०७

[सप्तम सर्ग]

भागसूचना

वानरोंका प्रायोपवेशन और सम्पातिसे भेंट

मूलम् (वचनम्)

श्रीमहादेव उवाच

विश्वास-प्रस्तुतिः

अथ तत्र समासीना वृक्षषण्डेषु वानराः।
चिन्तयन्तो विमुह्यन्तः सीतामार्गणकर्शिताः॥ १॥

मूलम्

अथ तत्र समासीना वृक्षषण्डेषु वानराः।
चिन्तयन्तो विमुह्यन्तः सीतामार्गणकर्शिताः॥ १॥

अनुवाद (हिन्दी)

श्रीमहादेवजी बोले—हे पार्वति! इधर सीताजीकी खोजसे थके हुए वानरगण उस गुहाके समीप सघन वृक्षोंवाले स्थानपर बैठकर (सीताको न पानेके कारण) मोहित होकर आपसमें सोचने लगे॥ १॥

विश्वास-प्रस्तुतिः

तत्रोवाचाङ्गदः कांश्चिद्वानरान् वानरर्षभः।
भ्रमतां गह्वरेऽस्माकं मासो नूनं गतोऽभवत् ॥ २॥

मूलम्

तत्रोवाचाङ्गदः कांश्चिद्वानरान् वानरर्षभः।
भ्रमतां गह्वरेऽस्माकं मासो नूनं गतोऽभवत् ॥ २॥

अनुवाद (हिन्दी)

उस समय वानरश्रेष्ठ अंगदजीने कुछ वानरोंसे कहा—‘‘मालूम होता है इस कन्दरामें घूमते-घूमते हमारा एक मास अवश्य पूरा हो गया॥ २॥

विश्वास-प्रस्तुतिः

सीता नाधिगतास्माभिर्न कृतं राजशासनम्।
यदि गच्छाम किष्किन्धां सुग्रीवोऽस्मान् हनिष्यति॥ ३॥

मूलम्

सीता नाधिगतास्माभिर्न कृतं राजशासनम्।
यदि गच्छाम किष्किन्धां सुग्रीवोऽस्मान् हनिष्यति॥ ३॥

अनुवाद (हिन्दी)

परन्तु अभीतक हमें सीताजी नहीं मिलीं। हम वानरराज सुग्रीवकी आज्ञाका पालन नहीं कर सके। अब यदि हम किष्किन्धापुरीको लौट चलें तो वह हमें अवश्य मार डालेगा॥ ३॥

विश्वास-प्रस्तुतिः

विशेषतः शत्रुसुतं मां मिषान्निहनिष्यति।
मयि तस्य कुतः प्रीतिरहं रामेण रक्षितः॥ ४॥

मूलम्

विशेषतः शत्रुसुतं मां मिषान्निहनिष्यति।
मयि तस्य कुतः प्रीतिरहं रामेण रक्षितः॥ ४॥

अनुवाद (हिन्दी)

विशेषतः अपने शत्रुके पुत्र मुझे तो वह इस मिषसे अवश्य ही मार डालेगा। मुझमें उसका प्रेम कहाँ हो सकता है? मेरी रक्षा तो श्रीरामचन्द्रजीने ही की है॥ ४॥

विश्वास-प्रस्तुतिः

इदानीं रामकार्यं मे न कृतं तन्मिषं भवेत्।
तस्य मद्धनने नूनं सुग्रीवस्य दुरात्मनः॥ ५॥

मूलम्

इदानीं रामकार्यं मे न कृतं तन्मिषं भवेत्।
तस्य मद्धनने नूनं सुग्रीवस्य दुरात्मनः॥ ५॥

अनुवाद (हिन्दी)

अब मुझसे श्रीरघुनाथजीका कार्य नहीं सधा, अतः मेरा वध करनेके लिये उस दुरात्मा सुग्रीवको निश्चय ही यह अच्छा बहाना मिल जायगा॥ ५॥

विश्वास-प्रस्तुतिः

मातृकल्पां भ्रातृभार्यां पापात्मानुभवत्यसौ।
न गच्छेयमतः पार्श्वं तस्य वानरपुङ्गवाः॥ ६॥
त्यक्ष्यामि जीवितं चात्र येन केनापि मृत्युना।
इत्यश्रुनयनं केचिद्दृष्ट्वा वानरपुङ्गवाः॥ ७॥
व्यथिताः साश्रुनयना युवराजमथाब्रुवन्॥ ८॥

मूलम्

मातृकल्पां भ्रातृभार्यां पापात्मानुभवत्यसौ।
न गच्छेयमतः पार्श्वं तस्य वानरपुङ्गवाः॥ ६॥
त्यक्ष्यामि जीवितं चात्र येन केनापि मृत्युना।
इत्यश्रुनयनं केचिद्दृष्ट्वा वानरपुङ्गवाः॥ ७॥
व्यथिताः साश्रुनयना युवराजमथाब्रुवन्॥ ८॥

अनुवाद (हिन्दी)

वह पापात्मा अपने बड़े भाईकी पत्नीको जो उसकी माताके समान है, भोगता है; अतः हे वानरश्रेष्ठो! मैं अब उसके पास तो जाऊँगा नहीं। किसी-न-किसी उपायसे यहीं अपने जीवनका अन्त कर दूँगा’’। इस प्रकार उन्हें नेत्रोंमें जल भरे देखकर कितने ही प्रमुख वानरोंको बड़ा खेद हुआ और उन्होंने आँखोंमें आँसू भरकर युवराजसे कहा—॥ ६—८॥

विश्वास-प्रस्तुतिः

किमर्थं तव शोकोऽत्र वयं ते प्राणरक्षकाः।
भवामो निवसामोऽत्र गुहायां भयवर्जिताः॥ ९॥

मूलम्

किमर्थं तव शोकोऽत्र वयं ते प्राणरक्षकाः।
भवामो निवसामोऽत्र गुहायां भयवर्जिताः॥ ९॥

अनुवाद (हिन्दी)

‘‘आप इतना शोक क्यों करते हैं, हम सब आपके प्राणोंकी रक्षा करेंगे और निर्भय होकर इस गुहामें ही रहेंगे॥ ९॥

विश्वास-प्रस्तुतिः

सर्वसौभाग्यसहितं पुरं देवपुरोपमम्।
शनैः परस्परं वाक्यं वदतां मारुतात्मजः॥ १०॥
श्रुत्वाङ्गदं समालिङ्‍ग्य प्रोवाच नयकोविदः।
विचार्यते किमर्थं ते दुर्विचारो न युज्यते॥ ११॥
राज्ञोऽत्यन्तप्रियस्त्वं हि तारापुत्रोऽतिवल्लभः।
रामस्य लक्ष्मणात्प्रीतिस्त्वयि नित्यं प्रवर्धते॥ १२॥

मूलम्

सर्वसौभाग्यसहितं पुरं देवपुरोपमम्।
शनैः परस्परं वाक्यं वदतां मारुतात्मजः॥ १०॥
श्रुत्वाङ्गदं समालिङ्‍ग्य प्रोवाच नयकोविदः।
विचार्यते किमर्थं ते दुर्विचारो न युज्यते॥ ११॥
राज्ञोऽत्यन्तप्रियस्त्वं हि तारापुत्रोऽतिवल्लभः।
रामस्य लक्ष्मणात्प्रीतिस्त्वयि नित्यं प्रवर्धते॥ १२॥

अनुवाद (हिन्दी)

इसमें जो नगर है वह अमरावतीपुरीके समान समस्त सुख-सामग्रियोंसे सम्पन्न है।’’ इस प्रकार उनके आपसमें धीरे-धीरे कहे हुए ये शब्द नीतिनिपुण श्रीहनूमान् जी के कानोंमें पड़े तो उन्होंने अंगदजीको हृदयसे लगाकर कहा—‘‘अंगद! तुम ऐसी चिन्ता क्यों करते हो, तुम्हें किसी प्रकारकी दुर्भावना न करनी चाहिये। तुम ताराके अत्यन्त लाडिले लाल हो, अतः महाराज सुग्रीवको भी तुम बहुत प्रिय हो। और श्रीरामचन्द्रजीकी तो तुममें नित्यप्रति लक्ष्मणजीसे भी अधिक प्रीति बढ़ती जाती है॥ १०—१२॥

विश्वास-प्रस्तुतिः

अतो न राघवाद्भीतिस्तव राज्ञो विशेषतः।
अहं तव हिते सक्तो वत्स नान्यं विचारय॥ १३॥

मूलम्

अतो न राघवाद्भीतिस्तव राज्ञो विशेषतः।
अहं तव हिते सक्तो वत्स नान्यं विचारय॥ १३॥

अनुवाद (हिन्दी)

इसलिये तुम्हें श्रीरघुनाथजी या राजा सुग्रीवसे किसी प्रकारका खटका न होना चाहिये और फिर मैं भी सब प्रकार तुम्हारा हित करनेमें तत्पर हूँ। अतः हे वत्स! तुम किसी ऐसी-वैसी बातकी चिन्ता मत करो॥ १३॥

विश्वास-प्रस्तुतिः

गुहावासश्च निर्भेद्य इत्युक्तं वानरैस्तु यत्।
तदेतद्‍रामबाणानामभेद्यं किं जगत्त्रये॥ १४॥

मूलम्

गुहावासश्च निर्भेद्य इत्युक्तं वानरैस्तु यत्।
तदेतद्‍रामबाणानामभेद्यं किं जगत्त्रये॥ १४॥

अनुवाद (हिन्दी)

और इन वानरोंने जो कहा कि ‘गुहामें किसी प्रकारका खटका न होगा’ सो त्रिलोकीमें ऐसी कौन-सी वस्तु है जो भगवान् रामके बाणोंके लिये अभेद्य हो?॥ १४॥

विश्वास-प्रस्तुतिः

ये त्वां दुर्बोधयन्त्येते वानरा वानरर्षभ।
पुत्रदारादिकं त्यक्त्वा कथं स्थास्यन्ति ते त्वया॥ १५॥

मूलम्

ये त्वां दुर्बोधयन्त्येते वानरा वानरर्षभ।
पुत्रदारादिकं त्यक्त्वा कथं स्थास्यन्ति ते त्वया॥ १५॥

अनुवाद (हिन्दी)

हे कपिश्रेष्ठ! जो वानरगण तुम्हें यह बुरी सलाह दे रहे हैं, वे भी अपनी स्त्री और बालकोंको छोड़कर तुम्हारे साथ कैसे रह सकेंगे?॥ १५॥

विश्वास-प्रस्तुतिः

अन्यद्‍गुह्यतमं वक्ष्ये रहस्यं शृणु मे सुत।
रामो न मानुषो देवः साक्षान्नारायणोऽव्ययः॥ १६॥

मूलम्

अन्यद्‍गुह्यतमं वक्ष्ये रहस्यं शृणु मे सुत।
रामो न मानुषो देवः साक्षान्नारायणोऽव्ययः॥ १६॥

अनुवाद (हिन्दी)

इसके सिवा बेटा! एक अत्यन्त गुप्त रहस्य और बताता हूँ, सावधान होकर सुनो—भगवान् राम कोई साधारण मनुष्य नहीं हैं। वे साक्षात् निर्विकार नारायणदेव हैं॥ १६॥

विश्वास-प्रस्तुतिः

सीता भगवती माया जनसम्मोहकारिणी।
लक्ष्मणो भुवनाधारः साक्षाच्छेषः फणीश्वरः॥ १७॥

मूलम्

सीता भगवती माया जनसम्मोहकारिणी।
लक्ष्मणो भुवनाधारः साक्षाच्छेषः फणीश्वरः॥ १७॥

अनुवाद (हिन्दी)

भगवती सीताजी जगन्मोहिनी माया हैं और लक्ष्मणजी त्रिभुवनाधार साक्षात् नागनाथ शेषजी हैं॥ १७॥

विश्वास-प्रस्तुतिः

ब्रह्मणा प्रार्थिताः सर्वे रक्षोगणविनाशने।
मायामानुषभावेन जाता लोकैकरक्षकाः॥ १८॥

मूलम्

ब्रह्मणा प्रार्थिताः सर्वे रक्षोगणविनाशने।
मायामानुषभावेन जाता लोकैकरक्षकाः॥ १८॥

अनुवाद (हिन्दी)

ये सब ब्रह्माजीकी प्रार्थनासे राक्षसोंका नाश करनेके लिये माया-मानवरूपसे उत्पन्न हुए हैं। इनमेंसे प्रत्येक त्रिलोकीकी रक्षा करनेमें समर्थ है॥ १८॥

विश्वास-प्रस्तुतिः

वयं च पार्षदाः सर्वे विष्णोर्वैकुण्ठवासिनः।
मनुष्यभावमापन्ने स्वेच्छया परमात्मनि॥ १९॥
वयं वानररूपेण जातास्तस्यैव मायया।
वयं तु तपसा पूर्वमाराध्य जगतां पतिम्॥ २०॥
तेनैवानुगृहीताः स्मः पार्षदत्वमुपागताः।
इदानीमपि तस्यैव सेवां कृत्वैव मायया॥ २१॥
पुनर्वैकुण्ठमासाद्य सुखं स्थास्यामहे वयम्।
इत्यङ्गदमथाश्वास्य गता विन्ध्यं महाचलम्॥ २२॥

मूलम्

वयं च पार्षदाः सर्वे विष्णोर्वैकुण्ठवासिनः।
मनुष्यभावमापन्ने स्वेच्छया परमात्मनि॥ १९॥
वयं वानररूपेण जातास्तस्यैव मायया।
वयं तु तपसा पूर्वमाराध्य जगतां पतिम्॥ २०॥
तेनैवानुगृहीताः स्मः पार्षदत्वमुपागताः।
इदानीमपि तस्यैव सेवां कृत्वैव मायया॥ २१॥
पुनर्वैकुण्ठमासाद्य सुखं स्थास्यामहे वयम्।
इत्यङ्गदमथाश्वास्य गता विन्ध्यं महाचलम्॥ २२॥

अनुवाद (हिन्दी)

हम सब भी वैकुण्ठलोकमें रहनेवाले भगवान् विष्णुके पार्षद हैं। जब परमात्माने अपनी इच्छासे मनुष्यरूप धारण किया तो हम भी उन्हींकी मायाशक्तिसे वानररूपसे उत्पन्न हो गये। पूर्वकालमें हमने तपस्याद्वारा श्रीजगदीश्वरकी आराधना की थी; तब उन्हींकी कृपासे हम उनके पार्षद हुए थे। अब भी हम मायाकी प्रेरणासे उन्हींकी सेवा करते हुए अन्तमें फिर वैकुण्ठमें जाकर आनन्दपूर्वक (उन्हींके साथ) रहेंगे’’। इस प्रकार अंगदजीको ढाढ़स बँधाकर वे सब विन्ध्याचल पर्वतपर गये॥ १९—२२॥

विश्वास-प्रस्तुतिः

विचिन्वन्तोऽथ शनकैर्जानकीं दक्षिणाम्बुधेः।
तीरे महेन्द्राख्यगिरेः पवित्रं पादमाययुः॥ २३॥

मूलम्

विचिन्वन्तोऽथ शनकैर्जानकीं दक्षिणाम्बुधेः।
तीरे महेन्द्राख्यगिरेः पवित्रं पादमाययुः॥ २३॥

अनुवाद (हिन्दी)

फिर धीरे-धीरे श्रीजानकीजीको खोजते हुए दक्षिण-समुद्रके तटपर महेन्द्रपर्वतकी पवित्र तराईमें पहुँचे॥ २३॥

विश्वास-प्रस्तुतिः

दृष्ट्वा समुद्रं दुष्पारमगाधं भयवर्धनम्।
वानरा भयसन्त्रस्ताः किं कुर्म इति वादिनः॥ २४॥

मूलम्

दृष्ट्वा समुद्रं दुष्पारमगाधं भयवर्धनम्।
वानरा भयसन्त्रस्ताः किं कुर्म इति वादिनः॥ २४॥

अनुवाद (हिन्दी)

वहाँ पहुँचनेपर वे अपार, अगाध और भयको बढ़ानेवाले समुद्रको देखकर भयभीत हो गये और एक-दूसरेसे कहने लगे कि अब क्या करना चाहिये?॥ २४॥

विश्वास-प्रस्तुतिः

निषेदुरुदधेस्तीरे सर्वे चिन्तासमन्विताः।
मन्त्रयामासुरन्योन्यमङ्गदाद्या महाबलाः॥ २५॥

मूलम्

निषेदुरुदधेस्तीरे सर्वे चिन्तासमन्विताः।
मन्त्रयामासुरन्योन्यमङ्गदाद्या महाबलाः॥ २५॥

अनुवाद (हिन्दी)

अंगद आदि समस्त महापराक्रमी वानर अति चिन्ताग्रस्त होकर समुद्रतटपर बैठ गये और आपसमें सलाह करने लगे—॥ २५॥

विश्वास-प्रस्तुतिः

भ्रमतो मे वने मासो गतोऽत्रैव गुहान्तरे।
न दृष्टो रावणो वाद्य सीता वा जनकात्मजा॥ २६॥

मूलम्

भ्रमतो मे वने मासो गतोऽत्रैव गुहान्तरे।
न दृष्टो रावणो वाद्य सीता वा जनकात्मजा॥ २६॥

अनुवाद (हिन्दी)

‘अहो! वनमें घूमते-घूमते हमें एक मास तो उस गुहामें ही बीत गया। परन्तु रावण अथवा जनकनन्दिनी सीताजीको हम अभीतक नहीं देख सके॥ २६॥

विश्वास-प्रस्तुतिः

सुग्रीवस्तीक्ष्णदण्डोऽस्मान्निहन्त्येव न संशयः।
सुग्रीववधतोऽस्माकं श्रेयः प्रायोपवेशनम्॥ २७॥

मूलम्

सुग्रीवस्तीक्ष्णदण्डोऽस्मान्निहन्त्येव न संशयः।
सुग्रीववधतोऽस्माकं श्रेयः प्रायोपवेशनम्॥ २७॥

अनुवाद (हिन्दी)

राजा सुग्रीव बड़ा दुर्दण्ड है, वह हमें निस्सन्देह मार डालेगा। सुग्रीवके हाथसे मरनेकी अपेक्षा तो प्रायोपवेशन—(अन्न-जल छोड़कर मर जाने)-हीमें हमारा अधिक कल्याण है’॥ २७॥

विश्वास-प्रस्तुतिः

इति निश्चित्य तत्रैव दर्भानास्तीर्य सर्वतः।
उपाविवेशुस्ते सर्वे मरणे कृतनिश्चयाः॥ २८॥

मूलम्

इति निश्चित्य तत्रैव दर्भानास्तीर्य सर्वतः।
उपाविवेशुस्ते सर्वे मरणे कृतनिश्चयाः॥ २८॥

अनुवाद (हिन्दी)

ऐसा निर्णय करके वे सब जहाँ-तहाँ कुशा बिछाकर मरनेका निश्चय कर वहीं बैठ गये॥ २८॥

विश्वास-प्रस्तुतिः

एतस्मिन्नन्तरे तत्र महेन्द्रादिगुहान्तरात्।
निर्गत्य शनकैरागाद्‍गृध्रः पर्वतसन्निभः॥ २९॥

मूलम्

एतस्मिन्नन्तरे तत्र महेन्द्रादिगुहान्तरात्।
निर्गत्य शनकैरागाद्‍गृध्रः पर्वतसन्निभः॥ २९॥

अनुवाद (हिन्दी)

इसी समय महेन्द्रपर्वतकी कन्दरासे निकलकर वहाँ एक पर्वताकार गृध्र धीरे-धीरे चलकर आया॥ २९॥

विश्वास-प्रस्तुतिः

दृष्ट्वा प्रायोपवेशेन स्थितान् वानरपुङ्गवान्।
उवाच शनकैर्गृध्रः प्राप्तो भक्ष्योऽद्य मे बहुः॥ ३०॥
एकैकशः क्रमात्सर्वान् भक्षयामि दिने दिने।
श्रुत्वा तद्‍गृध्रवचनं वानरा भीतमानसाः॥ ३१॥

मूलम्

दृष्ट्वा प्रायोपवेशेन स्थितान् वानरपुङ्गवान्।
उवाच शनकैर्गृध्रः प्राप्तो भक्ष्योऽद्य मे बहुः॥ ३०॥
एकैकशः क्रमात्सर्वान् भक्षयामि दिने दिने।
श्रुत्वा तद्‍गृध्रवचनं वानरा भीतमानसाः॥ ३१॥

अनुवाद (हिन्दी)

उन बड़े-बड़े वानरोंको प्रायोपवेशनके लिये बैठे देख वह मन्द स्वरमें कहने लगा—‘‘आज मुझे (एक साथ ही) बहुत-सा भक्ष्य प्राप्त हो गया। अब मैं इन सबको नित्यप्रति क्रमशः एक-एक करके खाऊँगा’’। गृध्रके ये वचन सुनकर वे समस्त वानर भयभीत होकर कहने लगे—॥ ३०-३१॥

विश्वास-प्रस्तुतिः

भक्षयिष्यति नः सर्वानसौ गृध्रो न संशयः।
रामकार्यं च नास्माभिः कृतं किञ्चिद्धरीश्वराः॥ ३२॥
सुग्रीवस्यापि च हितं न कृतं स्वात्मनामपि।
वृथानेन वधं प्राप्ता गच्छामो यमसादनम्॥ ३३॥

मूलम्

भक्षयिष्यति नः सर्वानसौ गृध्रो न संशयः।
रामकार्यं च नास्माभिः कृतं किञ्चिद्धरीश्वराः॥ ३२॥
सुग्रीवस्यापि च हितं न कृतं स्वात्मनामपि।
वृथानेन वधं प्राप्ता गच्छामो यमसादनम्॥ ३३॥

अनुवाद (हिन्दी)

‘‘अहो! निस्सन्देह अब यह गृध्र हम सबको खा जायगा। हे वानरेश्वरगण! हमसे न तो भगवान् रामका ही कुछ काम सधा और न राजा सुग्रीवका या अपना ही कुछ हित हुआ; अब हम व्यर्थ इसके हाथसे मरकर यमलोकको जायँगे॥ ३२-३३॥

विश्वास-प्रस्तुतिः

अहो जटायुर्धर्मात्मा रामस्यार्थे मृतः सुधीः।
मोक्षं प्राप दुरावापं योगिनामप्यरिन्दमः॥ ३४॥

मूलम्

अहो जटायुर्धर्मात्मा रामस्यार्थे मृतः सुधीः।
मोक्षं प्राप दुरावापं योगिनामप्यरिन्दमः॥ ३४॥

अनुवाद (हिन्दी)

अहो! धर्मात्मा जटायु धन्य है, जिस बुद्धिमान् ने श्रीरामके कार्यमें अपने प्राण दे दिये। देखो, उस शत्रुदमनने वह मोक्षपद प्राप्त कर लिया जो योगियोंको भी दुर्लभ है’’॥ ३४॥

विश्वास-प्रस्तुतिः

सम्पातिस्तु तदा वाक्यं श्रुत्वा वानरभाषितम्।
के वा यूयं मम भ्रातुः कर्णपीयूषसन्निभम्॥ ३५॥
जटायुरिति नामाद्य व्याहरन्तः परस्परम्।
उच्यतां वो भयं मा भून्मत्तः प्लवगसत्तमाः॥ ३६॥

मूलम्

सम्पातिस्तु तदा वाक्यं श्रुत्वा वानरभाषितम्।
के वा यूयं मम भ्रातुः कर्णपीयूषसन्निभम्॥ ३५॥
जटायुरिति नामाद्य व्याहरन्तः परस्परम्।
उच्यतां वो भयं मा भून्मत्तः प्लवगसत्तमाः॥ ३६॥

अनुवाद (हिन्दी)

वानरोंके कहे हुए इस वाक्यको सुनकर सम्पाति बोला—‘‘हे कपिश्रेष्ठगण! आपलोग कौन हैं, जो आपसमें मेरे कानोंको अमृतके समान प्रिय लगनेवाला मेरे भाईका ‘जटायु’ नाम ले रहे हैं। आप मुझसे किसी प्रकारका भय न करके अपना वृत्तान्त कहिये’’॥ ३५-३६॥

विश्वास-प्रस्तुतिः

तमुवाचाङ्गदः श्रीमानुत्थितो गृध्रसन्निधौ।
रामो दाशरथिः श्रीमान् लक्ष्मणेन समन्वितः॥ ३७॥
सीतया भार्यया सार्धं विचचार महावने।
तस्य सीता हृता साध्वी रावणेन दुरात्मना॥ ३८॥

मूलम्

तमुवाचाङ्गदः श्रीमानुत्थितो गृध्रसन्निधौ।
रामो दाशरथिः श्रीमान् लक्ष्मणेन समन्वितः॥ ३७॥
सीतया भार्यया सार्धं विचचार महावने।
तस्य सीता हृता साध्वी रावणेन दुरात्मना॥ ३८॥

अनुवाद (हिन्दी)

तब श्रीमान् अंगदजी उठकर उस गृध्रके पास गये और बोले—‘‘दशरथकुमार श्रीरामचन्द्रजी भाई लक्ष्मण और प्राणप्रिया सीताके सहित घोर दण्डकारण्यमें विचर रहे थे। वहाँ उनकी साध्वी भार्या सीताको दुरात्मा रावण हर ले गया॥ ३७-३८॥

विश्वास-प्रस्तुतिः

मृगयां निर्गते रामे लक्ष्मणे च हृता बलात्।
रामरामेति क्रोशन्ती श्रुत्वा गृध्रः प्रतापवान्॥ ३९॥
जटायुर्नाम पक्षीन्द्रो युद्धं कृत्वा सुदारुणम्।
रावणेन हतो वीरो राघवार्थं महाबलः॥ ४०॥

मूलम्

मृगयां निर्गते रामे लक्ष्मणे च हृता बलात्।
रामरामेति क्रोशन्ती श्रुत्वा गृध्रः प्रतापवान्॥ ३९॥
जटायुर्नाम पक्षीन्द्रो युद्धं कृत्वा सुदारुणम्।
रावणेन हतो वीरो राघवार्थं महाबलः॥ ४०॥

अनुवाद (हिन्दी)

जिस समय राम और लक्ष्मण मृगयाके लिये गये हुए थे उसी समय वह बलात् उन्हें ले चला। उस समय वे ‘हा राम! हा राम!’ कहकर रोने लगीं। उनका शब्द सुनकर महाप्रतापी पक्षिराज गृध्रवर जटायुने रघुनाथजीके लिये रावणसे घोर युद्ध किया, किन्तु अन्तमें वे महाबलवान् वीरवर रावणके हाथसे मारे गये॥ ३९-४०॥

विश्वास-प्रस्तुतिः

रामेण दग्धो रामस्य सायुज्यमगमत्क्षणात्।
रामः सुग्रीवमासाद्य सख्यं कृत्वाग्निसाक्षिकम्॥ ४१॥

मूलम्

रामेण दग्धो रामस्य सायुज्यमगमत्क्षणात्।
रामः सुग्रीवमासाद्य सख्यं कृत्वाग्निसाक्षिकम्॥ ४१॥

अनुवाद (हिन्दी)

फिर स्वयं श्रीरामचन्द्रजीने उनका दाह-संस्कार किया और उन्होंने तत्काल भगवान् राममें (लीन होकर) सायुज्य मोक्ष प्राप्त किया। तदनन्तर श्रीरघुनाथजी सुग्रीवके पास आये और अग्निको साक्षी बनाकर उनसे मित्रता की॥ ४१॥

विश्वास-प्रस्तुतिः

सुग्रीवचोदितो हत्वा वालिनं सुदुरासदम्।
राज्यं ददौ वानराणां सुग्रीवाय महाबलः॥ ४२॥

मूलम्

सुग्रीवचोदितो हत्वा वालिनं सुदुरासदम्।
राज्यं ददौ वानराणां सुग्रीवाय महाबलः॥ ४२॥

अनुवाद (हिन्दी)

फिर सुग्रीवके कहनेसे महाबली रामजीने अति दुर्जय वालीको मारा और वानरोंका राज्य सुग्रीवको दिया॥ ४२॥

विश्वास-प्रस्तुतिः

सुग्रीवः प्रेषयामास सीतायाः परिमार्गणे।
अस्मान् वानरवृन्दान् वै महासत्त्वान् महाबलः॥ ४३॥

मूलम्

सुग्रीवः प्रेषयामास सीतायाः परिमार्गणे।
अस्मान् वानरवृन्दान् वै महासत्त्वान् महाबलः॥ ४३॥

अनुवाद (हिन्दी)

महाबली सुग्रीवने हमारे-जैसे अनेकों महापराक्रमी वानरोंको सीताकी खोजके लिये भेजा है॥ ४३॥

विश्वास-प्रस्तुतिः

मासादर्वाङ्‍‍निवर्तध्वं नोचेत्प्राणान् हरामि वः।
इत्याज्ञया भ्रमन्तोऽस्मिन् वने गह्वरमध्यगाः॥ ४४॥

मूलम्

मासादर्वाङ्‍‍निवर्तध्वं नोचेत्प्राणान् हरामि वः।
इत्याज्ञया भ्रमन्तोऽस्मिन् वने गह्वरमध्यगाः॥ ४४॥

अनुवाद (हिन्दी)

और यह कह दिया है कि ‘सब लोग एक मासके भीतर ही लौट आना नहीं तो मैं तुम्हारे प्राण हर लूँगा।’ उनकी आज्ञासे इस वनमें घूमते हुए हम एक गुहामें चले गये॥ ४४॥

विश्वास-प्रस्तुतिः

गतो मासो न जानीमः सीतां वा रावणं च वा।
मर्तुं प्रायोपविष्टाः स्मस्तीरे लवणवारिधेः॥ ४५॥
यदि जानासि हे पक्षिन्सीतां कथय नः शुभाम्।
अङ्गदस्य वचः श्रुत्वा सम्पातिर्हृष्टमानसः॥ ४६॥
उवाच मत्प्रियो भ्राता जटायुः प्लवगेश्वराः।
बहुवर्षसहस्रान्ते भ्रातृवार्ता श्रुता मया॥ ४७॥

मूलम्

गतो मासो न जानीमः सीतां वा रावणं च वा।
मर्तुं प्रायोपविष्टाः स्मस्तीरे लवणवारिधेः॥ ४५॥
यदि जानासि हे पक्षिन्सीतां कथय नः शुभाम्।
अङ्गदस्य वचः श्रुत्वा सम्पातिर्हृष्टमानसः॥ ४६॥
उवाच मत्प्रियो भ्राता जटायुः प्लवगेश्वराः।
बहुवर्षसहस्रान्ते भ्रातृवार्ता श्रुता मया॥ ४७॥

अनुवाद (हिन्दी)

वहाँ हमारा मास समाप्त हो गया, किन्तु अभीतक हमें न तो सीताका पता चला है और न रावणका। अतः अब हम प्रायोपवेशन करके मरनेके लिये इस क्षार (खारे) समुद्रके तटपर बैठे हैं। हे पक्षिन्! यदि तुम्हें शुभलक्षणा सीताका कुछ पता हो तो बतलाओ’’। अंगदके ये वचन सुनकर सम्पाति चित्तमें प्रसन्न होकर बोला—‘‘हे कपीश्वरो! जटायु मेरा परम प्रिय भाई था। आज कई सहस्र वर्षोंके अनन्तर मैंने भाईका समाचार सुना है॥ ४५—४७॥

विश्वास-प्रस्तुतिः

वाक्साहाय्यं करिष्येऽहं भवतां प्लवगेश्वराः।
भ्रातुः सलिलदानाय नयध्वं मां जलान्तिकम्॥ ४८॥
पश्चात्सर्वं शुभं वक्ष्ये भवतां कार्यसिद्धये।
तथेति निन्युस्ते तीरं समुद्रस्य विहङ्गमम्॥ ४९॥

मूलम्

वाक्साहाय्यं करिष्येऽहं भवतां प्लवगेश्वराः।
भ्रातुः सलिलदानाय नयध्वं मां जलान्तिकम्॥ ४८॥
पश्चात्सर्वं शुभं वक्ष्ये भवतां कार्यसिद्धये।
तथेति निन्युस्ते तीरं समुद्रस्य विहङ्गमम्॥ ४९॥

अनुवाद (हिन्दी)

हे वानरो! मैं बातोंसे अवश्य आपलोगोंकी कुछ सहायता करूँगा। पहले भाईको जलांजलि देनेके लिये मुझे जलके पास ले चलो। फिर आपलोगोंकी कार्य-सिद्धिके लिये जो ठीक होगा वह सब बतलाऊँगा’’। तब ‘बहुत अच्छा’ कहकर वे सम्पातिको समुद्र-तटपर ले गये॥ ४८-४९॥

विश्वास-प्रस्तुतिः

सोऽपि तत्सलिले स्नात्वा भ्रातुर्दत्त्वा जलाञ्जलिम्।
पुनः स्वस्थानमासाद्य स्थितो नीतो हरीश्वरैः।
सम्पातिः कथयामास वानरान् परिहर्षयन्॥ ५०॥

मूलम्

सोऽपि तत्सलिले स्नात्वा भ्रातुर्दत्त्वा जलाञ्जलिम्।
पुनः स्वस्थानमासाद्य स्थितो नीतो हरीश्वरैः।
सम्पातिः कथयामास वानरान् परिहर्षयन्॥ ५०॥

अनुवाद (हिन्दी)

वहाँ पहुँचकर उसने जलमें स्नानकर भाईको जलांजलि दी। तदनन्तर वानरगण उसे उसके स्थानपर ले गये। वहाँ बैठकर सम्पाति (अपने वचनसे) वानरोंको आनन्दित करता हुआ बोला—॥ ५०॥

विश्वास-प्रस्तुतिः

लङ्का नाम नगर्यास्ते त्रिकूटगिरिमूर्धनि।
तत्राशोकवने सीता राक्षसीभिः सुरक्षिता॥ ५१॥

मूलम्

लङ्का नाम नगर्यास्ते त्रिकूटगिरिमूर्धनि।
तत्राशोकवने सीता राक्षसीभिः सुरक्षिता॥ ५१॥

अनुवाद (हिन्दी)

‘‘त्रिकूट-पर्वतपर लंका नामकी एक नगरी है। वहाँ श्रीसीताजी अशोकवनमें राक्षसियोंकी देख-रेखमें रहती हैं॥ ५१॥

विश्वास-प्रस्तुतिः

समुद्रमध्ये सा लङ्का शतयोजनदूरतः।
दृश्यते मे न सन्देहः सीता च परिदृश्यते॥ ५२॥

मूलम्

समुद्रमध्ये सा लङ्का शतयोजनदूरतः।
दृश्यते मे न सन्देहः सीता च परिदृश्यते॥ ५२॥

अनुवाद (हिन्दी)

वह लंकापुरी यहाँसे सौ योजनकी दूरीपर समुद्रके बीचमें है। इसमें सन्देह नहीं, मुझे तो वह और सीताजी यहींसे दीख रही हैं॥ ५२॥

विश्वास-प्रस्तुतिः

गृध्रत्वाद्दूरदृष्टिर्मे नात्र संशयितुं क्षमम्।
शतयोजनविस्तीर्णं समुद्रं यस्तु लङ्घयेत्॥ ५३॥
स एव जानकीं दृष्ट्वा पुनरायास्यति ध्रुवम्।
अहमेव दुरात्मानं रावणं हन्तुमुत्सहे।
भ्रातुर्हन्तारमेकाकी किन्तु पक्षविवर्जितः॥ ५४॥

मूलम्

गृध्रत्वाद्दूरदृष्टिर्मे नात्र संशयितुं क्षमम्।
शतयोजनविस्तीर्णं समुद्रं यस्तु लङ्घयेत्॥ ५३॥
स एव जानकीं दृष्ट्वा पुनरायास्यति ध्रुवम्।
अहमेव दुरात्मानं रावणं हन्तुमुत्सहे।
भ्रातुर्हन्तारमेकाकी किन्तु पक्षविवर्जितः॥ ५४॥

अनुवाद (हिन्दी)

आपलोग इसमें सन्देह न करें। गृध्र होनेके कारण मेरी दृष्टि बहुत दूरतक जाती है। आपमेंसे जो कोई सौ योजन समुद्रको लाँघ सकता हो, वही निश्चय जानकीजीको देखकर आ सकता है। मेरे भाईको मारनेवाले इस दुरात्मा रावणको मारनेमें तो मैं अकेला ही समर्थ हूँ; परन्तु (करूँ क्या?) मेरे पंख नहीं रहे॥ ५३-५४॥

विश्वास-प्रस्तुतिः

यतध्वमतियत्नेन लङ्घितुं सरितां पतिम्।
ततो हन्ता रघुश्रेष्ठो रावणं राक्षसाधिपम्॥ ५५॥

मूलम्

यतध्वमतियत्नेन लङ्घितुं सरितां पतिम्।
ततो हन्ता रघुश्रेष्ठो रावणं राक्षसाधिपम्॥ ५५॥

अनुवाद (हिन्दी)

आपलोग किसी-न-किसी तरह समुद्र लाँघनेका प्रयत्न कीजिये; फिर राक्षसराज रावणको तो श्रीरघुनाथजी स्वयं मार डालेंगे॥ ५५॥

विश्वास-प्रस्तुतिः

उल्लङ्‍घ्य सिन्धुं शतयोजनायतं
लङ्कां प्रविश्याथ विदेहकन्यकाम्।
दृष्ट्वा समाभाष्य च वारिधिं पुन-
स्तर्तुं समर्थः कतमो विचार्यताम्॥ ५६॥

मूलम्

उल्लङ्‍घ्य सिन्धुं शतयोजनायतं
लङ्कां प्रविश्याथ विदेहकन्यकाम्।
दृष्ट्वा समाभाष्य च वारिधिं पुन-
स्तर्तुं समर्थः कतमो विचार्यताम्॥ ५६॥

अनुवाद (हिन्दी)

आपलोग अब यह विचार करें कि आपमेंसे ऐसा शक्तिशाली कौन है जो सौ योजन विस्तारवाले समुद्रको लाँघकर लंकामें जाय और श्रीजानकीजीसे मिलकर तथा उनके साथ सम्भाषण कर फिर समुद्र पार करके लौट आवे’’॥ ५६॥

अनुवाद (समाप्ति)

इति श्रीमदध्यात्मरामायणे उमामहेश्वरसंवादे किष्किन्धाकाण्डे सप्तमः सर्गः॥ ७॥