१७ करन्यास

अनुवाद (हिन्दी)

ॐ सुग्रीवाय अङ्गुष्ठाभ्यां नमः । ॐ सूर्यतनयाय तर्जनीभ्यां नमः । ॐ सर्ववानरपुङ्गवाय मध्यमाभ्यां नमः । ॐ बलवते अनामिकाभ्यां नमः । ॐ राघवसखाय कनिष्ठिकाभ्यां नमः । ॐ वशी राज्यं प्रयच्छतु इति करतलकरपृष्ठाभ्यां नमः ।
इन्हीं मन्त्रोंसे हृदयादिन्यास करके इस प्रकार ध्यान करे—

विश्वास-प्रस्तुतिः

सुग्रीवमर्कतनयं कपिवर्यवन्द्य-
मारोपिताच्युतपदाम्बुजमादरेण ।
पाणिप्रहारकुशलं बलपौरुषाढ्य-
माशास्यदास्यनिपुणं हृदि भावयामि ॥
फिर ‘सुं सुग्रीवाय नमः’ तथा—
सुग्रीवः सूर्यतनयः सर्ववानरपुङ्गवः ।
बलवान् राघवसखा वशी राज्यं प्रयच्छतु ॥

मूलम्

सुग्रीवमर्कतनयं कपिवर्यवन्द्य-
मारोपिताच्युतपदाम्बुजमादरेण ।
पाणिप्रहारकुशलं बलपौरुषाढ्य-
माशास्यदास्यनिपुणं हृदि भावयामि ॥
फिर ‘सुं सुग्रीवाय नमः’ तथा—
सुग्रीवः सूर्यतनयः सर्ववानरपुङ्गवः ।
बलवान् राघवसखा वशी राज्यं प्रयच्छतु ॥

अनुवाद (हिन्दी)

इस मन्त्रसे सुग्रीवकी पूजाकर—चाहे तो इसी श्लोकसे किष्किन्धाकाण्डका सम्पुटित पाठ करे ।