकदेशः a part. शयनीयस्य of the bed संविभागतया by occupying. सूचियति suggests. मामालिङ्गेति that I should lie down close to her. शयनं नाटयति she acts lying down. Page (55)— स्वप्नायते dreams. हा वासवदते Oh वासवदत्ता ! उत्थाय rising suddenly हम् ind. Oh ! किं नु खलु दृष्टाऽस्मि can it be that I am seen ? आर्य noble. यौगन्धरायणः the minister of उदयन प्रतिज्ञाभारः momentous undertaking. मम … संवृतः is rendered vain by my being seen ! दिष्ट्या fortunately. - स्वप्नायते is talking in a dream. कश्चिज् जनः a single person. मुहर्तकम् for a short time. प्रतिवचनम् a reply. आलपामि भर्तः I will speak my lord!कुपितासि are you angry? नहि नहि not at all. दुःखितास्मि I am miserable. नालङ्कृता without ornaments. इतःपरम् other than this. विरचिकां स्मरसि do you remmeber वि..? सरोषम् angrily. आ अपेहि avaunt!तेन हि in that case. विरचिकार्थम् with regard to विराचिका भवतीं प्रसादयामि I conciliate you. प्रसारयति stretches forth अथवा or शय्यामलम्बितम्

hanging down from the couch. शयनीयमारोप्य having replaced on the bed. निष्क्रामन् darting forth संभ्रमेण in haste ताडितः struck.द्वारपक्षेण by the panel of the door. व्यक्तम् clearly. अयं मनोरथः this . desire. भूतार्थः a reality. अवतारः an advent. वसन्तः the spring. कुसुमजन्म the bursting forth of flowers. नवपल्लवाःfresh sprouts. षट्पदः = भ्रमरः कोकिलः = पिकः कूजितम् cooing. यथाक्रमम् in the proper order. अविरभूत् manifested (himself). मधुः = वसन्तः द्रुमवती abounding in trees. वनस्थली the forest sight अवतीर्य having descended. Page ( 56 ) नीरपतत्त्रिणः water– fowls or swans. अभिययुः repaired. सरसः कम- लिनी the lotus plant in the lake. मधुसंभृता replenished by the spring. अर्थिनः supplicants. नयगुणः state-policy. उपचित amassed’. सदुपकारफला whose purpose is it to benefit the good. सहकारःthe mango tree. सकलिका with buds on मलय… पल्लवा whose sprouts - were shaken by the breeze from the Malaya mountain उद्यता intent on. परिचेतुम् to practice. अभिनया pantamimic movements. अमदयत् inflamed with passion कलिकामजितः who had subdued hatred and passion. अन्यभृताः = कोकिलाः. उदीरिताः uttered. वनराजयः the rows of forests. कुसुमिताः= सञ्जातकुसुमाः in full blossom. सुरभिगन्धयः sweet with odour प्रविरलाः rare ( moderate ). मुग्धवधूकथाः the talks of young beautiful females. मिताः गिरः the measured notes.. उपवनान्ताः the borders of the groves श्रुतिसुख pleasant to the ears. स्वंनः humming. गीतयः songs. स्वनः एव गीतयः कुसुमान्येव कोमलदन्तरुचः the flowers for the mellow splendour of the teeth. किसलयाः sprouts. पवनाहताः shaken by the wind सलयःkeeping time (in music.) युवतयः young women. अलके in the hair. दधुः wore आहितम् implanted:( by their lovers.). पेशल tender दलानि betals. केसराः filaments. हुतहुताशन fire blazing with oblations. दीप्तिः brightness. हुतहुताशनस्येव दीप्तिर्यस्य (तत्). वनश्रीः sylvan beauty. कनकाभरणस्य प्रतिनिधिः which. served as golden ornaments. खलु verily. तिलकः the Tilak plant. अङ्कितः variegated अञ्जनबिन्दुमनोहर charming like the marks of collyrium. निपातिनः alighting. पङ्क्तयः rows. न…न did but grace the forest side. तिलकः प्रमदामिव as the tilak-mark decorating a young woman. नवमल्लिका the jasmine creeper . चारुविलासिनी the charming beloved. अमदयत् fascinated. स्मितरुचा by the beauty of their smiles. संभूत brought about मधुगन्धसनाथा possessing the smell of honey

(wine).किशलयाधरसङ्गतऽpreading over the lower lip in the form of sprouts. मञ्जरी the bunch of blossoms.तिलकजा of the Tilak tree. उपचित fully developed. शुचि white. कणाः pollen. योगः contact. उपेयुषे come into contact. अलिकदम्बकः a swarm of bees. सदृशकान्तिः of a like beauty. अदृश्यत - appeared. अलकजालाक मौक्तिकैः with the pearls in the followed. net-like ornaments worn in the hair.व्रजाःऽwarms. कुसुमकेसररेणुः the dust of the filaments of flowers. उपवनोत्थित rising from the garden. सपवनः agitated by the wind.ध्वजपटम् the banner. मदनः the god of love. wearing his bow or armed with bow. छविकरम् beautifying. मुखचूर्णम् the cosmetic for the face. ऋतुश्रीः the vernal beauty. प्रस्थानम् setting out. वत्से ! child ! परिष्वजस्व embrace. सखीजनः friends. इत एव from this very place. प्रियंवदामिश्रः सख्यः the worthy friends प्रियंवदा and अनसूया. प्रदेये are to be given away in marriage. having embraced. dropped or removed. अङ्कः the lap. चन्दनलता sandal plant. उन्मूलित uprooted. मलयतटः the side of the Malaya mountain. देशान्तरम् a foreign soil. जीवितं धारयिष्ये shall sustain my life. Page (57) कातराः afraid, distressed. श्लाघ्यः honourable. गृहिणीपत्रम् the position of wife (chief queen). अभिजनवत् of noble birth. आकूल engrossed ( in ). कृत्यानि affairs. विभवगुरूणि momentous by reason of his greatness. having given birth (to). पाचन purifier (of his race). प्राची the East. अर्कः the sun. अचिरात् soon. विरहजा शुक्र grief of separation न गणयिष्यसेि you will not mind. may that be yours which I wish to be yours. समम् simultaneously. यदि नाम if . मन्थर slow. प्रत्यभिज्ञानम् recognition.तत् then. आत्मनामाङ्कितम् marked with his own name. अङ्गुलीयकम् ring. आकम्पिता alarmed (at) . सन्देहः a misgiving. मा मैवीःfear not. स्नेहः पापशङ्की affection suspects evil. युगान्तरम् the second division of the sky. आरूढः ascended. त्वरतामत्रभवती hasten lady आश्रमाभिमुखी with her face towards the hermitage. कदा नु when indeed? चिराय भूत्वा having long been. महीसपत्नी the co-wife of the Earth. चतुरन्त bounded by the four oceans. दौष्यन्तिः the son of दुष्यन्त. अप्रतिरथ having no opposing warrior निवेश्य having set on the throne. तदर्पित transferred to his care. कुटुंबभरः the burden of family भर्त्रा सार्धम् with your husband शान्त tranquil, quiet. पदः करिष्यसि will set foot (in). जाते child ! परिहीयते is being overstayed;

गमनवेला the time of departure एवं मन्त्रयिष्यते will say so तपोनुष्ठानम् the practice of penance. उपरुध्यते is being interfered with. तपश्चरण. पीडितम् tormented by the practice of penance. तत्… उत्कण्ठित्वा do not, therefore, grieve too much for me. सनिःश्वासम् with a sigh. कथं शोकः शममेष्यति how possibly will my grief be soothed ? विलोकयत् beholding. नीवारबलिः the oblation of नीवार grain रचितपूर्वम् previously offer- ed. उटज… विरूढ germinated at the entrance to the cottage. Page ( 58 ) - पन्थानः path. शिवाः auspicious Page ( 59 ) — मालवनाथः the lord of मालव country. मानसारः n. of a king समाक्रम्य having overrun. पुष्पपुरी n of a town अधिष्ठितः established विज्ञापितः requested. अभूत् Aor. 1 Var. 3rd pers sing of भू 1 p. देव Lord ! निरुपायः against which there is no remedy. सहायः = सहाय्यन् support. अरातिः the enemy. अस्माकं युद्धम् fight on our part. असाम्प्रतम् not advisable, सहसा at once. दुर्गसंश्रयः कार्यः need retire into the fort. बहुधा repeatedly, in various ways. अवर्ष great, not a little. आविष्टः filled with. वाक्यन् counsel अनादृत्य having disdained or discarded. अकृत्यम् anfit to be followed. प्रतियोद्धुमनाः determined to fight. शितिकण्ठः= शिवः शक्तिः a weapon. सारः strength, power, योद्धमनसाम् of those who were bent on fighting. अग्रीभूय taking the lead सामग्रीसमेतः with ammunitions. अक्लेशम् easily. मगधेन्द्रं कथंचित् अनुनीय having with great difficulty prevailed upon the lord of Magadhas. असाध्य impregnable. रिपुभिः to the enemies. अवरोधाः the women of the palace. मूलचलरक्षित guarded by the hereditary force निवेशयामासुः lodged. तु on his part. तीव्रगत्या quickly. अधिकरुट् furious द्विट् the enemy. रुरोध opposed. आश्चर्यकारणम् causing wonder. परस्परयद्धवैरौ enemically disposed towards each other. जयाकाङ्क्षी desirous of conquest. पुरा formerly पुरारातिः = शिवः. गदा a mace. प्राहिणोत् directed ( at ). पशुपतिः = शिवः शासनम् decree अवन्ध्यता infallibility. मूच्छितमकार्षीत् left ( him ) senseless. वाहाःhorses. वीतप्रग्रहाः free from the contact of the reins. अक्षत unwounded. विग्रहाः bodies. रथमादाय महारण्यं प्राविशत् ran off with the chariot into the thickets. दैवगत्या fortunately. अन्तःपुरशरण्यम् the shelter of the house-hold. जयलक्ष्मीसनाथः crowned with success. प्राज्यम् great, flourishing. परिसमापित taken. आहारः a meal. निर्वर्तित finished सन्ध्योचित proper to be done in the evening. आचारः rites. शिलातलम् a stone-slab. विश्रब्धम्

at ease. निभृतम् quietly. उपसृत्य having approached नातिदूरे at great distance. д for a short while. स्थित्वा having waited. भगवति Noble lady ! लघिमा levity.मानुषतासुलभ natural to ( us ) mortals. बलात् forcibly. आकुलीक्रियमाणः stirred up कुतूहलम् curiosity. प्रोत्साहित encouraged प्रसादप्राप्तिः the securing of favour अनिच्छन् unwilling. मां प्रश्नकर्मणि नियोजयति impels me to the act of asking by the you questions. प्रभुप्रसालवः the slightest favour shown master. उपजनयति produces प्रागल्भ्यम् boldness. अधीरप्रकृतिः an impa- tient person. ( his servant).स्वल्पा कालकला a small fraction of time. एकावस्थाने ( spent ) in one place परिचयः familiarity परिग्रहः acceptance. अणुः उपचारः the least hospitality. प्रणयमारोपयति produce good feeling. यदि नातिखेदकरम् if it would not cause you much pain. तत् then. कथमनेन… इच्छामि I should like myself to be favoured by your telling (it to me).भवद्दर्शनात्प्रभृतिever since I saw you. अस्मिन् विषये in this matter. कौतुकम् curiosity. Page ( 60 ) कतरत् which ? कुलम् family. भगवत्या अनुगृहीतं जन्मना your ladyship has favoured by being born in it. मरुतः the gods. ऋषयः sages. गुह्यकाः = यक्षाः अप्सरम् f. plu. a class of celestial damsels त्रतग्रहणम् taking a vow नवं वयः youthful age. कुसुमसुकुमारः delicate like a flower. क्व क्व where क्वेदं वयः show incongruity between two objects.क्वेदं वयः where this ( serene ) form this young age ? क्वेयमाकृतिः (incompatible with youth!). लवण्यातिशयः transcendent, lovliness. इन्द्रियाणामुपशान्तिः tranquillity of senses. अद्भुतमित्र as wonderfūl. अमानुषम् devoid of human beings. अधिवर governs the 2nd case. अपहाय having given up दिव्याश्रमपदानि celestial hermitages. easily to be found in the world of the gods. श्रुतपूर्वम् heard before. कौतुकमपनयतु should satisfy my curiosity. आवेदयतु may tell. भवती your ladyship. पारच्छेदः & part. भरतः n. of the son of king दुष्यन्त. नेपथ्ये ( a voice ) behind the scenes. मा चापलं कुरु do not act rashly. कथम् how now ! आत्मनः प्रकृतिं गतः he has gone back to his nature ! कर्ण दत्वा listening. अभूमिरियमविनयस्य this is no place for rude ( insolent ) act. को नु खलु एष निषिध्यते who is this ÀI forbidden ! शब्दानुसारेण in the direction of the voice. अनुबध्यमानः closely attended. तपस्विनीभ्याम् by two female ascetics. को नु खलु अयं बालः who can this child be ! अबालसत्त्वः with the strength not of a something

child. प्राक्रीडितुम् for the purpose of playing. बलात्कारेण forcibly. कर्षति drags away. मातुः from its mother. अर्धपीतस्तनः who has but half sucked the teat. आमर्दः the act of tugging and pulling. क्लिष्टः disordered. केसराः mane. यथानिर्दिष्टकर्मा engaged as described. तपस्विनीभ्याम् followed by two hermit women. जृम्भस्त्र open. अविनीत naughty. विप्रकरोषि tease. अपत्यनिर्विशेषाणि not different from ourown offsprings. सत्त्वानि animals. हन्त ! how now ! वर्धते ते संरम्भः your impetuosity waaees ! स्थाने खलु rightly indeed ! सर्वदमन इति कृतनामधेयोऽसि named सर्वदमन औरसे इत्र पुत्रे as for my own son. अनपत्यता childlessness. मां वत्सलयति makes me feel a fatherly affection. केसरिणी lioness. त्वां लंबयिष्यति will attack you. पुत्रकः a cub. अहो ! Ab ! बलीयः खलु भीतोऽस्मि mightily am I frightened indeed ! अधरं दर्शयति pouts his lower tip. Page ( 61 ) महतस्तेजसो बीजम् the germ of mighty energy. स्फुलिंगावस्था the condition of a spark स्थितः standing. एधापेक्षः waiting for fuel. मुञ्च let go. बालमृगेन्द्रः the lion’s whelp. अपरम् another. क्रीडनकम् a play thing. कुत्र where is that ? प्रसारयति - stretches forth. कथम् what wonder ! चक्रवर्ती universal sovereign. लक्षणम् a mark अनेन धार्यते he bears. सुत्रता n of one of the hermit women in charge of the child. वाङ्मात्रेण by mere words. नाव “विरमयितुं शक्यः it is not possible to stop him. वर्णचित्रितः variegated with colour. मृत्तिकामयूरः a clay-peacock. तमस्योपहर get it for him. खलु really. स्पृहयामि long for. दुर्ललित wayward. धन्याः the blessed. वहन्त . bearing. अङ्काश्रयप्रणयिनः fondly wishing to sit on their lap तड़ङ्गरजसाः by the dust of their (son’s) limbs. मलिनीभवन्ति are soiled. आलक्ष्य slighlty visible. दन्तमुकुलाः budlike teeth. अनिमित्तहासाः causeless (innocent) smiles. अव्यक्त indistinct. वर्णाः accents. रमणीयवचः प्रवृत्तयः with their charming prattle uttered. शर्विलकः a Brahmin in love with मढार्नका. ‘धिक् कष्टम् alas ! प्रमाणसूत्रम् measuring tape. यज्ञोपवीतम् the sacred thread or cord. भविष्यति will serve as उपकरणद्रव्यम् a serviceable thing. विशेषतः अस्मद्विधस्य especially to one like me. कुतः for मापयति measures ( मा caus. ) कर्ममार्गः = चौर्यमार्गः सन्धिः a breach. संप्रयोगाः = मुखसंमेलनादयः fastenings. भित्तयः walls. भूषणानाम्=परिहितालङ्काराणाम् मोचयति= मुखोत्बाटनादिना निष्का सयतीत्यर्थः । उद्घाटकः a key. कपाटम् a door. यंत्रदृढं bolted. दष्टम् bitten. कीटः a worm. भुजगः a serpent. परिवेष्टनम् tourniquet. मापयित्वा कर्म समारभे the measuring is done. I begin my

dask. अवलोकयति takes a look. सन्धिः a breach, एकलोष्टावशेषः lacking but a single brick. विषवेगं नाटयति mainfests the workings of poison. चिकित्सा application of a remedy. स्वस्थोऽस्मि I am restored. अये Ah ! तथाहि for Page (62)—सुवर्णपिञ्जरा golden-yellow. शिखा a filame विभाति shines forth पर्यन्तमः समावृता hemmed by darkness around सुवर्णरेखा a streak of gold. कषः touch-stone. प्रवेशयामि shove. प्रतिपुरुषः a dummy. न कश्चित् no one is here. नमः a bow (to). कार्तिकेयाय = स्कन्दाय. जीर्णत्वात् being old. कपाट विरौति the door squeaks. अन्वेषयामि shall look for ( water ). क्षिपन् sprinklingy. साशङ्कम् anxiously. मा तावत् … उत्पादयेत् I hope it will not fall upon the floor and make a noise. पृष्ठेन putting his back against (the door). प्रतीक्ष्य with - caution. एवं तावदिदानीं परीक्षे I will just try to discover किम् whether. लक्ष्यसृप्तम् feigning sleep. उत or. परमार्थसुप्त really asleep. त्रासय to frighten परीक्ष्ये I will note the effect. पर…भवितव्यम् they must be really asleep. निश्वासः a breath. तुल्यान्तरःhaving equal intervals सुविशदःvery calm. न शङ्कितः defies all fear. दृष्टिः eyes. गाढनिमीलित tightly closed. नाभ्यन्तरे चञ्चला unmoving in the socket-holes न विकला not winking. गात्राणि limbs. शिथिल relaxed. स्रस्तम् = अस्ताव्यस्तम् सन्धिः joint शय्याप्रमाणाधिकम् beyond the dimensions of the bed अधिमुखम् = पुरतः स्थितम् न मर्षयेत् = न सहेत्. कथम् मृदङ्गः what a drum ! दर्दुरपणवौ = वाद्यविशेषौ. वीणा a lute. वंशाः reed-pipes. अमी yonder. नाट्याचार्यः ॥ dancing master. अथवा But no ! भवन… अस्मि when I entered I was convinced that this was a palace. परमार्थदरिद्रः really poor भूमिष्ठं(भूमौ तिष्ठतीति) द्रव्यं धारयति keeps his property buried underground. तन्ममापि … द्रव्यम् = बीजादिना तस्य ( द्रव्यस्य ) अवबोधनात् तद् दुर्लभं न । तत्र ममापि - स्वामित्वमिति भावः बीजं प्रक्षिपामि I will scatter the seeds. स्फारीभवति = बहुलीभवति swells up. “मंत्रादिनाभिमन्त्रितो बीजविशेषो निखातधने भूतले क्षिप्तो बहुलीभवतीति चौरशास्त्रप्रसिद्धिः " भवतु good ! गच्छमि I will go पञ्चतन्त्रम् = पञ्च तन्त्राणि यस्मिन् शास्त्रे तत् the title of the whole work in five books by Vishnu Sharman. ч the introductory part of the story. मनुः the well known Hindu Law-giver. वाचस्पति the preceptor of the gods. शुक्रः the guru of the demons. पराशरः the father of व्यास and author of a smriti ससुतः सुतेन ( व्यासेन ) सह इति चाणक्यः the author of a treatise on political science called after him ‘Chamakyaniti and of other books. He flourished in the latter part

of the 4th century B. C. नयशास्त्रम् science of politics with precepts on conduct in life generally. अर्थशास्त्रम् the science of politics and also of practical life. Page (63)तद्यथानुश्रूयते it is thus related अनुश्रूयते heard traditionally, narrated in succession दाक्षिणात्य southern. अर्थी a supplicant. सार्थः a multitude. कल्पद्रुमः the desireyielding tree. चर्चित covered. मुकुटमणिचर्चित covered with a stream of rays proceeding from the gems in the diadems. adept in. दुर्मेधसः (दुष्टा मेधा येषां ते) depraved in mind. बिमुख averse to विवेकरहिताः destitute of discrimination आवहति brings. अजात unborn. मृत(born and dead.) मूर्ख illiterate.वरम् ind. are to be preferred; vide Apte’s Guide, Sec. 301.स्वल्पदुःखाय cause but little pain; vide Apte’s Guide, Sec. 66.यावज्जीवम् as long as life endures.जडःa foolish son. किं तया क्रियते धेन्वा what is to be done with that cow? vide Apte’s Guide, Sec. 59. मूते brings forth. कोऽर्थः पुत्रेण जातेन what is the use of that son being born? भक्तिमान् devoted (to his parents). उपायः means remedy. प्रबोधनम् awakening. बुद्धिः mental faculties.अनुष्ठीयताम् should be adopted.वृत्तिःmeans of livelihood or subsistence. भुञ्जानःPre. p. of भूज् atm. 7 to enjoy. an unusual form ofपञ्चशतम् five hundred. द्वादश… श्रूयत grammar is studied in twelve years; vide Apte’s Guide, sec. 53. The form श्रूयते shows that the knowledge was originally imparted orally. मन्वादीनि धर्मशास्त्राणिthecodes of religious and secular laws composed by मनु and others. कामशास्त्रम् the science of love or erotic science (by वात्स्यायनः). धर्मार्थकामाः these three are पुरुषार्थऽ which ought to be secured by every man. ततः and then तन्मध्यतः from among them. अशावत transitory. जीवितव्यम् life. विषयः scope or limit प्रभूतकालज्ञेयानि to be known or mastered after a long time.शद्वशास्त्राणि the treatises on grammar संक्षेपमात्रम् brief short चिन्त्यताम् should be thought of उक्तं च यतः since it is said, अनन्तपारम् of an unlimited extent. किल verily. शद्धशास्त्रम् the science of words. सारम् an essence अपास्य absolutive from 4 P. with .अप throwing off फल्गु what is worthless. अम्बुमध्यात् from out of water. हंसाःऽwans. क्षीरम् (गृह्यते) milk is drawn.तद् then, to turn to the matter in hand. संसद्f assembly. लब्धकीर्ति reputed. नूनम् indeed. द्राक् quickly प्रबुद्ध wellread in shastras, enlightened, भगवन् Revered sir ! अनुग्रहः

favour. अर्थशास्त्रं प्रति as regards the knowledge of अर्थशास्त्र. अनन्यसदृशाः not like others, superior to others. शासनम् a royal grant. त्वां योजयिष्यामि will confer on you. Page (64) श्रूयताम् hear, (a polite way of command) तथ्यम् true. वचनम् words विक्रय sale. विद्या knowledge or learning. शासनशतेन for a hundred grants पुन but. मासषट्केन by the end of six months. नीतिशास्त्रज्ञः conversant with the science of politics. स्वनामत्यागं करोमि shall give up my name. This is a usual form of swearing; (नाबं बदलून टाकीन् in Mar.). असंभाव्य impossible. प्रतिज्ञा vow, promise. सचिवाः ministers. प्रहृष्टः glad. विस्मयान्वितः full of wonder सादरम् respectfully परा great. निर्वृतिः happiness निर्वृतिमाजगाम felt happy. विष्णुशर्मणा पाठिताः इत्यन्वयः तदर्थं for their sake. आदाय and रचयित्वा have a passive sense. पाठिताः (they) were taught. मित्रभेदः separation of friends. मित्रप्रातिःthe acquisition of friends. काकोलूकीयम् the description of the war between काक (crows) and उलूक (owls) लब्धप्रणाशः the loss of what is obtained अपरीक्षितकारकाणि (the descriptions of the doers of) inconsiderate acts अधीत्य having studied. यथोक्ताः संवृत्ताः became as it was promised they should be ततःप्रभृति thenceforward पञ्चतन्त्रकम् containing five tantras. भूतले on the face of the earth came into use ;संप्रवृत्तम् became known भवतु well. गणयति minds. पार्श्वमवलोकयति looks sideways. भद्र gentle sir ! एहि तावत् please, come here. मोचय release. बाध्यमान teased. डिम्भलीलया in child-like sport. दुर्मोक difficult to loosen हस्तग्रहः grasp of the hand. चालमृगेन्द्रः young lion. आश्रमविरुद्धम् contrary to the life in hermitage. त्वया प्रक्रान्तम् you have acted. भद्रमुख good sir ! चेष्टितम् an action. आकारसदृशम् befitting his form.स्थानप्रत्ययःbelief produced by the place (he lives in). वयमेवं वितर्किणः we surmised that way यथाभ्यर्थितम् as requested. acting. feeling the touch of the child. एवं सुखम् this pleasurable sensation! on being touched. कस्यापि कुलाङ्कुरः the scion of some one’s family. का निर्वृतिःwhat happiness! कृती a blessed man. अङ्कात् प्ररूढः grown on the lap. निर्वर्ण्य eyeing carefully. आश्चर्यम् a marvel ! आर्ये ! O venerable woman ! किमिव what may it be ! संवादिनी corresponding. आकृतिः the form विस्मायिता astonished. उपलालयन् fondling. चेत् ifअथ then.व्यपदेशःfamily, race. Page *(65)—*पुरुवंशःthe race of king Puru.

कथम् how strange ! एकान्वयौ मम he belongs to the same race as I do. मदनुकारी resembling me, taking after me. अत्रभवती her ladyship. पौरवाः descendants of पुरु, अन्त्यम् final. कुलवतम् family vow. रसाधिक abounding in pleasures of sense.भवनानिpalaces or mansions. रक्षा protection. उशन्ति desire (वश 2 p.) . पूर्वम् first (in youth). निवासः a residence. पश्चात् afterwards (in old age) तरुमूलानि roots of trees. गृहीभवन्ति serve as homes. नियतैकयतिव्रतानि where the one vow of asceticism is regularly observed. न पुनर्मानुषाणामेष विषयः but men can have no access to this place. by his own power. अप्सरसः संबन्धःconnection with a celestial nymph. देवगुरुःthe father of the gods (मरीचिः). प्रसूता was delivered (of a child). अपवार्य aside. हन्त Ah ! आशाजननम् a ground for hope. द्वितीयम् another. अथ now. किमाख्यः राजर्षिः what is the name of the royal sage ? तत्रभवती her ladyship. कः संकीर्तयितुं चिन्तयिष्यति who will think of uttering ? धर्मदाराः m. pl. lawful spouse परित्यागःrepudiation खलु verily. मामेव लक्षीकरोति comes home to me. यदि तावत्पृच्छामि I should perhaps ask. मातरं नामतः पृच्छामि ask the name of the mother. व्यवहारःtalking about. परदाराः another’s wife. अनार्यःungentlemanly. मगधदेशशेखरीभूता an ornament to the country of the मगधऽ. यतिवेषधारी चरः a spy in the disguise of an ascetic. स्वामी master. मगधराजः the king of the Magadhas. निरवद्य faultless For निरवद्यगुण Read निरवद्यगुणरूप. लीलावती कुलस्य सुमति clever. शेखरमणिःthe all graceful women. रमणी a wife. विजितामरपुरे surpassing the capital of इन्द्र. वसुमती (in grandeur). अमरपुरम् the earth. अन्वभावि was enjoyed. यथासुखम् at will or pleasure. परमविधेयाः very dutiful. कुलामात्याः councillors by hereditary suecession. नामधेयम् a name. धिषणा talents अवधीरित excelled, thrown into the background. सुरगुरुः = बृहस्पतिः रत्नाकरः the ocean. वसुन्धरा the earth. मेखला girdle. शासत् ruling. अनपत्यता being unblessed with the worlds. progeny. सकललोकैकशरण the only shelter of all the worlds. सिंहासनासीनः sitting on the throne. सभा an audience–hall. पुरोहितः family priest. हित well-disposed. द्वारपालःa door-keeper. मौलिरचिताञ्जलिःtouching his forehead with folded hands. व्यज्ञापि was humbly informed. सन्दर्शनम् audience. लालस ardently desirous. यतिःa holy man. अर्चनार्हःworthy of worship. द्वारदेशमध्यास्ते has arrived crest-jewel.

at the door (of the court). तदनुज्ञात being permitted by him. संयमी an ascetic. Page (66) अनायि was brought (Aor. pass. of नी). आयान् coming. सम्यग्रज्ञात well recognised. गूढ confidential. चारः & spy. निकरः a multitude विसृज्य having dismissed मन्दहासम् smilingly. प्रणत humbly bowing. सापदेशम् in disguise. तत्र तत्र भवदभिज्ञातम् the news you have been able to get in the various places. अभाषि Pass. Aor. of भाष्. प्राञ्जलिः with folded hands. शिरसि आज्ञामादाय in obedience to (Your Majesty’s ) order. वेषःa garb. निर्दोष leaving no room for suspicion गूढतरं वर्तमानः living with utmost secrecy. उदन्तजातम् all information. राज्ञः with regard to the king. संपराये in battle. भवतः from you, at your hands पराजयमनुभूय having suffered a defeat. दैन्याक्रान्त over-powered by distress. महेश्वरः = शिवः कालीविलासी the lord of Kali goddess. महाकाल निवासी enshrined in महाकाल - तपः प्रभावः prowess of penance. गढ़ां लब्ध्वा obtaining ( from him ) a mace एकवीरारातिघ्नी ( having the power of ) killing one powerful enemy. अप्रतिभटः a matchless warrior. अभियोक्तुम् to march against. उद्युङ्क्ते is preparing तत्… प्रमाणम् now Your Majesty will decide what further to do. मृन्मयूरहस्ता with the ciay-peacock in his hand. सर्वदमनः the son of दुष्यन्त शकुन्त-लावण्यम् the beauty of the bird. सदृष्टिक्षेपम् casting his glance about. The child catches up the portion शकुन्तला only from शकुन्त-लावण्यम्. मातृवत्सल fond of mother. वञ्चित deceived. सादृश्य similarity. भणितोऽसि you are asked, पुनर् but again. नामधेयसादृश्यानि resemblances between names. भद्रमयूरः ..goodly_peacock. आदत्ते takes. क्रीडनकम् the toy. सोद्वेगम् with confusion. अहो Ah ! रक्षाकरण्डकः the protecting amulet मणिबंधे on his wrist. अलम।वेगेन you need not be uneasy about it. सिंहशावविमर्दः wrestling with the lion’s cub परिभ्रष्टम् dropped down मा खलु इदमत्रलम्ब्य do not touch it. कथम् how now! गृहीतम् picked up. उरोनिहितहस्ते with their hands placed on their bosom विस्मयात् in amaze- ment, परस्परम् at each other. Page (67) प्रतिषिद्धाः forbidden. अपरातिजा नाम ओषधिः this herb called अपरीजिता. भगवान् revered. मारीचः n. of a sage. अस्य =अस्मै. जातकर्मन् natal ceremony. वर्जयित्वा except ing. अपरः any one else. भूमिपतितां न गृह्णाति can not take it up dropped on the ground. अथ गृह्णाति but if any one takes it? सर्पो भूत्वा being transformed into a snake दशति bites. प्रत्यक्षीकृत witnessed.

विक्रिया transformation.कदाचित् ever.. अनेकशः many a time. सहर्षम् shall I not rejoice at the सुव्रता n of the first ascetic woman. एहि come away,(इ with आ) नियमव्यावृत engaged in delightfully. कथमिव…नन्दामि how complete fulfilment of my object ? religious observances. वृत्तान्तः (this) matter. वैशम्पायनः the son of शुकनास the minister of तारापीड. चन्द्रापीड the son of king तारापीड. अन्तरेण ind. regarding, vide Apte’s Guide, sec. 35. वितर्काःconjectureस्वप्नेऽपि अनुत्प्रेक्षणीयम् which could not have been, even in a dream, imagined. युगपद् Simultaneously. उद्वेगः distress. आक्रान्तः overpowered. चेतसि उदपादि (thoughts) arose in his mind वैराग्यम् spirit of resignation. शरणम् a resort. परित्यागकारि leaving. स्खलितम् faultअर्चयन्ति honour. लुलित touched, pressed down. चूडामणिः acrest jewel. न हीयते is not wanting विहन्यते disobeyed प्रसादान् करोति confers gifts. मत्तः from me. स्पृहा ardent wish, longing हार्दम् love, tenderness. संभावितःhonoured, respectfully treated. मनोरमा the mother of वैश- म्पायन. किंचित्पीडाकरमभिहितम् anything said that could hurt (him) ? पिशुनस्वभावः ill-natured. अभक्त without devotion. तरल unsteady, waving. Page (68)—खेदः sorrow. अनुबन्धः close connection or attachment. विरम् Pars to cease, to leave off प्रशमः composure, peace कालः the proper time. गार्हस्थ्यम् the order of life of a house- holder (गृहस्थः). निवेशिताः initiated. पौत्राः = पुत्रस्य पुत्राः संततिः progeny, continuity. प्रतिष्ठा stability. अनन्ताः endless, boundless. दक्षिणाः gifts to Brahmans. ऋतुः a sacrifice. इष्टम् p. p. of यज् 1 p. to sacrifice. सत्रम् a sacrificial session. तटाकः a lake, tank. आरामः a garden. कीर्तनानि works of art, buildings. मेदिनी the earth. आकल्प as far as the end of a कल्प स्थायि lasting, enduring. दिशोयायि = दिगन्तगामि. विप्रकीर्णम् spread. गुरवः elderly persons, preceptors. अनुवृत्ति obedience. सुखं स्थापितः made happy. स्निग्ध affectionate, well-disposed. प्रणयिनः friends, supplicants. निर्विशेषम् = तुल्यम् विभवता affluence. जातेन having been born. पुरुषार्थाः the four principal objects of human life eg. धर्म, अर्थ, काम and मोक्ष. संवृत्तः has become. जीवलोकः the mortal world. वसन्ती existing. शून्यीभूत rendered void. ककुभः the quarters. सुनिष्पन्नम् well sprung. हतम् undone, ruined मुषितम्ः stolen, taken away. आलर् to speak विश्रम्भः a secret. सुखमासे live in happiness. किम् what is to be done (with) ? कृते ind.

of governs the 6th मित्ररत्नम् the best friend. तातस्य शुकनासस्य = ताताय शुकनासाय आत्मा दर्शयितव्यः should show myself. विह्वल afflicted. अम्बा mother (विलासवती). संस्थापयितव्या should be composed. भूमिः an object. असिद्धा unaccomplished, unobtained. पश्चात् स्थित remained behind. साधयितुम् to gain उत ind. or. असंघटितः alienated, estranged संघटनम् be-friending. परिलम्बित delayed, detained. आहोस्वित् ind. or. विद्या lore. अगृहीता not acquired. उत्संकलितः permitted. अन्तरात्मना विकल्य thinking within himself. चिरमधोमुखः with his face cast down for a long time. अदर्शयन् hiding. तूष्णीं स्था to remain silent. अङ्गुलीयकम् a ring. आगमः acquisition. मणिबन्धः setting of jewels. श्यालः king’s brother-in-law नागरिकः supt. the city-police. पश्चात् behind. क्षिणी two guards पुरुषमादाय leading a man उत्कीर्णः engraved. नामधेयम् a name. राजकीयम् of the king. समासादितम् got. कुंभीरकः a thief. Page ( 69 ) भीतिनाटितकेन gesticulating fear. प्रसीदन्तु भावमिश्राः please sirs ! शोभनम् worthy. कलयित्वा thinking. प्रतिग्रहः a gift धीवरः a fisherman शक्रावतारः n of a holy place, (तीर्थम् ). अन्तरवासी living at. पाटच्चरः a robber. किं… पृष्टा did we enquire as to your caste ? सूचकः n. of one of the guards. अनुक्रमेण in order. मा … प्रतिबन्धय do not interrupt. आवृत्तः = भगिनीपतिः, your honour. कुटुम्बभरणं करोमि I maintain iry family. जालम् a net. उद्गालः a hook. मत्स्यबन्धनोपायः means of catching fish. इदानीम् forsooth ! विशुद्धःpious. आजीवः profession. सहजम् devolving on by birth कर्मन् a duty. किल indeed. विनिन्दित condemned विवर्जनीयम् should be given up श्रोत्रिय, a Brahman versed in the Vedas. दारुण cruel पशुमारणकर्म the act of killing a sacrificial victim अनुकम्पामृदु tender with mercy. खण्डशः कल्पितः was cut into pieces. रोहित a kind of fish यावत् just as. उदराभ्यन्तर in its maw. रत्नभासुरम् resplendent with gems, विक्रयाय for sale. दर्शयन् showing. गृहीतः arrested, भावमिश्रैः by your honour. मारयत kill. मुञ्चत set at liberty. आगमवृतान्तः the story of acquisition. जानुकः n. of one of the guards विस्रगन्धी stinking of raw meat. गोधादी an eater of of alligators. मस्त्यबन्धः a fisherman. निःसंशयम् undoubtedly. गच्छ come on. गण्डभेदक a pickpocket. प्रतिपालयतम् guard ( this man ). गोपुरद्वारे at the entrance to the town-gate. यावत् while. अप्रमत्तौ with care. यथागमनम् the way it came (into pur possession) भर्तुः = भर्त्रे. शासनं प्रतीक्ष्य with an order निष्क्रामामि I

will return. स्वाभिप्रसादाय to secure our master’s favour. चिरायतें (Desid. verb from चिर) has been long away ननु surely अवसरः suitable time. उपसर्पणीयाः are to be approached प्रस्फुरतः are itching. पिनद्धुम्=अपिनद्धुम् to fasten सुमनसः (garlands of) flowers. अस्य वधार्थम् for his execution. भावः नार्हति It does not behove Your Honour. भावयितुम् to contemplate. अकारणमारणम् (my) death without cause.एष’ नो स्वामी here is our master इतोमुखो दृश्यते appears coming towards us. राजशासनम् प्रतीक्ष्य with the royal mandate. गृध्रबलिःan oblation to the vultures.शुनो मुखं द्रक्ष्यसिyou will see the mouth of a dog. Page (70)— मुच्यताम् be released. जालोपजीवी a fisherman उपपन्नhas been rightly traced or established.अङ्गुलीयकस्यागमःthe acquisition of the ring यथावुत्तो भणति as Your Honour directs. पारमुक्त बन्धनः set free. अथ… आजीवः what do you think of my profession; now ? एषः प्रसादोऽपि दापितःhere a gift too, is ordered to be given (to you) ! संमित equal मूल्य price अनुगृहीतोऽस्मि thank you. एष नामानुग्रहः this is a favour indeed ! यत् that. शूलः the gibbet. अव ताये having been taken down प्रतिष्ठापितः lifted upon हस्तिस्कन्धे on the back of an elephant. shows. तेन… भवितव्यम् the ring. must be a favourite one of the king. महार्हम् precious. भर्तुर्बहुमतम् much prized by the king; vide Apte’s Guide, sec. 115.न तर्कयामि I do not think. तस्य दर्शनेन at its sight अभिमतो जनः स्मारितः was reminded of some beloved person. by nature serene. प्रकृतिगंभीरः पर्यश्रुनयनः with eyes filled with tears. सेवितं नाम आवृत्तेन Your Honour has certainly rendered a service (to the king ). ननु भण or for the matter of that, say. अस्य कृते मात्स्यिकभर्तुः to this fisherman. असूयया पश्यति eyes with envy. इतः अर्धम् half of this, सुमनोमूल्यम् as the price of a few flowers. एतावद् युज्यते this is proper महत्तरस्त्त्वम् very noble that you are. प्रिय….संवृत्तः you have now become a beloved friend of mine. प्रथमसौहृदम् first friendship. इष्यत should be celebrated. कादम्बरीसाक्षिकम् with a pledge of wine. शौण्डिकः a liquor seller. आपणःa shop, market. एषः प्रणामपर्यायः here is a salutation to you according to your rank and order. पर्यायःorder, succession. कल्याणिन् blessed boy ! आयुष्यमान् भूयाः may you live long! Page (71) – जात ! child ! एहि come along. गृहीत्वा taking; seating. उत्सङ्गे on the lap.आत्मगतम्to herself.दिष्ट्या ind. happily! मे मनोरथः

the cherished desire of my heart चिरात् after a long time सम्पूर्णः fulfilled. तावत् just देहबन्धः bodily frame. श्यामल dark उज्ज्वल shining. दर half, a little विकसत् opening, blooming. नीलोत्पलम् a blue lotus दीर्घ deep. अनुहरति resembles पक्ष्मल soft. गर्भ the interior कठोर fully developed, full-blown. तादृशः like that. प्रेक्षे तावत् let me look at. मुखपुण्डरीकम् lotus-like face चिबुकम् the chin. उन्नमय्य raising. निरूप्य observing closely. सबाष्पाकूतम् with tears and feeling. राजर्षे O royal sage! किं न भेक्षसे don’t you see! निपुणम् closely. निरूप्यमाण being observed. वधूः daughter-in-law. संवदत्येव does resemble. मुखचन्द्रेण for the instr. case. vide Apte’s Guide, sec. 52. उन्मत्तीभूतमिव as if gone mad. किमपि विलपति prattles something strange. इतोमुखम् with reference to this boy. अभिव्यज्यते is manifested. संपूर्णप्रतिविम्बितमिव as if fully mirrored or reflected. सा एव आकृतिः that very form सा द्युतिः that very brilliance. वत्सा daughter. रघूद्वहः the chief of the race of रघुऽ. वाणी voice. सहज natural पुण्य holy, auspicious. अनुभावः majesty. हा दैव! Ab destiny! पारिप्लव wavering. उप्तथाः delusive paths. कथयितव्यम् what खलु truly. is fit to be told नेपथ्ये ( a voice ) bebind the scenes. कुमारः a prince. चन्द्रकेतुः the son of लक्ष्मण. आज्ञापयति commands. न केनचित् आक्रामितव्या no one should trespass on. आश्रमाभ्यर्णभूमयः the neighbourhood or precincts of the hermitage. अये ha! ha! मेध्याश्च, a sacrificial horse. रक्षा guarding प्रसङ्गः an occasion. अहो सुदिवसः Oh it is surely a lucky day! Page (72) – अमृतबिन्दुसुन्दराणि charming like the drops of nectar. अक्षराणि words. आर्य noble sir! दाशरथी = दशरथस्य पुत्रौ. रामायणकथांपुरुषौthe heroes of the poem called रामायण. अथ किम् just so. आत्मजः the son. उर्मिला the wife of लक्ष्मण. तर्हि then. दौहित्रः=दुहितुः अपत्यं पुमान् a daughter’s son. मैथिलस्य राजर्षेः of the royal sage of मिपिला. आविष्कृतम् shown अभिज्ञ conversant with. ब्रूहि तावत् पृच्छामः then answer this question of mine. कियन्ति how many ? किन्नामधेयानि how named ? अपत्यानि sons. दार m. plu. प्रसूतानि born. प्रविभागः a part. अस्माभिः by me. श्रुतपूर्वः= पूर्वं श्रुतः heard of before. प्रणीतः composed. कविना by the bard. (वाल्मीकिः). प्रकाशितः published. एकदेशः portion. कोऽपि certain. प्रबन्धान्तरम् a different form रसवान् full of sentinents. अभिनेयार्थः fit for dramatic representation. व्यमुजत् sent. भग्वान् revered. भरतस्य = भरताय to the sage named भरतः

तौर्यत्रिकसूत्रकारः the author of the aphoristic work on dramaturgy. अप्सरोभिः प्रयोजयिष्यति will cause it to be acted by the Apsarasas. आकूततरम् अस्माकम् sounds to us extremely wonderful. आस्था care. पुस्तकम् the manuscript अन्तेवासिनः pupils हस्तेन by प्रेषितम् sent. अनुयात्रिकः (as) an escort. चापपाणिः bow in hand प्रमादः a possible accident. अपनोडः warding off प्रेषितः was despatched. आर्यः noble. *Page (73)-जेष्ठः….इति your words mean that he is the eldest.लव uses the word while speaking of कुशः. this shows that the latter was the elder of the two. प्रसवः birth. क्रमः order. एवमेव even so. किल indeed. ज्यायान् elder. यमजौ twins आयुष्मन्तौ you two. अथ किम् quite so पर्यन्तः a limit प्रबन्धः composition. कीदृशः पर्यन्तः up to what limit ? how far? अलीकः false. पौरापवादः calumny of the people. उद्विग्न distressed. निर्वासता banished. यजनसंभव sprung from the sacrificed ground. आसन्नः near, approaching. the pains of child-birth.देवी queen. अकाकीना alone.मुग्धः beautiful. शरीरकुसुमम् flower-like body. निपतितः befallen परिणामः development, देवदुर्विलासः the wicked sport of destiny. झटिति suddenly. अवाप्य having experience परिभवः an insult प्रसवकालकृत produced by the hour of child-birth. व्यथा pain क्रव्याद् the eaters of raw flesh. गणाः hosts, परिवारयन्तः encircling. परितः about संत्रस्त afraid. शरणमिति असकृत् स्मृतोऽसि you must have repeatedly thought of me as a protector ! कवितौwho are these? पश्यंस्तिष्ठति remains surveying. सबहुभानखेदकौतुकम् with great respect and sorrowful interest. मारीचः n. of a sage मिलितौ brought together. मुञ्च release. यावत् so that. मातुः सकाशम् to my mother. अभिनन्दिष्यसिwill felicitate. मया सह along with me. खलु verily विवादः controversy. एव alone. प्रत्याययति begets conviction एकवेणीधरा with her uncombed hair tied into one knot. *Page (74)—the time of metamorphosis प्रकृतिस्था remaining in its natural form सर्वदमनः the son of शकुन्तला. औषधिः an herb भागधेयेषु आशा a hope aboît my fortune.or fortune. अथवा or आख्यातम् reported सानुगती a friend of मेनका. संभाव्यते is possible. अत्रभवती her lady ship. बसने a pair of garments. परिधूसर dusky. बसाना f. ( pre. p. of बस् २ Atm ) wearing. क्षम emaciated. नियमः observance of vows. धृतैकवेणिः having her lair tied up once for all. शुद्धशीला of pure conduct दीर्घम् long.

विरहव्रतम् a vow of separation (from). बिभर्ति practises. पश्चात्तापः repentance. विवर्ण pale. न खलु आर्यपुत्र इव surely he does not look like my husband ! दारकः a son दूषयति pollutes. गात्रसंसर्गः contact of (his) body. रक्षा protection. मङ्गलम्auspicious amulet. मां… आलिङ्गति embraces calling me his son! त्वयि प्रयुक्तम्।nflicted on you. अनुकूलपरिणामं संवृत्तम् has come to have a favourable end. यत् since त्वया… पश्यामि I find myself recognized by you. परित्यक्त set aside. मत्सरः spite. अनुकम्पिताऽस्मि am commisserated. दैवम् fate. आर्य… एवः,This is।ndeed my husband स्मृतिःrecollection. भिन्न dispelled. मोहत्वम् darkness of delusion. दिष्ट्या fortunately. प्रमुखे।n front, before. योगमुपगता united with उपरांग. an eclipse. रोहिणी wife of शशी the moon. जयतु आर्यपुत्रः victory to my lord ! विरमति stops. अर्धोक्ते।n the middle of her speech. बाष्पकण्टी whose प्रतिषिद्ध voice was choked with tears. lovely one!।mpeded. जयशब्दःthe word ‘victory.’ जितं मया। have gained the victory. यत् since. असंस्कार want of decoration पाटल pale-red ओष्ठपुटम् lips. भागधेयानि पृच्छ ask your good luck पादयोः प्रणिपत्य having fallen at ( the ) feet. सतनु fair-bodied one! प्रत्यादेशः repudiation व्यलीकम् unpleasant feeling व्यपैतु let pass away. किमपि somehow. संमोहः।nfatuation. बलवान् great एवंप्रायाः such for the most part. प्रवृत्तयः modes of action. शुभेषु towards auspicious things. प्रबलनमसाम् of those seized by a powerful delusion.तमस् n. delusion, darkness. अन्धः a blind man. धुनोति shakes off शिरसि क्षिप्ताthrown on his head. अहिशङ्कया mistaking।t (garland of flowers) for a serpent. Page (75) उत्तिष्ठतुmay get up. आर्यपुत्रः my lord. नूनम् certainly. पुराकृतं सुचरितप्रतिबन्धकम् a deed done ( by me)।n a past life obstructing virtue or merit. परिणाममुखम् about to bear।ts fruit. येन by which सानुक्रोश compassionate. विरसः hard-hearted. मयिtowards me. दुःखभाग unhappy. अयं जनः this person. उद्धृत extracted. विषादशल्यम् the dart of grief सुतनु fair lady ! मोहात् through।nfatuation. Read पूर्व for पूर्ण. पूर्वम् formerly. उपेक्षितः neglected. बाष्पबिंदुः the drop of tears, अधरःthe lower lip परिबाधमानःoppressing. तावत् first. आकुटिल slightly curved पक्ष्मन् n. an eye-lash प्रमृज्य having wiped off विगतानुशयः free from remorse. भवेयम् wish be. यथोक्तम् अनुतिष्ठति acts accordingly नाममुद्रा signet-ring.

उपलम्भः recovery. स्मृतिरुपलब्धा memory was the called up. विषमं कृतम् acted adversely. यत् in that प्रत्ययः conviction दुर्लभम् was not to be found तेन हि then. Read लता कुसुमम् for लताकुसुमम्. लता the creeper कुसुमम् प्रतिपद्यताम् let have back the flower. ऋतुःऽeason. समवायः union चिह्नम् a mark अस्य = अस्मिन् धारयतु should wear. आत्रेयी n of a female ascetic. वनदेवता a sylvan deity named वासन्ती. संल्लापः a conversation. तपः धनं यस्याः सा तपोधना whose wealth ispenance. नेपथ्ये ( a voice ) behind the curtains. स्वागतम् welcome! अध्वगः a traveller. वेषः a dress. अये Ah ! मामुपतिष्ठते is waiting upon me. अर्धम् an offering. अर्ध्यंविकीर्य strewing the offering about. इदं वनम् this wood. यथेच्छम् at ( your ) will भोग्यम् to be enjoyed. सुदिवसः a blessed day. सतां सद्भिः सङ्गः the meeting of the good with the good. भवति occurs happens. कथमपि with difficulty. पुण्येन by merit. हि for. तरोः छाया = तरुच्छाया the shade of a tree. यदपि अशनम् whatever food. योग्यम् suitable. तपसः for penance. फलं वा मूलं वा whether fruit or roots तदपि all that. न पराधीन not dependent on another i. e. (entirely) at your disposal. किमत्रोच्यते what shall I say to this? Page - ( 76 ) – वृत्तिः conduct. प्रियप्राया full of love वाचि नियमः & restraint over speech. मधुरःpleasing. विनयःmodesty मतिःmind. प्रकृत्या by nature. कल्याणी bent on doing good. अनवगीत blameless. परिचयःfamiliarity. इदं रहस्यम् this secret ( of the conduct ). माधूनाम् of the good. अनुपधि guileless विशुद्धः pure. रसः savour अविपर्यासित unaltered पुरः in the beginning पश्चाद् वा or in the end. विजयते is (ever) victorious. कां … गच्छामि whom am I to understand you to be? कुतः from - where ? प्रदेशः tract, region. भूयांसः many. अगस्त्यप्रमुखाः of whom अगस्त्य is the chief उद्गीथविदः knowing the ओंकार अधिगन्तुम् to - learn. निगमान्तः = वेदान्तः निगमान्तविद्या the knowledge of the Vedas, पार्श्वः a side. यदि तावत् when उपासते wait upon पुराण ancient. ब्रह्मवादी teacher of ब्रह्मन् n. प्राचेतसः = वाल्मीकिः ब्रह्मपारायणाय for the complete study of ब्रह्मविद्या. तत् why then? दीर्घप्रवासप्रयासः the trouble of a long journey. आर्या revered lady अध्ययनप्रत्यूहः a great impediment to study. इति therefore. अङ्गीकृत undertaken. कीदृशः what sort of impediment? देवताविशेषः a distinguished divinity. उपनीतम् presented. तत्रभवतः to that revered sage सर्वप्रकाराद्भुतम् wonderful in every respect. स्तन्यत्यागमात्रके वयसि वर्तमानम् of an age when they had just

been weaned. द्वारकद्वयम् two boys अपि अस्ति do you know their nature? देवता divinity. आख्यातः declared प्रभावः prowess. किल it is said. तयोः आजन्मसिद्धानि they possess from their very birth. सरहस्यानि with their secret spells. जृम्भकास्त्राणि the जृम्भक weapons. अहो नु भोः चित्रमेतत् Ah! chat is indeed wonderful ! भगवत् venerable. धात्रीकर्म the duties of a nurse वस्तुतः परिगृह्य having in fact taken charge of पोषित brought up परिरक्षित looked after वृत्त performed. चूडा tonsure ceremony. except the three Vedas.विद्याlores. सावधानेन परिपाठितौ(he) carefully instructed them (in) समनन्तरम् Just after that. गर्भैकादशे वर्षेin the eleventh year from conception. उपनीय having invested them with the sacred thread.क्षात्रेण कल्पेनaccording to the rite proper to the class. Page (77)- तौ…….. अध्यापितौ (he) taught them the three Vedas. अस्मादृशः of persons like me. न सहाध्ययनयोगःno possibility of studying together. अतिप्रदीप्त very brilliant प्रज्ञा intellect. यतः for वितरति imparts. विद्या knowledge. प्राज्ञः the clever जडः the dullard तु but खलु indeed. न तयोज्ञने शक्तिं करोति does not give them the power of grasping knowledge. नापहन्ति वा nor does he take it away. पुनर and भूयान् भेदःa great difference (between them).फलं प्रति with respect to results. तद्यथा It appears thus शुचिः pure. मणिः a jewel . प्रभवति is able. चिम्बोद्ग्राहे to take in a reflection. न मृदां चयः not so a lump of clay. अयम्… प्रत्यूहः Is this the impediment to study ? अपरश्चthereis another also. अथापरः कःwhat is that other! thereafter. एकदा once. तमसा n. of a river. अनुप्रपन्नः gone. माध्यंदिन संवनाय for the mid-day bath. विध्यमान being pierced युग्मचारिणोः क्रौंचयोरेकः one of the pairs of herons, व्याधः a hunter. अभ्युदैरयत् uttered. दैवी वाक्divine speech. अनुष्टुभेन छन्दसा परिणता developed in the form of an अ. metre. आकस्मिक sudden प्रत्यवभासः manifestation. मा त्वमगमः (गमः) may you never attain ! निषाद O you hunter ! समाः f. plu. years. शाश्वातीeternal, endless.प्रतिष्ठा a firm standing or position; glory. यत् since, अवधीः(Aor. of हन् 2 p.) you have killed. काममोहितम् maddened by love चित्रम् it is wonder (that). advent नूतनछन्दसाम् of a new metre. आम्नायादन्यः different from that of the Vedas. तेन … समयेन then just at that time पद्मयोनिः = ब्रह्मा, आविर्भूत revealed शब्दब्रह्म, ब्रह्म in the form of speech. प्रकाशः light, भूतभावनः the procreator of beings. उपसंगम्य appearing

before. अवोचत् Aor. 2 var. 3rd per. sing. of वच् 2 p. प्रबुद्ध enlightened. वागात्मनि ब्रह्मणि in the शब्द form of ब्रह्मन् ब्रूहि describe. ऋषेरिदम् = आर्षम् belonging to a ऋषि and having super. human sight. अव्याहत् unimpeded. अन्तर्हित vanished. अथ thereafter. Read प्रतिभाचक्षुः for प्रतिभातु प्रतिभा the creative faculty of the mind, genius. आद्यः the first. विवर्तः& manifestation. शब्दब्रह्मणः of the ब्रह्म in the form of words. हन्त … संसारः O, then this life has been embellished ! अवोचम् I said. युज्यते it is proper अभिभूत overpowered.मदलेखा a friend of कादम्बरी, a Gandharva princess. आलापाः conversations. बज्र adamant. सारः strength. कठिन hard हतwretched स्फुटनम् breaking. आलोक्यैनं यन्न सहस्रधा स्फुटितम् which was not broken into thousand pieces at his sight. Page (78) – या जीवति who wills to live. तस्याः सर्वमिदम् All this ( माता पिता &c. ) is for her. म्रियमाणा prepared to die जीवितभूतlike life ( to me ). कथं कथमपि any how समासादितम् won. यद् अजीवत् जीवत् वा which whether living or dead. सङ्गमेन by an earthly union अनुमरणेन by following (him) in death द्विधापि in both ways. सर्वदुःखानामुपशान्तये suffices to calm every grief. तत् किमिति Then why ? स्वर्गगमनोन्मुख prepared for departure to heaven. देवः my lord रुदितेन by weeping or shedding tears. अमङ्गलम् ill-omened mourning. हर्षस्थानम् a joyous occasion. दूरीभूतानि are far away. मरणमेव जीवितम् in dying lies my life. जीवितं पुनर्मरणम् but to live would be death to me. आत्मानं न परित्यजतः will not give up their lives. पूरयतः will fulfil न दिशः गृह्णन्ति will not fly away, शून्यम् vacant पुत्रकः dear to me as my own son. सहकारपोतः the young mango plant in the court-yard of my house. माधवीलता the माधवी creeper उद्वाहमङ्गलम् the auspicious ceremony of marriage or wedding . स्वयमेव yourself निर्वर्तनीयम् should be celebrated. मञ्चिन्तयैव as carefully as myself. लालित fondled. विटपःa tree. कर्णपूरार्थम् to make an earring. पल्लव foliage खण्डनीयः shoull be plucked. संबधिंत tended. मालती n. of a creeper देवतार्चनायैव only to offer to the gods. उच्चयानि be plucked. मे वासभवनम् ( my ) room. शिरोभागनिहितःplaced near my pillow. कामदेवपटःthe picture of Kama. पाटनीयःbe torn in pieces स्वयंरोपिता planted यथा… संवर्धनीया must be by myself चूतवृक्षाः mango trees tended so that they may come to fruit पञ्जरः a cage बन्धः .

an confinement. दुःखम् misery मोक्तव्यौ should be freed. बराकी poor. कालिंदी n. of a सारिका known as मैना in Mar. शुकः a parrot परिहासः n of the parrot मदङ्कशायिनी resting in my lap. नकुलिका the little mongoose शाययितव्या should be rested. पुत्रको बालहरिणः तरलकः my child the fawn named तरलकः समर्पणीयः should be given तपोवनाय = तपोवन-वासिभ्यः पाणितलसंवर्धित grown up in my hand. जीवंजीवमिथुनम् the pair of partridges. क्रीडापर्वः pleasure-hill. यथा… कर्तव्यम् keep it so that it may not be miserable. पादसहसंचारी walking with me. हंसकः a swan. यथा… विधेयम् look after it so that it may not be killed. अपरिचित unaccustomed to. गृहवसतिः residence in a house. बलात् forcibly. विवृता seized. तपस्विनी वनमानुषी my poor ape उत्स्रष्टव्या should be set free. उपशान्त calm-souled, appeased. तपस्वी ascetic. प्रतिपादयितव्यः should be given शरीरोपकरणानि the things I use myself प्रतिपादनीयानि be given वीणा पुनर् but the lute. आत्मनः … कार्या should keep in your own lap. देवस्य of my lord. कण्टलग्ना clinging to the neck. अहं तु as for myself. आत्मानं निर्वापयामि shall allay my fever विभावसुः the fire. माली shining ज्वाला a flame उज्ज्वल blazing. चिता funeral pyre. Page (79) – विश्रान्ता refreshed सम्प्रति now. अगस्ति n. of a sage आश्रमस्य पन्थाः way to the hermitage. इतः leaving this place. अनुप्रविश्य entering पञ्चवटी n. of a forest in जनस्थानम्. सवाष्पा with tears. अप्येतत् can this be ! सरित् river. जनस्थान- वासिनी residing in जनस्थान. अस्त्येत् सर्वम् all that is (as you say.) स एव ते वल्लभबन्धुवर्गः here is the collection of your dear relations (the trees). प्रासङ्गिकी incidental. कथाः conversations. विषय the subject. नामशेष यस्याः सा नामशेषा. कथं नामशेषा इत्याह living in name ’ she said ! प्रकाशम् aloud. आर्ये worthy lady ! अत्याहितम् a great calamity. सीतादेव्याः has befallen queen Seeta, न केवलमत्याहितम् not a great misfortune only ! सापवादमपि but with scandal ! कर्णे whispers in her ear. एवम् एवम् this ! this ! अहह ! Alas ! दारुणterrible. दैवानिर्घातः a stroke of fate. भद्रे good lady ! समाश्वसिहि take comfort, cheer up इति so saying. मूर्च्छति swoons. महाभागे noble lady ! ईदृशः such. निर्माणभागः lot for your life. अथवा अलम् त्वया or enough of you. काचित् any. प्रवृत्तिः news. सीतादेव्याः किं वृत्तमिति as to what became of queen सीता, लक्ष्मणे निवृत्ते after ल. returned (from the forest) परित्यज्य having abandoned ( सीता). नहि none. हा कष्टम् O misery ! कथमिदं जातम् how could this have

happened ? अधिष्ठित presided over, headed by. रघुकुलगृह the family of रघुऽ. अरुन्धती the wife of वसिष्ठ the family priest of Raghus. जीवन्तीषु प्रवृद्धराज्ञीषु while the old queens were still alive. Page (80) — ऋष्यशृङ्ग n. of a sage, the son-in-law of दशरथ सूत्रम् a sacrificial session. गुरुजनः elderly persons. द्वादशवार्षिकम् extending over twelve years. परिसमाप्तम् completed. संपूज्य having honoured. विसर्जिताः sent back, bade farewell to. भगवती revered. वधूविरहिता deprived of (our ) daughter-in-law ( सीता ) अनुमोदितम् approved, seconded. परिशुद्धाः pure. वाचः words. तदनुरोधात् in approval of that. यथा that. वत्स्यामः (2nd fu of वस्1 P. 1st pers. plu. ) will stay. अथ well. किमारम्भः = कः आराम्भः यस्य how ( is he ) engaged ? अश्वमेधक्रतुः a horse sacrifice. प्रक्रान्तः commenced. अहह धिक् oh ! fie ! परिणीतमपि he has married also ! शान्तं पापम् heaven forbid! no, no ! का तर्हि who then ? धर्मचारिणी his consort in the sacrifice. हिरण्मयी golden. प्रतिकृतिः image हन्त भोः Ha ! oh ! कठोराणि = कठिनतराणि मृदूनि = मृदुतराणि लोकेषु उत्तराः extraordinary. कोहि चेतांसि विज्ञातुमर्हति who can fathom the minds ? वज्र the adamant. मेध्यः sacrificial. विसृष्टः let loose वामदेवः n of a sage. अनुमंत्रित consecrated. उपकल्पिताः appointed. यथाशास्त्रम् according tothe sacred rules.रक्षितारः guards तस्य for the horse. अधिष्ठाता commander दिव्यास्त्राणि the heavenly missiles. संप्रदायः the traditional knowledge. दत्त communicated. दत्तः दिव्यास्त्रसंप्रदायः यस्मै सः। चतुरङ्गसाधनान्वितः accompanied by a force consisting of four divisions. चत्वारि अङ्गानि यस्य तत् साधनम् = सेना an army. अनुप्रहितः has been sent सस्नेहकौतुकास्त्रम् with tears of affection and wonder. हन्त मातर्जीवामि ! now mother! their is life in me ! me! अत्रान्तरे about this time. उत्क्षिप्य having thrown. राजद्वारे before the gate of the gate of the palace. सोरस्ताडनम् beating his breast. उद्घोषितम् cried out. अब्रह्मण्यम्An outrage on a Brahman ! ’ ’ A Brahman in danger ! ’ राजापराधमन्तरेण without a fault of the king. अकालमृत्युः an untimely death. प्रजासु न चरति does not come upon the subjects. आत्मदोषः one’s own fault. निरूपयति while considering. करुणामय compassionate. सहसा suddenly. अशरीरिणी aerial. वाक्ऽpeech. उदचरत् arose. वृषलः a man of the Shudra class तप्यते is performing. ते शीर्षच्छेद्यः his head should be cut off by you. जीवय restore to life. उपश्रुत्येव immediately on

hearing this. कृपाणपाणिःwith sword in hand पुष्पकम् n. of an aerial car. आरुह्य having ascended. दिशः विदिशश्चquarters and by-quarters, अन्वेषणाय in search of शूद्रतापसः the Shudra ascetic. आरब्धवान् जगत्पतिः the lord of the earth (रामः ) संचरितुम to move. began. Page (81) धूमपः a smoke inhaling ascetic, चरति practises. तद् therefore. अपि नाम… कुर्यात् I hope noble राम may again adorn this forest. भद्र friend ! गम्यते I go. अधुना now एवमस्तु be it so; very well. कठोरीभूतःhas far advanced. .

अकिञ्चनः —न विद्यते किञ्चन अस्य इति। ष. त. स.। poor देवदत्तः n. of a Brahmana. श्रीभाजनम् recipient of wealth; for this predicative use of भाजनम् vide Aptes’s Guide, sec 11 (b ). अभिभूत overpowered. निरुत्साह = अनुद्यमिन् ! कठोरहृदय hard-hearted one! पीड्यमानानि tormented, afflicted. अपत्यानि children निश्चिन्तः unconcerned; thoughtless; secure निर्वेदः despair, despondency. आरब्धः ( has an act. sense ) began कतिपय some, several अहन् n. a day. व्रजन् going. क्षुत्क्षामकण्ठः with his throat parched by hunger अन्वेष्टुम् to search तावत् when. एकंदेशः a part. आवृतः covered. कूपः a deep well. यावत्-तावत् no sooner than मानुषः = नरः उक्तवान् P. act. p. of वच् said. सत्त्व m. n. a being. प्राणानां रक्षणम् प्राणरक्षणम्-धर्मः = पुण्यम्. उत्तारय lift up, bring over. येन so that. कलत्र n. wife सङ्गत united त्वत्तः बिभेमि am afraid of you for the use of भी with the Abl. vide Apte’s Guide, sec. 78. अभिहितम् said. ब्रह्मघ्नः a Brahman-killer सुरा spirituous liquor. क्लीवःan impotent man भग्नवतः one who has broken his vow. शठःa rogue. निष्कृति atonement. विहिता ordained. कृतघ्नः an ungrateful person. त्रिः thrice सत्येन शपामि I swear in the name of truth; for the use of शप् vide Apte’s “Guide, sec. 51(e). मत्सकाशात् from me. करुणार्द्र wet with mercy उत्तारित taken out, brought over. स्वभावचपल fickle or unsteady by nature. उत ind. or. भेतव्यम् pot. p. P. of भी 3 p. मत्तः of me. भी governs the 5th case, त्रस्to be afraid, (1, 4, p.) Page (82)—अनादिष्टाः without being asked दशामः (दंश् 1 p.) bite. आयतनम् an abode … गन्तव्यम् you should not approach him trustingly. नोत्तारयितव्यः should not be brought over बहवः शिखराः यस्य सः having many peaks. पार्श्वः a side दरी a cave गहनम् a hiding place. सुमनोग्रहणाय for flowers. प्रत्युपकारः repaying obligations. अभिमुखम् towards. प्रायात् proceeded. अथ then. संनिधिःvicinity, वासः a residence. निर्झरः a

stream. अन्यायिकम् injustice. स्मतव्यम् should be remembered. यथागतम् as he had come. मुहुर्मुहुः often शब्दं करोति cries out. जातानुकम्पः in whom the feeling of mercy was engendered. स्वपक्ष इति thinking he was of his own side. यत् that. स्वर्णकारः a goldsmith. भृगुकच्छः the border of a table-land. घटनीयम् to be made into ornaments. समासादितम् found वानरोक्तम् the words of the monkey यत् that. निवेदितानि presented. स्वादु sweet. यदि फलैः कार्यम् if you want fruit. परम् but.दर्शितः shown घटित made. ग्रैवेयकम् an ornament of the neck. आभरणम् an ornament.अपहृत borne away. एकाकी single-handed तत्सक्त found on his person.सुप्रयुक्त well secured. स्थापितम् kept . तव निमित्ते for you. यथाभिप्रेतम् as you desire. उपकारी a benefactor. विक्रापयिष्यति (3rd pers. sing. of the 2nd fut. of the caus. of वि + क्री. 9) get (it ) sold. इत्येवं सम्प्रधार्य with this object in view. पाद्यम् water for the feet. अर्घ्यम् materials of worship. cover the body with. pot. pass. show. p. of P. की आच्छादनम् a a piece of cloth to सत्कारः honour. यत् that. विक्रेतव्यम् with वि, should be sold दर्शय Page (83) इदम् this gold ornament अवधार्य thinking. यावत् so that. कस्यचित् = कस्मैचित्. राजकुलम् a palace. दर्शितवान् (P. act. p. of दृश्caus.) showed. वेश्मन् n. a house चिन्तितम् thought within himself. घातकः & killer. कुमारः (his) son. भविष्यति must be सम्बध्य having tied up. शूलमारोपयिष्यामि cause (him) to be impaled. निश्चयः resolution. सञ्जात issued आदेशः an order. राजपुरुषैः by the king’s officers. स्मृतमात्र एव as soon as (he) remembered. अन्तिकम् near उपकारः service, an office. मोचय set free (caus. of मुच् ). वल्लभ dear. मान्त्रिकः a reciter of spells. भिषक् = वैद्यः. अगदः medicine. प्रलिप्त treated. निर्विष void of poison. महिषी crowned queen हा हा ! alas ! शब्दः a loud cry समुत्थितः arose. सर्वतः on all sides. आकुलीकृतम् was agitated. सर्वम् everything. गारुडिकः a charmer ; a dealer in antidotes. तान्त्रिकः one well versed in tantras, ie a charm, rite &c. भैषजिकाः physicians. समाहृताः called to-gether. स्वशक्त्या according to their power. समुचितम् fit, proper सर्वमपि समाचरितम् every remedy was tried. पटहो दापितः & proclamation by the beat of a drum was issued. यद् that. एनाम् = महिषीम्. निर्विषां करिष्यामि will render void of poison. धवलगृहम् n. of a mansion अकार्षीत् Aor. 4 var. of क्रु 8 p. 3rd pers. sing. सञ्जाता became ; was rendered. पूजागौरवम् an honour with articles of worship. सबहुमानम् respectfully. आदितः प्रभृति from

the beginning. यथावृत्तम् as had happened. अवगतार्थःacquainted with the matter. आत्मनः सकाशे on his personal staff मन्त्रित्वेन नियोजितः was appointed as a minister ततः thence-forward संसारसुखम् the pleasures of worldly life. चिरम् long. Page (84) दश आननानि यस्य सः दशाननः = रावणः अनुनयः winning over ; persuasion ; conciliation. वंरेमन् n. Seeta’s residence in अशोकवनिका, a garden of रावण in लङ्का, राक्षसीमध्ये in the midst of female demons. दुःखपरायण completely given to grief, extremely miserable or afflicted. यूथम् a herd. परिभ्रष्टा fallen off (from) शुनिवृता surrounded by bitches अधोगत cast down निशाचरः the night-wanderer, (रावणः) वाक्यम् words. а view to. पापात्मा wicked-minded. कांक्षया with stands for the following sentence. इदं राज्यतन्त्रम् this administration or government of the kingdom. त्वयि प्रतिष्ठितम् has its stability in you. विशाल large, expanded. प्राणैः=प्राणेभ्यः गरीयसी compar. of गुरुf. dearer. परिक्षिप्त surrounded शतं योजनानि यस्याः सा. धर्षयितुम् to attack. इन्द्रेण सह इति सेन्द्राः वीर्ये or वीर्येण समः equal in valour deposed from kingdom; who has lost sovereignty. दीन distressed, poor तापस ascetic पदाति m. one walking on foot, a pedestrian किं… तेजसा what will you do with राम possessed of little fire ? दर्शने… बरानने O beautiful faced one ! Do not think of visiting Rama. मनोरथैरपि even mentally. शोभन lovely, fortunate, virtucus. विक्रमः a warlike deed. नयेत् could take you away. परिपालित guarded. अश्वत्थामा the son of द्रोणाचार्य वाग्युद्धम् a wordy warfare. कौरवेश्वर ! O lord of the Kouravas ! (दुर्योधन) किमद्यापि विचारणाया why pause to think even now? (when matters have come to such a pass ). युक्तायुक्तम् what is fit or otherwise. निशाम् शेषे you shall sleep the whole night. प्रयत्नः an effort. परिबोधितः roused from sleep. स्तुतयः praises (by bards ). अकेशवम् rid of कृष्ण अपाण्डवम् void of Pandavas निःसोमकम् with no सोमक remaining alive in it. रणकथा the talk of the war. दोःशाली=दोर्भ्यां शालते इति of powerful arms. परिसमाप्यते shall be ended. मया दोःशालिनेत्यन्वयः नृपकाननम् the forest of (in the form of) kings. अतिगुरुः extremely heavy भुवो भारः burden of the earth व्यपैतु shall be removed. द्रोणात्मजः =अश्वत्थामा. सुकरम् easy. Read अध्यवसातुम् for अध्यवसितुम्. दुष्करम् difficult. अस्य कर्मणः शक्ताः able to achieve this. Page (85) अङ्गानां राजा— अङ्गराजः= कर्णः एवम्

it is so उपहत overcome. शोकः grief आवेगः a pang वशात् on account of न पुनरविक्षेपः and not with a view to insult other warriors. शक्ताः capable of दुःखितस्य to the grieving. कुपितस्य to the enraged आयुधद्वितीयः having a weapon for his only companion. संग्रामावतरणम् descending on the battlefield. एवंविधाः such प्रलापाः idle bewailings राधागर्भभारभूत a burden to the womb of राधा (who rearedup कर्ण) सूतापसदa vile charioteer ! आक्षिपति revile. यो बा को वा भवाम्यहम् whoever I may be दैवायत्तम् dependent on fate मदायत्तम् dependent myself पौरुषम् prowess. कुलम् a noble family. ममापि नाम दुःखितस्य even to me smitten with grief अभिः प्रतिक्रिया a remedy in tears. उपदिशसि you advise. न शस्त्रेण not in weapons ! निर्वीर्यम् powerless. गुरुशापभाषितवाशात् by the curse pronounced by the preceptor. तवेव like yours. स्तुतयः praises. वंशकीर्तनम् the description of the pedigrees of kings. विद् knowing. प्रतिकरोमि should retaliate. अस्त्रेण by means of tears. क्षुद्र mean. अरातिः an enemy. अप्रियम् an evil deed नास्त्रेण किम् not by a missile ? वाचाटः a vile prattler दुर्विदग्ध foolishly boastful ! वृथा vainly शस्त्रग्रहणम् holding weapons. निर्वीर्यम् stripped of (its) power. सर्वार्यम् possessed of power. उत्सृष्टम् laid down. बाहुशाली valourous. पाञ्चालेभ्यो भीतः afraid of the Panchalas. रथकारः a wheelright. कुलकलङ्कः a blot on the family. अनभिज्ञ ignorant of अधिक्षिपसि insult भीरु cowardly शूर brave. प्रथितः well-known. भुजसारः the prowess of arms, आजौ on the field of battle. कथमिति why ? शस्त्रं परित्यक्तम् तेन he laid down arms. सत्यव्रतम् the vow of truthfulness. धरः observer. पृथासूनुः the son of पृथा (कुन्ती); धर्मराज is meant here. साक्षी (stands) a witness. रणभीरु a coward. सः well- know. त्वं पुनर् while you. विक्रमैकरसः the sole embodiment of heroism अनुस्मृत्य thinking. महान् मे संशयो जातः I have come to entertain a great doubt अपि च moreover . यदि even though उज्झितम् cast away. अशस्त्रपाणयः without arms. निवारयन्ति ward off अरयः enemies. उदायुधः with weapons uplifted. यत् that. अनेन (द्रोणेन) उदासितम् remained inactive. मौलिदलने while his head was being cut off सुरुचिरम् long. स्त्रियेव like a woman नृपचक्रसन्निधौ in the presence of the circle of princes. सकम्पम् quivering दुरात्मा & villain. राजवल्लभः a favourite of the king, a parasite of the

king. प्रगल्भ shameless, impudent. असम्बद्धप्रलापी a braggart. सूतापसद wretch of a charioteer.कथमपि for some reason or a another. निषिद्धः was not stayed. द्रुपदतनयः =धृष्टद्युम्नः पाणिः a hand एष वामश्चरणःthis left foot of mine. शिरसि न्यस्यते is planted on your head. ध्मायमान inflated. दर्पःpride. भुजबलम् the process of arms. एनं वारय ward this off उत्तिष्ठति gets up. गुरुः= द्रोणः मर्षय forbear. चरणप्रहारं नाटयति acts as if he was kicking. आकृष्य having drawn out, unsheathing. ब्रह्मबन्धुः an unworthy Brahmana.आत्मश्लाघीa self-boaster. जात्या by caste. कामम् I grant. अबध्य not to be killed. तु but. उद्धतम् raised लून cut off किरीटी = अर्जुनःमिथ्याप्रतिज्ञः false to his vow गृहाण take up. पतितं वेत्स्यास will find fallen जात्या by reason of caste. चेत् if परित्यक्तः given up यज्ञोपवीतम् the sacred thread. छिनत्ति cuts of. मौलौअञ्जलिं रचय वा or place your folded hands across your head (in supplication). त्यक्त्वा laying down. प्रहर्तुमुद्यतौ strive to strike. शस्त्रग्रहणेनालम् enough of taking up the bow. निवारयन्ति check तातनिन्दाप्रगल्भ verbose in the censure of my father. पक्षपाती a partisan न खलु निवारयितव्योऽहम् I should not indeed, be held back. मन्दाःthe weak-minded. उपेक्षिता negleced, ignored धीरसत्त्वैः by the magnanimous. अशासित not chastised. अवज्ञया in contempt. एषा विकत्थता भवति such isthe bragging. क्रोधान्ध blinded by anger. Page (87) कोऽयं व्यामोहःwhat strange infatuation! युवयोःof you both! अन्यत् प्रस्तुतम् ( we have ) one thing in hand. अन्यत्र in a different direction आवेगः a forcible drifting of things. स्वबलव्यसनम् calamity to our army. राजकुलस्य of the royal family. युष्मत्तः from you. भवति should come. बामः पन्थाः an unwise course of action चेत् that न लभ्यते दर्पः शादयितम् I do not get an opportunity to break down the insolence. कटुप्रलापी bitter-tongued.कलङ्कःa slur; a plot. अकालःnot the proper time. स्वविरोधस्य to oppose the chief of our forces. तावत् - यावत् so long as पापः a sinner. निधनं नोपेयात् does not meet death. परित्यक्तम्laid aside. रणमुखेप्रियमपि though dear to me on the battlefield उत्सृजति drops off. ननु indeed अपरित्यक्तमपि though not cast off. भवादृशैः by people like you. चिरपरित्यक्तमेव are (as if) laid down for good.निष्फलत्वात् through their inefficiency. विनान m. n. a balloon, a car moving, through the sky.

विष्णुपदम् the sky विगाहमानःऽailing for the instr. of विमान vide Apte’s Guide, sec. 51 (c.) वैदेही = जानकी. तानि तानि various. आमलयात् as far as the Malaya-mountain. विभक्त divided. मत्सेतुना by my bridge. फेनिल foaming. अम्बुराशिः the ocean. शरत्प्रसन्नम् आकाशम् clear autumnal sky. आविष्कृत displayed. चारु beautiful. तार m.n. a star. छायापथः the milky way एते वयं प्राप्ताः here we arrived. मुहूर्तेन in a moment. विमानवेगात् owing to the speed of the aerial vehicle. कूल n. the coast पयोधिः sea सैकतम् the strand. भिन्न broken. शुक्तयः shells पर्यस्त scattered मुक्तापटलानि groups of pearls. फलावर्जित bent down with fruit. मालाः rows पूगाःthe areca trees. तावत् just करभोरुःhaving beautiful thighs. मृगप्रेक्षिणी casting glances like a deer दृष्टिपातं कुरुष्व cast a glance. पश्चान्मार्गे on the path left behind एषा भूमिः निष्पततीव here the land seems to emerge. सकानना with its forests. विदूरीभवत् becoming more and more distant. क्वचित् now. पथा along the path. संचरते moves. पतत् m. a bird. पश्य mark. यथाविधो मे मनसोऽभिलाषःin keeping with the desire of my mind प्रवर्तते moves. असौ आकाशवायुः this skybreeze महेन्द्र =इन्द्रः. द्विपः = हस्ती दानम् ichor गन्धी bearing scent. त्रिमार्गगा= भागीरथी. वचियःwaves. विमर्दः contact. शीत cooled स्वेदलवाः the drops of perspiration मुखे on your face. आचामति sips off ; dries up उत्थाःappearing. दिनयौवनम् the mid-day (heat). चण्डि Opassionate one! कुतूहलिन्या त्वया स्पृष्टः touched by you out of curiosity. वातायनलम्बितेन करेण with your hand stretched out from the window (of the car). आमुञ्चतीव as if presents (to you) द्वितीयं आभरणम् a second orna- ment (bracelet). उद्भिन्न manifested. विद्युद्वलयम् a ring of lightning. Page (88) अमी yon. चीरभृतः ascetics; lit. wearers of bark-garments. आश्रममण्डलानि अध्यासते occupy the sites of hermitages. चिरोज्झितानि long-deserted. यथास्त्वम् each his own. मत्वा thinking. जनस्थानम् that part of दण्डकारण्यम् inhabited by अगस्त्य and other sages अपोढविन्नम् free from obstacles समारब्धनवोटजानि wherein new huts are being built सा एषा स्थली this is the spot. त्वां विचिन्वता मया अदृश्यत was seen by me searching for you. नूपुरम् an anklet भ्रष्टम् dropped down. उर्बी the earth. विश्लेषदुःखादिव as if through grief of separation (from you). चरणारविन्दम् lotus-like food. बद्धमौनम् assuming silence. भीरु O, timid one! यतोरक्षसा अपनीता by which way you were

carried away by the demon (रावण). अदर्शयन् showed. वक्तुमशक्नुवत्यः unable to speak. शाखाभिः by means of the branches. आवर्जितपल्लव with leaves drooping.निर्व्यपेक्षाः with all desire (for दर्भ grass) gone. व्यापारयन्त्यः directing . दक्षिणस्यां दिशि towards the south. उत्पक्ष्मराजयः with eye-lashes upraised. तव अगतिज्ञः not knowing your where-abouts. मां समबोधयन् gave information to me. माल्यवान् n. of a mountain. पुरस्तात before us. आविर्भवति appears. आम्बरलेखि sky-grazing. शृङ्गम् a peak. समम् simultaneously. विसृष्टम् let fall नवं पयः fresh water. त्वद्विप्रयोगाश्रु the tear-drops caused by your separation दृष्टिःmy eye-sight. दूरात् from a great height. अवतीर्णा descended. पिबतीय as it were drinks खेदात् through fatigue अमूनि younder पम्पा n of a lake सलिलानि water उपान्ताः borders. वानीर बनानि the thickets of cane-plants. उपगूढानि screened. आलक्ष्य slightly visible. पारिप्लव playful. सारसाः Sarasa birds. अमूः पङ्क्तयः these rows खमुत्पतन्त्यः flying up into the sky. त्वां प्रत्युद्व्रजति इव as it were come up to receive you. स्वनः tinkling. काञ्चनाकिङ्किण्यः small bells of gold. लम्बिन्यः hanging विमानान्तरम् the interior of the celestial car. एषा पञ्चवटी here is पअवटी, चिराद् दृष्टा seen after a long time. मनो मे आह्लादयति delights my mind उन्मुख with faces lifted up. कृष्णसाराः black antelopes. घटाम्बु water poured from jars. संवर्धित reared. tended. बालचूताः young mango plants. पेशल slender. मध्यः waist. अनुगोदम्-गोदामन्वायनम् - along the bank of the Godawari. वानीरगृहाणि arbours of canes सुप्तः स्मरामि I remember to have slept. मृगयानिवृत्त come back from the hunting excursion.रहःin private. त्वदुत्सङ्गः your lap. निषण्णःreclined. मूर्धन् m. the head. तरङ्गवातः the breeze blowing across the ripples (of the river). विनीतA dispelled, removed. स्वेदः fatigue. असौ अपरः तपस्वी तपस्यति here is another ascetic practising penance नाम्ना सुतीक्ष्णः by name सुतीक्ष्ण चरितेन दान्तः wellrestrained ; gentle in action हविर्भुजः fires चत्वारः four. एधवन्तः fed with fuel. मध्ये Ä in the midst (of) ललाटतप scorching the forehead. सप्तसप्तिः = सप्त सप्तयः ( हयाः ) यस्य सः, सूर्यः अदः पावनं तपोवनम् ygnder is seen the purifying penance grove.शरणम् σ the refuge (of those coming to it). शरभङ्गनामा by name शरभङ्ग. आहिताग्निः keeping the sacred fire. चिराय long. संतर्प्य having propitiated. समिधः holy sticks. अहौषीत् ( at last) offered up ( as an oblation); Aor. 4. var. 3rd, pers. sing.

of हु 3 p. तनुः( his ) body. मन्त्रपूता consecrated with the holy mantras. एषा मन्दाकिनी भाति here the river मन्दाकिनी appears. नगोपकण्ठे in the vicinity of the mountain. मुक्तावलीकण्ठगतेव भूमेः like the necklace of pearls lying round the neck of the Earth. प्रसन्न clear. स्तिमित steady. प्रवाहः a current सरित् river (मन्दाकिनी) विदूर great अन्तरम् a distance. तन्वी slender अनुगिरम् adv. comp. near the mountain तमालःthe Tamal tree. सुजातः of excellent growth. आदाय having plucked, सुगन्धि fragrant प्रवालः n. blossom अवतसस्ते परिकल्पितः was turned into your ear-ornament. शोभी looking graceful. आपाण्डु slightly pale कपोलःa cheek. यवाङ्कर - (वत्) like the sprouts of barley, Page (89) पश्य ( vide verse no. 23 ) behold. अनवद्यः faultless. गङ्गा विभाति the Ganges appears. भिन्नप्रवाहा with its currents mixed ( with ). यमुनातरङ्गैः with the waves of the यमुना क्वचित् in one place. मुक्तामयी यष्टिरिव like a necklace of pearls. अनुविद्ध interwoven इन्द्रनीलैः with sapphires. प्रभालेपि shading them with their splendour in another place. सितपङ्कजानि white lotuses उत्खचित set. अन्तराणि intervals. इन्दीवरैः with blue lotuses. क्वचित् in another place. खगाः birds. पाङ्कः a row. प्रियमानसाः that love the Manasa lake, i. e. हंसाः कादम्याः geese of dark-grey wings. संसर्गः a mixture. भक्तिः a decorative paintaing. चन्दनकल्पित made with sandal paste. भुवि on a piece of ground कालागरुः black. चन्दन दत्तपत्रा iaterlaced with ornamental leaves. चान्द्रमसी प्रभा the light of the moon तमांसि patches of darkness. छायाविलीन lying in shade. शबलीकृत variegated. शरदभ्रम् an autnmual cloud. लेखा a row शुभ्रा white. रन्ध्राणि interstices.आलक्ष्य clearly visible. नमः प्रदेशाः portions of the sky. क्वचिच्च and again in some places. ईश्वरः—शिवः भस्माङ्गरागा besmeared with ashes तनुः body. कृष्णोरगाः black snakes. भूषणम् decoration निषादाधिपतिः the lord of the Nishadas. विहाय having cast aside. मौलिमणिः the crest-jewel . जटासु बद्धासु when my matted hair was tied up. सुमन्त्रः n. of दशरथ’s charioteer. कैकेयि… तवः “O Kaikayi your desires have fructified!” सेयं मदीया जननीव सरयूःthis is that सरयू like my mother. तेन मान्येन राज्ञा वियुक्त। separated from that esteemed king. दूरे वसन् stationed at a distance तरङ्गहस्ताःarms in the form of waves. शिशिर cool अनिलाः breezes. मां उपगूहति इव as it were embraces me.Page (92)

निमिमील closed her eyes in death. नरोत्तमः the best of men, अजः प्रिया beloved इन्दुमती. सः = अजः कदाचित् once. अवेक्षित protected. प्रजाः subjects. सुप्रजाः = सुसन्तानः, सुपुत्त्रवान, having a noble son ; mark the change of प्रजा to प्रजस् at the end of the comp. देवी the queen. विजहार sported. नगरोपवनम् the garden of the city. मरुतां पालयिता the protector of the gods; इन्द्रः शच्याः सखा शचीसखःthe companion of शची. नन्दनम् n. of the garden of इन्द्र अथ at this time. उदगावृत्तिपथः the path of the sun’s return from the north. उपवीणयितुम् to wait upon with the music of his lute. ईश्वरः = शिवः श्रितगोकर्णनिकेतः who abode in the temple at (a holy place ). दक्षिणोदधिः the southern ocean. Page (93) - had taken up his and रोधस्र n. a bank. मारुतः a blast. वेगवान् impetuous अहरत् took away. अधिवासः fragrance. स्पृहया इव as if through the desire. स्रक् f. a garland अपर्थिव celestial आतोद्यम् lute. शिरोनिवोशित placed or having at the top. परिवादिनी the lute of the sage परिकिर्णा surrounded. अनुसारिणः following. ददृशे appeared. बाष्पमिव सृजती as if shedding tears. पवनः wind अवलेपः violence. पवनावलेपज caused by the violence done by the wind. अञ्जनम् collyrium. आविलम् soiled or mixed. अमरस्त्रक् heavenly garland. वीरुधः f. creepers. आर्नवी विभूतिः vernal splendour अभिभूय having surpassed. अतिशयः an excess मधुगन्धौ honey fragrance. सुस्थितिः a good place; firm footing .दयिता (the king’s) beloved. उरुस्तनकोटी the nipples of the large breasts. क्षणमात्रसखी the momentary companion सुजात well-formed. बिह्वला agitated तामवलोक्य at the sight of the garland कौमुदी moon-light. तमस् m. राहुः. हृत taken away. निपतन्ती while falling वपुवा with her body. करणानि senses. उज्झित forsaken अपातयत् caused to fall or drop down. ननु verily. दीपार्चिः the flame of a lamp. मेदिनी the earth. बिन्दुना सह along with a drop. तैलानिषेकः =क्षरत्तैलम् dripping oil. उभयोः of them both. पार्श्ववर्तिनः servants. तुमुल confused. आर्तवः a cry of distress. बेजित frightened विहगाः birds. कमलकराः lakes. अलयाः abodes. चुक्रशुः began to cry समदुःखा इव as if they were fellow-sufferers or in sympathy तमस् n. a swoon. नुनुदे was removed. व्यजनादिभिः by fanning and the like. सा तु but she तथैव संस्थिता remained in that very state (of lifelessness.). आयुषः शेषे सति when there is a residue of life. प्रतिकारः a remedy. विधानम् an application.

फलाय कल्पते leads to success, is successful. नितान्तवत्सलः very fond ( of ) परिगृह्य having held her up उचितं अङ्कं निनाय placed her on the lap to which she was accustomed सत्त्वविप्लवः loss of life. समवस्था whose condition resembled; in the same condition with. वल्लकी a lute. प्रतियोजयितव्य which is to be stringed. समलक्ष्यत seemed तया on account of her. अङ्कनिषण्ण lying on the lap. करणानि senses. अपायः a loss विभिन्न faded. वर्णः a complexion. विभ्रत् bearing. आविल diin. मृगलेखा a deer-like mark. उषसि at dawn. तारक n. of a demon. विनाति torments. वाचस्पतिः = गुरुः, the preceptor of the gods. ब्रह्मा the creator. भवल्लब्धवरः a boon received from you. उदीर्ण elated. तारकः (इति) आख्या यस्य सः तारकाख्यः named तारक महासुरः a great demon उपप्लवः oppression उत्थितः risen up. धूमकेतुरिव like a comet. तनोति diffuses. तावान् एव only so much. आतपः sun shine. यावन्मात्रेण साध्यते as may be sufficient to effect. उन्मेषः oxpansion. दीर्घिका कमलानि—the lotuses in his lakes or large wells. Page (94) – तं निषेवते waits upon him. कलाः digits आदते takes away. केवला लेखा the only streak. चूडामणीकृत worn as a crestjewel (by शिव) तत्पार्श्वे in his presence (lit. on his sides). अधिकम् stronger. तालवृन्तानिलः the air set in motion by a fan व्यावृत्तगतिः desisting from going (to the garden). कुसुमस्तेयम् the theft of flowers. साध्वसात् lest he would be charged (with). ऋतवः the seasons. तमुपासते wait upon him पर्यायसेव! service by rotation. उत्सृज्य leaving off पुष्पसंभारः a collection of flowers. तत्पर eager. उद्यानपालाः gardeners. सामान्यम् in common (with). वासुकि-प्रमुखाः भुजङ्गाः-वासुकि and other serpents. ज्वलत् shining. मणयः jewels. शिखः hoods. निशि at night पर्युपासंत attend on him. स्थिरप्रदिपता the state of permanent lamps. एत्य having attained. तमनुकूलयति acts towards him in a friendly way. कल्पद्रुमविभूषणैः by means of the ornaments of the wish yielding trees तत्कृतानुग्रहापेक्षी desiring to win his favour मुहुःoften दूतहारित sent through messengers. आराध्यमान being served. श्याम्येत् will become quiet, प्रत्यपकारः a turn of injury. हरितां खुरैः क्षुण्णानि split by the hoofs of the horses of the sun. उत्पाट्य having eradicated आक्रीडपर्वताः pleasure-hills. कल्पिताः were made. स्ववेश्यम् n. one’s own house दिगवारणाः the elephants of the quarters, मदः ichor आविल = कलुष dirty, turbid.

मन्दाकिनी the heavenly Ganges. शेषम् is alone remaining तद्वाप्यः his reservoirs. धामन् n. the ( proper ) abode or place. साम्प्रतम् now. हेमाम्भोरुह—सस्यानाम् for the growth of the field of its golden lotuses.मायी deceitful, आच्छिनत्ति snatches away. जातवेदस m. अग्निः जातवेदो-मुखात् from (our) mouth, the sacrificial fire. मिषतां वः before eyes. यज्वभिः by the sacrificers. संभृत offered हव्यम् an oblation. वितत performed. अध्वराः sacrifices च moreover उच्चैः उच्चैःश्रवाः हयरत्नम् the largest and the best of horses called उच्चैःश्रवाः अहारि has been taken away forcibly. चिरकालार्जित long-earned. यशः fame. देहबद्ध embodied. तायदाः clouds. पुष्कर and आवर्तक are names clouds. अभ्यस्यन्ति perform repeatedly. तटाघाताः the playful buttings (against) निर्जित vanquished. ऐरावतः the elephant of इन्द्र. उपायाः means of success. तस्मिन् क्रूरे against that cruel demon. प्रतिहतक्रिय ineffectual वीर्यवन्ति efficacious. वीर्यवन्ति efficacious. औषधानि medicines, herbs. विकारः & malady. सान्निपातिक having a complicated derangement of the bodily humours वात, पित्त and कफ. तत् therefore. प्रभो O Lord! इच्छामः we earnestly desire, of स्रष्टुम् to create. सेनानीः a leader. शान्तिः destruction. तस्य=तारकासुरस्य मुमुक्षत्रःmen striving after final emancipation. धर्मः virtue. छिद् releasing. कर्मबन्धः confinement to repeated birth as the consequence of religious acts. भवः mundane life. Page (95) गोप्ता the (would be) protector. पुरस्कृत्य having placed in front or at the head. गोत्रभिद् the killer of गोत्र a demon ; इन्द्रः प्रत्यानेष्यति will bring back. जयश्रीः the Goddess of Victory. a captive. ч on the field of battle. स्थित collected, gathered. पितरः elderly persons. अथ and पितामहाः grand-fathers. आचार्याः preceptors. मातुलाः maternal uncles. पौत्राः grandsons. सखायः friends. श्वशुराः fathers-in-law. सुहृदः= आप्ताः बान्धवः relations. परया कृपया आविष्टः deeply moved to pity विषदिन् अब्रवीत् uttered in sadness. सीदन्ति fail. गात्राणि limbs. युयुत्सवः desiring to fight. समुपस्थित standing before. परिशुष्यति is parched. वेपथुः … जायते my body quivers and my hair stands on end. गाण्डीवम् the bow of अर्जुन, स्रंसते drops त्वक् f. skin. परिदह्यते burns all over. अवस्थातुम्to stand firmly भ्रमतीव is as it were wheeling. निमित्तानिomens. विपरीतानि adverse केशव—हे कृष्ण ! श्रेयः अनुपश्यामि I see no advantage, good or auspicious result. आहवेin

battle. काङ्क्षेdesire. किं नो राज्येन ? what is a kingdom to us? किं नो भोगैःwhat is enjoyment to us ? येषामर्थे for whose sake. युद्धे अवस्थिताः standing prepared for a fight. प्राणांस्त्यक्त्वा धनानि च relinquishing all hope of life and wealth. श्यालाः brothers-in-law संबन्धिनः relations. नतः acc. plu. of द्वत् m. pre. p. of हन् to kill 2 P.— trying to kill (us ). मधोः सूदनः the destroyer of मधुः a demon ; कृष्णः… त्रैलोक्य… अपि even for the sake of the sovereignty of the three worlds. किन्नु महीकृते how for the earth ? निहत्य abs of हन् with नि, having killed. धार्तराष्ट्राः = धृतराष्ट्रपुत्राः का प्रीतिः नः what pleasure to us? जनार्दनः- कृष्ण. पापम्… अस्मान् sin will but take hold of us. आततायिनः desperadoes. Page (96) — न अर्हाः वयं हन्तुम् it does not behove us to kill. हि because. कथं सुखिनः स्याम how shall we be happy ? उपहत overpowered. लोभः greed. दोषं न पश्यति sees no guilt. क्षयः destruction मित्रद्रोहे पातकं न पश्यन्ति see no crime in the hostility to friends. निवर्तितुम् to turn away ( from ). कथम् whyन ज्ञेयमस्माभिः should we not learn ? प्रपश्यद्भिः seeing. सनातनाः immemorial. कुलधर्माः family traditions. कृत्स्न whole. अधर्मः lawlessness अभिभविष्यति will overcome. अहो बत alas! व्यवसिताः prepared यत् in that. स्वजनः our kindred उद्यताः engaged. राज्यसुखलोभेन from greed of the pleasures of kingship. अप्रतीकाराः unresisting. अशस्त्र unarmed. शस्त्रपाणयः weapons in hand तन्मे क्षेमतरं भवेत् that would for me be the better. संख्ये on the battle-field. रथोपस्थे in his place in the chariot उपाविशत् sat down विसृज्य casting away, laying down. सशर with arrows. चापः a bow. संविग्न agitated, distressed. शोकः grief. Page (97) —भृत्याः = सेवकाः,लक्षणानि = चिह्नानि, आदिष्टाः desired. मेघनादः son of चलाइकः the commander of the forces of Chandrapeeds. व्यजिज्ञपत् = विज्ञापयामास. देवि! O lady Kadambari ! का कथा वर्तते = का वार्ता कथ्यत ? देवपादाः = चन्द्रापीडचरणाः न प्रतीपं गन्तव्यम् should not return. ते एव भृत्याः they are really good servants. संपत्तेः than in affluence. सविशेषम् = पूर्वतः अधिकम्. समुन्नम्यमानाः = समुन्नतिं प्राप्यमाणाः सुतराम्-अत्यर्थम् अवनमन्ति=नम्राः भवन्ति, आलप्यमानाः = सम्भाष्यमाणाः न समानालापा जायन्ते= नसदृशभाषिणो भवन्ति do not speak equally with their masters उत्सिच्यन्ते are elated. क्षिप्यमाणाः = तिरस्क्रियमाणाः नापराधं गृह्णन्ति do not take offence; do not feel offended. उच्यमानाः-भाष्यमाणाः प्रतीपम्-प्रतिकूलम् पृष्ठाः= अनुयोजिताः questioned. हितप्रियं= हितं च तत् प्रियं च विज्ञापयन्ति = निवेदयन्ति Page (98)

अनादिष्टा = अकथिताः. जल्पन्ति = कथयन्ति पराक्रम्य =विक्रमं कृत्वा, विकत्थन्ते = श्लाघन्ते कथ्यमानाः = शस्यमानाः लज्जामुद्वहन्ति feel ashamed. महाहबाः great fights. ध्वजभूताः = केतुभूताः लक्ष्यन्ते = विलोक्यन्ते दानकाले at the time of rewards (for their services.). पलाय्य having kept away. पृष्ठतः at the back, a side. निलीयन्ते quietly lie down स्नेहं बहु मन्यन्ते = प्रेम अधिकं गणयति. पुरः = अग्रे; स्वामिनः इति शेषः गृहादपि सुखम् more happy than even at their own house. स्वामिपादमूले = प्रभुचरणोपान्ते येषाम् = सेवकानाम् चरणपरिचर्या = पादसेवा. तृष्णा= स्पृहा हृदयाराधनम् = चित्तप्रसादनम् असन्तोषः want of complete satisfaction. व्यसनम् = आसक्तिः ardent desire. वाचालता = मुखरता talkativeness. गुणग्रहणम् the appreciation of the merits (of others.) अपरित्यागः = अमोचनम् कार्पण्यम् = कृपणत्वम्. विद्यमाने=जीवति परच्छिद्रान्वेषणे अन्धत्वमितिभावः बधिराः deaf (as regards परनिन्दा), वाग्मिनः = बापटवः मूकाः dumb ( as regards परदूषणप्रकटनम् ). जानन्तः = अवबुध्यन्तः कराश्चरणाश्च करचरणम् (स. द्वा.) अनुपहत unimpaired. अनुपहतं करचरणं येषां ते पङ्गवः lame कीचाः impotent अकिंञ्चित्करा= निरर्थकाः स्वात्मना by themselves. स्वामी = प्रभुः चित्तादर्शः a mirror in the form of the mind प्रतिचिभ्यवत् = प्रतिच्छायवत् like the reflection. आत्मस्वरूपम् the nature of the soul. संजयः n. of the charioteer of धृतराष्ट्र; it was he who narrated the great events of the भारतीय war to धृतराष्ट्र. तम् = अर्जुनम् तथा in that manner. आविट overcome. कृपया with pity. अश्रुपूर्णे ( full of tears) अत एव आकुले ( smarting ) ईक्षणे (eyes ) यस्य सः, तम्. विषीदत् despondent. इदम् the following वाक्यम् words. मधुसूदनः the destroyer of the demon named मधु श्रीभगवान् the Bleessed Lord. कुतः whence? कश्मलम् dejection or lowness of spirit. त्वां समुपस्थितम् has befallen you. विषमम् a perilous strait अनार्यजुष्ट discarded by the good. अस्वर्ग्य not leading to heaven. अकीर्तिकर infamous. क्लैब्यं मास्म गमः yield not to impotence पृथायाः पुत्रः पार्थः ( here अर्जुनः). एतत् त्वयि न उपपद्यते this does not beft you, क्षुद्र paltry हृदयदौर्बल्यम् weakness of the mind, त्यज् to shake off उतिष्ठ start up परंतपः the conqueror of foes. संख्ये in battle, इषुभिः प्रतियोत्स्यामि shall I attack with arrows ? पूजार्ह worthy of reverence. अरिसूदन the slayer of enemies. कार्पण्यम् lightness of spirit, compassion. उपहत weighed down. स्वभावः nature. perplexed as to what my duty is. धर्मसंमूढचेताः with mind to what my duty is यत् श्रेयः स्यात् which may be more beneficial तत् मे निश्चितं ब्रूहि tell me that decisively. त्वां प्रपन्नः

supplicant to you. शाधि माम् teach me हृषीकेशः = कृष्णः,गुडाकोशः = अर्जुनः न योत्स्ये I will not fight. तूष्णीं बभूव became silent. Page (99)- प्रहसन्निव smiling as it were. भरत O धृतराष्ट्र ! विषदित् despondent· इदं वचः the following words. अनुशुच् to mourn over or to grieve for प्रज्ञावादाः wise words. पण्डिताः the wise. गतासवः the dead. अगतासवः the living. देही the dweller in body, the soul. यथा देहीनः &c. just as देही experiences childhood etc. तथा-so. देहान्तर प्राप्तिः (he) passes on to another body. धीरः a steadfast person. तत्र thereat. न मुह्यति does not grieve. एनम् and अयम् stand for the soul. वेत्ति regards. हन्ता a slayer. न विजानीतः are ignorant. उभौ both of them. भूत्वा having been. भविता वा न भूयः nor does he cease any more to be. अज unborn. नित्य permanent. शाश्वत eternal पुराण ancient. हन्यमाने शरीरो when the body is killed. बेढ़ knows. अविनाशी undestructible. नित्य perpetual अव्यय undiminishing. घातयति causes to be slain विहाय casting. जीर्ण worn out. वासांसि garments. अपराणि other. संयाति enters . देही the soul. हि for. ध्रुव certain . अपरिहार्यः अर्थः the inevitable. शोचितुं नार्हसि should not grieve over. च further. स्वधर्मः one’s own duty. अवेक्ष्य iooking to विकम्पितुं नार्हसि you should not tremble. धर्म्य righteous श्रेयः more welcome or beneficial. क्षर्वियस्य to a क्षत्रिय. यदृच्छया unsought उपपन्न coming, presenting itself.अपावृत open. सुखिनःhappy. अथ चेत् but if . हित्वा casting. पापमवाप्स्यसि you will incur sin. अकीर्तिः dishonour अभ्यय everlasting. भूतानि men. कथयिष्यन्ति will recount. सम्भावितस्य to one highly esteemed. मरणादतिरिच्यते exceeds death. महारथः the great car-warrior मंस्यन्ते (2nd Fut. 3rd pers. plu. of मन् 4. atm) will think. रणादुपरत fled from battle. येषाम् by whom बहुमतो भूत्वा being highly esteemed . लाघवं यास्यसि will be lightly held. Page (100) अवाच्य unseemly. वादाः words. अहिताः enemies. निन्दन्तः slandering. सामर्थ्यम् strength. ततः than that. दुःखतरम् more painful हतः slain. स्वर्ग प्राप्स्यसि you will obtain heaven जिला victorious. महीं भोक्ष्यसे you will enjoy the earth. उत्तिष्ठ stand up. कौन्तेय = कुन्तीपुत्र ! युद्धाय to fight. कृतनिश्चयः resolve. समे कृत्वा taking as equal. लाभालाभौ gain and loss. जयाजयौ victory and defeat. युद्धाय युज्यस्व gird yourself for battle. एवम् thus अवाप्स्यसि shall incur. रसः a sentiment. तरङ्गिणी a river. शांतः the sentiment of quietism तरङ्गाः waves. तमालद्रुमः the Tamal

tree. (कृष्णः). आशु quickly हरतु may remove. श्रमाः afflictions; fatigue. अतितराम् completely. भासयन् illumining. वनान्तरम् the region of the forest. कलिंद-नग- Kalinda mountain नन्दिनी daughter (यमुना) तटः a bank. गतागतश्रमभरः the burden of the fatigue of going and coming (birth and death in this संसार). हरन् removing taking away.आवलिः a row.आवृत्त encircled.लताः creepers (cowherd-damsels). रुच् f. lustre सम्भृत endowed.पातालः the nether region. सुरपुरी the city of the gods. आरोहःan ascend. तर cross. पारावारः the ocean, परम्परा a number. आशा hope शान्ता satisfied. आधिःmental affliction. व्याधिः a bodily disease. जरा old age पराहत stricken. क्षेमम् welfare. रसायनम् a medicine. रसय taste. श्रीकृष्णेति in the form of the word श्रीकृष्ण. शून्य fruitless श्रमाःlabours. किम् what is the use ? मनीषी wise. कपिः monkey (हनुमान्) संशये in a doubt निमग्न engrossed. इति as to whether. चपला the lightning. जलदच्युता fallen down from the cloud. I a creeper. तरुमुखाः a great tree. अथ at last. निरणैषीत् (Aor. 4. var. of नी with नीर 3rd pers. sing.) determined. ताम् = सीताम् वियोगिनीति to be a woman separated from her husband. गुरुनिःश्वसितैः by the heavy sighs. Page (102)— भूतिः prosperity. नीचाःmean persons. दारिद्र्य poverty. कोलाहलः the weeping of children &c. हन्त alas! सतां नाशः good persons are destroyed. असत्पथजुषः that pursue a bad path. ज्वालाजटालःऽurrounded with flames. कोपदहनः the fire of anger दुर्नीतम् injustice. यत् since. दीन powerless. भवान् पुनर् ईश्वरःwhile you are powerful. शृङ्गाररसःthe sentiment of love; the erotic sentiment. हन्त alas! तत् that. मञ्जु sweet. मन्द gentle. हसितम् a smile तानि श्वसितानि those sighs.कलङ्कविधुरा spotless मधुरा charming आननश्रीः beauty of the face. उन्मादयन्ति madden. सायन्तनाम्बुजम् an evening-lotus. सहोदर = तुल्य लोचनानि eyes. आलि O friend ! कस्तूरिका musk. तिलकः a mark. विधाय having applied (to your forehead). स्मेरानना with a smiling face. सौधमौलिम् शीलय mount the top of the terrace. कुमुदानि lotuses. मुदां उदारां प्रौढिं भजन्तु let have a good deal of delight. हरितः quarters. परितः all round. उल्लासय to gladden. मुखानि faces. रामा & beautiful lady. विकसन्मुखीwith her face blooming and hence delightful. दधाना directing. भवनद्वारि towards the gate of the house अवसानम् a elose, end. अवधिः the appointed time समागतः arrived . सहासवदनम्

a smiling face. मिलद्विकासम् सरोजन् an opening lotus मरन्दलुब्धा greedy for honey. अलिकिशोरमाला a row of young bees. मुग्धा (being) stupified. उभयत्र धावन्ति runs in both the directions. आशा जायताम् can hope be produced जीविते for life. वाताः winds. वान्ताः emitted. मलयभुजगाः the serpents of the Malaya mountain. वान्तिः blow. कृतान्ताः killing. मञ्जु sweetly गुञ्जन् humming. माकन्दमौलिः the top of a mango tree. चञ्चरकिः a bee चेतना consciousness. चुलुकयति lit drinks up ; takes away. *Page (103)*—काञ्चनाङ्गि O you! whose body is of a golden colour त्वं चेदञ्चसि if you assume बढ़नाम्भोजम् a lotus in the form of (your) face. विकास श्रीःthe beauty of expansion. कलानिधिः the moon. दारिद्र्यं भजते would seem poor. एका the full moon night. अधुना now. म्लायति will fade away. कैरवकाननेषु all over the forests of lotuses, मालिन्यम् gracelessness. स्वैरम् of its own accord. उन्मीलति will spread. हरिद्वन्तराणि the regions of the quarters द्योतन्ते will be illumined. सुहृदाम् of friends. वृन्दम् an assembly. समानन्दति will be delighted. करुणः the pathetic sentiment. पराग्वदनशालि (देवम्) having its face turned away from; adverse, unfavourable. बन्धुरत्नम् the jewel of friends (wife). दिवं यातम्gone to heaven. कथयिता will disclose अवस्था condition. शमयिता will appease. आधिःmental agony. शीतल cool, soothing. वचनानि words. सहसा suddenly. प्रत्युद्गत come forth to receive (me). सविनयम् with modesty. पुरा इ‍व as before. स्मेर smiling, dilated, सरस loving. अबलोकाः looks. स्मरस्य सचिवाःthe ministers of love. लेशतोऽपि even in the slightest degree मजुरचनानि whose composition is sweet वचनानि words. alas! O young one! cool; gladden.विस्मृतिपथं प्रयाताः are forgotten. विषयाः objects. विद्याऽपि even learning. खेदः grief. कलित weakened, overwhelmed. विमुखीबभूव has turned its face away from me. केवलम् only. हरिणशावकः the young one of a deer. नैवापयाति never disappears. अधिदेवतेव like a deity presiding over it. प्राणप्रिये O you ! dear as my life. चिन्ता anxiety. शशाम has come to an end. सकला all. सरोरुहाणि lotuses. बिम्बम् the disk. असम unrivalled. सुषमा exquisite grace. अयासीत् lit. went to attained ;अभ्युद्गतः has arisen. कलकलः a noise. किल indeed ! यदवधि since. इतःfrom this place! एणशावक्षिyou! having eyes like those of the young one of a deer कथमिव how indeed ! धराणिधूलयः the dust of the

earth भूमौ स्थिता while living in this world. द्याम् अधिरोपितवती असि you raised me to heaven, i. e. you gave me to enjoy the pleasures of heaven. रमण ! O pleasant one! नाथ O Lord! मनोहर 0 charming इति सम्बोधनपदैः one ! by such words of address. . (calling me) Page (104) – उज्ज्वल brilliant. लावण्यम् beauty. अपास्त defied. तुला comparison. अपास्ततुलम् matchless,incomparable.शीलम् nature, character. लोकोत्तर uncommon. विनयः modesty. अर्थमय beneficial. नयः conduct. अशरण rendered helpless; having no shelter हित्वा having abandoned. हा हन्त ! alas! सुन्दरि O lovely one ! त्रिदिवं गता gone to the next world. कथम् how ? यूपवत् in which the sacrificial post is used. अवसित was over. क्रियाविधिः the performance of the sacrificial ceremony. कालवित् knowing how to seize an opportunity. कुशिकवंशवर्धनः the exalter of the race of कुशिक, विश्वामित्र इष्वसनम् = शरासनम् a bow. दर्शनोत्सुक eager to see. मैथिलाय to the king of मिथिला (जनक). पार्थिवः = राजा= जनकःललितम् graceful वपुःform or body. शिशोः कुमारस्यःरामस्य प्रथित famous. वंशः a race. प्रथितवंश - जन्मा come of a renowned family. दुरानमम् = दुःखेन आनमयितुम् शक्यम् difficult to bend down पीडितःwas distressed. दुहितृशुल्कम् = कन्यामूल्यम् the price for the winning of his daughter ( as a bride ). संस्था condition ; fixity. बृहद्भिरपिमतङ्गजैः even for mighty elephants.दुष्करम् difficult to accomplish. अनुमन्तुं नोत्सहे I do not feel encouraged to allow or consent to. चेष्टितम् an attempt. मोबवृत्ति vain. कलभः a young elephant. हि for हेपिताःput to shame. धनुर्भूतः weilders of bows. विधूय despising. ज्या bow-string निघातः rubbing. कठिनत्वक् hardened skin. धिगिति crying shame!’ प्रतस्थिरे have gone away. तात revered sir ! सारतः as regards his strength. निशम्यताम् please hear me. अथवा or rather. गिरा कृतम् away with words; vide Apte’s Guide, sec. 57. चापे in the bow. व्यक्त manifest. शक्तिः strength. अशनिः the thunderbolt. अप्तः a trustworthy person. राघवे पौरुषं श्रद्दधे believed that Rama possessed prowess. काकपक्षधर weariny side-locks of hair. कृष्णवर्त्माfire. दाहशक्तिः burning power. त्रिदशगोपः = इन्द्रगोप in sec. त्रिदशगोप-मात्रक just as small as Indragope insect. अर्थ then व्यादिदेश ordered. गणशः in members. पार्श्वगाः attendants. कार्मुकम् = धनुः.आहरणम्fetching. मैथिलः= सीतायाः पिता सहस्रं लोचनानि यस्य सः सहस्रलोचनः=इन्द्रः.

तोयदाःclouds प्रवृत्तये to produce तैजसम् of light. तैजसं धनुः the rainbow. प्रसुप्त asleep. भुजगेन्द्रः the lord of serpents. भीषण dreadful. दाशरथिः =दशरथपुत्रः रामःः आददे took up विद्रुत fled. क्रतुमृगः sacrifice in the form of a deer अनुसारी following, pursuing. येन with which. असृजत् discharged. वृषः ध्वजः यस्य सः वृषध्वजः = शिवः having the sign of a bull on his banner स्मरः = मदनः. पेशल delicate पुष्पचापः a flowery bow. नातियत्नतः without great effort. शैलसारः possessing the strength of the mountain. ईक्षितःgazed at विस्मयस्तिमितनेत्र with eyes fixed in wonderment संसद् f. an assembly. आतत stretched. ज्या string of a bow. आततज्यम् adj. to धनुःin the verse next above. अतिमात्र too much कर्षणम् stretching. भज्यमान being broken. वज्रस्य इव पुरुषः स्वनःयस्य तत् with a sound harsh like that of the thunderbolt न्यवेदयत् इव as if it proclaimed. भार्गवाय = परशुरामाय दृढमन्युः whose wrath is unappeasable. क्षत्रम् the race of Kshatriyas. उद्यतम् revived again. Page (105) रुद्रकार्मुके दृष्टसारः whose power was tested against the bow of शिव. न्यवेदयत् offered ( by word ). अभिनन्द्य having held with delight वर्यिशुल्कम् the bride money in the form of his prowess. राघवाय = रामाय मैथिलःthe king of मिथिला. अयोनिजा not born of the womb. रूपिणी श्रीःइव like the goddess of wealth embodied. शुकनासःthe prime minister the prime minister of तारापीड king of उज्जयिनी ( in Bana’s Kadambari.) युवराजःheir apparent (चन्द्रापीड) समुपस्थित near अभिषेकः = अभिषेकदिनम् . अभिषेकः=अभिषेकदिनम् दर्शनार्थम् on a visit. तात child ! कल्याणाभिनिवेशी bent on doing good to. हि for. क्षीरसागरः the milky ocean. गृहीत्वा उद्गता arose bringing ( with her ) विनोदचिह्नानि the mementoes to lighten ( the pangs of ) separation वशात् on account of परिचयः fondness ( for ) सहवास : residing together. रागः (1) passion ; ( 2 ) redness. एकान्त extreme वक्रता ( 1 ) perverseness ; ( 2 ) curvedness. इन्दुशकलात् from the crescent moon. चञ्चलता ( 1 ) unsteadiness ; ( 2 ) fleetness. उच्चैःश्रवाःn of a horse. कालकूटम् =हालाहलम्. मोहनम् ( 1 ) infatuating ; ( 2 ) causing swoon. पदः ( 1 ) arrogance ; ( 2 ) drunkenness. कौस्तुभ n. of the jewel by विष्णु on his breast. कठोरता ( 1 ) cruelty ; (2) hardness. लक्ष्मी, कौस्तभ, चन्द्र, उच्चैःश्रवस् and हालाहल are five of the 14 jewels obtained at the churning of the ocean. दुःखेन with difficulty परिपाल्यते is retained. विधृता held fast, confined. असिलत पञ्जरः cage formed of swords. उद्दामदर्प extremely proud. भटाः warriors. उल्लासित brandished, wielded रक्षति cares for. अभिजन noble worn

birth. नेक्षते does not regard. नालोकते looks not to. कुलक्रमः hereditary connection. नानुवर्तते has no respect for.न पश्यति regards not. शीलम् virtue, character वैदग्ध्यम् cleverness, culture. न गणयति counts not, minds not. श्रुतम् learning. नाकर्णयति has no ear for धर्मः righteousness. नानुरुध्यते regards not. सत्यम् truthfulness. नानुबुध्यते takes no account of. लक्षणम्auspicious nature. न प्रमाणीकरोति sets no value on. गन्धर्वनगरलेखा the outline of the city of the Gandharvas. पश्य एव नश्यति vanishes just as one is looking (at her). दैववशेन in obedience to the will of destiny. एवंविधा of this description. अनया by her (लक्ष्मी). कथमपि somehow परिगृहीताः are favoured. विक्लवाः helpless अधिष्ठानतां गच्छन्ति come to be the abode (of). सर्वविनयाः all evil deeds. व्यसनशतशरव्यता the targets of hundreds of vices. वल्मीक m. n. an ant-hill तृणाप्रावस्थित hanging on the tips of the blades of grass पतितमपि नात्मानमवगच्छन्ति do not know their own fall. मिथ्यामाहात्म्य false greatness निर्भर filled with अभ्युत्तिष्ठन्ति rise to receive. गुरवः elders or preceptors. प्रलपितम् senseless prattle पश्यन्ति look upon वृद्वोपदेशः the advice of old persons. जरावैक्लव्यात् caused by distress attendant on dotage. असूयन्ति ill receive. प्रज्ञापरिभवthinking it to be an insult to their own intellect. हितवादी one who gives wholesome advice. सर्वथा in every way. तम् that man अभिनन्दन्ति welcome आलपन्ति talk to पार्श्वे कुर्वन्ति have by their side. संवर्धयन्ति advance. मुदम् with pleasure. अवतिष्ठन्ते stay with. तस्य वचनं शृण्वन्ति listen to his words. बहु मन्यन्ते honour. तमाप्तवाक्यतामापादयन्ति him they make their trusted confidant. विगत set aside. अन्यकर्तव्यानि other affairs of business. अहर्निशम् day and night अनवरतम् continuously. अधिदैवतमिव as if to a presiding god. उपरचिताञ्जलिः with folded hands. उद्भावयति proclaims. तद् therefore. extremely crooked.अवंप्रायmostly of the kind described कष्टचेष्टाः painful practices, दारुण dreadful राज्यतन्त्र the administration of the kingdom. Page (106)- महामोदकारी producing greatest infatuation. तथा in such a way. प्रयतेथाः conduct yourself. यथा that. नोपहस्यसे will not be laughed at धिक् क्रियते are condemned. गुरवः elders or preceptors. उपलभ्यसे are reproached. शोच्यसे are grieved over. विद्वांसः the wise. प्रतार्यसे are cheated or exposed. विष्टाः eheats. प्रहस्यसे कुशलैः are laughed at by the shrewd अवलुप्स्यसे are

torn to pieces. सेवकवृकाः the wolves in the form of servants. धूर्ताः rogues.अत्रकृष्यसे are drawn away. रागेण by passion. अपह्लियसे are carried away. सुखेन with luxury कामम् I grant प्रकृत्या एव by very nature. धीरः steadfast. समारोपितसंस्कार having a sound education. च while, धनानि riches. तरलहृदयः fickle-minded. अप्रतिबुद्ध uneducated. मदयन्ति infatuate. तथापि still. मां मुखरीकृतवान् has made me speak. इदमेव… धीयसे I repeat this to you. सचेतन watchful. महासत्त्व of great nobility. अभिजात high-born. धीर firm. प्रयत्नवान् persevering. दुर्विनीता ill-natured. खलीकरोति turns into a wicked man. सर्वथा in every way. अनुभवतु may enjoy. राज्याभिषेकमङ्गलम् the auspicious ceremony of your installation as heir-apparent. कल्याणैः with its attendent blessings. पित्रा क्रियमाण to be performed by your father. धुरमुद्वह bear the yoke (of the kingdom ) पूर्वपुरुषाः (of ancestors. ऊढा borne. कुलक्रमागता descended to you in hereditary succession. अवनमय bend down द्विषतः enemies. उन्नमय raise to prosperity. प्रारब्ध started. दिग्विजयः the conquest of the quarters. परिभ्रमन् while in your marches. सप्ताद्वीपभूषणा having the seven continents as her ornaments. वसुन्धरा the earth. कालः the fittest time. प्रतापःprowess. आरोपयितुम् to establish. आरूढ established. सिद्धादेशः whose orders are carried out. त्रैलोक्यदर्शीव like a sage who can see into all the worlds. सिद्धादेशो भवति becomes one whose prophesies come true. इत्येतावत् this much. अभिधाय saying उपशशाम ceased (speaking). उप… मासे when शुकनास ceased speaking. उपदेशवाचः words of advice. प्रक्षालित इव as it were washed. निर्मृष्ट purified. अभिषिक्त bathed पवित्रीकृत hallowed. प्रतिहृदयः delighted at heart मुहूर्तम् for a short while. यमः the god of death. पतिर्यया सा पत्या inst sing. of पतिः husband समम् with ; governs the 3rd case. बृणे ( ब्रू9 A. ) I choose अयं सत्यवान् जीवतु इति वरं वृणे इत्यन्वयः. भाषितः addressed तथेत्युक्त्वा saying ‘let it be so ’ पाशं मुक्त्वा having loosened the noose. स्वान्तम् the mind कुलनन्दिनी the gladdener of the race. चत्वारि four. वर्षशतानि hundreds of years. सार्धम् with ; governs the 3rd case. स्वलोकः his world. यावत् when सः लब्ध संज्ञा येन सः लब्धसंज्ञाone who has recovered his consciousness.प्रोष्य इवागतः returned from journey as it were श्याम dark उत्सङ्गः a lap. महौजाः of great lustre, fire or energy. स्वप्न m. a dream. उत ind. or. सत्यम्

a fact. सोत्कण्ठम् eagerly. व्यवगाहते prevails. श्वः to-morrow. निवृत्त set. दिवाकरः the sun. नक्तंचराः night-wanderers; demons. Page (107)- क्रूराभिभाषिणः talking wicked things. ते = तुभ्यम्. क्षपा a night. उषित्वा havingstayed. दिवापि even by day. निष्क्रान्त got out. गुरू = पितरौparents. ‘सन्तप्येते feel agitated. मदर्थे for me. का अवस्था तयोः how they fare. यष्टिः a walking stick; support, prop. किल verily. सकाशम् near. बरम् preferable. त्वरायुक्तः in haste. पतिव्रता devoted to husband. द्युमत्सेनः the father of सत्यवान् the husband of सावित्री. लब्धदृष्टिः with अनागत not eye-sight regained. प्रसन्न clear. दृष्टिःvision, sight. अनागत notcome back. मातः च पिता च पितरौ; एकशेषद्वंदः ; parents आर्तिः distress, pain विचिन्वन्तौ searching. बालवृत्तानि the acts of childhood. तानि worn out. कथमपि तानि various. शोकः grief कर्षित tormented; somehow. सान्त्वित consoled. लब्धचक्षुस् whose eye sight is restored. रहस्यम् a secret. निवेद्यताम् be told. कथित predicted. परिश्रमः fatigue. दक्षिणा आशा southern direction. आराध्य having waited upon. प्रासादयम् pleased. पञ्च nom. five. वराः boons. एकतम one of many. अचिरात् before long स्वरूपम् nature. कथयित्वा having explained. विरेराम (रम् with वि takes the pars. pada) ceased. निशम्य = आकर्ण्य श्रुत्वा व्यसनानि = संकटानि, अभिद्रुत attacked, assailed. तमामय full of darkness. हद a deep pool. निमज्जमान drowning. सुशीलम् virtuous conduct. व्रत a vow. पुण्य merit. कुलीन high-born समुद्धृतम् up. अभिनन्द्य congratulating ( her on ) मुदिता delighted. आलयः home, a house. व्यतीत passed. शाल्वाः n. of a country. प्रकृतयः ministers. आगत्य = आगम्य. संप्राप्तानि arrived. यानानि conveyances, four divisions. cars. चत्वारि अङ्गानि यस्य तत् चतुरङ्गम् consisting of lifted बलम् an army. सिद्धम् ready, equipped. येन so that. राज्यै अभिषिच्यते will be crowned king अनुगत followed. आरूढः ascended. यौवराज्येऽभिषिक्तः was installed as heir-apparent अथ then गच्छता कालेन as time rolled on. सुषुवे gave birth to प्राप got. आत्मा her own self श्वश्रूः mother-in-law. कृच्छ्रम् a calamity. समुद्धृतम् a calamity. समुद्धृतम् eaved or delivered from Page (108) - प्रतिज्ञात vowed. जयद्रथः the son-in-law of धृतराष्ट्र and husband of दुःशला. अभयम् protection from danger. प्रतीहारी door- keeper . सोद्वेगम् in alarm. जयतु महाराजः all hail to Your Majestyएषा here. सिन्धूनां राजा = सिन्धुराजः the lord of the Sindhus. जयद्रथः प्रतिहारभूमिः the gate. तिष्ठति is waiting. कञ्चित् I hope. न किञ्चिदत्याहितम्

आचेष्टितम् nothing, causing great alarm, has been attempted. अभिमन्युः the son of अर्जुन, अमर्षित enraged at प्रवेशय usher in. सम्भ्रान्ता in consternation. सास्त्रम् with tears in their eyes परित्रायताम् save. ससम्भ्रमम् in a hurry.अम्बVoc. sing. of अम्बा mother. किमित्याहितम् what evil has befallen ? अपि कुशलम् Is it all right’ (with) ? अप्रतिरथः unmatched chariot-warrior. जात son ! कृतः , क्रुशलम् how can it be all right ? साशङ्कम् it be all right ? साशङ्कम् with apprehension. गाण्डीविना = अर्जुनेन. अमर्षः anger उद्दीपित fired. अनस्तमित not set or gone down. दिवसनाथः the sun. एवं अवस्था this your plight ! प्रलपितानि bablings. किरीटी = अर्जुनः, उत्तप्त enraged, frenzied ( with ) मुग्धता simple-mind- edness. कृतं विषादेन enough of dejection. अलम् do away with. धनंजयः = अर्जुनः Read महारथजयद्रथस्य for महाराजजयद्रथस्य उत्पादयितुम् to cause. Page ( 109 ) उद्दीपित kindled. अनपेक्षित heedless (of). सोपहासम् with a sneer. अमर्षित्वम् the spirit of resentment. विलोल waving. व्याहृता was addressed. ‘गौः इति ’ Oh ! the cow ! the cow! Read पुरतः for अभितः पुरतः in the presence of चक्रम् a circle पाञ्चाली = द्रौपदी. तस्मिन्नासीत् किम् was he not present among them ? क्रोधास्पदम् an occasion for anger. यूनः to a young man कृतिनः to one well-skilled ( in archery ). असमाप्त not discharged. प्रतिज्ञाभारः the burden of vow. आनन्दस्थाने when there is occasion for joy ननु वक्तव्यम् say rather. उत्सन्नः uprooted. अन्यस्य वा ( for the matter of that ) in any one else. ग्रहीतुम् to mention. परिवारः a circle धर्मात्मजं प्रति as for धृतराष्ट्र यमौ twin brothers ( नकुलसहदेवौ ). कथैव नास्ति do not deserve even to be mentioned (as his opponents ). वृकोदरः = भीमः किरीटिभृत् = अर्जुनः एतयोर्मध्ये out of the two. अभिषेणयितुम् to face विस्फुरितमण्डलचापचक्रः flourishing his bow bent to a circle आर्यपुत्र my lord ! गुरुकृतप्रतिज्ञाभर burdened with the weight of vow. निदानं खलु शङ्कायाः an object certainly to be dreaded जाते! gir] ! मन्त्रितम् spoken शङ्कास्थानम् an object of fear. ममापि नाम दुर्योधनस्य ? even to me दुर्योधन ? भ्रातृभिः समरे आक्रान्ताः assailed by brothers in battle. चमूनां कोटयः meriads of hostile troops. दिशि दिशि समरे सम्पतन्ति flee in different directions from battle. रेणुग्रस्त obscured with dust, अर्कभासः the sun’s rays. प्रचलत् brandished. असिलताः sword blades. दन्तुर looking rugged, कोदण्डः a bow. ज्या string. किणाङ्का marks of the scar. अंगणितं defied. कङ्कटाः m. armours. आमुक्त discarded. श्लिष्ट brushing against आतपत्राणि umbrellas सित white भ्रान्ति

your favour. खलु indeed. अपूर्वःwithout precedent, marvellous. कुतः for. उदेति appears. क्रमःan order. निमित्तम् cause. नैमिक्तिकम् effect. तु but. तब प्रसादस्य पुरः सम्पदः prosperity comes before your favour. आज्ञाकरी servant गान्धर्वेण विधिना by गान्धर्व form of marriage. उपयम्य having married. कस्यचित् कालस्य sometime after. आनीत brought to me शैथिल्यम् weakness. प्रत्यादिशन dis-avowing. अपराद्धोऽस्मि तत्रभवतः I offended his reverence ( कण्व ). Page (111) युष्मत्सगोत्रःyour kinsman. दर्शनात् at the sight of ऊढपूर्वा ( पूर्व ऊढा) married before. अबगतोऽहम् I knew. चित्रमित्र as if strange. अलम् आत्मापराधशङ्कया dismiss all idea about your own fault. संमोहः mental delusion. त्वयि अनुपपन्नम् is inexplicable in your case. श्रूयताम् just listen. अवहितोऽस्मि I am all attention. सुलभावकाशा finds an easy access, has a clear reflection. यथाऽऽह भवान् it is as Your Holiness says. सुलभावकाशा finds easy access, ( has a clear reflection ). कच्चित् I hope. त्वया अभिनन्दितः पुत्र एष शाकुन्तलेयः you have treated with delight this your son, born of शन्कुतला. विधिवत् duly. अस्माभिः by us. अनुष्ठित performed. जातकर्मन् n. the natal ceremony. अत्र मे वंशप्रतिष्ठा in him is the permanence of my race तथा… भवान् let your noble self know that he will be such and will also be a universal sovereign सत्त्वानां प्रसभदमनात् by his forcibly subduing ( all ) animals. सर्वदमनः is called सर्वदमन पुनर् भरत इति आख्यां यास्यति but he will acquire the name भरत. लोकस्य भरणात् by his supporting the world. Page (112) —भगवताकृतसंस्कारः whose purifactory ceremonies were performed by your divine self. सर्वं … आशास्महे all our hopes are centred in him. अनया… क्रियताम् let कण्व also be forthwith made acquainted with the details of this accomplishment of his daughter’s wishes. दुहितृवत्सला fond of her daughter. इह… तिष्ठति has been living here attending on us, खलु indeed मनोरथो मे the wish of my heart. भणितः expressed. प्रत्यक्षम् सर्वमेव तत्रभवतः every thing is present before the eyes of His Reverence ( कण्व ). अतः … मुनिः hence, indeed, the sage did not get very angry with me. मम = मह्यम्. अस्मै…तव्यम् he should be addressed by us with regard to this happy event कः कोऽत्र भोः who is here, ho ! अयमस्मि here am I. इदानीमेव just now. विहायसा by the aerial path. मम वचनात् at my bidding. आवेदय communicate. तत्रभवते कण्वाय to the revered कण्व. प्रियम् a

happy news. यथा that. स्मृतिमता दुष्यन्तेन by दुष्यन्त whose memory is revived सख्युः gen. sing. of सखि mas of your friend राजधानीं ते प्रतिष्ठस्वऽet out for your capital शनैः शनैः slowly and slowly. भगवति सवितरि उदिते when the divine sun had come up कुलानि flocks ( of parrots ). प्रयात departed अभिमतानि दिगन्तराणि to the parts of quarters they wished to go to शावकसनाथ full of young ones. निःशब्दता silence, stillness. शून्य empty वनस्पतिः a tree. स्वनीडावस्थित lying in his own nest असञ्जात not grown पक्षपुटम् wings. शैशवात् being very young. कोटरम् a hallow. सहसैव suddenly उदचरत् rose up. संत्रासित frightened. वनचराःforest-living creatures. कोलाहलः tumultous noise. मृगयाdeer-hunt. आकर्ण्य =निशम्य अश्रूतपूर्व never heard before. उपजातवेपथुः was seized by tremour जर्जरित deafened कर्णविवराणि the passages of ears. भयविह्वल overcome with fright. प्रतिकारबुद्धयwith the object of protecting myself (from danger), Page ( 113 ) - जरा old age शिथिल loose पक्षपुटान्तरम् the space underneath the wings. अनन्तरम् afterwards. सरभसम् vehemently अन्योन्यम् to one another अभिवदन्तः shouting इति thus कोलाहलः a din, क्षोभित agitated तरुगहनम् a thicket of trees, अन्तरित hidden विग्रहाः bodies. मृगयासक्त intent on chase इतः here. गजयूथपतिः the leader of some elephant-herd . लुलित crushed. कमलिनी a lotus-bed. परिमलःodour. इतः here. कदम्बकम् a herd. कुलम् a troop वनगजाः wild elephants. वराहयूथम् a herd of wild-hogs. वनमहिषाः wild buffaloes. वृन्दम् a herd शिखण्डिनः peacocks मण्डलम् a flock विरुतम् a cry. मृगपतयः lions. रसितम् trumpet कुञ्जरः an elephant भिद्यमान being torn open. कुम्भाः temples. पद्धतिः a path. मलिन soiled आर्द्रपङ्कः wet mud. वराहः a bore. रोमन्थ ruminating. फेनसंहतिः a mass of foam मार्गः a track. करिमौक्तिकदलानि pieces of pearls from ( the temples of ) elephants. दन्तुर jagged or bestrewn with भूमिः ground प्रत्यग्रप्रसूत just delivered. वनमृगी a female wild-deer गर्भरुधिरलोहिनी reddened with the blood from the womb. अध्यास्यताम् be occupied. वनस्थली forest-tract. तरुशिखरमारुह्यताम् climb to the top of trees. आलोक्यताम् दिगियम् look in this direction गृह्यतां धनुःtake up your bows ! अवहितैः स्थीयताम् be attentive, be on your guard. विमुच्यन्ताम् श्वानः let hounds be set free. अथ now. यथासुखम् to (his) satisfaction. आर्तवः of the season. उत्सवः the festival. समनुभूय having enjoyed. विलासवत्यः

sportive women. विलासवतीसखः in company with the sportive damsels. चक्रमे longed for मृगयारतिः the pleasure of chase मधुमथ् = मधुसूदनः मधुः = वसन्तः सन्निभः = तुल्यः, सदृशः चललक्ष्याणि moving marks. निपातनम् shooting down. परिचयः intimacy, familiarity. भयरुषोः of fear and rage. इङ्गितबोधम् the knowledge of ( their ) gestures. प्रगुण endowed with excellent qualities. श्रमजयः conquest over fatigue. अनुमतः permitted. ययौ went out ( for hunting ). नृसविता the mighty monarch. वेषभृत् putting on a dress. क्षम fit for, suitable. मृगवनोपगमः going to the forest abounding in game. निषक्त rested (on ). विपुलकण्ट broad neck. शरासनम् a bow गगनं अकरोत् furnished the sky. सवितान with a canopy. इत्र as it were अवखुराः the hoofs of horses उद्भुत raised ग्रथित tied up. मौलिः the head. बनमाला a garland of wild flowers. तनुच्छदम् an armour. तरूपलाशसवर्ण of a like colour with the leaves of trees the gallopping of the horse. चञ्चल agitated. कुण्डलानि ear-rings. विरुरुचे shone forth. चेष्टित frequented ( by ). रुरुः a kind of deer. भूमयः grounds or places. वनदेवताः sylvan deities विग्रहाः bodies विनिवेशित incorporated ( into ) तनुलताः tender creepers ईक्षणवृत्तिः the function of their eyes. संक्रमित transferred ( to ) भ्रमराः bees अध्वनि on the way. सुभगनयनः having beautiful eyes. नयेन नन्दिताः कोसलाः येन who made happy the people of Kosal by his righteous conduct (just rule). वनं निविवेशेत्यन्वयः प्रथमास्थित first occupied. अगणिनः the keepers of hounds. वागुरिकाः deer-catchers. व्यपगत cleared of. दस्यवः thieves. स्थिरतुरङ्गमभूमिः the ground in which was firm and hence suitable for horses. निपानवत् having reservoirs of water मृगाः deer वयांसि birds. गवयाः gayals. उपचित abounding in. अथ thereupon अनाधिः having no mental pain धनुरुपाददे took up his bow अधिज्यम् strung. नरवरः the best of men. रवः the twanging ( of his bow ) रोमित provoked. केसरिणः lions. नभस्यः इव as the month of भाद्रपदत्रिदशायुधम् the weapon of the gods, the rain bow. संयुतम् furnished with तडिद्गुणः the string in the form of lightning. कनकपिङ्ग as yellow as gold. Page ( 114 ) —— तस्य पुरस्तात् in front of him. आविबेभूव appeared. यूथम् a herd. अग्रसर moving in front. गर्वित proud. कृष्णसारः a spotted antelope व्याहन्यमान obstructed. हरिणीगमनम् the motion of the hinds. एणशावाः fawns मुहः often स्तनप्रणयिनः

eager to suck their teats. कुशाः गर्भे येषां तानि = कुशगर्भाणि full of kush grass. प्रार्थित pursued. जवन fleet. वाजिगत riding a horse. श्यामीचकार blackened. आकुल distracted दृष्टिपाताःglances वातेरित scattered about by the wind. प्रकराः clusters. उत्पलदलानि the petals of blue lotuses. आर्द्र juicy, fresh तूणी a quiver उद्धृत taken out. विशीर्ण shattered. पङ्क्तयः rows. हरिप्रभावः equal in prowess to हरिः = इन्द्रः. लक्ष्यीकृत aimed at सहचरी mate. व्यवधाय interposing . कृपामृदुमनाः being softened with pity धन्वी the mighty archer कामितया owing to his being himself a lover. प्रतिसञ्जहार withdrew. आकर्णम् as far as the ear. कृष्टम् drawn मुमुक्षुः intent on discharging. कर्णान्तमेत्य having reached the ear. निचिड firmly clenched. मुष्टिः a fist चिभिदे became loose. तस्य स्मरतः he being reminded of विभ्रमचेष्टितानि sportive movements. प्रौढप्रियानयनानि the eyes of his youthful beloveds. अतिमात्रम् excessively. चटुल tremulous. सुनेत्राणि bewitching eyes. व्यसनातिभारात् under the weight of extreme sorrow. आक्रन्दती crying out. रामानुजः = लक्ष्मणः तस्याः वाचं प्रतिगृह्य having accepted her message. तथेति saying ’ So it will be done ’ दृष्टिपथं व्यतीतः gone beyond the range of her sight. मुक्तकण्ठम् bitterly. भूयः copiously. विना affrighted. कुररी female osprey. उपात्ताः taken ( in their mouths ) विजहुः gave up. अत्यन्तम् great. रुदितम् lamentation. तस्याः समदुःखभावं प्रपन्नम् sympathising with her in her grief. हरिण्यः femaleantelopes. कविः the poet ( वाल्मीकिः ). अभ्यगच्छत् went up to. रुदितानुसारी in the direction of the sound of her ery. यातः was out. कुशेध्माहरणाय for collecting kush grass and holy fuel शोकः grief. अण्डजः a bird. विद्ध wounded. दर्शनोत्थः welling out at the sight of निषादः afowler. श्लोकत्वमापद्यत attained the form of a verse.Page (115) — नेत्रावरणम् that obstructed the eyes. प्रमृज्य wiping offविलापात् from lamentation. विरता ceased or refrained (from).तं सीता ववन्देत्यन्वयः दर्शी observing. दोहद pregnancy. लिङ्गानि signs. सुपुत्राशीः the blessing of a good son. दाश्वान् gave इत्युवाच spoke as follows. प्रणिधानतः by meditation. विसृष्टा abandoned. मिथ्यापवादः a false scandal क्षुभित upset. मा व्यथिष्ठाः do not be grieved. विषयान्तरस्थम् situated in & different part of the country. निकेतम् a house. वैदेहि = विदेहराजकन्ये ! भरताग्रजे मे मन्युरस्त्येव I do bear anger towards the elder brother of भरत i. e. राम. अकस्मात् without any cause. त्वां प्रति towards you.

कलुवप्रवृत्तिः wrong conduct. सत्यप्रतिज्ञ true to vow or promise. अकत्थन free from boasting उत्खातः pulled out. लोकत्रयकंटकः the thorn of the three worlds. उरुकीर्तिः of wide fame सतां भवोच्छेदकरः who cuts the tie that binds the virtuous (to the worldly life). at the head पतिदेवताः ladies that worship their husband as their gods. किं … कम्प्या what is there in you that would not make you an object of my compassion ? वीतभया without fear. विनीत tamed सत्त्वानि wild beasts. तपस्विसंसर्ग contact with the hermits. इतः here. विधिः भविष्यति the rite will be performed. अपत्यसंस्कारमयः attendant on child-birth, अनघ safe. प्रसूतिः delivery. तमसां वगाह्य ( अवगाह्य ) baving bathed in the तमसा तमोपहन्त्री the dispeller of sins. अशून्यतीरा whose banks are lined or inhabited. संनिवेशाः cottages . संपत्… प्रसादः your mind will feel refreshed or delighted. बलिक्रियाः the offerings of oblations. सैकत sandy. उत्सङ्गाः banks. आहरन्त्यः collecting. आर्तवम् of the season. बालेयं बीजम् the grains of oblations. रोहि growing. अकृट uncultivated ground. उदारवाचः of noble speech. विनोदार्यष्यन्ति will amuse (you). नवः fresh अभिषङ्गः grief संवर्धयन्ती rearing. बालवृक्षाः young plants. पयोघटाः water-jars. स्वबलानुरूप suitable to your strength. असंशयम् undoubtedly. प्राक् before तनयोपपत्तिः the birth of a son अवाप्स्यसि will acquire. स्तनन्धयप्रीतिः love for an infant दयार्द्रचेताः with his heart moved with pity. तामादाय आश्रमम् निनाय took her to the hermitage अनुग्रहप्रत्यभिनन्दिनी joyfully receiving his favour. स्वः his own शान्तमृगम् where the animals lived in peace अध्यासित rested on, occupied वेदिपार्श्वाः the तम् = अजम्. प्राप्य coming up. अनवद्य faultless. अवयवाः parts (of thebody). कुमारी the princess ( इन्दुमती ). व्यावर्तत desisted from going (to ) हि for षट्पदाली a row of bees. न काङ्क्षति does not desire. वृक्षान्तरम् another tree. प्रफुल्ल in full blossom. सहकारःa mango tree. एत्य having (once) reached. तस्मिन् समावेशितचित्तवृत्तिः with her heart rivetted upon him. इन्दुप्रभा bright as the moon. वक्तुं प्रचक्रमे began to speak. अनुक्रमज्ञा well versed in the art of giving a well-arranged account. सविस्तरम् in detail. इदम् the following. वाक्यम् words. Page ( 116 ) इक्ष्वाकुवंश्यः born of इक्ष्वाकु race नृपाणाम् ककुदम् the most eminent of kings ककुत्स्थ इति आहितलक्षणः distinguished .

by the title of ककुत्स्थ. यतः from whom उन्नतेच्छाः of high aspirations. उत्तरकोसलेन्द्राः the lords of the North Kosalas. श्लाघ्यं ककुत्स्थशब्दं दधति bear the proud patronymic काकुत्स्थ संयति in battle, मेहन्द्रम् आस्थाय riding महेन्द्र, the great Indra. महोक्षरूपः in the form of a big bull पिनाकी = शिवः लील। grace. प्राप्त attained. गण्डस्थली the large cheeks. प्रोषित destitute of पत्रलेखाः ornamental paintings. अर्धासनम् half the seat. गोत्रभिदः of Indra अधितष्ठो shared, sat on. उपेयुषः ( Gen. sing. mas of the Perf. p. of उप + इ ) of one who has assumed. मूर्तिः a form अग्र्यnoble. संघट्टयन् rubbing. अङ्गदः armlet. अङ्गदेन against the armlet ( of the god ). विश्लथ loosened. आस्फालन striking against . ऐरावतः the elephant of इन्द्र. किल we are told. उरुकीर्तिः widely renowned. प्रदीपः the light. एकोनशतक्रतुत्वे अतिष्ठत् stopped short of performing a hundred sacrifices by one. शक्रः Indra ( शतमखः ). अभ्यसूया jealousy विनिवृत्ति averting. यस्मिन् महीं शासति when he was ruling over the earth. विहारार्धपथे on their way to the house of merriment वाणिनी & drunken woman. वाणिनी & drunken woman. निद्रां गता fallen asleep. न अस्रंसयत् dared not displace. अंशुकानि garments. को … तस्य पदम् हस्तम् who could then stretch forth his hand for theft ? his dominion. महाक्रतुः = विश्वजित् the great sacrifice named विश्वजित्-प्रयोक्ता the performer. अकरोत् redeemed विभूतिः wealth, मृत्पात्रशेषा the residue of a few earthen pots. चतुर्दिशः the four quarters. आवर्जित = आहृत. संभुत = संवर्धित. आरूढ gone up to. वितीर्णम् descended to. ऊर्ध्व गतम् has found its way to heaven. नानुबन्धि spreading without cessation. न परिच्छेत्तुमियत्तयालम् it is quite incapable of being exactly gauged. असौ कुमारः = अजः तम् अनुजातः इत्यन्वयः तमनुजातः = तस्माज्जातः जयन्तः त्रिविष्टपस्य पतिम् as जयन्त is born of the lord of the three worlds, (इन्द्र). बिभर्ति sustains. गुर्वी धूः the heavy yoke. पित्रा along with his father. दम्यः = वत्सतरः a young bull धुर्यः broken to the yoke. वृणीष्व do you choose आत्मनः गुणेन कान्त्या &c. तुल्यममुं वृणिष्वेत्यन्वयः. नवं वयः youth. ते ते various विनयप्रधाना गुणाः modesty and other virtues. रत्नम् a jewel समागच्छतु be matched. काञ्चनेन with gold. वचनावसानम् the conclusion of speech. तनूकृत्य lessening. लज्ज bashfulness. प्रसादामलदृष्टिः a bright glance of joy. प्रत्यग्रहीत् accepted संवरणस्रक् the marriage garland. इव as if शालीनता maidenly bashulness वक्तुम् to give expression to अभिलाषबन्धः love felt for the

young prince. अरालकेशा having curled hair. गात्रयष्टिं भित्वा piercing through her slender frame. निराक्रामत् manifested itself. रोमाञ्चलक्ष्येण in the guise of her hair standing on end. वेत्रभृत् the cane-staff bearer (सुनन्दा ) परिहासपूर्वम् in jest. तथागतायां सख्याम् finding her friend in that state. आर्ये noble lady ! अन्यतः व्रजामः let us go to another ( prince ). वधूः the bride असूयाकुटिलम् with a frown of displeasure. ददर्श एनाम् looked at her. *Page ( 117 )—*करभोपमोरुः having beautiful things. गुणः the bridal garland. चूर्णगौर red with auspicious powder. धात्रीकराभ्याम् by the hands of the nurse यथाप्रदेशम् आसञ्जयामास caused it to be properly placed. रघुनन्दनस्य कण्ठेround the neck of राम. मूर्त incarnate. अनुरागः love. इव as it were मङ्गलपुष्पमयी strung with auspicious flowers. विशाल expansive वक्षःस्थललम्बा hanging on the chest अमंस्त felt अवरजा the younger sister. विदर्भराजः the king of Vidarbhas, अर्पित thrown बाहुपाशः delicate arms. कण्टे round his neck. वरेण्यः eligible. इयं कौमुदी here is the moon-light. मेवमुक्त freed from clouds. उपगता united with. जह्नुकन्या Ganges अवतीर्ण descended to अनुरूप worthy ( of her ). एकवाक्यम् unanimous words. श्रवणकटु harsh to the ear. नृपाणाम् of the kings. पौराः citizens. विवव्रुः uttered. समगुण of equal merit. योगः union प्रीताः delighted. इत्येकवाक्यमित्यन्वयः. अभिषेकः coronation भूयः again. रघुपति the lord of the Raghus. सावरजः accompained by his ( two) younger brothers. विमानमध्यास्त ascended the celestial car. कामगति moving according to the wish (of its rider ). विलसत्-पताकम् with its banner gracefully waving about. तारापतिः इव like the moon. दृश्यः attractive. बुधबृहस्पतियोगः the conjunction with Mercury and Jupitorदोषातनम् of the evening. अभ्रवृन्दम् a cluster of clouds. तरलविद्युत्- with flashes of lightning quivering ( through them. ) प्रत्युद्धता rescued. प्रलयात् from the universal deluge. जगतां ईश्वरः the lord of the worlds ( विष्णु ). उर्वी the earth. वर्षात्यय the lapse of the rainy season. रुच् f. light. अभ्रघनात् from the dense mass of clouds. मैथिलसुता = जानकी. दशकण्ठकृच्छ्रम् the danger of रावण धृतिमत happy. बन्द्य adorable. युगम् pair. जनकात्मजा = सीता. लङ्केश्वरः = रावणः. प्रणतिभङ्गः a repudiation of supplications. दृढव्रत which observed the rigid vow ( of ). ज्येष्ठ the elder brother. अनुवृत्तिः imitation. जटिल clotted. अस्य साधोः शिरः the head of this good man ( भरतः ). उभयम् .

both. समेत्य having come together. अन्योन्यपावनम् mutually sanctifying. कोशार्धं गत्वा having gone over half a koss. पुष्पकम् n. of an aerial car. शमित slackened. जबः speed काकुत्स्थः = रामः प्रकृतिपुरःसरः having the ministers or subjects walking before it. noble राम. उदार spacious. साकेतम् = अयोध्या. उपवनम् a halted (in). प्रतिविहित got piched उपकार्याः tents.Page ( 118 ) – अथ thereafter. भर्तुः ( दशरथस्य ) प्रणाशः the death of their husband.दशान्तरम् change of condition. शोचनीयम् lamentable. प्रपन्न come to. दाशरथी = राम and लक्ष्मण जनन्यौ = कौसल्या and सुमित्रा व्रतत्यौ two creepers. उपघ्नतरुः=आश्रयवृक्षः the tree that was their support समम् = युगपद् छदात् इव by cutting down as it were. उभौ both of them हतारी who had killed ( their foes. ) विक्रमशोभिनौ majestic with their exploits. विस्पष्टम् distinctly यथाक्रमं उभाभ्यां प्रणतौ who respectively bowed to them both. अस्त्रम् tears. अन्धता blindness. Read ज्ञातौ for जातौ; were recognized ( as their sons ). उपलम्भः experience. सुतस्पर्शसुखम् the pleasure that a son’s touch gives. अनान्दजः शिशिरः बाष्पः the cool tears of joy. शोकजम् अश्रु बिभेद broke through the hot tears of grief. हिमाद्रिनिस्यन्दः इव like the stream of the Himalayas अवतीर्ण rushing down. सरयूः n. of a river ne ar अयोध्या. उष्णः = ग्रीष्मः उष्णतप्तम् warmed by the heat of summer. ते = कौसल्या सुमित्रे. नैर्ऋतशस्त्रमार्गाः opening ( wounds ) caused by the wea pons of the demons. आर्द्र fresh. स्पृशन्त्यौ touching ( passing their hands over ). सदयम् with compassion. इव’ as if . न अकामयेताम् did not desire वीरसूशब्दः the title’mother of a hero.’ क्षत्रकुलाङ्गनानाम् अपीप्सितम् although much coveted by क्षेत्रिय ladies. अलक्षणा the ill-omened one. भर्तुः क्लेशावहा bringing trouble to my husband. सीता इति स्वनाम उदीरयन्ती declaring her name to be Sita. स्वर्गप्रतिष्ठः (now) a resident of heaven. गुरुः father- in-law (दशरथ). महिष्यौ the two chief queens, कौसल्या and सुमित्रा. अभक्तिभेदेन with equal reverence. वधूः daughter-in-law, सीता ननु why ? it was rather. शुचिना तव वृत्तेन by your own virtuous conduct. भर्ता महत् कृच्छ्रं तीर्णः (that) your husband got through the great calamity. सानुजः with his younger brother. प्रियार्हा deserving affectionate treatment इति ऊचतुः addressed these words. प्रियमपि अमिथ्या though pleasing yet true. अथ thereafter. रघुवंशकेतुः the illustrious descendant of Raghu’s race. प्रारब्धम् ( as if already )

commenced. अभिषेकः coronation. आनन्दजलैः by the waters of joy. निर्वर्तयामासुः performed. अमात्यवृद्धाः the aged ministers. काञ्चनकुम्भतोयैः with waters in golden pots. brought in from holy places. तस्य मूर्ध्नि जलानि अपतन् their fell waters on his head. जिष्णुः conqueror. विन्ध्यस्य ( on the top ) of विन्ध्य mountain. मेवप्रभवाः born of clouds. आपः इव like the waters. रक्षः कपीन्द्राः the chiefs of रक्षस् and monkeys. उपपादित brought. सरस्यः lakes. सरितः समुद्राश्च सरित्समुद्राः तस्य तावत् in the case of him. सुतरां प्रेक्षणीयः exceedingly charming. बभूव appeared. तपस्विवेषक्रियया अपि even when he put on the dress on an ascetic. राजेन्द्रः the imperial sovereign. नेपथ्यविधानं wearing the costumes. उदिता given rise to. पुनरुक्तदोषा had the fault of repetition, was redundant. मौलरक्षोहरिभिः (अन्वितः ) accompanied by hereditary ministers, Rakshasas and monkeys. तूर्यस्वनाः the sounds of trumpets. आनन्दितपौरवर्गः giving delight to the multitude of citizens. अन्वयराजधानी the ancestral capital. उत्तोरणा having ornamental arches raised ( over its streets ) सौधोद्रत poured forth from the mansions. लाज m. plu. fried rice. वर्षम् a shower. सौमित्रिः = लक्ष्मणः. सावरजः accompanied by his younger brother. मन्दम् gently. आधूत waved over. धृतातपत्रः with the royal umbrella held over him. उपायसंघातः the collection of the four means. साक्षात् in a corporeal form प्रवृद्धः rising up. धूमराजिः the column of smoke. ग्रासादकालागरुः the blackagaru wood ( burnt) in the palace. वायुवशेन भिन्ना dispelled by the force of the wind. वेणिरिव आबभासे appeared as it were the braid of hair तस्याः पुरः of the city. मुक्ता loosened. स्वयम् in person ; himself. रघूत्तमेन by the best of the Raghus वनान्निवृत्तः returned from the forest. स्वश्रूजनानुष्ठितचारुवेशा having her beautiful dress arranged by her mothers-in-law. साकेतनार्यः the women of अयोध्या. कर्णीरथस्था seated in a lady’s vehicle. रघुवीरपत्नी the wife of the heroic राम. अञ्जलिभिः प्रणेमुः bowed with joined palms. प्रासादाः mansions. वातायनानि windows. दृश्य visible. बन्धाः folds, joinings. Page ( 119 ) यदेतदनुमरणं नाम what is known as following one in death. अतिनिष्फलम् exceedingly useless. आकर्णित = श्रुत. आर्द्रीकृतहृदयः with a heartwet ( with pity ). भगवति revered lady! क्लेशभीरुः a person afraid of torment. अकृतज्ञ devoid of gratitude. सुखानि pleasures. आसङ्गः attachment. लुब्ध drawn स्नेहसदृशम् worthy of

love ( he feels ) अश्रुपातमात्रेण by merely shedding tears. उपदर्शयन displaying. तु but. प्रेमाचित worthy of love. आचेष्टितम् done. येन for which, that (you should). ind. governs the 5th case. Read समुपचित for समुचित grown. परिचयः intimacy. प्रेयान् बान्धवजनः dear kinsmen. असंस्तुता इव as if they were strangers. सन्निहित though within reach. अवधीरिताः despised. विषयाः worldly pleasures. तृणावज्ञया with the contempt due to grass गृहीत taken ब्रह्मचर्यम् tho ascetic-vow. आयोजित devoted. महत् very austere. दुष्कर hard to do. अवस्थानम् a residence. अविद्वज्जन the illiterate. आचरित traversed or followed. विलसितम् a pastime. मोहः infatuation. रभसाचरितम् an act of rashness क्षुद्रदृष्टिः a narrow view. अतिप्रमादः a great carelessness. यत् that. उपरत dead. प्राणाः परित्यज्यन्ते life is resigned. स्वयं… त्याज्याः if life does not leave one of itself it should not be resigned. अत्र हि विचार्यमाणे if this matter be thought over. प्राणपरित्यागः the giving up of one’s life. is in one’s own interest. असह्य unbearable. शोकवेदनाः agonies of sorrow. आत्मनः suffered by .oneself. प्रतीकारत्वात् for it serves as a remedy ( for ) उपरतस्य to the dead man. आवहति brings. कोपि गुणः any good whatever. तावत् in the first place. प्रत्युज्जीवनम् bringing back to life. उपायः a remedy. धर्मः religious merit उपचयः addition, increase कारणम् means. हेतुः cause, शुभलोकः a world of bliss उपार्जनम् attaining, securing. निरयः .hell. पातः a fall. प्रतीकारः a remedy against. दर्शनोपायः a way to see. निमित्तम् a cause परस्परसमागमः mutual union असौ the dead man. अवशः helpless. नीयते is taken. अन्या एव भूमिः quite a different place. उपनीत laid in store for (him). the result of his own actions. केवलं एनसा युज्यते is simply united to ( the ) sin. आत्मघातिन् & man killing himself. जीवस्तु but if he should live. बहु उपकरोति can do much good.उपरत्य to the dead man.आत्मनश्चand to himself. जलाञ्जलिदानादिना by the offering of water and the like. मृतस्तु but dying after. नोभयस्यापि to neither तावत् just Understand रातम् after एकपत्नीम् प्रिया एकपत्नी the dear and sole wife of मकरकेतु ( shark-bannered ), मदन हर-हुतभुग्-दग्ध burned by the fire of शिव. असुभिः अविरहिता not separated from life, remained alive पृथा = कुन्ती one of the wives of king पाण्डु अपरित्यक्तजीविता did not abandon life. बलिभागभुक् receiving contributions of rituals ( from ). इन्धनम्ः

fuel शापानल the fire of curse. किन्दम…गत come to be the fuel to the fire of the curse of sage, किन्दम-धृतदेहा who preserved her body. अभिमन्यु the husband of उत्तरा, the daughter of king विराट. नयनानन्दहेतुः a source of delight to the eyes. बालाशिनीव like the young moon. पञ्चत्वमुपगत dead उत्सङ्के on the lap. ललित fondled. अकृतप्राणपरित्यागा who did not resign life. हरवरः a boon from शिव. प्रदानम् a gift वर्धितमहिमा whose greatness was magnified. सिन्धुराजः the king of Sindhus जयद्रथ the husband of दुःशला who was the sister of दुर्योधन, लोकान्तरमुपनीते sent to the next world i. e. killed. अन्याश्च सहस्रशः श्रूयन्ते and others are heard by thousands. भतृरहिताः bereft of their husbands. Page (120) - विधृतजीविताः who preserved their lives. प्रोन्मुच्येतापि जीवितम् life might even be resigned. सन्दिग्ध…स्यात् if his union with you here be doubtful. तु but. स्वयमेव yourself. समागमसरस्वती words declaratory of your reunion. अनुभवे in a matter .of actual experience. विकल्पः a doubt. कथम् how वैतथ्यम् falsehood. आस्पदं कुर्यात् can find a place. गरीयसापि कारणेन even though the cause be mighty. महात्मनां गिरि in the words of magnanimous persons. तादृश of that sort. अप्राकृत not ordinary, commanding आकृतिः -a form. अवितथगिरः whose words are true. उपरतेन… समागतिः and what sort of union can there be of a living woman with a dead man ? उपजतकारुण्या his pity being roused. प्रत्युज्जीवन restoring to - life. उत्क्षिप्य having lifted up. सुरलोकं नतिवान् took ( him ) to heaven.अचिन्त्य beyond comprehension संसारवृत्तयः the course of worldly lives. चित्रं च दैवम् wonderful is (the working of) destiny. तपःसिद्धयः -superhuman powers gained by means of penance. आश्चयातिशययुक्तः are attended with extreme wonder अनेकविधाः manifold. कर्मणाम् of actions ( in previous life ). शक्तयः potentialities. अपि च moreover. सुनिपुणम् very carefully. विस्मृशन्तः considering आशंकेत could be thought of अपहरणम् carrying off अन्यत् another. जीवितप्रदानात् ऋते but the gift of life back to (him). असंभाव्यम् impossible. अवगन्तव्यम् should be considered. एष पन्थाः this path ( of restoring the dead to life ). चिरप्रवृत्तः has long been in practice. तथाहि to cite instances. आशीविषविलुप्तजीविता whose life was destroyed by a snake स्थूलकेश n. of a sage. मेनका a celestial damsel. नप्ता grandson प्रमतितनयः son of प्रमति. रुरुर्नाम by name रुरु. स्वायुषोऽर्धेन योजितवान् endowed (her ) with half of

his life. अश्वमेधतुरगानुसारी who followed the sacrificial horse. समरारीरास in the van of battle सोच्छ्रघासमकरोत् restored to life. अश्वत्थामास्त्रपावकः the fire from the missile discharged by अश्वत्थामा. परिप्लुष्ट burnt उदरात् from the womb. उपरत dead. निर्गत come out. प्रलाप lamentation उत्तरा the wife of अभिमन्यु. उपजनितकृपः with feelings of pity roused in him. दुर्लभ difficult to get असून् प्रापितवान् restored to life. सान्दीपनिःthe guru of कृष्ण. अन्तकः = यमः. अपहृत्य having carried off आनीतवान् brought down अत्रापि even in the present case. प्रभवति is all powerful. विधिः Providence. नियतिः destiny. आत्मेच्छया at our own will उच्छ्रवसितुमपि even to breathe. नार्हसि… निन्दितुम् you should not blame yourself which is unblamable आपतन्ति befall अतिगहन extremely intricate. अवतीर्ण have entered. वृत्तान्ताः incidents. एते such. संसारपथः the path of worldly existence. धीराः the firm-minded. तरन्ति surmount, get over. आपदः calamities एवंविध such like. मृदु gentle उपसान्त्वनानि soothing words. संस्थापय compose, appease. बलात् forcibly. अनिच्छन्ती unwilling. प्रक्षालितमुखीं अकारयत् made her wash her face. निर्झरजलम् water of the spring. उपनीत brought अञ्जलिपुटेन in the cavity formed by joining his hollowed palms

_________________

शुद्धिपत्रकम्।

<MISSING_FIG href=”../books_images/U-IMG-1735122996Screenshot2024-12-25155819.png”/>

पङ्क्तिः अशुद्धम्
२० महताम् महसाम्
२८ तं तत्
१३ तत्पूर्वम् त्वत्पूर्वम्
२२ विस्मृत विस्मित
२० यतो हि भवान् यतो भवान्
मुनिश्रेष्ठा मुनिश्रेष्ठाः
१९ बुद्ध्या बुध्द्वा
२२ आस्वाद्य तोयाः आस्वाद्यतोयाः
१४ समश्वास समाश्वास
२४ मे ते
तत्क्लेशा तपः क्लेशा
व्रता व्रता
१५ प्रोवाचदेव प्रोवाच; देव
१८ व्यसृजढ् व्यसृजद्
१७ अरुन्धता अरुन्धतीं
पूर्ण पूर्व
४३ लताकुसुमम् लता कुसुमम्
२६ धात्रीकर्मवस्तुतः धात्रीकर्म वस्तुतः
२० प्रतिभा प्रतिभाचक्षुः
तीरण तीरेण
१८ मर्च्छति मूर्च्छति
राजवल्लभप्रगल्भ राजवल्लभ प्रगल्भ
१९ वेदोन्मुखा वेदोमुखा
२६ तदिच्छामि तदिच्छामो

]