०४६ दुन्दुभिवृत्तान्तः

गतेषु वानरेन्द्रेषु रामः सुग्रीवमब्रवीत् ।

कथं भवान् विजानीते सर्वं वै मण्डलं भुवः ॥ ४।४६।१ ॥

अथ रामाय सुग्रीवेण स्वस्य सर्वभूमण्डलज्ञानमूलकथनं षट्चत्वारिंशे गतेष्वित्यादि ॥ ४।४६।१ ॥

सुग्रीवस्तु ततो राममुवाच प्रणतात्मवान् ।

श्रूयतां सर्वमाख्यास्ये विस्तरेण नरर्षभ ॥ ४।४६।२ ॥

प्रणतात्मवान् प्रणतदेहवान् ॥ ४।४६।२ ॥

यदा तु दुन्दुभिं नाम दानवं महिषाकृतिम् ।

परिकालयते वाली मलयं प्रति पर्वतम् ॥ ४।४६।३ ॥

यदेति । केचिदत्र दुन्दुभिशब्देन उपचारान्मायाव्येवोच्यते मायाविनो वृत्तान्तस्यानुवादादित्याहुः । तन्न, महिषाकृतिमित्यस्य विरोधात् । “तदा विवेश महिषः । महिषो विन शेदिति” इति पुनः पुनरुक्तेश्च रामेण विदितवृत्तान्तश्च न वचनमर्हति । तर्हि कथमुपपत्तिरिति चेत्? उच्यते पूर्वं मायाविवृत्तान्ताभिधानादत्र महिषवृत्तान्ताभिधानाच्च तदानीमुभावप्यागताविति वेदितव्यम् । तत्र महिषः कथञ्चित् स्वात्मानं गोपयित्वा वालिनि विनिर्गते पुनः मत्तः कदाचिदागत्य वालिना हत इत्यविरोधः । वक्ष्यत्येवमन्यत्रापि विषये । यथा रावणेन सीतोपप्लवे उद्युक्ते मन्दोदरीधान्यमालिन्यौ निवारिण्यौ, तत्रैका पूर्वमुक्ता अन्या वानरसन्निधावनुवादे । तस्मादयमृषेः स्वभाव इति बोध्यम् । परिकालयते पलाययति । कलतेर्मितो वृद्धिरार्षी ॥ ४।४६।३ ॥

तदा विवेश महिषो मलयस्य गुहां प्रति ।

विवेश वाली तत्रापि मलयं तज्जिघांसया ॥ ४।४६।४ ॥

तत्रापि गुहायामपि । तज्जिघांसया मलयं विवेष ॥ ४।४६।४ ॥

ततो ऽहं तत्र निक्षिप्तो गुहाद्वारि विनीतवत् ।

न च निष्क्रमते वाली तदा संवत्सरे गते ॥ ४।४६।५ ॥

विनीतवत् विनययुक्तमिति क्रियाविशेषणम् ॥ ४।४६।५ ॥

ततः क्षतजवेगेन आपुपूरे तदा बिलम् ।

तदहं विस्मितो दृष्ट्वा भ्रातृशोकविषार्दितः ॥ ४।४६।६ ॥

भ्रातृशोक एव विषं तेन अर्दितः, अभवमिति शेषः ॥ ४।४६।६ ॥

अथाहं कृतबुद्धिस्तु सुव्यक्तं निहतो गुरुः ।

शिला पर्वतसङ्काशा बिलद्वारि मयावृता ॥ ४।४६।७ ॥

अशक्नुवन्निष्क्रमितुं महिषो विनशेदिति ।

ततो ऽहमागां किष्किन्धां निराशस्तस्य जीविते ।

राज्यं च सुमहत्प्राप्तं तारया रुमया सह ॥ ४।४६।८ ॥

अथेति । अहं गुरुर्निहत इति कृतबुद्धिः, अभवमिति शेषः । विनशेत् विनश्येदित्यर्थः ॥ ४।४६।७,८ ॥

मित्रैश्च सहितस्तत्र वसामि विगतज्वरः ।

आजगाम ततो वाली हत्वा तं दानवर्षभम् ॥ ४।४६।९ ॥

वसामि अवसम् । दानवर्षभं मायाविनम् ॥ ४।४६।९ ॥

ततो ऽहमददां राज्यं गौरवाद्भययन्त्रितः ॥ ४।४६।१० ॥

भययन्त्रितः भयपरवशः ॥ ४।४६।१० ॥

स मां जिघांसुर्दुष्टात्मा वाली प्रव्यथितेन्द्रियः ।

परिकालयते क्रोधाद्धावन्तं सचिवैस्सह ॥ ४।४६।११ ॥

परिकालयते निरकासयत् ॥ ४।४६।११ ॥

ततो ऽहं वालिना तेन सानुबन्धः प्रधावितः ।

नदीश्च विविधाः पश्यन् वनानि नगराणि च ॥ ४।४६।१२ ॥

आदर्शतलसङ्काशा ततो वै पृथिवी मया ।

अलातचक्रप्रतिमा दृष्टा गोष्पदवत्तदा ॥ ४।४६।१३ ॥

सानुबन्धः सामात्यः । नदीः पश्यन्नहं प्रधावित इत्यन्वयः ॥ ४।४६।१२,१३ ॥

पूर्वां दिशं ततो गत्वा पश्यामि विविधान् द्रुमान् ।

पर्वतांश्च नदी रम्याः सरांसि विविधानि च ॥ ४।४६।१४ ॥

पश्यामि अपश्यम् ॥ ४।४६।१४ ॥

उदयं तत्र पश्यामि पर्वतं धातुमण्डितम् ।

क्षीरोदं सागरं चैव नित्यमप्सरसालयम् ॥ ४।४६।१५ ॥

परिकालयमानस्तु वालिना ऽभिद्रुतस्तदा ।

पुनरावृत्य सहसा प्रस्थितो ऽहं तदा विभो ॥ ४।४६।१६ ॥

अप्सरसा अपसरसाम् । पूर्वसवर्णदीर्घः । वालिनाभिद्रुतः परिकालयमानो ऽहं द्रुमादिकमपश्यमिति पूर्वेणान्वयः ॥ ४।४६।१५,१६ ॥

पुनरावर्तमानस्तु वालिना ऽभिद्रुतो द्रुतम् ।

दिशस्तस्यास्ततो भूयः प्रस्थितो दक्षिणां दिशम् ॥ ४।४६।१७ ॥

विन्ध्यपादप सङ्कीर्णां चन्दनद्रुमभूषिताम् ।

द्रुमशैलांस्ततः पश्यन् भूयो दक्षिणतो ऽपरान् ॥ ४।४६।१८ ॥

पश्चिमां तु दिशं प्राप्तो वालिना समभिद्रुतः ।

सम्पश्यन् विविधान् देशानस्तं च गिरिसत्तमम् ।

प्राप्य चास्तं गिरिश्रेष्ठमुत्तरां सम्प्रधावितः ॥ ४।४६।१९ ॥

पुनरित्यादिश्लोकद्वयमेकान्वयम् । अस्याः पूर्वस्याः दिशः पुनरावृत्य प्रस्थितो ऽस्मि । आवर्तमानो ऽहं पुनर्वालिनाभिद्रुतोस्मि । विन्ध्यपादपेत्यनेन किष्किन्धाया दक्षिणतो ऽपि विन्ध्यपर्वतशेषो ऽस्तीति गम्यते ॥ ४।४६।१७१९ ॥

हिमवन्तं च मेरुं च समुद्रं च तथोत्तरम् ॥ ४।४६।२० ॥

हिमवन्तमिति । अपश्यमिति शेषः ॥ ४।४६।२० ॥

यदा न विन्दं शरणं वालिना समभिद्रुतः ।

तदा मां बुद्धिसम्पन्नो हनुमान् वाक्यमब्रवीत् ॥ ४।४६।२१ ॥

शरणं रक्षणम् । न विन्दं नाविन्दम् ॥ ४।४६।२१ ॥

इदानीं मे स्मृतं राजन् यथा वाली हरीश्वरः ।

मतङ्गेन तदा शप्तो ह्यस्मिन्नाश्रममण्डले ॥ ४।४६।२२ ॥

प्रविशेद्यदि वै वाली मूर्धा ऽस्य शतधा भवेत् ।

तत्र वासः सुखो ऽस्माकं निरुद्विग्नो भविष्यति ॥ ४।४६।२३ ॥

इदानीमित्यादि । राजन् अस्मिन्नाश्रममण्डले वाली प्रविशेद्यदि तदा ऽस्य मूर्धा शतधा भवेदिति मतङ्गेन पुरा हरीश्वरो यथाभिशप्तः तथा इदानीं मे स्मृतमिति योजना । निरुद्विग्नः निर्भयः । भावे निष्ठा । इति हनुमान् वाक्यमब्रवीदिति सम्बन्धः ॥ ४।४६।२२,२३ ॥

ततः पर्वतमासाद्य ऋश्यमूके नृपात्मज ।

न विवेश तदा वाली मतङ्गस्य भयात्तदा ॥ ४।४६।२४ ॥

आसाद्य, स्थितो ऽहमिति शेषः ॥ ४।४६।२४ ॥

एवं मया तदा राजन् प्रत्यक्षमुपलक्षितम् ।

पृथिवीमण्डलं कृत्स्नं गुहामस्यागतस्ततः ॥ ४।४६।२५ ॥

इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्किष्किन्धाकाण्डे षट्चत्वारिंशः सर्गः ॥ ४६ ॥

अस्य ऋश्यमूकस्य गुहां सीताभरणस्थानभूताम् ॥ ४।४६।२५ ॥

इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे मुक्ताहाराख्याने किष्किन्धाकाण्डव्याख्याने षट्चत्वारिंशः सर्गः ॥ ४६ ॥