०४६ हनुमता पञ्चचमूनायकवधः

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्सुन्दरकाण्डे षट्चत्वारिंशः सर्गः

हतान् मन्त्रिसुतान् बुद्ध्वा वानरेण महात्मना ।

रावणः संवृताकारश्चकार मतिमुत्तमाम् ॥ 5.46.1॥

हतानित्यादि । संवृताकारः अन्तर्मनाः । मतिं चिन्ताम् ॥ 5.46.1॥

स विरूपाक्षयूपाक्षौ दुर्धरं चैव राक्षसम् ।

प्रघसं भारकर्णं च पञ्च सेनाग्रनायकान् ॥ 5.46.2॥

सन्दिदेश दशग्रीवो वीरान्नयविशारदान् ।

हनुमद्ग्रहणव्यग्रान् वायुवेगसमान् युधि ॥ 5.46.3॥

स इति ॥ 5.6.23॥

यात सेनाग्रगाः सर्वे महाबलपरिग्रहाः ।

सवाजिरथमातङ्गाः स कपिः शास्यतामिति ॥ 5.46.4॥

इति वक्ष्यमाणप्रकारेण ॥ 5.46.4॥

यत्तैश्च खलु भाव्यं स्यात्तमासाद्य वनालयम् ।

कर्म चापि समाधेयं देशकालविरोधिनम् ॥ 5.46.5॥

तमेवाह यत्तैरित्यादिना । यत्तैः यतमानैः । अप्रमत्तैरिति यावत् । यतेः कर्तरि क्तः । समाधेयं परिहर्तव्यम् । देशकालविरोधिनं देशकालविरोधीत्यर्थः ॥ 5.46.5॥

न ह्यहं तं कपिं मन्ये कर्मणा प्रतितर्कयन् ।

सर्वथा तन्महद्भूतं महाबलपरिग्रहम् ।

भवेदिन्द्रेण वा सृष्टमस्मदर्थं तपोबलात् ॥ 5.46.6॥

सनागयक्षगन्धर्वा देवासुरमहर्षयः ।

युष्माभिः सहितैः सर्वैर्मया सह विनिर्जिताः ॥ 5.46.7॥

महद्भूतम्, मन्य इत्यनुषज्यते ।इन्द्रेण वा, अन्यैर्वेति शेषः । वा शब्दस्य विकल्पार्थस्य प्रयोगात् ॥ 5.46.67॥

तैरवश्यं विधातव्यं व्यलीकं किंचिदेव नः ।

तदेव नात्र सन्देहः प्रसह्य परिगृह्यताम् ॥ 5.46.8॥

व्यलीकम् अप्रियम् ॥ 5.46.8॥

नावमान्यो भवद्भिश्च हरिर्धीरपराक्रमः ।

दृष्टा हि हरयः पूर्वं मया विपुलविक्रमाः ॥ 5.46.9।

वाली च सहसुग्रीवो जाम्बवांश्च महाबलः ।

नीलः सेनापतिश्चैव ये चान्ये द्विविदादयः ॥ 5.46.10॥

नावमान्य इति । अत्र त्रयोदशसहस्रश्लोकाः गताः । अयं चतुर्दशसहस्रस्यादिः । धीति गायत्र्याश्चतुर्दशाक्षरम् ॥ 5.46.910॥

नैवं तेषां गतिर्भीमा न तेजो न पराक्रमः ।

न मतिर्न बलोत्साहौ न रूपपरिकल्पनम् ॥ 5.46.11॥

गतिः वेगः । रूपपरिकल्पनं यथेष्टरूपग्रहणम् ॥ 5.46.11॥

महत्सत्त्वमिदं ज्ञेयं कपिरूपं व्यवस्थितम् ।

प्रयत्नं महदास्थाय क्रियतामस्य निग्रहः ॥ 5.46.12॥

कामं लोकास्त्रयः सेन्द्राः ससुरासुरमानवाः ।

भवतामग्रतः स्थातुं न पर्याप्ता रणाजिरे ॥ 5.46.13॥

तथापि तु नयज्ञेन जयमाकाङ्क्षता रणे ।

आत्मा रक्ष्यः प्रयत्नेन युद्धसिद्धिर्हि चञ्चला ॥ 5.46.14॥

ते स्वामिवचनं सर्वे प्रतिगृह्य महौजसः ।

समुत्पेतुर्महावेगा हुताशसमतेजसः ॥ 5.46.15॥

रथैर्मत्तैश्च मातङ्गैर्वाजिभिश्च महाजवैः ।

श्स्त्रैश्च विविधैस्तीक्ष्णैः सर्वैश्चोपचिता बलैः ॥ 5.46.16॥

महदिति । इत्थं महत्सत्त्वं किमपि कपिरूपं सत् व्यवस्थितमिति ज्ञेयमित्यर्थः ॥ 5.46.1216॥

ततस्तं ददृशुर्वीरा दीप्यमानं महाकपिम् ।

रश्मिमन्तमिवोद्यन्तं स्वतेजोरश्मिमालिनम् ॥ 5.46.17॥

स्वतेजोरश्मिमालिनं स्वतेजसा सूर्यम् । रश्मिमन्तमिवेत्यत्र उपमा, अत्र रूपकमिति भिदा ॥ 5.46.17॥

तोरणस्थं महोत्साहं महासत्त्वं महाबलम् ।

महामतिं महावेगं महाकायं महाबलम् ॥ 5.46.18॥

तं समीक्ष्यैव ते सर्वे दिक्षु सर्वास्ववस्थिताः ।

तैस्तैः प्रहरणैर्भीमैरभिपेतुस्ततस्ततः ॥ 5.46.19॥

तोरणस्थमिति । उत्साहः लोकोत्तरकार्येषु स्थेयान् प्रयत्नः । महासत्त्वं महाध्यवसायम् । “द्रव्यासुव्यवसायेषु सत्त्वमस्त्री तु जन्तुषु” इत्यमरः । द्वितीयबलशब्दश्शक्तिवचनः । “बलं रूपे ऽस्थनि स्थौल्ये शक्तिरेतश्चमूषु च” इति वैजयन्ती ॥ 5.46.1819॥

तस्य पञ्चायसास्तीक्ष्णाः शिताः पीतमुखाः शराः ।

शिरस्युत्पलपत्राभा दुर्धरेण निपातिताः ॥ 5.46.20॥

स तैः पञ्चभिराविद्धः शरैः शिरसि वानरः ।

उत्पपात नदन् व्योम्नि दिशो दश विनादयन् ॥ 5.46.21॥

ततस्तु दुर्धरो वीरः सरथः सज्यकार्मुकः ।

किरन् शरशतैस्तीक्ष्णैरभिपेदे महाबलः ॥ 5.46.22॥

तीक्ष्णाः क्रूराः । शिताः निशिताः । पीतमुखाः समीचीनायसनिर्मितत्वेन पीतरेखाग्राः । उत्पलपत्राभाः, उत्पलपत्राणि यथा निपात्यन्ते तथा निपातिता इत्यर्थः ॥ 5.46.2022॥

स कपिर्वारयामास तं व्योम्नि शरवर्षिणम् ।

वृष्टिमन्तं पयोदान्ते पयोदमिव मारुतः ॥ 5.46.23॥

वारयामास स्ववेगेन प्रापयमासेत्यर्थः ॥ 5.46.23॥

अर्द्यमानस्ततस्तेन दुर्धरेणानिलात्मजः ।

चकार कदनं भूयो व्यवर्धत च वेगवान् ॥ 5.46.24॥

कदनं युद्धम् ॥ 5.46.24॥

स दूरं सहसोत्पत्य दुर्धरस्य रथे हरिः ।

निपपात महवेगो विद्युद्राशिर्गिराविव ॥ 5.46.25॥

विद्युद्राशिः अशनिः ॥ 5.46.25॥

ततः स मथिताष्टाश्वं रथं भग्नाक्षकूबरम् ।

विहाय न्यपतद्भूमौ दुर्धरस्त्यक्तजीवितः ॥ 5.46.26॥

तं विरूपाक्षयूपाक्षौ दृष्ट्वा निपतितं भुवि ।

सञ्जातरोषौ दुर्धर्षावुत्पेततुररिन्दमौ ॥ 5.46.27॥

स ताभ्यां सहसोत्पत्य विष्ठितो विमले ऽम्बरे ।

मुद्गराभ्यां महाबाहुर्वक्षस्यभिहतः कपिः ॥ 5.46.28॥

कूबरः युगन्धरः ॥ 5.46.2628॥

तयोर्वेगवतोर्वेगं विनिहत्य महाबलः ।

निपपात पुनर्भूमौ सुपर्णसमविक्रमः ॥ 5.46.29॥

स सालवृक्षमासाद्य तमुत्पाट्य च वानरः ।

तावुभौ राक्षसौ वीरौ जघान पवनात्मजः ॥ 5.46.30॥

ततस्तांस्त्रीन् हतान् ज्ञात्वा वानरेण तरस्विना ।

अभिपेदे महावेगः प्रसह्य प्रघसो हरिम् ॥ 5.46.31॥

भासकर्णश्च संक्रुद्धः शूलमादाय वीर्यवान् ।

एकतः कपिशार्दूलं यशस्विनमवस्थितम् ॥ 5.46.32॥

पट्टिशेन शिताग्रेण प्रघसः प्रत्ययोधयत् ।

भासकर्णश्च शूलेन राक्षसः कपिसत्तमम् ॥ 5.46.33॥

स ताभ्यां विक्षतैर्गात्रैरसृग्दिग्धतनूरुहः ।

अभवद्वानरः क्रुद्धो बालसूर्यसमप्रभः ॥ 5.46.34॥

समुत्पाट्य गिरेः शृङ्गं समृगव्यालपादपम् ।

जघान हनुमान् वीरो राक्षसौ कपिकुञ्जरः ॥ 5.46.35॥

ततस्तेष्ववसन्नेषु सेनापतिषु पञ्चसु ।

बलं तदवशेषं च नाशयास वानरः ॥ 5.46.36॥

अश्वैरश्वान् गजैर्नागान् योधैर्योधान् रथै रथान् ।

स कपिर्नाशयामास सहस्राक्ष इवासुरान् ॥ 5.46.37॥

हतैर्नागैश्च तुरगैर्भग्नाक्षैश्च महारथैः ।

हतैश्च राक्षसैर्भूमी रुद्धमार्गा समन्ततः ॥ 5.46.38॥

वेगं विनिहत्य परिहृत्य ॥ 5.46.2938॥

ततः कपिस्तान् ध्वजिनीपतीन् रणे निहत्य वीरान् सबलान् सवाहनान् ।

समीक्ष्य वीरः परिगृह्य तोरणं कृतक्षणः काल इव प्रजाक्षये ॥ 5.46.39॥

इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्सुन्दरकाण्डे षट्चत्वारिंशः सर्गः ॥ 5.46॥

ध्वजिनीपतीन् सेनापतीन् । कृतक्षणः दत्तावसरः, अभूदिति शेषः ॥ 5.46.39॥

इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे श्रृङ्गारतिलकाख्याने सुन्दरकाण्डव्याख्याने षट्चत्वारिंशः सर्गः ॥ 5.46॥