०४२ राक्षसीभिः हनुमन्तं प्रति सीताप्रच्छनम्

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्सुन्दरकाण्डे द्विचत्वारिंशः सर्गः

ततः पक्षिनिनादेन वृक्षभङ्गस्वनेन च ।

बभूवुस्त्राससंभ्रान्ताः सर्वे लङ्कानिवासिनः ॥ 5.42.1॥

विद्रुताश्च भयत्रस्ता विनेदुर्मृगपक्षिणः ।

रक्षसां च निमित्तानि क्रूराणि प्रतिपेदिरे ॥ 5.42.2॥

ततो गतायां निद्रायां राक्षस्यो विकृताननाः ।

तद्वनं ददृशुर्भग्नं तं च वीरं महाकपिम् ॥ 5.42.3॥

स ता दृष्ट्वा महाबाहूर्महासत्त्वो महाबलः ।

चकार सुमहद्रूपं राक्षसीनां भयावहम् ॥ 5.42.4॥

ततः पक्षीत्यादि ॥ 5.42.14॥

ततस्तं गिरिसङ्काशमतिकायं महाबलम् ।

राक्षस्यो वानरं दृष्ट्वा पप्रच्छुर्जनकात्मजाम् ॥ 5.42.5॥

को ऽयं कस्य कुतो वा ऽयं किंनिमित्तमिहागतः ।

कथं त्वया सहानेन संवादः कृत इत्युत ॥ 5.42.6॥

आचक्ष्व नो विशालाक्षि मा भूत्ते सुभगे भयम् ।

संवादमसितापाङ्गे त्वया किं कृतवानयम् ॥ 5.42.7॥

ततस्तमित्यादि । उतशब्दो वार्थे । “उताप्यर्थविकल्पपयोः” इत्यमरः । संवादो वा कथं कृत इति पप्रच्छुरिति पूर्वेण सम्बन्धः । कः किन्नामकः । कस्य कस्य सम्बन्धी पुरुषः । कुतः कस्माद्देशादागतः । किन्निमित्तं किं प्रयोजनमुद्दिश्य । संवादं किं कृतवान् किमुद्दिश्य कृतवान् । सर्वस्यापि पप्रच्छुरिति पूर्वेणान्वयः ॥ 5.42.57॥

अथाब्रवीत्तदा साध्वी सीता सर्वाङ्गसुन्दरी ।

रक्षसां भीमरूपाणां विज्ञाने मम का गतिः ॥ 5.42.8॥

यूयमेवाभिजानीत यो ऽयं यद्वा करिष्यति ।

अहिरेव ह्यहेः पादान् विजानाति न संशयः ॥ 5.42.9॥

अहमप्यस्य भीता ऽस्मि नैनं जानामि कोन्वयम् ।

वेद्मि राक्षसमेवैनं कामरूपिणमागतम् ॥ 5.42.10॥

अथाब्रवीदित्यादि । अयं यः यादृशः । यद्वा कार्यं करिष्यति तद्यूयमेवाभिजानीतेति संबन्धः । नैनं जानामीति । “विवाहकाले रतिसंप्रयोगे प्राणात्यये सर्वधनापहारे । (विप्रस्य) मित्रस्य चार्थेप्यनृतं वदेयुः पञ्चानृतान्याहुरपातकानि ॥” इति स्मरणादसत्योक्तिः॥ 5.42.810 ॥

वैदेह्या वचनं श्रुत्वा राक्षस्यो विद्रुता दिशः ।

स्थिताः काश्चिद्गताः काश्चिद्रावणाय निवेदितुम् ॥ 5.42.11॥

रावणस्य समीपे तु राक्षस्यो विकृताननाः ।

विरूपं वानरं भीममाख्यातुमुपचक्रमुः ॥ 5.42.12॥

अशोकवनिकामध्ये राजन् भीमवपुः कपिः ।

सीतया कृतसंवादस्तदिष्ठत्यमितविक्रमः ॥ 5.42.13॥

न च तं जानकी सीता हरिं हरिणलोचना ।

अस्माभिर्बहुधा पृष्टा निवेदयितुमिच्छिति ॥ 5.42.14॥

वासवस्य भवेद्दूतो दूतो वैश्रवणस्य वा ।

प्रेषितो वा ऽपि रामेण सीतान्वेषणकाङ्क्षया ॥ 5.42.15॥

वैदेह्या इति । दिशः दिक्षु, वनस्य पार्श्वेष्वित्यर्थः । विद्रुताः विलीनाः । निवेदितुं निवेदयितुम् ॥ 5.42.1115॥

तेन त्वद्भुतरूपेण यत्तत्तव मनोहरम् ।

नानामृगगणाकीर्णं प्रमृष्टं प्रमदावनम् ॥ 5.42.16॥

न तत्र कश्चिदुद्देशो यस्तेन न विनाशितः ।

यत्र सा जानकी सीता स तेन न विनाशितः ॥ 5.42.17॥

जानकीरक्षणार्थं वा श्रमाद्वा नोपलभ्यते ।

अथवा कः श्रमस्तस्य सैव तेनाभिरक्षिता ॥ 5.42.18॥

चारुपल्लवपुष्पाढ्यं यं सीता स्वयमास्थिता ।

प्रवृद्धः शिंशुपावृक्षः स च तेनाभिरक्षितः ॥ 5.42.19॥

प्रमृष्टं भग्नमित्यर्थः ॥ 5.42.1619॥

तस्योग्ररूपस्योग्र त्वं दण्डमाज्ञातुमर्हसि ।

सीता संभाषिता येन तद्वनं च विनाशितम् ॥ 5.42.20॥

मनःपरिगृहीतां तां तव रक्षोगणेश्वर ।

कः सीतामभिभाषेत यो न स्यात्त्यक्तजीवितः ॥ 5.42.21॥

तस्येति । हे उग्र । त्वम् आज्ञातुम् आज्ञापयितुम् ॥ 5.42.2021॥

राक्षसीनां वचः श्रुत्वा रावणो राक्षसेश्वरः ।

हुताग्निरिव जज्वाल कोपसंवर्तितेक्षणः ॥ 5.42.22॥

तस्य क्रुद्धस्य नेत्राभ्यां प्रापतन्नास्रबिन्दवः ।

दीप्ताभ्यामिव दीपाभ्यां सार्चिषः स्नेहबिन्दवः ॥ 5.42.23॥

संवर्तितेक्षणः परिवर्तितेक्षणः ॥ 5.42.2223॥

आत्मनः सदृशाञ्छूरान् किङ्करान्नाम राक्षसान् ।

व्यादिदेश महातेजा निग्रहार्थं हनूमतः ॥ 5.42.24॥

नाम प्रसिद्धौ । किंकर इति प्रसिद्धानित्यर्थः ॥ 5.42.24॥

तेषामशीतिसाहस्रं किङ्कराणां तरस्विनाम् ॥ 5.42.25॥

किंकराणां सङ्ख्यां निर्दिशति तेषामिति ॥ 5.42.25॥

निर्ययुर्भवनात् तस्मात्कूटमुद्गरपाणयः ।

महोदरा महादंष्ट्रा घोररूपा महाबलाः ।

युद्धाभिमनसः सर्वे हनुमद्ग्रहणोन्मुखाः ॥ 5.42.26॥

निर्युरिति । सर्व इति विशेष्यम् । कूटो नाम अयस्कारकूटसदृश आयुधविशेषः । मुद्गरः द्रुघणः ॥ 5.42.26॥

ते कपीन्द्रं समासाद्य तोरणस्थमवस्थितम् ।

अभिपेतुर्महावेगाः पतङ्गा इव पावकम् ॥ 5.42.27॥

अवस्थितं युद्धाय सन्नद्धमित्यर्थः ॥ 5.42.27॥

ते गदाभिर्विचित्राभिः परिघैः काञ्चनाङ्गदैः ।

आजघ्नुर्वानरश्रेष्ठं शरैश्चादित्यसन्निभैः ॥ 5.42.28॥

परिघैः परिघपातनैः । काञ्चानाङ्गदैः काञ्चनपटैः ॥ 5.42.28॥

मुद्गरैः पट्टिशैः शूलैः प्रासतोमरशक्तिभिः ।

परिवार्य हनूमन्तं सहसा तस्थुरग्रतः ॥ 5.42.29॥

मुद्गरैरिति । पट्टिशो नाम लोहदण्डः तीक्ष्णधारः क्षुरोपम आयुधविशेषः । अत्रेत्थंभूतलक्षणे तृतीया । प्रासः कुन्तः । तोमरः आयुधविशेषः । ॥ 5.42.29॥

हनुमानपि तेजस्वी श्रीमान् पर्वतसन्निभिः ।

क्षितावाविध्य लांगूलं ननाद च महास्वनम् ॥ 5.42.30॥

श्रीमानिति तात्कालिकहर्षकृतकान्तिरुच्यते ॥ 5.42.30॥

स भूत्वा सुमहाकायो हनुमान् मारुतात्मजः ।

धृष्टमास्फोटयामास लङ्कां शब्देन पूरयन् ॥ 5.42.31॥

धृष्टमिति क्रियाविशेषणम् ॥ 5.42.31॥

तस्यास्फोटितशब्देन महता सानुनादिना ।

पेतुर्विहङ्गा गगनादुच्चैश्चेदमघोषयत् ॥ 5.42.32॥

तस्येत्यादि । सानुनादिना सप्रतिध्वनिना । यद्वा अनुनादिनः पर्वतगुहादयः तत्सहितेन । यद्वा सानुषु प्रतिध्वनिं कुर्वता । उच्चैश्चेदमघोषयदिति । स हनुमान् इदं वक्ष्यमाणं वचनमुच्चैरघोषयत् ॥ 5.42.32॥

जयत्यतिबलो रामो लक्ष्मणश्च महाबलः ।

राजा जयति सुग्रीवो राघवेणाभिपालितः ॥ 5.42.33॥

घोषणवचनमाह जयतीत्यादि । अभिपालितः वालिवधेन ॥ 5.42.33॥

दासो ऽहं कोसलेन्द्रस्य रामस्याक्लिष्टकर्मणः ।

हनुमान् शत्रुसैन्यानां निहन्ता मारुतात्मजः ॥ 5.42.34॥

अक्लिष्टकर्मण इत्यनेन स्वदास्यं न कर्मकृतम्, किन्तु स्वरूपप्रयुक्तमित्युच्यते ॥ 5.42.34॥

न रावणसहस्रं मे युद्धे प्रतिबलं भवेत् ।

शिलाभिस्तु प्रहरतः पादपैश्च सहस्रशः ॥ 5.42.35॥

प्रतिबलं समानबलम् । प्रहरतः, राक्षसानिति शेषः । प्रहारमात्रेण वा हनुमद्विशेषणम् ॥ 4.42.35॥

अर्दयित्वा पुरीं लङ्कामभिवाद्य च मैथिलीम् ।

समृद्धार्थो गमिष्यामि मिषतां सर्वरक्षसाम् ॥ 5.42.36॥

अर्दयित्वेति । मिषतां पश्यताम् । अनादरे षष्ठी ॥ 542.36॥

तस्य सन्नादशब्देन ते ऽभवन् भयशङ्किताः ।

ददृशुश्च हनूमन्तं सन्ध्यामेघमिवोन्नतम् ॥ 5.42.37॥

सन्ध्यामेघमिवेति रक्तवर्णत्वात् ॥ 5.42.37॥

स्वामिसन्देशनिश्शङ्कास्ततस्ते राक्षसाः कपिम् ।

चित्रैः प्रहरणैर्भीमैरभिपेतुस्ततस्ततः ॥ 5.42.38॥

स तैः परिवृतः शूरैः सर्वतः स महाबलः ।

आससादायसं भीमं परिघं तोरणाश्रितम् ॥

स तं परिघमादय जघान रजनीचरान् ॥ 5.42.39॥

ततस्तत इति । अनेनास्य समीपं सहसा गन्तुमशक्ता इत्यवगम्यते ॥ 5.42.38,39॥

स पन्नगमिवादाय स्फुरन्तं विनतासुतः ।

विचचाराम्बरे वीरः परिगृह्य च मारुतिः ॥ 5.42.40॥

[सूदयामास वज्रेण दैत्यानिव सहस्रदृक्]

स हत्वा राक्षसान् वीरान् किङ्करान् मारुतात्मजः ।

युद्धाकाङ्क्षी पुनर्वीरस्तोरणं समुपाश्रितः ॥ 5.42.41॥

स पन्नगमिति सपरिवत्वमात्रे दृष्टान्तः । परिगृह्य, परिघमिति शेषः । स्फुरन्तं पन्नगमादाय विनतासुत इव स वीरो मारुतिः परिघं परिगृह्याम्बरे विचचारेति सम्बन्धः ॥ 5.42.4041॥

ततस्तस्माद्भयान्मुक्ताः कतिचित्तत्र राक्षसाः ।

निहतान् किङ्करान् सर्वान् रावणाय न्यवेदयन् ॥ 5.42.42॥

स राक्षसानां निहतं महद्बलं निशम्य राजा परिवृत्तलोचनः ।

समादिदेशाप्रतिमं पराक्रमे प्रहस्त पुत्रं समरे सुदुर्जयम् ॥ 5.42.43॥

इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्सुन्दरकाण्डे द्विचत्वारिंशः सर्गः ॥ 5.42॥

तस्मात् भयान्मुक्ताः दूरस्थाः इत्यर्थः ॥ 5.42.42,43॥

इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे श्रृङ्गारतिलकाख्याने सुन्दरकाण्डव्याख्याने द्विचत्वारिंशः सर्गः ॥ 5.42॥