[पञ्चम सर्ग]
भागसूचना
शुकका पूर्वचरित्र, माल्यवान् का रावणको समझाना तथा वानर-राक्षस-संग्राम
मूलम् (वचनम्)
श्रीमहादेव उवाच
विश्वास-प्रस्तुतिः
श्रुत्वा शुकमुखोद्गीतं वाक्यमज्ञाननाशनम्।
रावणः क्रोधताम्राक्षो दहन्निव तमब्रवीत्॥ १॥
मूलम्
श्रुत्वा शुकमुखोद्गीतं वाक्यमज्ञाननाशनम्।
रावणः क्रोधताम्राक्षो दहन्निव तमब्रवीत्॥ १॥
अनुवाद (हिन्दी)
श्रीमहादेवजी बोले—हे पार्वति! शुकके मुखसे निकले हुए इन अज्ञाननाशक वचनोंको सुनकर रावण क्रोधसे मानो जलता हुआ उससे आँखें लाल करके बोला—॥ १॥
विश्वास-प्रस्तुतिः
अनुजीव्य सुदुर्बुद्धे गुरुवद्भाषसे कथम्।
शासिताहं त्रिजगतां त्वं मां शिक्षन्न लज्जसे॥ २॥
मूलम्
अनुजीव्य सुदुर्बुद्धे गुरुवद्भाषसे कथम्।
शासिताहं त्रिजगतां त्वं मां शिक्षन्न लज्जसे॥ २॥
अनुवाद (हिन्दी)
‘‘अरे दुर्बुद्धे! मेरे ही टुकड़ोंसे पलकर तू इस प्रकार गुरुकी भाँति कैसे बोलता है? तीनों लोकोंका शासन करनेवाला तो मैं हूँ, मुझे उपदेश देते हुए तुझको लज्जा नहीं आती?॥ २॥
विश्वास-प्रस्तुतिः
इदानीमेव हन्मि त्वां किन्तु पूर्वकृतं तव।
स्मरामि तेन रक्षामि त्वां यद्यपि वधोचितम्॥ ३॥
मूलम्
इदानीमेव हन्मि त्वां किन्तु पूर्वकृतं तव।
स्मरामि तेन रक्षामि त्वां यद्यपि वधोचितम्॥ ३॥
अनुवाद (हिन्दी)
तू यद्यपि वध करनेयोग्य है और मैं तुझे अभी मार डालता, परन्तु तेरे पूर्वकृत्योंको याद करके मैं तुझे छोड़े देता हूँ॥ ३॥
विश्वास-प्रस्तुतिः
इतो गच्छ विमूढ त्वमेवं श्रोतुं न मे क्षमम्।
महाप्रसाद इत्युक्त्वा वेपमानो गृहं ययौ॥ ४॥
मूलम्
इतो गच्छ विमूढ त्वमेवं श्रोतुं न मे क्षमम्।
महाप्रसाद इत्युक्त्वा वेपमानो गृहं ययौ॥ ४॥
अनुवाद (हिन्दी)
अरे मूढ़! तू तुरंत यहाँसे टल जा, मैं ऐसी बातें नहीं सुनना चाहता।’’ रावणके ये वचन सुनकर शुक ‘महाराजकी बड़ी कृपा है’ ऐसा कहकर काँपता हुआ अपने घर चला गया॥ ४॥
विश्वास-प्रस्तुतिः
शुकोऽपि ब्राह्मणः पूर्वं ब्रह्मिष्ठो ब्रह्मवित्तमः।
वानप्रस्थविधानेन वने तिष्ठन् स्वकर्मकृत्॥ ५॥
मूलम्
शुकोऽपि ब्राह्मणः पूर्वं ब्रह्मिष्ठो ब्रह्मवित्तमः।
वानप्रस्थविधानेन वने तिष्ठन् स्वकर्मकृत्॥ ५॥
अनुवाद (हिन्दी)
पूर्वजन्ममें शुक एक वेदज्ञ और ब्रह्मवेत्ता ब्राह्मण था तथा वानप्रस्थ-विधिसे अपने धर्म-कर्ममें तत्पर हुआ वनमें रहता था॥ ५॥
विश्वास-प्रस्तुतिः
देवानामभिवृद्ध्यर्थं विनाशाय सुरद्विषाम्।
चकार यज्ञविततिमविच्छिन्नां महामतिः॥ ६॥
मूलम्
देवानामभिवृद्ध्यर्थं विनाशाय सुरद्विषाम्।
चकार यज्ञविततिमविच्छिन्नां महामतिः॥ ६॥
अनुवाद (हिन्दी)
इस महामतिने देवताओंकी वृद्धि और दैत्योंके नाशके लिये लगातार बहुत-से बड़े-बड़े यज्ञ किये॥ ६॥
विश्वास-प्रस्तुतिः
राक्षसानां विरोधोऽभूच्छुको देवहितोद्यतः।
वज्रदंष्ट्र इति ख्यातस्तत्रैको राक्षसो महान्॥ ७॥
अन्तरं प्रेप्सुरातिष्ठच्छुकापकरणोद्यतः।
कदाचिदागतोऽगस्त्यस्तस्याश्रमपदं मुनेः॥ ८॥
मूलम्
राक्षसानां विरोधोऽभूच्छुको देवहितोद्यतः।
वज्रदंष्ट्र इति ख्यातस्तत्रैको राक्षसो महान्॥ ७॥
अन्तरं प्रेप्सुरातिष्ठच्छुकापकरणोद्यतः।
कदाचिदागतोऽगस्त्यस्तस्याश्रमपदं मुनेः॥ ८॥
अनुवाद (हिन्दी)
अतः देवताओंके हितमें लगे रहनेके कारण शुकका राक्षसोंसे विरोध हो गया। उस समय वज्रदंष्ट्र नामक एक महान् राक्षस शुकका अपकार करनेपर उतारू होकर अवसर देखने लगा। एक दिन मुनिवर शुकके आश्रममें महर्षि अगस्त्य पधारे॥ ७-८॥
विश्वास-प्रस्तुतिः
तेन सम्पूजितोऽगस्त्यो भोजनार्थं निमन्त्रितः।
गते स्नातुं मुनौ कुम्भसम्भवे प्राप्य चान्तरम्॥ ९॥
अगस्त्यरूपधृक् सोऽपि राक्षसः शुकमब्रवीत्।
यदि दास्यसि मे ब्रह्मन् भोजनं देहि सामिषम्॥ १०॥
मूलम्
तेन सम्पूजितोऽगस्त्यो भोजनार्थं निमन्त्रितः।
गते स्नातुं मुनौ कुम्भसम्भवे प्राप्य चान्तरम्॥ ९॥
अगस्त्यरूपधृक् सोऽपि राक्षसः शुकमब्रवीत्।
यदि दास्यसि मे ब्रह्मन् भोजनं देहि सामिषम्॥ १०॥
अनुवाद (हिन्दी)
शुकने अगस्त्यजीकी पूजा कर उन्हें भोजनके लिये निमन्त्रित किया। जिस समय महर्षि अगस्त्य स्नानके लिये गये हुए थे उस राक्षस (वज्रदंष्ट्र)-ने अपना मौका देखकर अगस्त्यका रूप बनाया और शुकसे कहा—‘‘ब्रह्मन्! यदि तुम मुझे भोजन कराना चाहते हो तो मांसयुक्त अन्न खिलाओ॥ ९-१०॥
विश्वास-प्रस्तुतिः
बहुकालं न भुक्तं मे मांसं छागाङ्गसम्भवम्।
तथेति कारयामास मांसभोज्यं सविस्तरम्॥ ११॥
मूलम्
बहुकालं न भुक्तं मे मांसं छागाङ्गसम्भवम्।
तथेति कारयामास मांसभोज्यं सविस्तरम्॥ ११॥
अनुवाद (हिन्दी)
मैंने बहुत दिनोंसे छाग (बकरे)-का मांस नहीं खाया है।’’ तब शुकने ‘जो आज्ञा’ कह बड़ी तैयारीसे मांसमय भोजन बनवाया॥ ११॥
विश्वास-प्रस्तुतिः
उपविष्टे मुनौ भोक्तुं राक्षसोऽतीव सुन्दरम्।
शुकभार्यावपुर्धृत्वा तां चान्तर्मोहयन् खलः॥ १२॥
नरमांसं ददौ तस्मै सुपक्वं बहुविस्तरम्।
दत्त्वैवान्तर्दधे रक्षस्ततो दृष्ट्वा चुकोप सः॥ १३॥
अमेध्यं मानुषं मांसमगस्त्यः शुकमब्रवीत्।
अभक्ष्यं मानुषं मांसं दत्तवानसि दुर्मते॥ १४॥
मह्यं त्वं राक्षसो भूत्वा तिष्ठ त्वं मानुषाशनः।
इति शप्तः शुको भीत्या प्राहागस्त्यं मुने त्वया॥ १५॥
इदानीं भाषितं मेऽद्य मांसं देहीति विस्तरम्।
तथैव दत्तं भो देव किं मे शापं प्रदास्यसि॥ १६॥
मूलम्
उपविष्टे मुनौ भोक्तुं राक्षसोऽतीव सुन्दरम्।
शुकभार्यावपुर्धृत्वा तां चान्तर्मोहयन् खलः॥ १२॥
नरमांसं ददौ तस्मै सुपक्वं बहुविस्तरम्।
दत्त्वैवान्तर्दधे रक्षस्ततो दृष्ट्वा चुकोप सः॥ १३॥
अमेध्यं मानुषं मांसमगस्त्यः शुकमब्रवीत्।
अभक्ष्यं मानुषं मांसं दत्तवानसि दुर्मते॥ १४॥
मह्यं त्वं राक्षसो भूत्वा तिष्ठ त्वं मानुषाशनः।
इति शप्तः शुको भीत्या प्राहागस्त्यं मुने त्वया॥ १५॥
इदानीं भाषितं मेऽद्य मांसं देहीति विस्तरम्।
तथैव दत्तं भो देव किं मे शापं प्रदास्यसि॥ १६॥
अनुवाद (हिन्दी)
जिस समय मुनि भोजन करने बैठे उस दुष्ट राक्षसने शुककी पत्नीका अति सुन्दर रूप धारण किया और उसे (शुककी स्त्रीको) आश्रमके भीतर ही मूर्च्छित कर मुनिवरको नाना प्रकारसे बनाया हुआ नरमांस परोसा। उसे परोसकर वह राक्षस अन्तर्धान हो गया। मुनिवर अगस्त्य अपने आगे अभक्ष्य नरमांस देखकर अति क्रोधित हुए और शुकसे बोले—‘‘हे दुर्मते! तुमने मुझे अभक्ष्य नरमांस खानेको दिया है, अतः तुम मनुष्यभोजी राक्षस होकर रहो।’’ अगस्त्यजीके इस प्रकार शाप देनेपर शुकने डरते-डरते कहा—‘‘मुने! आपने अभी कहा था कि आज मुझे नाना प्रकारका मांस खानेको दो; हे देव! मैंने आपके आज्ञानुसार ही आपको मांस दिया है फिर आप मुझे शाप क्यों देते हैं?’’॥ १२—१६॥
विश्वास-प्रस्तुतिः
श्रुत्वा शुकस्य वचनं मुहूर्तं ध्यानमास्थितः।
ज्ञात्वा रक्षःकृतं सर्वं ततः प्राह शुकं सुधीः॥ १७॥
मूलम्
श्रुत्वा शुकस्य वचनं मुहूर्तं ध्यानमास्थितः।
ज्ञात्वा रक्षःकृतं सर्वं ततः प्राह शुकं सुधीः॥ १७॥
अनुवाद (हिन्दी)
शुकके वचन सुनकर महाबुद्धिमान् अगस्त्यजीने एक मुहूर्ततक ध्यानस्थ होकर राक्षसकी सब करतूत जान ली। तब वे शुकसे बोले—॥ १७॥
विश्वास-प्रस्तुतिः
तवापकारिणा सर्वं राक्षसेन कृतं त्विदम्।
अविचार्यैव मे दत्तः शापस्ते मुनिसत्तम॥ १८॥
मूलम्
तवापकारिणा सर्वं राक्षसेन कृतं त्विदम्।
अविचार्यैव मे दत्तः शापस्ते मुनिसत्तम॥ १८॥
अनुवाद (हिन्दी)
‘‘हे मुनिश्रेष्ठ! यह सब करतूत तुम्हारे अपकार-कर्ता राक्षसकी है, मैंने तुम्हें बिना विचारे ही शाप दे दिया॥ १८॥
विश्वास-प्रस्तुतिः
तथापि मे वचोऽमोघमेवमेव भविष्यति।
राक्षसं वपुरास्थाय रावणस्य सहायकृत्॥ १९॥
तिष्ठ तावद्यदा रामो दशाननवधाय हि।
आगमिष्यति लङ्कायाः समीपं वानरैः सह॥ २०॥
मूलम्
तथापि मे वचोऽमोघमेवमेव भविष्यति।
राक्षसं वपुरास्थाय रावणस्य सहायकृत्॥ १९॥
तिष्ठ तावद्यदा रामो दशाननवधाय हि।
आगमिष्यति लङ्कायाः समीपं वानरैः सह॥ २०॥
अनुवाद (हिन्दी)
तथापि मेरा वचन वृथा जानेवाला नहीं है, इसलिये होगा ऐसा ही। तुम राक्षसका शरीर धारण कर रावणकी तबतक सहायता करते रहो जबतक कि उसका नाश करनेके लिये श्रीरामचन्द्रजी वानरोंके सहित लंकाके समीप न आयें॥ १९-२०॥
विश्वास-प्रस्तुतिः
प्रेषितो रावणेन त्वं चारो भूत्वा रघूत्तमम्।
दृष्ट्वा शापाद्विनिर्मुक्तो बोधयित्वा च रावणम्॥ २१॥
तत्त्वज्ञानं ततो मुक्तः परं पदमवाप्स्यसि।
मूलम्
प्रेषितो रावणेन त्वं चारो भूत्वा रघूत्तमम्।
दृष्ट्वा शापाद्विनिर्मुक्तो बोधयित्वा च रावणम्॥ २१॥
तत्त्वज्ञानं ततो मुक्तः परं पदमवाप्स्यसि।
अनुवाद (हिन्दी)
इसके पश्चात् तुम रावणके भेजनेसे उसके दूत होकर रघुनाथजीके पास जाओगे और उनका दर्शन कर शापसे मुक्त हो जाओगे, फिर रावणको तत्त्वज्ञानका उपदेश कर मुक्त होकर परमपद प्राप्त करोगे’’॥ २१॥
विश्वास-प्रस्तुतिः
इत्युक्तोऽगस्त्यमुनिना शुको ब्राह्मणसत्तमः॥ २२॥
बभूव राक्षसः सद्यो रावणं प्राप्य संस्थितः।
इदानीं चाररूपेण दृष्ट्वा रामं सहानुजम्॥ २३॥
रावणं तत्त्वविज्ञानं बोधयित्वा पुनर्द्रुतम्।
पूर्ववद्ब्राह्मणो भूत्वा स्थितो वैखानसैः सह॥ २४॥
मूलम्
इत्युक्तोऽगस्त्यमुनिना शुको ब्राह्मणसत्तमः॥ २२॥
बभूव राक्षसः सद्यो रावणं प्राप्य संस्थितः।
इदानीं चाररूपेण दृष्ट्वा रामं सहानुजम्॥ २३॥
रावणं तत्त्वविज्ञानं बोधयित्वा पुनर्द्रुतम्।
पूर्ववद्ब्राह्मणो भूत्वा स्थितो वैखानसैः सह॥ २४॥
अनुवाद (हिन्दी)
मुनिवर अगस्त्यके ऐसा कहनेपर विप्रवर शुक राक्षस होकर तुरंत रावणके पास आकर रहने लगे। इस समय रावणके दूतरूपसे लक्ष्मणसहित भगवान् रामका दर्शन कर तथा रावणको तत्त्वज्ञानका उपदेश दे वे फिर शीघ्र ही पूर्ववत् ब्राह्मण-शरीर हो वानप्रस्थोंके साथ रहने लगे॥ २२—२४॥
विश्वास-प्रस्तुतिः
ततः समागमद्वृद्धो माल्यवान् राक्षसो महान्।
बुद्धिमान् नीतिनिपुणो राज्ञो मातुः प्रियः पिता॥ २५॥
मूलम्
ततः समागमद्वृद्धो माल्यवान् राक्षसो महान्।
बुद्धिमान् नीतिनिपुणो राज्ञो मातुः प्रियः पिता॥ २५॥
अनुवाद (हिन्दी)
(शुकके चले जानेपर) राजा रावणकी माताका प्रिय पिता अति बुद्धिमान् और नीतिनिपुण वृद्ध राक्षस माल्यवान् वहाँ आया॥ २५॥
विश्वास-प्रस्तुतिः
प्राह तं राक्षसं वीरं प्रशान्तेनान्तरात्मना।
शृणु राजन् वचो मेऽद्य श्रुत्वा कुरु यथेप्सितम्॥ २६॥
मूलम्
प्राह तं राक्षसं वीरं प्रशान्तेनान्तरात्मना।
शृणु राजन् वचो मेऽद्य श्रुत्वा कुरु यथेप्सितम्॥ २६॥
अनुवाद (हिन्दी)
वह शान्तचित्तसे उस राक्षसवीर (रावण)-से बोला—‘‘हे राजन्! मेरी प्रार्थना सुनिये, फिर आपकी जैसी इच्छा हो वह करना॥ २६॥
विश्वास-प्रस्तुतिः
यदा प्रविष्टा नगरीं जानकी रामवल्लभा।
तदादि पुर्यां दृश्यन्ते निमित्तानि दशानन॥ २७॥
घोराणि नाशहेतूनि तानि मे वदतः शृणु।
खरस्तनितनिर्घोषा मेघा अतिभयङ्कराः॥ २८॥
शोणितेनाभिवर्षन्ति लङ्कामुष्णेन सर्वदा।
रुदन्ति देवलिङ्गानि स्विद्यन्ति प्रचलन्ति च॥ २९॥
मूलम्
यदा प्रविष्टा नगरीं जानकी रामवल्लभा।
तदादि पुर्यां दृश्यन्ते निमित्तानि दशानन॥ २७॥
घोराणि नाशहेतूनि तानि मे वदतः शृणु।
खरस्तनितनिर्घोषा मेघा अतिभयङ्कराः॥ २८॥
शोणितेनाभिवर्षन्ति लङ्कामुष्णेन सर्वदा।
रुदन्ति देवलिङ्गानि स्विद्यन्ति प्रचलन्ति च॥ २९॥
अनुवाद (हिन्दी)
हे दशानन! जबसे नगरमें राम-भार्या जानकीका प्रवेश हुआ है तभीसे यहाँ बड़े भयंकर नाशकारी हेतु दिखायी दे रहे हैं, सो मैं आपको बतलाता हूँ, सुनिये—अति भयंकर मेघगण तीक्ष्ण कड़कके साथ गर्जते हैं और सर्वदा लंकाके ऊपर गर्म-गर्म रक्तकी वर्षा करते हैं। देवमूर्तियाँ रोती हैं, उनके शरीरमें पसीना आ जाता है और वे अपने स्थानसे स्खलित हो जाती हैं॥ २७—२९॥
विश्वास-प्रस्तुतिः
कालिका पाण्डुरैर्दन्तैः प्रहसत्यग्रतः स्थिता।
खरा गोषु प्रजायन्ते मूषका नकुलैः सह॥ ३०॥
मार्जारेण तु युध्यन्ति पन्नगा गरुडेन तु।
करालो विकटो मुण्डः पुरुषः कृष्णपिङ्गलः॥ ३१॥
कालो गृहाणि सर्वेषां काले काले त्ववेक्षते।
एतान्यन्यानि दृश्यन्ते निमित्तान्युद्भवन्ति च॥ ३२॥
मूलम्
कालिका पाण्डुरैर्दन्तैः प्रहसत्यग्रतः स्थिता।
खरा गोषु प्रजायन्ते मूषका नकुलैः सह॥ ३०॥
मार्जारेण तु युध्यन्ति पन्नगा गरुडेन तु।
करालो विकटो मुण्डः पुरुषः कृष्णपिङ्गलः॥ ३१॥
कालो गृहाणि सर्वेषां काले काले त्ववेक्षते।
एतान्यन्यानि दृश्यन्ते निमित्तान्युद्भवन्ति च॥ ३२॥
अनुवाद (हिन्दी)
कालिका राक्षसोंके आगे अपने पीले-पीले दाँत निकालकर हँसती है, गौओंके गधे उत्पन्न होते हैं और चूहे न्योले तथा बिल्लीसे एवं सर्प गरुड़से युद्ध करते हैं। समस्त राक्षसोंके घरोंको समय-समयपर काले और पीले रंगका एक महाभयंकर विकरालवदन मुण्डित-केश कालपुरुष देखा करता है। इस प्रकार ये तथा और भी बहुत-से अपशकुन उत्पन्न होते और दिखायी देते हैं॥ ३०—३२॥
विश्वास-प्रस्तुतिः
अतः कुलस्य रक्षार्थं शान्तिं कुरु दशानन।
सीतां सत्कृत्य सधनां रामायाशु प्रयच्छ भोः॥ ३३॥
मूलम्
अतः कुलस्य रक्षार्थं शान्तिं कुरु दशानन।
सीतां सत्कृत्य सधनां रामायाशु प्रयच्छ भोः॥ ३३॥
अनुवाद (हिन्दी)
अतः हे दशशीश! अपने कुलकी रक्षाके लिये इनकी शान्ति कीजिये और तुरंत ही सीताको सत्कारपूर्वक बहुत-से धनके सहित रघुनाथजीको दे दीजिये॥ ३३॥
विश्वास-प्रस्तुतिः
रामं नारायणं विद्धि विद्वेषं त्यज राघवे।
यत्पादपोतमाश्रित्य ज्ञानिनो भवसागरम्॥ ३४॥
तरन्ति भक्तिपूतान्तास्ततो रामो न मानुषः।
भजस्व भक्तिभावेन रामं सर्वहृदालयम्॥ ३५॥
मूलम्
रामं नारायणं विद्धि विद्वेषं त्यज राघवे।
यत्पादपोतमाश्रित्य ज्ञानिनो भवसागरम्॥ ३४॥
तरन्ति भक्तिपूतान्तास्ततो रामो न मानुषः।
भजस्व भक्तिभावेन रामं सर्वहृदालयम्॥ ३५॥
अनुवाद (हिन्दी)
रामको आप साक्षात् नारायण समझिये, इसलिये उनमें द्वेषभाव छोड़ दीजिये। इन रघुनाथजीके चरण-कमलरूप नौकाका आश्रय लेकर भक्तिसे पवित्र अन्तःकरण हुए योगीजन संसारसागरको पार कर जाते हैं। अतः ये कोई साधारण पुरुष नहीं हैं। ये सबके अन्तःकरणोंमें विराजमान हैं, आप भक्तिभावसे इन रघुनाथजीका भजन कीजिये॥ ३४-३५॥
विश्वास-प्रस्तुतिः
यद्यपि त्वं दुराचारो भक्त्या पूतो भविष्यसि।
मद्वाक्यं कुरु राजेन्द्र कुलकौशलहेतवे॥ ३६॥
मूलम्
यद्यपि त्वं दुराचारो भक्त्या पूतो भविष्यसि।
मद्वाक्यं कुरु राजेन्द्र कुलकौशलहेतवे॥ ३६॥
अनुवाद (हिन्दी)
यद्यपि आपका आचरण अच्छा नहीं है, तथापि उनकी भक्तिसे आप पवित्र हो जायँगे। हे राजेन्द्र! अपने कुलकी कुशलताके लिये मेरा यह वचन मान लीजिये’’॥ ३६॥
विश्वास-प्रस्तुतिः
तत्तु माल्यवतो वाक्यं हितमुक्तं दशाननः।
न मर्षयति दुष्टात्मा कालस्य वशमागतः॥ ३७॥
मूलम्
तत्तु माल्यवतो वाक्यं हितमुक्तं दशाननः।
न मर्षयति दुष्टात्मा कालस्य वशमागतः॥ ३७॥
अनुवाद (हिन्दी)
किन्तु माल्यवान् के ये हितकर वाक्य दुष्टचित्त रावणको सहन न हुए, क्योंकि वह कालके वशीभूत हो रहा था॥ ३७॥
विश्वास-प्रस्तुतिः
मानवं कृपणं राममेकं शाखामृगाश्रयम्।
समर्थं मन्यसे केन हीनं पित्रा मुनिप्रियम्॥ ३८॥
मूलम्
मानवं कृपणं राममेकं शाखामृगाश्रयम्।
समर्थं मन्यसे केन हीनं पित्रा मुनिप्रियम्॥ ३८॥
अनुवाद (हिन्दी)
वह बोला—‘‘इस बेचारे एक तुच्छ मनुष्य रामको, जिसने बंदरका आश्रय लिया हुआ है और जिसे उसके पिताने भी निकाल दिया है, तुम किस बातमें समर्थ मानते हो? वह तो केवल वनवासी मुनिजनोंका ही प्यारा है॥ ३८॥
विश्वास-प्रस्तुतिः
रामेण प्रेषितो नूनं भाषसे त्वमनर्गलम्।
गच्छ वृद्धोऽसि बन्धुस्त्वं सोढं सर्वं त्वयोदितम्॥ ३९॥
मूलम्
रामेण प्रेषितो नूनं भाषसे त्वमनर्गलम्।
गच्छ वृद्धोऽसि बन्धुस्त्वं सोढं सर्वं त्वयोदितम्॥ ३९॥
अनुवाद (हिन्दी)
मालूम होता है, तुम्हें रामने ही भेजा है इसीलिये तुम इस प्रकार ऊटपटांग बातें बनाते हो। जाओ, तुम बूढ़े और अपने सगे-सम्बन्धी हो इसीलिये मैंने तुम्हारी सब बातें सहन कर ली हैं॥ ३९॥
विश्वास-प्रस्तुतिः
इतो मत्कर्णपदवीं दहत्येतद्वचस्तव।
इत्युक्त्वा सर्वसचिवैः सहितः प्रस्थितस्तदा॥ ४०॥
मूलम्
इतो मत्कर्णपदवीं दहत्येतद्वचस्तव।
इत्युक्त्वा सर्वसचिवैः सहितः प्रस्थितस्तदा॥ ४०॥
अनुवाद (हिन्दी)
किन्तु अब तुम्हारे वचन मेरे कानोंको जलाते हैं।’’ ऐसा कहकर वह अपने समस्त मन्त्रियोंसहित वहाँसे चल दिया॥ ४०॥
विश्वास-प्रस्तुतिः
प्रासादाग्रे समासीनः पश्यन् वानरसैनिकान्।
युद्धायायोजयत्सर्वराक्षसान् समुपस्थितान्॥ ४१॥
मूलम्
प्रासादाग्रे समासीनः पश्यन् वानरसैनिकान्।
युद्धायायोजयत्सर्वराक्षसान् समुपस्थितान्॥ ४१॥
अनुवाद (हिन्दी)
और अपने राजभवनके सर्वोच्च तलपर बैठकर वानरसैनिकोंको देखता हुआ अपने आस-पास बैठे हुए राक्षसोंको युद्धके लिये नियुक्त करने लगा॥ ४१॥
विश्वास-प्रस्तुतिः
रामोऽपि धनुरादाय लक्ष्मणेन समाहृतम्।
दृष्ट्वा रावणमासीनं कोपेन कलुषीकृतः॥ ४२॥
मूलम्
रामोऽपि धनुरादाय लक्ष्मणेन समाहृतम्।
दृष्ट्वा रावणमासीनं कोपेन कलुषीकृतः॥ ४२॥
अनुवाद (हिन्दी)
इधर रामचन्द्रजीने रावणको बैठा देख अति क्रोधातुर हो लक्ष्मणजीका लाया हुआ धनुष उठाया॥ ४२॥
विश्वास-प्रस्तुतिः
किरीटिनं समासीनं मन्त्रिभिः परिवेष्टितम्।
शशाङ्कार्धनिभेनैव बाणेनैकेन राघवः॥ ४३॥
श्वेतच्छत्रसहस्राणि किरीटदशकं तथा।
चिच्छेद निमिषार्धेन तदद्भुतमिवाभवत्॥ ४४॥
मूलम्
किरीटिनं समासीनं मन्त्रिभिः परिवेष्टितम्।
शशाङ्कार्धनिभेनैव बाणेनैकेन राघवः॥ ४३॥
श्वेतच्छत्रसहस्राणि किरीटदशकं तथा।
चिच्छेद निमिषार्धेन तदद्भुतमिवाभवत्॥ ४४॥
अनुवाद (हिन्दी)
वह सिरपर मुकुट धारण किये अपने अनेकों मन्त्रियोंसे घिरा हुआ बैठा था। भगवान् रामने आधे निमेषमें ही एक अर्धचन्द्राकार बाणसे उसके हजारों श्वेत छत्र और दसों मुकुट काट डाले। यह बड़ा आश्चर्य-सा हो गया॥ ४३-४४॥
विश्वास-प्रस्तुतिः
लज्जितो रावणस्तूर्णं विवेश भवनं स्वकम्।
आहूय राक्षसान् सर्वान् प्रहस्तप्रमुखान् खलः॥ ४५॥
मूलम्
लज्जितो रावणस्तूर्णं विवेश भवनं स्वकम्।
आहूय राक्षसान् सर्वान् प्रहस्तप्रमुखान् खलः॥ ४५॥
अनुवाद (हिन्दी)
इससे लज्जित होकर रावण तुरंत अपने घरमें घुस गया और उस दुष्टने शीघ्र ही प्रहस्त आदि मुख्य-मुख्य राक्षसोंको बुलाकर वानरोंके साथ युद्ध करनेकी आज्ञा दी॥ ४५॥
विश्वास-प्रस्तुतिः
वानरैः सह युद्धाय नोदयामास सत्वरः।
ततो भेरीमृदङ्गाद्यैः पणवानकगोमुखैः॥ ४६॥
महिषोष्ट्रैः खरैः सिंहैर्द्वीपिभिः कृतवाहनाः।
खड्गशूलधनुःपाशयष्टितोमरशक्तिभिः॥ ४७॥
लक्षिताः सर्वतो लङ्कां प्रतिद्वारमुपाययुः।
तत्पूर्वमेव रामेण नोदिता वानरर्षभाः॥ ४८॥
मूलम्
वानरैः सह युद्धाय नोदयामास सत्वरः।
ततो भेरीमृदङ्गाद्यैः पणवानकगोमुखैः॥ ४६॥
महिषोष्ट्रैः खरैः सिंहैर्द्वीपिभिः कृतवाहनाः।
खड्गशूलधनुःपाशयष्टितोमरशक्तिभिः॥ ४७॥
लक्षिताः सर्वतो लङ्कां प्रतिद्वारमुपाययुः।
तत्पूर्वमेव रामेण नोदिता वानरर्षभाः॥ ४८॥
अनुवाद (हिन्दी)
तब राक्षस लोग भेरी, मृदंग, पणव, आनक और गोमुख आदि बाजे बजाते भैंसों, ऊँटों, गधों, सिंहों और व्याघ्रोंपर चढ़कर खड्ग, शूल, धनुष, पाश, यष्टि (डंडे), तोमर और शक्ति आदि अस्त्र-शस्त्रोंसे सुसज्जित हो लंकाके प्रत्येक द्वारपर आ गये। भगवान् रामने वानरोंको पहले ही आज्ञा दे दी थी॥ ४६—४८॥
विश्वास-प्रस्तुतिः
उद्यम्य गिरिशृङ्गाणि शिखराणि महान्ति च।
तरूंश्चोत्पाट्य विविधान् युद्धाय हरियूथपाः॥ ४९॥
प्रेक्षमाणा रावणस्य तान्यनीकानि भागशः।
राघवप्रियकामार्थं लङ्कामारुरुहुस्तदा॥ ५०॥
मूलम्
उद्यम्य गिरिशृङ्गाणि शिखराणि महान्ति च।
तरूंश्चोत्पाट्य विविधान् युद्धाय हरियूथपाः॥ ४९॥
प्रेक्षमाणा रावणस्य तान्यनीकानि भागशः।
राघवप्रियकामार्थं लङ्कामारुरुहुस्तदा॥ ५०॥
अनुवाद (हिन्दी)
अतः वे पर्वतोंकी शिलाएँ तथा बड़े-बड़े शिखर उठाकर और नाना प्रकारके वृक्ष उखाड़कर युद्धके लिये चले और रावणकी वह पृथक्-पृथक् सेना देखकर रघुनाथजीका प्रिय कार्य करनेके लिये लंकापर चढ़ गये॥ ४९-५०॥
विश्वास-प्रस्तुतिः
ते द्रुमैः पर्वताग्रैश्च मुष्टिभिश्च प्लवङ्गमाः।
ततः सहस्रयूथाश्च कोटियूथाश्च यूथपाः॥ ५१॥
कोटीशतयुताश्चान्ये रुरुधुर्नगरं भृशम्।
आप्लवन्तः प्लवन्तश्च गर्जन्तश्च प्लवङ्गमाः॥ ५२॥
मूलम्
ते द्रुमैः पर्वताग्रैश्च मुष्टिभिश्च प्लवङ्गमाः।
ततः सहस्रयूथाश्च कोटियूथाश्च यूथपाः॥ ५१॥
कोटीशतयुताश्चान्ये रुरुधुर्नगरं भृशम्।
आप्लवन्तः प्लवन्तश्च गर्जन्तश्च प्लवङ्गमाः॥ ५२॥
अनुवाद (हिन्दी)
उनमेंसे कोई सहस्रयूथपति, कोई कोटियूथप और कोई शतकोटि-यूथनायक थे। उन वानरोंने उछलते-कूदते और गर्जते हुए वृक्ष, पर्वतशिखर और मुट्ठियाँ तानकर नगरको सब ओरसे घेर लिया॥ ५१-५२॥
विश्वास-प्रस्तुतिः
रामो जयत्यतिबलो लक्ष्मणश्च महाबलः।
राजा जयति सुग्रीवो राघवेणानुपालितः॥ ५३॥
इत्येवं घोषयन्तश्च समं युयुधिरेऽरिभिः।
हनूमानङ्गदश्चैव कुमुदो नील एव च॥ ५४॥
नलश्च शरभश्चैव मैन्दो द्विविद एव च।
जाम्बवान् दधिवक्त्रश्च केसरी तार एव च॥ ५५॥
अन्ये च बलिनः सर्वे यूथपाश्च प्लवङ्गमाः।
द्वाराण्युत्प्लुत्य लङ्कायाः सर्वतो रुरुधुर्भृशम्।
तदा वृक्षैर्महाकायाः पर्वताग्रैश्च वानराः॥ ५६॥
निजघ्नुस्तानि रक्षांसि नखैर्दन्तैश्च वेगिताः।
मूलम्
रामो जयत्यतिबलो लक्ष्मणश्च महाबलः।
राजा जयति सुग्रीवो राघवेणानुपालितः॥ ५३॥
इत्येवं घोषयन्तश्च समं युयुधिरेऽरिभिः।
हनूमानङ्गदश्चैव कुमुदो नील एव च॥ ५४॥
नलश्च शरभश्चैव मैन्दो द्विविद एव च।
जाम्बवान् दधिवक्त्रश्च केसरी तार एव च॥ ५५॥
अन्ये च बलिनः सर्वे यूथपाश्च प्लवङ्गमाः।
द्वाराण्युत्प्लुत्य लङ्कायाः सर्वतो रुरुधुर्भृशम्।
तदा वृक्षैर्महाकायाः पर्वताग्रैश्च वानराः॥ ५६॥
निजघ्नुस्तानि रक्षांसि नखैर्दन्तैश्च वेगिताः।
अनुवाद (हिन्दी)
‘महाबली राम और वीरवर लक्ष्मणकी जय हो, रघुनाथजीसे सुरक्षित राजा सुग्रीवकी जय हो, इस प्रकार शब्द करते हुए वे शत्रुओंसे लड़ने लगे। हनुमान् , अंगद, कुमुद, नील, नल, शरभ, मैन्द, द्विविद, जाम्बवान्, दधिवक्त्र, केसरी, तार तथा अन्य समस्त बलवान् वानर और यूथपतियोंने उछल-उछलकर लंकाके सब द्वारोंको चारों ओरसे घेर लिया। तब वे महाकाय वानरगण वृक्ष, पर्वतशिखर और नख तथा दाँतोंसे अति वेगपूर्वक उन राक्षसोंको मारने लगे॥ ५३—५६॥
विश्वास-प्रस्तुतिः
राक्षसाश्च तदा भीमा द्वारेभ्यः सर्वतो रुषा॥ ५७॥
निर्गत्य भिन्दिपालैश्च खड्गैः शूलैः परश्वधैः।
निजघ्नुर्वानरानीकं महाकाया महाबलाः॥ ५८॥
मूलम्
राक्षसाश्च तदा भीमा द्वारेभ्यः सर्वतो रुषा॥ ५७॥
निर्गत्य भिन्दिपालैश्च खड्गैः शूलैः परश्वधैः।
निजघ्नुर्वानरानीकं महाकाया महाबलाः॥ ५८॥
अनुवाद (हिन्दी)
तब महाभयानक और बड़े-बड़े डीलवाले महाबली राक्षसगण भी अति रोषपूर्वक सब द्वारोंसे निकलकर भिन्दिपाल, खड्ग, शूल और परशु आदि विविध अस्त्र-शस्त्रोंसे वानर-सेनापर प्रहार करने लगे॥ ५७-५८॥
विश्वास-प्रस्तुतिः
राक्षसांश्च तथा जघ्नुर्वानरा जितकाशिनः।
तदा बभूव समरो मांसशोणितकर्दमः॥ ५९॥
रक्षसां वानराणां च सम्बभूवाद्भुतोपमः।
ते हयैश्च गजैश्चैव रथैः काञ्चनसन्निभैः॥ ६०॥
रक्षोव्याघ्रा युयुधिरे नादयन्तो दिशो दश।
राक्षसाश्च कपीन्द्राश्च परस्परजयैषिणः॥ ६१॥
मूलम्
राक्षसांश्च तथा जघ्नुर्वानरा जितकाशिनः।
तदा बभूव समरो मांसशोणितकर्दमः॥ ५९॥
रक्षसां वानराणां च सम्बभूवाद्भुतोपमः।
ते हयैश्च गजैश्चैव रथैः काञ्चनसन्निभैः॥ ६०॥
रक्षोव्याघ्रा युयुधिरे नादयन्तो दिशो दश।
राक्षसाश्च कपीन्द्राश्च परस्परजयैषिणः॥ ६१॥
अनुवाद (हिन्दी)
इसी प्रकार विजयी वानरवीर भी राक्षसोंको मारने लगे। उस समय वहाँ राक्षसों और वानरोंका बड़ा विचित्र युद्ध छिड़ गया, जिससे उस रणभूमिमें रक्त और मांसकी कीच हो गयी। वीर राक्षसकेसरी घोड़ों, हाथियों और सुवर्णमय रथोंपर चढ़कर अपने शब्दसे दसों दिशाओंको गुंजायमान करते हुए लड़ रहे थे और राक्षस तथा वानर दोनों ही परस्पर एक-दूसरेको जीतना चाहते थे॥ ५९—६१॥
विश्वास-प्रस्तुतिः
राक्षसान् वानरा जघ्नुर्वानरांश्चैव राक्षसाः।
रामेण विष्णुना दृष्टा हरयो दिविजांशजाः॥ ६२॥
बभूवुर्बलिनो हृष्टास्तदा पीतामृता इव।
सीताभिमर्शपापेन रावणेनाभिपालितान्॥ ६३॥
हतश्रीकान् हतबलान् राक्षसान् जघ्नुरोजसा।
चतुर्थांशावशेषेण निहतं राक्षसं बलम्॥ ६४॥
मूलम्
राक्षसान् वानरा जघ्नुर्वानरांश्चैव राक्षसाः।
रामेण विष्णुना दृष्टा हरयो दिविजांशजाः॥ ६२॥
बभूवुर्बलिनो हृष्टास्तदा पीतामृता इव।
सीताभिमर्शपापेन रावणेनाभिपालितान्॥ ६३॥
हतश्रीकान् हतबलान् राक्षसान् जघ्नुरोजसा।
चतुर्थांशावशेषेण निहतं राक्षसं बलम्॥ ६४॥
अनुवाद (हिन्दी)
वानरगण राक्षसोंको और राक्षसलोग वानरोंको मारने लगे। विष्णुरूप भगवान् रामकी दृष्टि पड़नेसे देवताओंके अंशसे उत्पन्न हुए वानरगण बड़े प्रबल हो गये और मानो अमृतपान कर अति हर्षसे उत्साहपूर्वक, सीताजीको (हरण करते समय) स्पर्श करनेके कारण महापापी रावणसे पालित निस्तेज और बलहीन राक्षसोंको मारने लगे। धीरे-धीरे राक्षसोंकी सेना नष्ट होकर केवल एक चौथाई रह गयी॥ ६२—६४॥
विश्वास-प्रस्तुतिः
स्वसैन्यं निहतं दृष्ट्वा मेघनादोऽथ दुष्टधीः।
ब्रह्मदत्तवरः श्रीमानन्तर्धानं गतोऽसुरः॥ ६५॥
मूलम्
स्वसैन्यं निहतं दृष्ट्वा मेघनादोऽथ दुष्टधीः।
ब्रह्मदत्तवरः श्रीमानन्तर्धानं गतोऽसुरः॥ ६५॥
अनुवाद (हिन्दी)
अपनी सेनाको नष्ट हुई देख ब्रह्माजीके वरसे श्रीसम्पन्न हुआ दुष्टबुद्धि राक्षस मेघनाद अन्तर्धान हो गया॥ ६५॥
विश्वास-प्रस्तुतिः
सर्वास्त्रकुशलो व्योम्नि ब्रह्मास्त्रेण समन्ततः।
नानाविधानि शस्त्राणि वानरानीकमर्दयन्॥ ६६॥
ववर्ष शरजालानि तदद्भुतमिवाभवत्।
रामोऽपि मानयन् ब्राह्ममस्त्रमस्त्रविदां वरः॥ ६७॥
क्षणं तूष्णीमुवासाथ ददर्श पतितं बलम्।
वानराणां रघुश्रेष्ठश्चुकोपानलसन्निभः॥ ६८॥
मूलम्
सर्वास्त्रकुशलो व्योम्नि ब्रह्मास्त्रेण समन्ततः।
नानाविधानि शस्त्राणि वानरानीकमर्दयन्॥ ६६॥
ववर्ष शरजालानि तदद्भुतमिवाभवत्।
रामोऽपि मानयन् ब्राह्ममस्त्रमस्त्रविदां वरः॥ ६७॥
क्षणं तूष्णीमुवासाथ ददर्श पतितं बलम्।
वानराणां रघुश्रेष्ठश्चुकोपानलसन्निभः॥ ६८॥
अनुवाद (हिन्दी)
वह दैत्य सब प्रकारके अस्त्र-शस्त्र चलानेमें कुशल था। अतः वह आकाशमें चढ़कर ब्रह्मास्त्रद्वारा वानर-सेनाको दलित करता हुआ सब ओर नाना प्रकारके शस्त्र और बाणसमूह बरसाने लगा। यह बड़ा आश्चर्य-सा होने लगा। अस्त्रवेत्ताओंमें श्रेष्ठ भगवान् राम भी ब्रह्मास्त्रका मान रखनेके लिये एक क्षणतक चुपचाप वानर-सेनाका पतन देखते रहे। अन्तमें वे रघुश्रेष्ठ क्रोधसे अग्निके समान प्रज्वलित हो उठे॥ ६६—६८॥
विश्वास-प्रस्तुतिः
चापमानय सौमित्रे ब्रह्मास्त्रेणासुरं क्षणात्।
भस्मीकरोमि मे पश्य बलमद्य रघूत्तम॥ ६९॥
मूलम्
चापमानय सौमित्रे ब्रह्मास्त्रेणासुरं क्षणात्।
भस्मीकरोमि मे पश्य बलमद्य रघूत्तम॥ ६९॥
अनुवाद (हिन्दी)
और बोले— ‘‘लक्ष्मण! मेरा धनुष तो लाओ, मैं एक क्षणमें ही इस दुष्ट दानवको ब्रह्मास्त्रसे भस्म कर डालूँगा। हे रघुश्रेष्ठ! आज तुम मेरा पराक्रम देखना’’॥ ६९॥
विश्वास-प्रस्तुतिः
मेघनादोऽपि तच्छ्रुत्वा रामवाक्यमतन्द्रितः।
तूर्णं जगाम नगरं मायया मायिकोऽसुरः॥ ७०॥
मूलम्
मेघनादोऽपि तच्छ्रुत्वा रामवाक्यमतन्द्रितः।
तूर्णं जगाम नगरं मायया मायिकोऽसुरः॥ ७०॥
अनुवाद (हिन्दी)
मेघनाद भी बहुत सावधान था; रामचन्द्रजीके ये वाक्य सुनते ही वह महामायावी दैत्य मायापूर्वक तुरंत अपने नगरको चला गया॥ ७०॥
विश्वास-प्रस्तुतिः
पतितं वानरानीकं दृष्ट्वा रामोऽतिदुःखितः।
उवाच मारुतिं शीघ्रं गत्वा क्षीरमहोदधिम्॥ ७१॥
तत्र द्रोणगिरिर्नाम दिव्यौषधिसमुद्भवः।
तमानय द्रुतं गत्वा सञ्जीवय महामते॥ ७२॥
वानरौघान् महासत्त्वान् कीर्तिस्ते सुस्थिरा भवेत्।
आज्ञा प्रमाणमित्युक्त्वा जगामानिलनन्दनः॥ ७३॥
मूलम्
पतितं वानरानीकं दृष्ट्वा रामोऽतिदुःखितः।
उवाच मारुतिं शीघ्रं गत्वा क्षीरमहोदधिम्॥ ७१॥
तत्र द्रोणगिरिर्नाम दिव्यौषधिसमुद्भवः।
तमानय द्रुतं गत्वा सञ्जीवय महामते॥ ७२॥
वानरौघान् महासत्त्वान् कीर्तिस्ते सुस्थिरा भवेत्।
आज्ञा प्रमाणमित्युक्त्वा जगामानिलनन्दनः॥ ७३॥
अनुवाद (हिन्दी)
वानर-सेनाको नष्ट हुई देख श्रीरामचन्द्रजी अति दुःखित होकर हनुमान् जी से बोले—‘‘हनुमान्! तुम तुरंत ही क्षीर-सागरपर जाओ। वहाँ द्रोणाचल नामक पर्वत है, जिसपर नाना प्रकारकी दिव्य ओषधियाँ उत्पन्न होती हैं। हे महामते! तुम झटपट जाकर उस पर्वतको ले आओ और इन महापराक्रमी वानरयूथोंको जीवित करो। इससे तुम्हारी कीर्ति अविचल हो जायगी।’’ यह सुनकर पवनकुमार ‘जो आज्ञा’ ऐसा कहकर चल दिये॥ ७१—७३॥
विश्वास-प्रस्तुतिः
आनीय च गिरिं सर्वान् वानरान् वानरर्षभः।
जीवयित्वा पुनस्तत्र स्थापयित्वाययौ द्रुतम्॥ ७४॥
मूलम्
आनीय च गिरिं सर्वान् वानरान् वानरर्षभः।
जीवयित्वा पुनस्तत्र स्थापयित्वाययौ द्रुतम्॥ ७४॥
अनुवाद (हिन्दी)
और तुरंत ही उस पर्वतको लाकर (उसकी ओषधियोंसे) समस्त वानरोंको जीवित कर उसे फिर वहीं रख आये॥ ७४॥
विश्वास-प्रस्तुतिः
पूर्ववद्भैरवं नादं वानराणां बलौघतः।
श्रुत्वा विस्मयमापन्नो रावणो वाक्यमब्रवीत्॥ ७५॥
मूलम्
पूर्ववद्भैरवं नादं वानराणां बलौघतः।
श्रुत्वा विस्मयमापन्नो रावणो वाक्यमब्रवीत्॥ ७५॥
अनुवाद (हिन्दी)
तब वानर-सेनाका फिर पूर्ववत् भयानक शब्द सुनकर रावण अति विस्मित होकर कहने लगा—॥ ७५॥
विश्वास-प्रस्तुतिः
राघवो मे महान् शत्रुः प्राप्तो देवविनिर्मितः।
हन्तुं तं समरे शीघ्रं गच्छन्तु मम यूथपाः॥ ७६॥
मन्त्रिणो बान्धवाः शूरा ये च मत्प्रियकाङ्क्षिणः।
सर्वे गच्छन्तु युद्धाय त्वरितं मम शासनात् ॥ ७७॥
मूलम्
राघवो मे महान् शत्रुः प्राप्तो देवविनिर्मितः।
हन्तुं तं समरे शीघ्रं गच्छन्तु मम यूथपाः॥ ७६॥
मन्त्रिणो बान्धवाः शूरा ये च मत्प्रियकाङ्क्षिणः।
सर्वे गच्छन्तु युद्धाय त्वरितं मम शासनात् ॥ ७७॥
अनुवाद (हिन्दी)
‘‘देवताओंका प्रकट किया हुआ यह राम मेरा महान् शत्रु आया है। इसे युद्धमें मारनेके लिये मेरे सेनापति, मन्त्री, बन्धु-बान्धव तथा और भी जो शूरवीर मेरा हित चाहते हों, वे सब मेरी आज्ञा मानकर तुरंत जायँ॥ ७६-७७॥
विश्वास-प्रस्तुतिः
ये न गच्छन्ति युद्धाय भीरवः प्राणविप्लवात्।
तान् हनिष्याम्यहं सर्वान् मच्छासनपराङ्मुखान्॥ ७८॥
मूलम्
ये न गच्छन्ति युद्धाय भीरवः प्राणविप्लवात्।
तान् हनिष्याम्यहं सर्वान् मच्छासनपराङ्मुखान्॥ ७८॥
अनुवाद (हिन्दी)
जो डरपोक अपने प्राणोंके भयसे युद्ध करने नहीं जायँगे, अपनी आज्ञा न माननेवाले उन सबको मैं मार डालूँगा’’॥ ७८॥
विश्वास-प्रस्तुतिः
तच्छ्रुत्वा भयसन्त्रस्ता निर्जग्मू रणकोविदाः।
अतिकायः प्रहस्तश्च महानादमहोदरौ॥ ७९॥
देवशत्रुर्निकुम्भश्च देवान्तकनरान्तकौ।
अपरे बलिनः सर्वे ययुर्युद्धाय वानरैः॥ ८०॥
मूलम्
तच्छ्रुत्वा भयसन्त्रस्ता निर्जग्मू रणकोविदाः।
अतिकायः प्रहस्तश्च महानादमहोदरौ॥ ७९॥
देवशत्रुर्निकुम्भश्च देवान्तकनरान्तकौ।
अपरे बलिनः सर्वे ययुर्युद्धाय वानरैः॥ ८०॥
अनुवाद (हिन्दी)
रावणकी यह आज्ञा सुनकर अतिकाय, प्रहस्त, महानाद, महोदर, देवशत्रु, निकुम्भ, देवान्तक और नरान्तक आदि रणकुशल वीर तथा और भी समस्त बलवान् योद्धा भयभीत होकर वानरोंके साथ युद्ध करनेके लिये चले॥ ७९-८०॥
विश्वास-प्रस्तुतिः
एते चान्ये च बहवः शूराः शतसहस्रशः।
प्रविश्य वानरं सैन्यं ममन्थुर्बलदर्पिताः॥ ८१॥
मूलम्
एते चान्ये च बहवः शूराः शतसहस्रशः।
प्रविश्य वानरं सैन्यं ममन्थुर्बलदर्पिताः॥ ८१॥
अनुवाद (हिन्दी)
ये तथा और भी बहुत-से सैकड़ों-सहस्रों शूर-वीर अपने-अपने बलके गर्वसे उन्मत्त हो वानरसेनामें घुसकर उसे दलित करने लगे॥ ८१॥
विश्वास-प्रस्तुतिः
भुशुण्डीभिन्दिपालैश्च बाणैः खड्गैः परश्वधैः।
अन्यैश्च विविधैरस्त्रैर्निजघ्नुर्हरियूथपान्॥ ८२॥
मूलम्
भुशुण्डीभिन्दिपालैश्च बाणैः खड्गैः परश्वधैः।
अन्यैश्च विविधैरस्त्रैर्निजघ्नुर्हरियूथपान्॥ ८२॥
अनुवाद (हिन्दी)
वे भुशुण्डि, भिन्दिपाल, बाण, खड्ग, परशु तथा और भी नाना प्रकारके अस्त्र-शस्त्रोंसे वानर-यूथपतियोंपर प्रहार करने लगे॥ ८२॥
विश्वास-प्रस्तुतिः
ते पादपैः पर्वताग्रैर्नखदंष्ट्रैश्च मुष्टिभिः।
प्राणैर्विमोचयामासुः सर्वराक्षसयूथपान्॥ ८३॥
मूलम्
ते पादपैः पर्वताग्रैर्नखदंष्ट्रैश्च मुष्टिभिः।
प्राणैर्विमोचयामासुः सर्वराक्षसयूथपान्॥ ८३॥
अनुवाद (हिन्दी)
इधर वानरवीर भी वृक्षों, पर्वतशिखरों, नखों, दाढ़ों और मुट्ठियोंसे समस्त राक्षस-यूथपोंको निष्प्राण करने लगे॥ ८३॥
विश्वास-प्रस्तुतिः
रामेण निहताः केचित्सुग्रीवेण तथापरे।
हनूमता चाङ्गदेन लक्ष्मणेन महात्मना।
यूथपैर्वानराणां ते निहताः सर्वराक्षसाः॥ ८४॥
मूलम्
रामेण निहताः केचित्सुग्रीवेण तथापरे।
हनूमता चाङ्गदेन लक्ष्मणेन महात्मना।
यूथपैर्वानराणां ते निहताः सर्वराक्षसाः॥ ८४॥
अनुवाद (हिन्दी)
उन राक्षसोंमेंसे कोई श्रीरामके हाथसे, कोई सुग्रीवके द्वारा, कोई हनुमान् और अंगदके द्वारा, कोई महात्मा लक्ष्मणजीके हाथसे और कोई अन्यान्य वानर-यूथपोंके द्वारा मारे गये। इस प्रकार उन समस्त राक्षसोंका अन्त हो गया॥ ८४॥
विश्वास-प्रस्तुतिः
रामतेजः समाविश्य वानरा बलिनोऽभवन्।
रामशक्तिविहीनानामेवं शक्तिः कुतो भवेत्॥ ८५॥
मूलम्
रामतेजः समाविश्य वानरा बलिनोऽभवन्।
रामशक्तिविहीनानामेवं शक्तिः कुतो भवेत्॥ ८५॥
अनुवाद (हिन्दी)
राम-तेजके समावेशसे वानरगण अत्यन्त प्रबल हो रहे थे। राम-शक्तिसे शून्य होनेपर इनमें इतनी सामर्थ्य कैसे हो सकती थी?॥ ८५॥
विश्वास-प्रस्तुतिः
सर्वेश्वरः सर्वमयो विधाता
मायामनुष्यत्वविडम्बनेन।
सदा चिदानन्दमयोऽपि रामो
युद्धादिलीलां वितनोति मायाम्॥ ८६॥
मूलम्
सर्वेश्वरः सर्वमयो विधाता
मायामनुष्यत्वविडम्बनेन।
सदा चिदानन्दमयोऽपि रामो
युद्धादिलीलां वितनोति मायाम्॥ ८६॥
अनुवाद (हिन्दी)
भगवान् राम सर्वेश्वर, सर्वमय, सबके नियन्ता और सर्वदा चिदानन्दमय हैं, तथापि मायासे मानव-चरित्रका अनुकरण करते हुए युद्धादि लीलाका विस्तार करते हैं॥ ८६॥
अनुवाद (समाप्ति)
इति श्रीमदध्यात्मरामायणे उमामहेश्वरसंवादे युद्धकाण्डे पञ्चमः सर्गः॥ ५॥