२३ सिद्धोपाय-शोधनाधिकारः

चित्तोबायसोद नादिगारम्। २३। १८१०- युगपदखिलं प्रत्यक्षेण स्वतः सततं विदन् निरवधिदयादिव्योदन्यान् अशक्यविवर्जितः । जलधिसुतया सार्धं देवो जगत् परिपालयन् परमपुरुषस्सिद्धोपायः प्रतीष्टभरस्सताम् ॥ श्रीमते निगमान्द कुरवे नम: चित्तोबायसोदनादिगारम्। ६२५ उबदिष्टमाऩ तत्तुवहित पुरुषार्त्तङ्गळिल् चित्तोबायमाऩ तत्तुव विषयत्तिलुम् सात्योबायमाऩ प्रपत्ति विषयत्तिलुम् अदऩु टैय प्रबाव विषयत्तिलुम् सिऱ्‌सिल शङ्कैगळै, इवऱ्‌ऱै यऱिन्दुळ्ळ सिलर् किळप्पि यिरुप्पदाल् अवऱ्‌ऱैप् परिहरिक्कादबोदु कीऴ्क्कूऱियबडि सिलर् इसैयामल् पलऩ् पॆऱामऱ्‌ पोवरॆऩ्ऱाराय्न्दु अन्द शङ्कै कळुक्कुप् परिहारम् सॆय्वदऱ्‌काग चित्तोबाय विषयमाग मुदलदिगार त्तैयुम् सात्योबाय विषयमाग इरण्डावदु अदिगारत्तैयुम् प्रबाव विषयत्तिले व्यवस्त्तै रक्षैयॆऩ्ऱु इरु पिरिवाक्कि इरण्डु आदिगार ङ्गळैयुम् सेर्त्तु स्त्तिरीगरण भागमॆऩ्गिऱ इरण्डावदु भागत्तै यरुळिच्चॆय्गिऱवराय् मुदलदिगारत्तिऩ् अर्थत्तै च्लोकत्तिऩाल् सङ्ग्र हिक्किऱार् aa:-पुरुषोत्तमऩ् सai - ऎप्पोदुम् एकगालत्तिल् अळिऎऩ् - ऒऩ्ऱुविडामल् ऎल्लाम्, :- स्वबावमागवे - कारणमिऩ्ऱिये प्रत्यक्षमागवे काण्गिऱवऩाय् : इदु ऎ ऎऩ्ऱ नादमुनिगळ् च्लोकत्तिऩ् अर्थम्। अदु कीऴे विवरिक् कप्पट्टुळ्ळदु। साaळिवु -ऎल्लैयऱ्‌ऱ A - कृपैक्कु तऩ-SEMI- सिऱन्द कडलाय्, ऎळिङ्ग:- तऩ्ऩालागाद विषयत्तिऩाल् विडप्पट्टवऩाय्- ऎदैयुम् तऩक्कु सक्यमाग वुडैयवऩाय् ऎऩ्ऱबडि; सर्वशक्तिऩॆऩ्ऱ तूयिऱ्‌ऱु - सुऩिऩ् सऩ् कडलिल् तोऩ्ऱिय तिरुमामगळोडु। कूड ऎ- स्वामियाय् लीलाव्यापारमुळ्ळवऩाय् -उलगै परिपालयन् नऩ्गु रक्षिक्किऱवऩुमाऩवऩ् ai - नल्लोर्गळुक्कु gallur:- स्वीकरिक्कप् पट्ट पारत्तै युडैयवऩुमाय् featuafa चित्तोबायमागिऱाऩ्। चित्तोबायम् सात्योबायमॆऩ्गिऱ पिरिवैये इसैयामल् ईच् वरऩै चित्तोबायमॆऩ्ऱु सॊल्ललागादॆऩ्ऱु आक्षेपिक्किऱवऩुक्कु समादा नम् इव्वदिगारत्तिल्। इव्वाक्षेपत्तिल् इदैयुम् सेर्त्तुक् कॊळ्ग उपायमॆऩ्ऱाल् पोदादा; चित्तोबायमॆऩ्बदु ऎदऱ्‌काग? सात्योबायत्तैविड वेऱु ऎऩ्ऱु तॆरिविप् तऱ्‌कागवॆऩ्ऩिल्, ऒरु ५-७९ ६२६ स्त्तुडऩ् (२३) वस्तु इऩि सात्यमायिरुन्दाल् = सादिक्कवेण्डियदायिरुन्दाल् उपाय मागुमो? एर् sarasalasat-क् कऩवुगळ् ऎऩ्ऱु चित्तत्तै उपाय मागवुंसात्यत्तै कुमागवुमऩ्ऱो सॊल्लुवदु, आऩाल्उपायम् ऎप्पोदु मिरुन्दाल् पलऩुमॆप्पोदुमिरुक्क वेण्डुमे, अदऩाल् ऒरुवस्तु मुदलिल् सात्यमायिरुन्दु सादिक्कप्पट्ट पिऱगु चित्तमाय् उपायमागवेण्डुम्। आग ऒऩ्ऱे सत्योबायमुम् चित्तोबायमुमागुम्। ईच्वरऩ् सात्यऩागा ऩागैयाल् चित्तोबायमागाऩ्। अवऩ् चित्तऩाऩालुम् अवऩुडैय कुणम् सादिक्कप्पट्टु अन्द कुणत्तोडु सेर्न्दु चित्तोबायऩॆऩ्ऩिल्, अवऩुक्कु नीङ्गळिसैन्दवै वु सिऩिवर्गळ्, इवैगळ् ऎप्पोदुमे उळ। मेलुम् इवै ईच्वरऩुक्कुच् चॊल्लवुमागा। ईच् वरऩुक्के अज्ञा नमुम् तुक्कमुम् इरुप्पदागत् तॆरिवदाल् अवऩुक्कु इवै यिरुक्कमाट्टा। अवऩ् सर्वज्ञऩायिरुन्दाल् अवऩुक्कुच् चेद नऩै रक्षिक्कुम्बडि ऒरुवर् तॆरिविप्पदेऩ्? कारुण्यमॆऩ्बदु ऎg:ē ञfामागैयाले तुक्कम् चित्तम्। अदऩालेये सर्व सक्तऩल्लऩॆऩ्ऱु तॆरिगिऱदु। सक्तियुम् कृपैयुमिरुक्कुमाऩाल् ऎल्लोरुक्कुमे नऩ्मैये सॆय्वाऩागैयाल् इव्वाऱु उलगमिरादे। स रि।कऩ अ पापं पराक्रमितुमर्हति मामकीनम्’ ऎऩ्ऱु ऎम्बॆरुमाऩुडैय ज्ञानसक्ति करुणैगळुक्कॆदिरिल् ऎऩ्ऩुडैय पाबत्तिऱ्‌कु पराक्रममेदु ऎऩ्ऱार् अबियुक्तर्। उलगिल् ऎङ्गुम् पाबत्तुक्के पराक्रमत्तैक् काण्गिऱोम्। इव्वळवु तुरवस्त्तैयिल् उलगमिरुप्पदाल् ज्ञा नसक्ति करुणैगळ् उळ्ळ वऩ् इल्लैयॆऩ्ऱे तॆरिगिऱदु। मेलुम् अवऩ् ऒरुवऩे पोदुमा यिरुक्कप् पिराट्टि ऎदऱ्‌काग? उपायत्तिऩ् तुणैयागवा? पुरुषकार मागवा? उपायमागक् कॊण्डाल् सर्वशक्तित्वम् उपाय एकत्वम् इरण्डिऱ्‌कुम् विरुत्तमागुम्। पुरुषकारमागक् कॊण्डाल् पिराट्टि सॊऩ्ऩालॊऴिय तॆरियादवऩुक्कु सर्व ज्ञत्वम् ऎङ्ङऩे? मेलुम् स्त्रीबर्त्ता ऎऩ्ऱाल् ईच्वरऩ् पुरुषमूर्त्तियाग वेण्डुम्। अप्पोदु शरीरमिरुन्दाल् पुण्यबाबदुक्क कामक्रोदादिगळुक्कु इडमावाऩ्। मेलुम् अवऩ् स्वतन्त्रऩ। अस्वतन्त्रऩा। सर्वसक्तऩॆऩ्ऱाल् स्वदन्द् रऩे, तऩ्ऩिष्टप्पडि सॆय्गिऱवऩ् स्वतन्त्रऩ्, ताऩे स्वतन्त्रऩाय्क् काप्पदागवुम्। ‘इऩ्ऱॆऩ्ऩैप्प् पॊरुळाक्कि’ ऎऩ्ऱ पासुरम् अऱिविक् किऱदु। इप्पडि इवऩ् परन्यासत्तै ऎदिर्बारादिरुक्क सात् योबायमे वेण्डावे-इत्यादि शङ्कैगळिऩ् परिहारत्तैक् करुत् ’ तिऱ्‌ कॊण्डु कीऴ्क्कूऱिय कुणङ्गळैयुम् पिराट्टियैयुम् पुरुषमूर्त्ति यैयुम् चित्तोबायत्वत्तैयुम् सात्योबायत्तुडऩ् इन्द च्लोक त्तिल् प्रामाणिगमागक् कुऱित्तरुळिऩार् इन्द स्त्तिरीगरणबागत्तिल् रिक्कप्पडुम् शङ्कैगळॆल्लाम् कीऴ् अर्थानुशासनबागत्तै यऱिन्द कॆदॆऩ्बदै यऱिविप्पदऱ्‌काग अव्विरुबत्तिरण्डु अदि रीमत्रहस्यत्रयसारम (ऎऩ् ३ ६२७ अनादिगालम् संसरित्तुप् पोन्द क्षेत्रज्ञऩ् क्षैयाऩ भगवत् कृपैयाले पुरिन्दु (पिरिन्दु) ऎरिसिरऩऎरऎत्ताले कळि=ेgकळऩ्- ऎङ्गळैत् तॆळिन्दु, मुमुक्षवाय् यिरुप्पदॊरु उपाय विशेषत्तैप् रित्तुक् तादऩऩाय्, तऩ् निष्ट्टैयैत् तॆळिन्दु, अदुक्कु अनुरूपमाग इङ्गिरुन्द नाळ् ळगम् fqवुमागप् पण्णुम् कैङ्कर्यरू पुरुषार्त्तमिरुक्कुम् पडियुम्, ऎलिcaraFaलम् अळिसरिऩियाले अगादाऩत्तिले सॆऩ्ऱाल् इवऩुक्कु पाfपामाग वरुम् रिक्कऩ् aaeagक इरुक्कुम् पडियुम् सॊऩ्ऩोम्। इव्वर्त्तङ् परिपूर्ण के रूप परमपुरुषार्थसिद्धि कळिल् रासऩामाऩ चित्तोबायत्तैप् पऱ्‌ऱवुम्, सात्योबाय विषय मागवुम् इव्विषयमागवुम् कर्मवच्यरुक्कुक् कडुगत् तॆळिवु पिऱवामैक्कु स्वतन्त्रऩाऩ सर्वेच्वरऩ्, इवर्गळुडैय पूर्वाबरा तत्ताले यिट्ट निऩैप्पीडुमाऱुगैक्कु प्रदाऩगारणम् मूऩ्ऱु उण्डु। अवैयॆवैयॆऩ्ऩिल् —“असर " ऎऩ्ऱपेक्षित्ताल्, '

" ऎऩ्गिऱ तिरुमुगप् पासुरमुम्, स, सत्सम्ब्रदाय कारार्त्तत्तैयुम् मुदल् वाक्यत्तिऩाले सङ्ग्रहिक्किऱार् अनादिगालम् इत्यादियाल् पोन्द - वरुगिऩ्ऱ। क्षेत्रज्ञऩ् = पत्त जीवऩ्। अवसर प्रदीक्षैयाऩ अज्ञाद सुकृतादिगळ् पलिक्कुम् समयत्तै ऎदिर्बार्त्तिरुन्द पुरिन्दु-विवेकियागि, राजगुमारऩ् वेडर्गुलत्तिऩिऩ्ऱु पोल् संसारिक् कूट्टत्तिलिरुन्दु विलगि : पिरिन्दु ऎऩ्ऱ पाडत्तिलुम् इदे पॊरुळ् समीसी न शास्त्रम् = शुद्ध व्याक्या नङ्गळ् कूडिय उडनिषत् प्रह्मसूत्र-कीदादि। तॆळिन्दु ऎऩ्ऱवळवाल् परदेवदाबारमार्त्यादि कारम् वरै सुरुक्कप्पट्टदु। इप्पडि मेलुम् कण्डुगॊळ्वदु। तादाऩाय् ऎऩ्बदऱ्‌कु इङ्गिरुन्द ऎऩ्ऱविडत्तिल् इरुप्पिल् अन्वयम्। रा अ अबरिच्चिन्नमाऩ, अळवऱ्‌ऱ; पल शङ्कैगळ् वरुमागिलुम् इङ्गु नालु अदि कारङ्गळिल् प्रधान शङ्कैगळुक्कुप् परिहारमॆऩ्गिऱार् इव्वर्त्तङ्गळिल् इदि। रसमाऩ- मिगवुम् तॆळिवाग अऱियवेण्डियऩवाऩ ; कडुग- विरैविल् तॆळिवुक्कुक् कारणम् - ईच्वरऩुडैय निऩैप्पीडुमाऱुगै। माऱुगैक्कुक् कारणम् मूऩ्ऱु, तॆळिवु पिऱवामैक्कु अवऩ् निऩैप् पिट्टिरुप्पदाल् अदु माऱादवरैयिल् तॆळिवु वारादु, निऩैप्पीडुमाऱु कैक्कु ऎऩ्ऱविडत्तिल् निऩैप्पु ईडुमा ऱुगैक्कु ऎऩ्ऱु पिरित्तु, तॆळिवु पिऱवामैक्कु अवऩ् इट्टिरुक्कुम् निऩैप्पु - अदावदु सङ्गल्प्पम् निव् रुत्तिप्पदऱ्‌काग ऎऩ्ऱु उरैप्पर्। निऩैप्पु ऎऩ्बदऱ्‌कु निऩैवु ऎऩ्ऱे पॊरुळागुम्। निऩैप्पिडल् ऎऩ्बदऱ्‌कु आज्ञै सॆय्दलॆऩ्ऱ पॊरु ळिल् प्रासीन प्रयोगमागैयाल् (तिरुमालै उरै) निऩैप्पीडु- आज्ञै अदावदु सङ्गल्प्पम्। अदु माऱुगैक्कु ऎऩ्ऱुम् पॊरुळ् कॊळ्ळलाम्। पिऱवामैक्कु इट्ट निऩैप्पु ऎऩ्ऱु मुऩ्ऩमे इट्ट ऎऩ्ऱ सॊल् इरुप्पदाल् ईडुमाऱुगै यॆऩ्ऱु सेर्त्तऩर् पोलुम्, तिरुमुगप् ६२८ ORDRASLO (२३) चित्तियुम्। इवऱ्‌ऱिल् कदाळित्तुक्कु व्याजङ्गळुम् इदिऩ् ळ्ळ ङ्गळुम् सि॥सळिले कण्डुगॊळ्वदु। सत् पासुरम्। तिरु = पिराट्टियिऩ्, मुगम् = तिरुप्पवळत्तिऩिऩ्ऱु वन्द पासुरम्= सॊल्। ऎम्बॆरुमाऩार् परिपूर्ण प्रह्मानुडव मूलमाऩ कैङ्कर्य प्राप्तिक्काग सरणागदि चित्तिक्क वेण्डुमॆऩ्ऱु अ ऎऩ्ऱवरैयिल् प्रार्त्तित्त पोदु पिराट्टि यरुळिय पासुरम् ए इत्यादि। उमक्कु मोक्षार्त्तमाऩ पुष्कलमाऩ अऴियवागाद सरणागदि उण्डागुग। अदऩालेये ऎल्लाम् चित्तिक्कुमॆऩ्ऱु अदऩ् पॊरुळ्। पुरुषकारमाऩ पिराट्टियिऩ् इव्वरुळ् इरादबोदु प्रपत्ति यनुष्टिक्कवागादु, इवळ् पुरुषकारमावदऱ्‌कु सदाचार्यानुग्रहम् वेण्डुम् अदऱ्‌कुम् मुऩ्ऩाग सत्सम् प्रदाय चित्तियिऩाल् शास्त्र ज्ञानम् वन्दिरुन्दालुम् विशेष माग आचार्यानुग्रहमिराद पोदु उपाय प्रवृत्ति वारादु। आऩालुम् तिरुमुगप्पासुरत्तिऱ्‌कुप् पिऱगु ईच्वरऩुडैय निऩैप्पीडुमाऱल् = अदऩ् पिऱगु इवऩुक्कु चित्तोयायादि विषयत्तिल् तॆळिवु ऎऩ्ऱु सॊल्लक् कूडुमो। स्त्तिरीगरणबागत्तिल् सॊल्लुम् अर्थङ्गळॆल्लाम् तॆळिन्द पिऱगु पिराट्टियै चित्तोबायमाग अऱिन्दु पुरुषकार प्रपत्ति सॆय्द पिऱगुदाऩे तिरुमुगप्पासुरम् पॆऱलागुमॆऩ्ऩिल्-तॆळिवु इरुविदम्। शास्त्रार्त्तम् तॆळिन्द पिऱगुम् सदाचार्यानुग्रहमिरुन्दुम् पुरुषकार प्रपत्ति सॆय्यामऱ्‌ पोऩाल्, ऎम्डॆरुमाऩिडम् नॆरुङ्ग आगादबडि अवऩिडत्तिल् सिलदोष क्रहणम् कुणविक्रहादि विषयत्तिल् शङ्कै ऎल्लाम् नीडिक्कुम्बडि ईच्वरऩ् मुऩ्सॆय्द निक्रह सङ्कल्पत्तै ऒऴिक् कामल् वैत्तिरुप्पाऩ्। आगैयाल् प्रबत्य नुष्टानत्तिल् प्रबल प्र वृत्तिक्कुक् कारणमाऩ तॆळिवु पिऱगेयागुम्। मऱ्‌ऱ सादारणमाऩ तॆळिवु मुऩ्ऩमे युण्डागुम्। उपाय विरोदि निवृत्ति पुरुषकार प्रपत्तियाल्। शास्त्रार्त्त अज्ञान निवृत्ति सत्सम्ब्रदाय चित्ति याल् सदाचार्यानुग्रह विशेषत्ताल् ज्ञानादिगळिल् अदिग वैच् त्यमुम् तीव्र मुमुक्षैयुम् ऎऩ्ऱवाऱु कॊळ्वदु। तिरुमुगप्पासुर विषयम् कार्यत्तिलिरुन्दे व्यक्तमावदागैयाल् इरण्डावदुक्के कारण त्तैयुम् पलत्तैयुम् अरुळुगिऱार् इवऱ्‌ऱिल् इदि। परासरर् सर्व राक्षस नासार्त्तमाग सत्रयागत्तैच् चॆय्दुवरुम्बोदु हितोपदेशम् केट्ट वुडऩे सान्दराय् निऱुत्त, अदु कण्डु पुलस्त्यरुम् वशिष्टरुम् सॆय्द अऩुक्रहत्ताल् पुराणगर्त्तावागुम्बडियाऩ तॆळिवु पॆऱ्‌ऱार्। मैत्रे यर् परासररिडम् वेदात्ययनम्मुदल् मऱ्‌ऱ सर्वशास्त्रक्रहणम् सॆय्दु वेदान्दार्त्त क्रहणत्तिऱ्‌कुम् अवरै याच्रयित्तदाल् अदऩ् वैशद्यत्तिऱ्‌काग अवरैक् कुऱित्ते टरासरर् पुराणम् उपदेशित्तार्। सञ्जयर् तम्माचार्यराऩ व्यासरिडत्तिल् विशेषभक्तियुडऩ् इरुन्दबडि याल् श्रीकृष्णऩुडैय कीदोपदेश विच्वरूपादिगळ् व्यास प्रसाद क ००६ श्रीमदरहस्यत्रयसारम् (ऩा) २३ ६२९ सम्ब्रदायचित्तियावदु-ताऩ् सत्त्वोत्तरऩाय् णरागऎऩाय् सऩ७ ऩायिरुक्कुम् अवस्त्तैयिले यगऎ।विकारिसाय् कqtaaऩाऩ स्ता सार्यऩ्, सर्वरुक्कुम् प्रदमाचार्यऩाऩ सर्वेच्वरऩ् मुदलाग उपदेश परम्बरैयाले वन्द तत्तुवहितङ्गळै fuaसमुम् अगरमु मिल्लादबडि “सर्वेषायैव लोकानां पिता माता च माधवः । गच्छध्वमेनं शरणं शरण्यं पुरुषर्षभाः ॥” ऎऩ्गिऱ कट्टळैयिले उपदेशिक्कप् पॆऱुगै। ऎऴुगमाय् नैयुण्डाऩ शास्त्रबरिच्रमत्तिल् अरिदॊरुमाय्प् परमास्तिगरुमा यिरुप्पार्क्कु इव्वुपदेशमे प्रदाऩम्। मऱ्‌ऱुळ्ळार्क्कुत् ताङ्गळ् तॆळिगैक्कागवुम् कुदर्क्कङ्गळाले कलङ्गुवारैत् तॆळिविक्कैक्काग वुम् समीसीन युक्तिगळोडे केट्क प्राप्तम् “भार्षे धर्मोपदेशं च वेदशास्त्राविरोधिना यस्तर्केणानुसन्धत्ते स धर्म वेद नेतरः ॥” ऎऩ्गिऱबडिये इव्वर्त्तङ्गळै समीसीन तर्क्कङ्गळाले तॆळियादवर्गळ् त्तालेये अवरुक्कु स्पष्टमाय्। अनुबवत्तिऱ्‌कु वन्दऩ। आच्वला यऩर् सॆळ नगरिऩ् विशेषानुग्रहत्ताल् रिक्वेद प्रवर्त्तनम् सॆय् तिरुप्पदाल् अवरुडैय क्रन्दत्तिलिरुन्दु अनुग्रह विशेष पलऩै यऱिय वेण्डुम्। ताऩ् सत्त्वोत्त ऩाय् इदि सत्त्वोत्ताऩाय् इदि उपदेशम् पॆऱप् पोगुम् शिष्यऩुक्कु शिष्य लक्षणप्पूर्त्तियिल्लै याऩालुम् आचार्यऩुक्कु मुक्यमाऩ अंसङ्गळिरामऱ्‌ पोऩालुम् उपदेशिक्कप्पडुम् विषयम् सदा सार्य परम्बरैयाग इडैविडामल् वरामऱ्‌ पोऩालुम् सत्सम्ब्रदाय चित्तियिल्लै। ऒरे आचार्यऩ् ऒरे समयत्तिल् अनेक शिष्यर्गळुक्कु उपदेशिक्कुम् पोदु सिलरुक्कुप् ईग प्राप्तियुम् सिलरुक्कु अदिरामैयुम् शिष्य कुणबूर्त्ति - अबूर्त्तिगळैक् कॊण्डु ताऩे सॊल्लवेण्डुम्। मुद लिले आचार्यऩ् विरिवाऩ उपदेशम् सॆय्वदाऩाल् कलक्कत्तिऱ्‌कु विशेषमाग अवगासमिरादु। अव्वळवु अवगासम् पॆऱुवदु अरिदागैयाले अदिग विरिविऩ्ऱि उपदेशिप्पदैये आचार्यर् विरुम्बुवर् ळ् ऎऩ्गिऱ आर। पर्व १९२-५६ च्लोकत्तिल् पूर्वार्दत्ताले तत्त्वमुम् सरणमॆऩ्ऱु अवऩे हितमावदैयुम् सरण्यमॆऩ्ऱु अवऩे प्राप्यमावदैयुम् सङ्ग्रहित्तार्। तत्तुव हितङ्गळै यॆऩ्ऱे कीऴे कूऱियदाल् पुरुषार्त्तम् इङ्गुक् कूऱामलुमिरुक्कलाम्। ऎऩ्गिऱ कट्टळैयिले= तत्त्वहित पुरुषार्त्तङ्गळै विशदमाग अऱियवेण्डिय रीदि यिले, ऎवुदारुमाय्-क्लेसत्तै सहिक्कवुम् पुत्तिक्कुच् चलऩम् वरामल् तडुक्कवुम् शास्त्रत्तिल् विशेष उऴैप्पुप् पॆऱवुम् सक्तियिल्लादव राय् ऎऩ्ऱबडि, मऱ्‌ऱुळ्ळार्क्कु-अदिकृतराय् परमास्तिगराय् इरुप् पार्क्कु सादङ्गळाले सर्व आक्षेप परिहारत्तिऱ्‌काऩ नल्ल तर्क्कङ्गळाले; तर्क्क ज्ञानम् आवच्यगमॆऩ्बदऱ्‌कु प्रमाणम् अरसु इदि। मनुस्मृति १२-१०६। रिषिसप्तत्तिऱ्‌कु वेदम् पॊरुळ्। वेदार्त्त

६०० ऎत्तुडऩ् (२३) “काग{qa:” ऎऩ्गिऱबडिये हैदुगराय् वेद विरोदिदर्क्कङ्गळै यिट्टु रायरिऩ्गाऩिङ्गळै अबहरिप्र्गळ् इव् वब हारम् सायैयुम् करिसऩैयुम् पऱ्‌ऱ इरण्डु वगैयायिरुक्कुम्। अदिल् faaऩै अबहरिक्कैयावदु- अ:रियाऩ सर्वेच्वरऩै यिल्उ यॆऩ्ऩुदल्, वेऱॊरुत्तऩै ईच्वरऩागक् कट्टि सर्वेच्वरऩै कोडियिले वैत्तल् सॆय्गै। विबूदियै अडहरिक्कैयावदु- विबूदियै ऒरु मुगत्ताले इल्लैयॆऩ्ऩुदल्, माक्कित् तऩ्ऩोडु पिऱरोडु पुणैप्पुदल् सॆय्गै। इव् वबहारङ्गळिल् एदेऩुमॊऩ्ऱु त्तैयुम् धर्मशास्त्रादि स्मृतिगळिऱ्‌ सॊऩ्ऩ अर्थत्तैयुम् वेद मॆऩ्गिऱ मुक्य शास्त्रत्तिऱ्‌कु विरोदमिराद तर्क्कत्तैक् कॊण्डु अऱिगिऱवऩे वेदार्त्तत्तै यऱिवाऩ्। अप्पडि सत्तर्क्कम् कॊळ्ळा तवऩ् नऩ्गु तॆळियाऩॆऩ्ऱदु। काळाaa। अरिसुसाla। कणादरिऩ् वैशेषिग शास्त्रत्तालुम् पुत्त शास्त्र पाशुपत तन्द्रङ्गळालुम् वेदार्त्तम् अऴिक्कप्पट्टदु; अवर्गळ् केवलम् हेतुवादम् सॆय्दु वेदत्तिऱ्‌कु विरोदियाऩ कुदर्क्कङ्गळैक्कॊण्डु तङ्गळ् मदप्रसारम् सॆय्दऩर् सत्तर्क्कम् अऱियादार्क्कु अवै आगर्षगमागि प्रामणिगार्त्त ऎऩमेऱ्‌पडुगिऱदु। अन्द ऎगमे अबहारम्। प्रामाणिगार्त्तमावदु- सेद नासेद नङ्गळ् भगवाऩुक्कु नियाम्यमाय्, आळक्कूडियवै यागै याले विबूदि यॆऩ्ऩप्पडुम् अवऩे विबूदिमाऩॆऩ्बदु। अवऱ्‌ऱिल् विसे षणत्तै मऱुत्तालुम् विसेष्यत्तै मऱुत्तालुम् अज्ञानमे। विबूदि माऩुक्कु विबूदि विशेषणमागैयाले अदऩ् अबहारत्तै मुऩ्ऩे कुऱित्तार्। पिऱगु अदै उबबादनम् सॆय्युम् पोदु विबूदिमाऩै अप् हरिप्पदु मुदलिल् विळक्कप्पडुगिऱदु, एऩॆऩिल्, अदीन्द्रियमाऩ विबूदि माऩै अबहरिप्पदु सुलबमागैयालुम् अवऩै यबहरिप्पदे मिगवुम् पादगमागैयालुम् ऎऩ्ऱऱिग। वेऱॊरुत्तऩै = रुत्रादिगळिल् ऒरुवऩै। कट्टि = कल्पित्तु, ‘विबूदि कोडियिले = अवऩुडैय ऐच्वर्य कोडियिले, ऒरु मुगत्ताले; ऒऩ्ऱुमिल्लै यॆऩ्ऱाऩ् सूऩ्यवादी; मऱ्‌ऱ पॆळत्तर् क्षणिकमाग वस्तुवै अङ्गीगरित्तु वॆळि वस्तु इल्लै, वॆळि वस्तु प्रत्यक्षमल्ल। प्रत्यक्षमाऩालुम् स्त्तिरमल्ल, ऎल्लाम् कल्पना पुत्तिक्के विषयम् ऎऩ्ऱऩर्। काणादर् उलगैप्परमाणु कार्यमागक् कॊण्डु प्र कृति कार्यमागादॆऩ्ऱऩर्। पाशुपतर् रुत्रऩै सर्वेच्वरऩाक्किऩर्। उण् डाक्कि - विबूदि उण्डॆऩ्ऱु स्ताबित्तिरुन्दुम्। स्वतन्त्रमॆऩ्ऩुदल् साङ्ख्यादि पमाम्; तऩ्ऩोडु पुणैप्पुदल् - तऩक्कुप् परदन्दरमागच् चेर्त्तुक्कॊळ्ळुदल्, इदु हिरण्य कसिबुविऩ्गॊळ्गै पिऱरोडु = सार्व पौमऩोडु अल्लदु देवतान्दरत्तोडु सेर्प्पदु, इप्पडि यॆल्लाम् अबहारम् काळग ऎऩ्गिऱ च्लोकत्तिल् कूऱियबडि सत्तर्क्कम् अऱिया तार्क्कु नेरुम्। इन्द विपरीत ज्ञानम् सदाचार्योपदेशम् पॆऱ्‌ऱश्रीमनरहस्यदरयसारम् faqruz २३ ६३१ स्वरूपत्तिल् सदारऩाय् आत्मसमर्प्पणम् पण्णिऩवऩुक्कु faanav त्ताले वरुमागिल्, ’ g " ऎऩ्गिऱ अबहारत्तिलुम् कॊडिय ताय् कळवु कॊण्डु कॊडुत्त द्रव्यत्तै मीळक् कळवु कॊण्डाऱ्‌ पोलेयाम् आगैयाल् पहुविदङ्गळाऩ सगोसणङ्गळिल् क इरुगञ्जऩम् पोरप् परिहरणीयम्। इव्वर्त्तत्तै, ‘पाषण्डिनो विकर्मस्थान् वैडालव्रतिकान् शठान् । हैतुकान् बकवृत्तींश्च वाङ्मात्रेणापि नार्चयेत् ॥ “वरं हुतवहज्वालापञ्जरान्तर्व्यवस्थितिः । न शौरिचिन्ताविमुखजन संवासवैशसम्”

कळिले प्रबञ्जित्तार्गळ्। इन्द हैदुगरोट्टै Åळम् AqSq-
वऩुक्कु ऎप्पडि ऎवुगमॆऩ्बदै यऱिविक्किऱार् इव्वबहा रङ्गळिल् इदि। आत्म समर्प्पणम् पण्णिऩवऩ्= तऩदु आत्म स्वरूपम् श्रीमन् नारायणऩदु ऎऩ्ऱऱिन्दु अऱिवित्तवऩ्।
ऎऩ्ऱ दोष त्तैक् काण्बिप्पदऱ्‌काग ऎाग प्रयोगम्। इदु साण्डिल्य स्म्
ा ऎत्ताले राऩॆऩ्गिऱ अरसऩ् क्रुगलासमाऩाऩ् (क्रुग लासम् - ओणाऩ्) पोरप् परिहरणीयम्- पूर्णमागप् परिहरिक्कप्पड वेण्डुम्। कुदर्क्कवादिगळोडु संसर्गत्ताल् वरुम् केट्टैक् कूऱिऩार्। तु आत्म समर्प्पणम् पण्णिऩवऩुक्कु मॆऩ्गिऱ पाबत्तिऱ्‌कुक् कारणमॆऩ्बदैक्कूऱिविट्टु, इऩि आत्म समर्प्पणम् पण्णादवऩुळ् पड ऎल्लोरुक्कुम् अज्ञानादिगळ् मूलमाग ऎागिऩ्ऱदॆऩ्ऱु अऱिविक्कप् पोगिऱाराय् हैदुगरोडु सम्बन्दम् वेण्डामॆऩ्बदऱ्‌कुम् पॊदु वाग प्रमाणङ्गळैक् काट्टुगिऱार् इव्वर्त्तत्तै इदि। ा इदि। वि।पु-३।१८।१०१। पुरुषोत्तमऩुक्कुप् परत्वत्तै यिसैयादवर् पाष ण्डिगळ्: सर्Ü:-यज्ञोबवीदादिगळै विट्टवर्। बैडालव्रतिका:- पूऩैयिऩ् सॆयलैयुडैयवर्गळ् - वञ्जगराय् अबहरित्तु उण्बवर्गळ्। त्तग:- अदु एऩ् इदु एऩ् ऎऩ्ऱु शास्त्रत्तै नम्बामल् हेतुप्र च्नम् सॆय्गिऱवर्गळ्। ए:-अऱियामल् नॆरुङ्गिऩवर्गळै अऴिप्प वर्गळ्। इवर्गळै वाक्किऩाल् कूड सत्करिक्कलागादु रिवुगळावार्- ऎरिबुणर्गळ्। तार्मिगर् पोले पिऱरुक्कु नडिप्पवर्गळ्। ऎऩ्गिऱ सलोकम् याज्ञवल्क्य स्मृति-१-१३०। ऩिaa आरण्यब - असत्तुक् कळोडु सेर्न्दु ऒऩ्ऱुम् सेय्येल्। असत्तुक्कळावार् प्रह्म ज्ञान मिल्लादार्। आरण्य, तुर्जनर् -सत्तुक्कळुडैय इरुप्पैये सहि यादवर्गळ्। एामिदि। अग्नि ज्वालैगळाऩ कूट्टिऩ् उळ्ळे अगप्पट्टिरुप्पदु कूड सम्मदिक्कप्पडलाम्; ऎम्बॆरुमाऩै निऩैप्पदिल् नोक्कऱ्‌ऱ ऐनङ् गळोडु सेर्न्दु वसिक्कै यॆऩ्ऱ सित्रवदै इसैयक् कूडियदे यल्ल। इन्द वस नङ्गळ् पॊदुवाग आस्तिगर्गळाऩवर्क्कुम् सॆय्युम् उपदेशमागुम्। इदऩाल् वरुम् केट्टै विळक्कुगिऱार् इन्द ऎऩ्ऱु। हैदुगरोट्टै-हेतुवादम् सॆय्बवरोडु। कीऴ्क्कूऱियवरॆल्लोरु
६३२
ORIOL (२१)
ऎऩ:’ ऎऩ्गिऱबडिये कण्डु मदिगॆट्टाऩाक्कि, ऎरि
aar:’ ऎऩ्ऱु ईच्वरऩ् नम्मुडैयवर्गळॆऩ्ऩुम् नालु वगैयिलुम्गूडादे ‘अळिय नम् पैयल्” ऎऩ्ऩादबडि पण्णि,
“तगळ् :रा” ऎऩ्गिऱ काजिगळ्त्तिले कोप्पुण्णप् पण्णुम्। असरण्य सरण्यऩाऩ सर्वेच्वरऩैच्
चर्वेच्वरऩैच् चरणमागप् पऱ्‌ऱुगिऱ परमास्तिगऩुक्कुच् चिलरोडु सेर्त्तियाल् ऎदुदै वारादागिलुम्, अवऩुक्कुक् कलक्कङ्गळ् वरवुम्, अदुक्कु सदाचार्यर्गळ् परिहारम् पण्णवुम् काणा निऩ्ऱोम्। महर्षिगळुम् “रञ् ऎळिदि ऎऩ् काल् पिसगऩ् । a rear ई- टऩॆऩ्ऱबडि A a a: ऎऩ्ऱ कीदैयिल् पाबिगळै, परमात्म विषयत्तिले अज्ञानिगळॆऩ्ऱुम्, परत्वमऱिन्दु सौलप्यादिगळै यऱियाद ARRरॆऩ्ऱुम्, ऎल्लाम् अऱिन्दिरुन्दुम् मायावादिगळिऩ् कुदर् क्कत्तिऩाले अऱिविऴन्दवरॆऩ्ऱुम्, अऱिवु अऴियामलिरुन्दुम् असु यैये उरुवाऩ असुरर्गळॆऩ्ऱुम् नाऩ्गुविदमागप् पिरित्तिरुक्किऱार्। इदिल्
तिल् मूऩ्ऱावदु पाबियागुम् निलै पावाऩै यऱिन्दु इवर्गळोडु कलन्दिरुप्पवरुक्कु वन्दिडुमॆऩ्ऱऱिविक्किऱार्। कण्डुमदिगॆट्टाऩाक्कि इदि। उण्मैयैक् कण्ड पिऱगुम् मायैयिऩाल् मदि यिऴन्दवऩॆऩ्ऱ वगुप्पिले सेर्त्तुविडुम् असत्सम्बाषणमॆऩ् ऱबडि। इवर्गळ् पुत्ति कॆट्टुच् चॆय्युम् आशङ्कैगळुम् इन्द अदिगार च्लोकत्तिऩ् उरैयिल् विरित्तुक् कूऱप्पॆऱ्‌ऱऩ। ऎरिवु इदि। ऎाfáar utai ऎऩ्गिऱ
चतुर्विधा भजन्ते मां सलोकत्तिऱ्‌ सॊऩ्ऩवरिल् सेरवेण्डियिरुक्क, अदै यिऴन्ददु मिगवुम् केडागुम्। इङ्गॆडुत्त ऎारिऩ ऎऩ्ऱ च्लोकम् सान्दिबर्वम् ३५०। अळिय नम्बैयल् ऎऩ्ऩार्’ ऎऩ्ऱदु (तिरुमालै ३७।) अबराद परिहारादि कारत्तिल् उरैक्कप्पॆऱ्‌ऱदु। कोप्पु उण्णप्पण्णुम्-सेर्क्कै यैप् पॆऱच्चॆय्युम्। सामान्यमाऩ आस्तिगरुक्कु इप्पाबित् तिरळिल् सेर् क्कैयिल् केडु नेरुमागिलुम् परमास्तिगऩाय् पाह्यगुत्रुष्टि मदविलक्षण माऩ नमदु चित्तान्दत्तै नऩ्गु तॆळिन्दिरुप्पवऩुक्कु- इप्पडि पाह्यदै वरुमो ऎऩ्ऩ, अदऱ्‌कु उत्तरम् ऩिल्, असर्ण्यर्गळुक्कु= रक्षणत्तिऱ्‌कु समर्त्तऩ् वेऱु ऒरुवऩुण्डॆऩ्ऱु ऒरुवरैप्पऱ्‌ऱाद वर्गळुक्कु। सरण्यऩाऩ-रक्षकऩाऩ ऎऩ्ऱबडि। वारादागिलुम् ऎऩ्ऱ सॊल्लाल् इक्कालत्तिल् ऎव्वळवु पडित्तुम् सेवग वृत्ति मूलमाग तसान्दरमुम् सॆऩ्ऱु पलविदबाह्य सङ्गमुळ्ळवर्गळुक्कु पाह्यदैयुम् नेरलामॆऩ्ऱु कुऱित्तदाम् - अव्वळविरामऱ्‌ पोऩालुम् पुत्तिक्कलक्कम् सुलबमाय् वरुम्। ऎन् इदि।क। ऎ -३२। उलगिल् शास्त्रम् ऒऩ्ऱे यागिल् ऐयमऱ्‌ऱ अऱिवु निलैक्कुम्। शास्त्रम् वॆगुवागैयाल् अऱिवु पॆऱल् मिगवुम् अरिदामॆऩ्ऱदाम्। संसयरूपमाऩ ज्ञानमिरुन्दालुम् पलऩ् पॆऱलामे; उलगिल् संसयप्पट्टे। क्रुषि मुदलाऩवै सॆय्दु पलऩ् पॆऱुवदैप् पलविडङ्गळिल् काण्गिऱोमे यॆऩ्ऩ, उत्तरम् अरुळुगिऱार्।
नयदरहसयदरयसारम (fa) २३
। ६३३ सोऩा न क्रोधो न च मात्सर्य न लोभो विषयत्तिले यागक् कड ऎळ् मुऴुबडि’ ऎऩ्ऱुम्। “ऎऩ्g vig frऩ् sura सā: " ऎऩ्ऱुम् सॊऩ्ऩार्गळिऱे। ईगऩ् l!” ळ्ळ fa:” रऩगळुम् असारङ्गगिरि वऩ। आऩबिऩ्बु कजुक्कळुक्कुक् कलक्कमुण्डॆऩ्ऩुमिडम्- “श्रूयते किल गोविन्दे भक्तिमुद्वहतां नृणाम् । संसारन्यूनता भीताः त्रिदशाः परिपन्थिनः ॥”, “सत्यं शतेन विघ्नानां सहस्रेण तथा तपः । विनायुतेन गोविन्दे नृणां भक्तिर्निवार्यते ॥” नाशुभा ऱु ऎऩ्ऱ इदिक्कु ऎऩई-ऎऩ्बदऱ्‌कु कुयुक्तियै ऎसमागउडैयवर्गळै ऎऩ्ऱु पॊरुळाम् HIVA: = तिरुमाल् अवर्गळै ई अqqसरिā - अण्डि निऱ्‌पदिल्लै। इरुन्दवर् अप्पाल्विलगुगिऱारॆऩ्ऱबडि शास्त्रत्तिल् नम्बिक्कैयोडु वाक् यत्तिऱ्‌कु इरुविदमाऩ पॊरुळ् कॊण्डु ऒरु पॊरुळै यादरित्तु संसयत् तोडु सॆय्दाल् पलऩ् पॆऱलामागिलुम् कुदर्क्कवादम् सॆय्दु शास्त्रत् तिले अविच्वासमुळ्ळवर्गळिडम् भगवााासमिल्लैयाम्। इप्पडि पक्तर् कळे वॆळिसंसर्गत्ताल् मदिक्कॆट्टिरुप्पारागिल् एसु ऎऩ्ऱु सॊऩ्ऩदु ऎङ्ङऩे कूडुमॆऩ्बदऱ्‌कु उत्तरम् ऎदि। कोबमिऩ्मै त्वेष मिऩ्मै कॊडुक्क मऩमिरामैयिऩ्मै, कॆट्ट पुत्तियिऩ्मै ऎल्लाम् उण्डॆऩ्बदु सिल अदिगारिविषयत्तिलेयाम्। अव्वचनत्तिलेये नaऩ ऎऩ्गिऱ विशेषणमिरुक्किऱदे, सङ्गळुक्कऩ्ऱो इव् विबत्तु नेरुगिऱदु। आऩबिऩ्बु - महर्षिगळुक्कुम् कलक्कम् वरुवदालुम् ऎ: ऎऩ्ऱ वर्गयम् पूर्णादिगारि विषयमाग वेण्डियिरुप्पदालुमॆऩ्ऱबडि। इच्चॊल् इव् वाक्यत्तिलिरामलुमिरुक्कलाम्। आरुरुक्षक्कळुक्कु= पूर्णबत्ति पॆऱुव तॆऩ्ऱ निलैयेऱ विरुम्बुगिऱवर्गळुक्कु। पच्ऩ । वि।त। २।२५।कोविन्द ऩिडत्तिल् पक्तियै ३≥ार्-पारमागच् चुमक्किऩ्ऱ - इदु ऎप्पडि नमक्कु वरुमॆऩ्ऱ प्रयासैप्पडुगिऩ्ऱ मऩिदर्गळुक्कु, (एाऱु:- तेवदैगळ् संसारत्तिल् आळ् कुऱैयुमॆऩ्ऱञ्जिऩवर्गळाय् रिवुई:- विरोदिग ळागिऱार्गळॆऩ्ऱु - वेदत्तिल् ओदप्पडुगिऱदे, अवर्गळ् विरोदि कळागैयावदु- ऎऩ् स:कण । ऎरिक् कऩवुगगे ऎऩ्गिऱ पडि पुत्तियैक् कलक्कुवदे। t ऎऩ्ऱदु एऩ ३-४-१०। HIT; ऎणर् aa aaaa agar fag: ऎऩ्ऱदाल्, तमक्कु उऴैक्कुम् माडु पोय्विडुगिऱदे ऎऩ्गिऱ कारणत्ताल् तेवदै कळुक्कु इदु (मऩिदर् परमात्माविऩिडत्तिल् पक्ति सॆय्वदु) प्रिय मागिऱदिल्लै QUET AFT QUIT। aafafa fa। a। ७।-९४-i- मनुष्यर्गळुक्कु। ऎऩ् - उण्मैयैच् चॊल्ललॆऩ्गिऱ धर्ममाऩदु नूऱु विक्ऩत्तिऩालुम्, २४:-तवमॆऩ्गिऱ धर्ममाऩदु आयिरम् विक्ऩङ् गळालुम् कोविन्दऩिडत्तिल् पक्तियाऩदु पदिऩायिरम् विक्ऩत्तिऩालुम् विलक्कप्पडुम्। इव्वळवाल् कलङ्गुम् कीऴ् अदिगारिगळे पॆरुम्बालु मागैयाल् तॆळिवु पॆऱवेण्डियदु अवच्यमे यॆऩ्ऱदाम्। नास्तिक्य मूलमाऩ कलक्कम् पोवदऱ्‌कुक् कीऴे कूऱियदे पोदु D ८J ६३४ तुडऩ् (२३) रजरिगळिले प्रसिद्धम्, अदिल् मुऱ्‌पड चित्तोबायत्तैप् पऱ्‌ऱ वरुम् कलक्कङ्गळुम्, अवऱ्‌ऱिऩ् परिहारङ्गळुम् सॊल्लुगिऱोम्- अनादिगालम् अनादरित्त ईच्वरऩ् इऩ्ऱु ऒरुत्तऩै आदरिक्किऱदु तऩ् सारमात्रत्ताले यऩ्ऱो? इङ्ङऩऩ्ऱागिल्, “इऩ्ऱॆऩ्ऩैप् पॊरुळाक्कित् तऩ्ऩै यॆऩ्ऩुळ् वैत्ताऩ् अऩ्ऱॆऩ्ऩैप् पुऱम्बोगप् पुणर्त्तदॆऩ् सॆय्वाऩ्” ऎऩ्ऱु आऴ्वार् विण्णप्पञ् जॆय्य, सर्वे च्वरऩ् ‘सूऴ् विसुम्बणिमुगिल् तूरियम् मुऴक्किऩ’ विदॊऴिय वेऱॊरु उत्तरम् अरुळिच्चॆय्दाऩो ? आगैयाल् नाम् ऒरु उपायानुष्टा नम् मॆऩ्ऱु ईच्वरऩ् चित्तोबायमॆऩ्गिऱ विषयत्तिल् अदिगार सलोकत्तिल् सॊऩ्ऩगाळिगळु-euafa सिङ्गळ् मूलमाग वरुम् कलक्कङ् गळुक्कु मट्टुम् परिहारङ्गळैक् कूऱुगिऱार्। अदिल् = सम्जीविदमाऩ कलक्कङ् गळिल्। मुऱ्‌पड - काऩिरवु - auaळिगत्तिऱ्‌कु मुऩ्बाग। चित्तोबाय विषयमाऩ कलक्कङ्गळ् ईच्वरऩिऩ् स्वातन्त्रय कारुण्य मूलमागवुम् स्वामित्व मूलमागवुम् श्रीबदित्व मूलमागवुम् मूऩ्ऱुविदमागुम्।

अवऱ्‌ऱिल् मुदल् शङ्कैयैक्कुऱिक्किऱार् अनात्ति। अनादरित्त = मोक्ष, मळिक्कामल् उपेक्षित्त, इऩ्ऱु - इन्द जन्मत्तिल् स्वातन्त्रयमे कारण मॆऩ्ऱिसैयामऱ्‌पोऩाल् पूर्वाचार्य वाक्यविरोदमुम् प्रमाण विरोद मुमाम्। स्वादन्दर्यम् नीङ्गलाग वेऱु कारणम् कूऱलागादॆऩ्ऱु आऴ्वा रेवॆळियिट्टिरुक्किऱारॆऩ्गिऱार् इङ्ङऩ् इदि। इऩ्ऱु इत्यादि, तिरु वाय् १०।८-९। इन्द ऐन्मत्तिले ऎऩ्ऩै-मुऩ् जन्मत्तिऱ्‌ पोलवेयिरुन्द ऎऩ्ऩै। पॊरुळाक्कि - मयर्वऱमदि नलम् पॆऱ्‌ऱवऩाक्कि, तऩ्ऩै ऎऩ् ऩुळ् वैत्ताऩ्-ताऩुम् ऎऩ्ऩै विट्टु विलगादबडित् तऩ्ऩैच् चॆय्दु कॊण्डवऩ्, अऩ्ऱु = इदऱ्‌कु मुऩ् ऐन्मङ्गळिले ऎऩ्ऩै पुऱम् = वेऱु विषयङ्गळिलेये पोसप्पुणर्त्तदु-तीर्क्कमाग मण्डियिरुक्कच् चॆय्ददु ऎऩ सॆय्वाऩ्- ऎदै सादिप्पदऱ्‌काग; ऎदऱ्‌काग ऎऩ्ऱु आऴ्वारिऩ् केळ्वि। सर्वेच्वरऩुम् आऴ्वारिडम् पऱ्‌ऱु मिक्कुप् परमबदमऴैत्तुच् चॆल्ल नॆरुङ्गियबोदु इवर् इव्वाऱु केट्क अवऩ् इदऱ्‌कु मऱुमाऱ्‌ऱम् अळिक्कामल् अऴैत्तुच्चॆल्वदऱ्‌कु वेण्डुम् सन्नाहत्तैयेसॆय्दाऩ्। सन्नाहमावदु वात्यगोषमुम् वऴियऴैत्तुच् चॆल्ल मर्यादैयुडऩ् महाऩ्गळ् वरुवदुम् पिऱवुम्। इदै यऱिविगगुम् तिरुवाय्मॊऴि १०-९। सूऴ् इदि सूऴ्-ऎङ्गुम् परविय, विसुम्बु - आगासत्तिऱ्‌कु अणि-अलङ्गारमाऩ मुगिल् मेगङ्गळ् तूरिय - वात्यददै मुऴक्किऩ- आऴ्वार् पुऱप्पाट्टिऱ्‌काग वासि त्तऩ। इदु ऒऴिय - इदु पोऩ्ऱ कार्यङ्गळ् सॆय्दाऩे यल्लदु। केट्ट केळविक्कु उददरम् अळिक्कविल्लै। अदऩाल् परिहरिक्क मुडियाद केळ्वि यॆऩ्ऱु तॆरिगिऱदु। केळ्वियिऩ् करुत्तावदु -इप्पिऱवियिल् ऎऩक्कुत् तऩ् विषयमाऩ ज्ञानत्तै यळित्तु इप्पोदॆऩ्ऩै यऴै त्तुच् चॆल्लुम् निलैक्कुक् कॊणर्न्दवऩ् इदऱ्‌कु मुऩ्ऩमेये इव् (५) श्रीमत्रहस्पदरयसारम् (२३ ६३५ पण्णुगै ऎऩ्ऩॆऩ्बदु? ‘‘नडुवे वन्दुय्यक्कॊळ्गिऩ्ऱ नादऩ्” ऎऩ्गिऱबडिये ‘अरुळ् पुरिन्द सिन्दै यडियार्मेल् वैत्तु’ अवऩ् ताऩे रक्षित्तबोदु काणुमत्तिऩै यऩ्ऱो? ऎऩ्ऱु सिलर् कलङ्गुवार्गळ्।

। ॥ अव इवर्गळैत् तॆळिविक्कुम्बडि - ईच्वरऩ् स्वतन्त्रऩेयागिलुम् ऎz- सत्ऩङ्गळागिऱ दोषङ्गळ् तऩक्कुत् तट्टामैक्काग इवऩ्बक्कलिले ऒरु व्याजत्तै युण्डाक्कि अत्तै अवलम्बित्तुत् ताऩ् रक्षिक्कुम्। वाऱु सॆय्दिरुक्कलामे। इप्पोदु ताऩ् नाऩ् इदै अङ्गीगरित्तेऩ् इप्पोदु ताऩ् वेऱु विषयत्तिल् पऱ्‌ऱऱ्‌ऱवऩाऩेऩ् इक्यादि कारण ङ्गळ् कूऱवागा। इन्द निलैगळै यॆल्लाम् अवऩे मुऩ्ऩमे पॆऱुवित् तिरुक्कलामे, इप्पडि अवऩ् उपेक्षित्तिरुन्दु इऩ्ऱु स्वीकरित्तदऱ्‌कु अवऩुडैय स्वातन्त्र्यन्दाऩ् कारणबॆऩ्ऱदाम् इप्पोदु ताऩ् उपायत्तै यनुष्टित्तबडियाल् इप्पोदु स्वी रित्तेऩॆऩ्ऱु अलऩ् सॊऩ्ऩलागादे। अवऩ् इन्द उपायानुष्टानत्तै मुऩ्ऩमे सॆय् वित्तिरुक्कलामे। अप्पडि स्वतन्त्रऩागिल् ऎप्पोदुमे उडेक्षिक्क लामे यॆऩ्ऩिल्, स्वादन्दर्यत्तोडु कारुण्यमुमिरुप् पदाल् ऩुक्कुत् तोऩ्ऱुम् पोदु रक्षिक्किऱाऩदऩै। इदु नडुवे वन्दु उय्यक् कॊळ्ळुगिऩ्ऱ नादऩ्” १।७-५ ऎऩ्गिऱ पासुरत्ताल् नऩ्ऱु तॆरिगिऱदु, नडुवेवन्दु-नाम् संसार नोक्कायुळ्ळ पोदे तिडीरॆऩ्ऱु तोऩ्ऱि; उय्य-नाम् उज्जीविक्कुम्बडि ॊळ्ळुगिऩ्ऱ = अरुळ्बुरिन्द सिन्दैयिऩाल् स्वीकरिक्किऩ्ऱ नादऩ् - तऩ् उडैमैयैत् ताऩे काक्कुम् स्वामि, अदऩाल् उपाया नुष्टा नम् व्यर्त्तमॆऩ्ऱदाम्। वाक्यत्तिल् ऎऩ् ऎऩ्बदु ऎऩ्बदऱ्‌कु ‘उपायत्तै यनुष्टिप्पदु ऎदऱ्‌कु’ ऎऩ्ऱु पॊरुळ्। केळ्विक्कुप् परिहारम् कूऱुगिऱार् इवर्गळै इत्यादियाल् ईच्वर स्वादन्दर्यम् जीवऩिडत्तिलुळ्ळ व्याजत्तै सहगारियागक् कॊण्डु मोक्षगारणमा, व्याज निरपेक्षमागक् कारणमा ऎऩ्गिऱ विवाद त्तिल् व्याज निरपेक्षमाग ऎऩ्ऱु सॊऩ्ऩदु चित्तान्दमऩ्ऱु; व्याज सापेक्षमागवे कारणडु मऩ्ऱ चित्तान्द निष्कर्षम् मुदलिल् सॆय्गिऱार् ईच्वरऩ् इत्यादियाल्।अदऩ् पिऱगु, अदऱ्‌कु प्रमाण विरोदम् ऎऩ्गिऱ आशङ्कैयै इप्पडियाऩाल् इत्यादियाल् कूऱिप् परिहरिक्कप् पोगिऱार्।इङ्गुच् चॊऩ्ऩ चित्तान्द निष्कर्षम् ‘इऩ्ऱॆऩ्ऩै’ ऎऩ्गिऱ पाट्टिऩ् ईट्टुक्कुम् सम्मदमाऩदु ईच्वरऩुडैय स्वातन्त्र्यम् कारुण्यत्तुक्कु उट्पडामल् जीवर्गळै संसारिगळाक्कुगिरदु। समयम् कारुण्यत्तैक् कूट्टिक् कॊण्डु रक्षिक्किऱदु। अदऱ्‌कु ऒरु नियममिल्लै।ऎऩ्ऱुसॊल्लुम् पक्षत्तिल्ईच्वरऩुक्कु वैषर्यमुम् अदावदु ऎल्लोरिडमुम् सममाग इरामल् सिलरुक्कु मट्टुम् नऩ्मैच् चॆय्गिऱदुम् सिलरै वरुत्तुवदाल् नैर्क्कुण्यमुम् अदावदु तयैयिऩ्मैयुम् वरुमे ऎऩ्ऱु सङ्गित्तु व्याजसापेक्षमॆऩ्ऱे ईट्टिलुम् सॊल्लि यिरुक्किऱार्। सिल ६३६ पणत्तुडऩ् (२३) इव्वर्त्तत्तै, “तिरुमालिरुञ्जोलैमलै यॆऩ्ऱे ऩॆऩ्ऩत् तिरुमाल् वन्दॆऩ्ऩॆञ्जु निऱैय पुगुन्दाऩ्” ऎऩ्ऱु आऴ्वार् तामे यरुळिच् चॆय्दार्। इन्द व्याजन्दाऩुम् ईच्वरऩ् तऩ्ऩाले यागिल्, इत्तै मुऩ्बे युण्डाक्कादे विट्टदॆऩ्ऩॆऩ्ऩिल्, इव्वात्माक्कळुक्कु अनादियाऩ कर्मप्रवाहङ्गळ् कणङ्गळाय्क्कॊण्डु पोरु कैयाले ईच्वरऩ् कारिागगाऩेल्लादबोदु वैषम्य दोषम् वरुगैयाले मुऩ्बु इदुक्कु अवसरमायिऱ्‌ऱिल्लै यॆऩ्ऩुमिडम् ऎऩ्- आऴ्वार् तिरुवुळ्ळमुम् अदुवे ऎऩ्ऱुत् तिरुवाय्मॊऴियिऩ् मुदऱ्‌ पासुरत्तिऩिऩ्ऱे तॆरिगिऱदु। अङ्गे नाऩ् तिरुमालिरुञ् जोलैमलै यॆऩ्ऱु सॊऩ्ऩेऩ्। ऎऩ्ऩ = इप्पडि नाऩ् सॊल्ल - ताऩिरुक्कु = मिडत्तै नाऩ् सॊल्ल। इदै व्याजमाग कॊण्डु तिरुमालाऩवऩ् ऎऩ् नॆञ्जिऱ्‌ पुगुन्दु निऱैन्दाऩॆऩ्ऱु अवऩ् व्याज साडेक्षऩावदै अऱिवित्तिरुक्किऱारे, अन्द व्याजम् नामे सॆय्वदा अवऩ् सॆय् विप्पदा ऎऩ्ऩुम्बोदु, चित्तान्दत्तिल् अवऩ् सॆय्विक्कामल् ऒऩ्ऱुम् किडैयादागैयाले, सॆय्विक्कुमवऩ् अन्द व्याजत्तै मुऩ्ऩमे उण्डाक्कि यिरुक्कलामे ऎऩ्ऱु केळ्वि ऎऴुगिऱदु। इदऱ्‌कु उत्तरम्। उलगिल् संसारिगळुक्कुळ्ळ एऱ्‌ऱत्ताऴ्वॆल्लाम् पूर्वपूर्व कर्मानु कुणमॆऩ्बदै पौत्त, जैनर्गळागिऱ पाह्यरुळ्बड निरीच्वरवादि कळुम्, सेच्वर वादिगळुम् इसैन्दिरुक्किऩ्ऱऩर्। अदिल् ऎन्दक् कारण त्तिऩाले सिलर्क्कु वैराक्य मोक्ष प्रव्रुत्यादिगळ् सिल नाळिल् वरुगिऩ्ऱऩवो, अन्दक् कारणम् मुऩ्ऩमे एऩ् उण्डागक् कूडा तॆऩ्ऱु केट्टाल् कर्मप्रवाहत्तिऱ्‌कु विबागसमयम् अदावदु पलिक्क वेण्डुम् समयम् विषममागुम् = एकरूपमायिरादु। अदऩाल् मुऩ्ऩमे कारणमुण्डागविल्लै; सर्मबरिबागम् इप्पोदे एऱ्‌पट्टदॆऩ्ऱु, अव् वप्पोदु वरुम् कार्यत्तिल् कारणगल्प्पऩै सॆय्य वेण्डुमॆऩ्ऱु निर्वरवादिगळ् सॊल्लुम् समादा नम् पोलवे सेच्वरवादिगळुम् सॊल्लवेण्डुम्। अदावदु इन्द व्याजत्तै मुऩ्ऩमे एऩ् उण्डाक्क विल्लैयॆऩ्ऱाल्, ऎन्दक् कारणत्तैक् कॊण्डु अदै उण्डाक्क वेण्डुमो अदु एऱ्‌पट्ट पिऱगे ऎऩ्ऱु समादा नमाम्। इदऩ् मेल् केळ्वि - कर्ममूलमाऩ अत्रुष्टत्तिऩुडैय प्रवाहददिऩालेये कार्यङ्गळ् पलविदमाग उण्डागलामागैयाल् ईच्वरऩे वेण्डा ऎऩ्ऱ निरीच्वर वादत्तिऱ्‌कु, ईच्वरऩै मङ्गीगरित्तवर्, ‘अच्रुष्टमाऩदु असचेतनमागैयाले’ प्रेरगऩाऩ सेदऩऩ् इरामल् कार्यम् सॆय्य वियलादु। अदऱ्‌काग ईच्वरऩै इसैन्दु अवऩ् अन्दन्द वस्तुस्वबाव त्तै यनुसरित्तुक् कार्यम् सॆय्गिऱवऩ्’ ऎऩ्ऱु उत्तरम्गूऱि कर्मा वुक्कुप् प्रादान्यमुम् ईच्वरऩुक्कु अप्रादा न्यमुम् सॊल्वर् - अव्वा ऱिऩ्ऱि नाम् ईच्वरऩुक्कु स्वादन्दर्यत्तै इसैन्द सेच्वरवादिगळ्।

श्रीमन्रहस्यत्रयसारम् — २३ ६३७ ऎ?) सळैत्ताले ऎरिगम् इङ्ङऩिसैयादबोदु सर्वचित्तान्दिगळु क्कुम् इदुक्कु मुऩ्बिल्लाद मोक्षच्रत्तादिगळ् इप्पोदु पिऱक्कैक्कु अडि ऎऩ्ऩॆऩ्ऱाल्, उत्तरम् सॊल्ल विरगिल्लै। अारिसुगत्ऩैसáfaत्ताले ऎऩ्ऩुम् उत्तरम् ईच्वरऩै यिसैन्दार्क्कुम् इसैयादार्क्कुम् तुल्यम्। कागम् ऒरु व्याजत्तैक् कॊण्डु अवऩ् निऩैत्तबोदे रक्षिक् कैक्कुम् विलक्कवल्लारिल्लामैक्कुम् उऱुप्पाम्। इप्पडियाऩाल्, “इऩ् ऱॆऩ्ऩै’ ऎऩ्गिऱ पाट्टुक्कुम् इदुक्कु मूलमाऩ वसऩङ्गळुक्कुम् निर् इप्पडियिरुक्क ईच्वरऩ् अन्द व्याजत्तै मुऩ्ऩमे उण्डाक्कामै अदऱ्‌काऩ कारणम् अप्पोदिरामैयालॆऩ्ऱाल्, स्वादन्दर्यमिल्लै यॆऩ्ऱदागुमे यॆऩ्ऱु केट्कलाम्, स्वातन्त्र्यमुण्डु। aara: क कणि ऎऩ्गिऱबडि कर्त्तावागविरुप्पदु ऒरु स्वातन्त्र्यम्: अदुबोल् यनु अन्दन्दक् कर्मावुक्कु अददु पलमागुम्; अन्दन्द व्याजम् वरुम् पोदे अददै यळिप्पेऩॆऩ्ऱु स्वदन्दरऩाय् अवऩ् एऱ्‌पडुत्तिय पडिये अवऩ् नडक्किऱाऩ्। यारो सिलर् सॆय्द एऱ्‌पाट्टै सरित्तु अवऩ् पलऩळिप्पवऩायिरुन्दालुम्, अवऩ् कग प्रदा नम् पण्णुम् पोदु वेऱॊरुवऩ् अदैत् तडुक्क मुडिन्दालुम् स्वादन्दर्यत्तुक्कुक् केट्टैक् कूऱलाम्; अप्पडियिल्लैये। आग व्याज सापेक्षऩे यॆऩ्ऱदु चित्ता र्दम्। मूलवाक्यत्तिल् कॊळ्ळत्ताले कल्पिदमॆऩ्ऱिरुक्किऱदु। अदऱ्‌कु इप्पोदु कार्यम् काण्गिऱबडियाल् इप्पोदे इदऱ्‌कुम् अवसरम् - अवगासम्; मुऩ्बु अवसरमिल्लै यॆऩ्ऱु पॊरुळाम्। इदै विड ळॆगळ्सत्तिऩाले ऎऩ्ऱु पाडमिरुक्कलाम्। इङ्गुप् पासुर विरोद शङ्कै- इप्पडियाऩाल् इत्यादि। पासुरत्तिल्- ईच्वरऩुक्कु स्वातन्त्र्य मिरुप्पदाल् ऎदैयुम् ऎप्पोदुम् अळिक्क लाम्; ऎल्लाम् अवऩाले यागिऱबडियाल् ऎक्कारणत्तैयुम् ऎप्पोदुम् उण्डाक्कलाम्; कारणमिल्लै यॆऩ्ऱु सॊल्ललागादॆऩ्ऱ केळ्विक्कुत् तक्क परिहारम् ऒऩ्ऱु ऎऩक्कु अरुळुम्बडि नाऩ् अवऩिडम् उणर् त्तल् उऱ्‌ऱेऩ्= अवऩिडम् विज्ञाबनम् सॆय्य इऴिन्दिरुक्किऱेऩॆऩ्ऱु तम् केळ्वियै मुडित्तिरुक्किऱार्, अवऩ् ऎदैयुम् इष्टप्पट्ट पोदु सॆय्यलामॆऩ्ऱु इवर् अरुळियदऱ्‌कु मूलमाऩ वस नङ्गळुमुण्डु। ई- A e> तिऩे तच् år : ऎऩ्गिऱ श्रुति प्रमाणम्। अदु पोल् इन्द विषय कट्टत्तिऩ् मुडिविल् उदाहरिक्कप् टोगिऱ र्ऩ far र् इत्यादि वस नङ्गळुम् मूलम्। इदऱ्‌कु अवऩ् इव्वाऱु मऱुमाऱ्‌ऱमळिक्कलाम्, “नीर् ऎडुत्त प्रमाण वसऩम् पोले, निमित्त प्रावासी सृज्यानां सर्गकर्मणि । प्रधानकारणीभूता यतो वै सृज्यशक्तयः का पोऩ्ऱ कर्मप्रादाऩ्य वसऩङ्गळुमुळ। निरिच्वरवादिबक्षत्तिल् ऎप्पडि कार्यम् काण्गिऱदऱ्‌किणङ्गक् कारणगल्प्पऩैयो, अप्पडि ताऩ् सेच् वरवादिक्कुम्। आग नाऩुम् अज्ञाद सुकृत । अत्वेष - आबिमुक्यादिगळैप् ६५८ ऎस्णत्तुडऩ् (२३) वाह मॆऩ्ऩॆऩ्ऩिल् - अदु सॊल्लुगिऱोम् - ईच्वरऩुक्कु सहजङ्गळाऩ णङ्गळिऩुडैय Üत्ताले इवऱ्‌ऱुक्कु रगङ्गळाऩ विशेषगारणङ्गळै अनादरित्तु, ‘पण्डु ऎऩ्ऩैप् पराङ्मुगऩाक्कुगैक्कुम् इऩ्ऱु ऎऩ्ऩै कऩाक्कुगैक्कुम् उऩ् सासारमुम् कृपैयुमॊऴिय वेऱॊरु प्रधान कारणम् कण्डिलेऩ्, ऎऩक्कुक् काट्टादे aag ऩाऩ नी कण्डदुण्डागिल् अरुळिच्चॆय्यवेणुमॆऩ्ऩ, ईच्वरऩ् निरुत्तर पडिप्पडियाग उण्डुबण्णिक् कॊण्डु ताऩिरुक्किऱेऩ्। इदऱ्‌कु मुऩ्ऩमे इदै नाऩ् सॆय्दाल् कर्मावै मीऱियदागुम्। कर्मावै एऱ्‌पडुत्तियदुम् अदऩ्बडि नडप्पेऩॆऩ्ऱिरुप्पदुम् ऎऩदु स्वातन्त्र्यत्तालेये” ऎऩ्ऱवाऱु। इप्पडि अवऩ् सॊल्लामैयाल् ईच्वरऩुक्कु इम् मऱु माऱ्‌ऱमिष्टमऩ्ऱु; मुऩ् इवर् केट्टदे तगुमॆऩ्ऱिरुन्दाऩ्। अदऩाले ताऩ् ईट्टिल्, सीयर् पट्टरै, ‘इदऱ्‌कु ईच्वरऩ् सॊऩ्ऩ उत्तरमॆऩ् ऎऩ्ऱु केट्क। अवर्, ‘इवर्दलैयिले ऒरु पऴियै येऱिट्टु नॆडु नाळिऴन्द नाम् सॊल्वदॆऩ् ऎऩ्ऱु लज्जाविष्टऩाय्क् कालाले तरैयैक् कीऱि निऱ्‌कै यत्तऩै पोक्कि वेऱु उत्तरमुण्डो ऎऩ्ऱरु ळिच्चॆय्दारॆऩ्ऱवाऱु। इदऩ् मेल् पासुर निर्वाहम् तॊडङ्गुगिऱार् ताले = प्रादाऩ्यमिरुप्पदु कारणमाग; अनादरित्तु = विशेषगारणङ्गळ् उण्मैयिलिरुन्दालुम् अवै वियाजन्दाऩे ऎऩ्ऱु अवऱ्‌ऱैप् पॊरुट्पडुत्तामल्। इदऱ्‌कु ऎऩ्ऩ = ऎऩ्ऱु केट्क वॆऩ्ऱदोडु अन्वयम्। अदु सॊल्लुगिऱामॆऩ्ऱु। इदऩ् करुत्तावदु- ईट्टिल् पट्टर् अरुळियदैक् कूऱिय पिऱगु इप्पडियाऩाल् -इन्द वियाजत्तै मुऩ्ऩमे ईच्वरऩ् उण्डुबण्णक् कूडुमाऩाल् अप्पडि सॆय्याददु अवऩुक्कु अवत्यमागुमे ऎऩ्ऱु सङ्गित्तु वेऱुविदमाग निर्वहिक्क मुयऩ्ऱिरुप्पदै नऩ्गुक् काणलाम्। आगै याल् आऴ्वार् केळ्विक्कु मऱुमाऱ्‌ऱमुण्डु; सॊल्लामैक्कुक् कारणम् वेऱॆऩ्ऱदागिऱदु। इप् पत्तिल् आऴ्वार् इम् मऱुमाऱ्‌ऱत्तैत् ताम् अऱियामलिरुन्दारे यॆऩ्ऱु अवरिडम् कुऱै येऱ्‌पडुगिऱदु। इऩि इदु मोक्षम् पॆऱुम् समयन्दाऩे; एऩ् कवलै? अडुत्त कणत्तिल् उमक्के उण्मै तॆरिन्दिडुमॆऩ्ऱऱिविप्पदऱ्‌के मुगिल्दूर्यम् मुऴक्किऩाऩॆऩ्ऱ कूऱिऩालुम्, आऴ्वारुक्कु अऱियामैये तेऱुम्। इऩि, केळ्वि केट्ट आऴ्वार् परिहारमुम् अऱिन्देऩॆऩ्ऱे अऱिविक्किऱारॆऩ्ऩलाम्। ऎप्पडि यॆऩ्ऩिल् -पासुरत्तिल् नाऩ्गामडियिल् अन्वयम् वेऱु कॊळ्ग। ऒऩ्ऱॆऩक्कु उणर्त्तलरुळ्सॆय्य उऱ्‌ऱेऩे ऎऩ्ऱवाऱु। इक् केळ् विक्कु ऎऩक्कु ओर् उत्तरम् ऎम्बॆरुमाऩ् उणर्त्तल् = अऱिवित्तलै अरुळ् सॆय्य, उणर्त्तियरुळिऩदाल् नाऩ् उऱ्‌ऱेऩ् = अदिलीडु पट्टेऩ्-केळ्वि यैप् पोक्किक् कॊण्डेऩ् ऎऩ्ऱदाम्। उणर्त्तिऩ विदम् ऎदॆऩ्ऩिल्- कीऴ्क्काट्टिय मऱुमाऱ्‌ऱमे यागुम्। इदु निऱ्‌क, मूलत्तिल् मुऩ्ऩोरिऩ् वाऱु यदरहयैदरयसारम् (f) २३ ६५९ ऩायिरुक्किऱ विरुप्पाले ऩदर्गळिऩुडैय तै नाट्टुक्कु योजऩैयैक् कॊण्डे करुत्तु वेऱु उरैक्कप्पडुगिऱदु। अदावदु - कर्मावुक्कु प्रादाऩ्यमा, ईच्वरऩुक्कु प्रादाऩ्यमा ऎऩ्गिऱ सर्च्चै ईच्वरऩै यिसैयादार्क्कु इल्लै, ईच्वरऩै यिसैन्द पिऱगु अवऩुक्कु स्वादन्दर्यत्तै यिसैयामै तगादु। ऎन्दक् कारणत्तिऩाल् अवऩ् मोक्षमळिक्किऱाऩो अदऱ्‌कु मोक्ष कारणमागुम्बडि पॆरुमैये यिल्लै यॆऩ्ऱुमोक्षत्तिऩ् पॆरुमैयैक्कण्डाल् तॆळियलाम् अदऩाल् अदु विया जमे। अदुवुम् नामागच् चॆय्वदऩ्ऱु। अवऩ् अदैक् कारणमाक्कियवऩ्: अत्तुडऩ् अदै युण्डुबण्णुगिऱवऩुम् अवऩे। ताऩे ऒऩ्ऱै उण्डु पण्णिक् काट्टि इदु उऩ्ऩिडमिरुप्पदाल् उऩक्कु मोमॆऩ्ऱाऩ् ऎऩ्ऱाल् अवऩै विड अदऱ्‌कु प्रादाऩ्यम् वरुमो? अदऩाल् आऴ्वार् मऱ्‌ऱ हैदुगर् पोल् कर्मप्रादाऩ्यत्तै यनादरित्तु स्वातन्त्र्यादि कळुक्कु प्रादाऩ्यादिगळै यदाशास्त्रम् इसैन्दु इदऩैये इप्पाट्टि लऱिविक्किऱार् - अदावदु इऩ्ऱॆऩ्ऩैप् पॊरुळाक्कियवऩ् अऩ्ऱॆऩ्ऩै पुऱम् पोगप् पुणर्त्ताऩे ; ताऩ् वैत्त वियाजमिल्लै यॆऩ्ऱु कॊण्डु ताऩे। अन्द वियाजम् अवऩ् वैत्तदु ताऩे। स्वादन्दर्यमुळ्ळवऩ् अदै यनादरित्तु ऎऩ्ऩै अप्पोदु पॊरुळाक्क मुडियादा। अप्पडिच् चॆय्यामै ऎऩ् सॆय्वाऩ्-ऎदै सादिप्पदऱ्‌काग ऎऩ्ऩ, स्वतन्त्रऩाय् नाऩ् सॆय्द वरम्बै नाऩ् विडमाट्टेऩ्। अन्दन्द वियाजंवरुम्बोदु ताऩ् सॆय्वेऩ्। इदुवुम् ऎऩक्कु ऒरु स्वातन्त्र्यमे ऎऩ्गिऱाऩ्। इद ऩाल् इप्पोदुदाऩ् कर्मप्रवाहक्रमत्तिले तरुणम् वाय्त्तबडियाल् नाऩ् सॆय्द कर्माविऱ्‌काग मुऩ्ऩे अवऩ् ऎऩ्ऩैप् पुऱम् पुणर्त्तदु न्यायमे यॆऩ्ऱु तॆळिन्देऩ्। कर्मावै मऱुक्कलागादु; कर्मप्रादाऩ्य त्तै यादरित्तलुमागादु; कुणमे प्रदाऩम्। इप्पडि नीर् तॆळिन्ददे तत्तुवमामॆऩ्ऱे अवऩ् ऒऩ्ऱुम् कूऱामे अवर्वार्त्तैक्कु मदिट्पु अळित्तु मोक्षत्तिऱ्‌कु विरैन्दाऩॆऩ्ऱदायिऱ्‌ऱु। पट्टर् अरुळिच् चॆय्ददऱ्‌कु नाम् प्रबन्ध रक्षैयिल् अऱिवित्त करुत्तुक् कीऴ् वरुमाऱु तिरुविरुत्तम्मुदले नायिगैयिऩ् निलैयिले इरुप्पैप्र ताऩमागक्कॊण्ड आऴ्वार् नायगऩाऩ ऎम्बॆरुमाऩ् मिक्क कादलुडऩ् नॆरुङ्गक् कण्ड पोदु - वॆगुनाळ् पिरिन्द वियसऩत्ताल् अवऩ्मेल् पऴि वैत्तुप् पेसिऩार्। कादलियिऩ् पेच्चै मऱुत्तु, ‘ऎल्लाम् उऩ्ऩिडमुळ्ळ कुऱ्‌ऱत् ताल्दाऩ्’ ऎऩ्ऱु कादलऩ् कूऱ मुऩ् वरुवाऩो? ताऩ् सॆय्ददु तवऱि ल्लै यॆऩ्ऱु तॆळिन्दिरुप्पाऩागिलुम् अदैच् चॊल्लामल् कुऱ्‌ऱ मुळ्ळवऩ् पोल् नडन्दु कादलैप् पयऩ्बडुत्तुगिऩ्ऱवऩे रसिग ऩावाऩ्। अन्निलैयिङ्गॆऩ्ऱु पट्टर् रसमाग अरुळियदागुमॆऩ्ऱवाऱु। तिरुवाऱायिरप्पडियिल् इप्पाट्टिऱ्‌कु इव्वळवु सर्च्चैक्किडमाऩ पॊरुळ् कूऱिय पिऱगु इदै विट्टु, वेऱुविदम् उरैत्तदुम् काण्ग ६४० कदु (२३) वॆळियिडुगिऱार्। इत्ताल्- इच् चचेतनऩै विऩरगणमाक्कुगैक्कु प्रधान कारणम् ऎऩवुम्; इदुक्कु सहगारिगारणम् याऩ aa- ररिगररम्। इवऩै पिरदाऩमाक्कुगैक्कु प्रदा नगारणम् ईच्वरऩुडैय कळरिवुगळगणम्; इदुक्कुप् fकमाऩ त्तै समिप्पित्तुक् व्यसनेषु कॊण्डु सहगारिगारणमॆऩ्ऱु पेर् पॆऱ्‌ऱदु इवऩुडैय ऎळि सागदायडियाग वन्द ऎऩ्गरिवुगऎङ्गळ्-ऎऩ्ऱु ईच्वरऩुडैय स्वबाव त्तैयुम् रॊङ्गळिल्लामैयैयुम् ऎरिगऩलऩ्यैयुम् रस- माऩबडियिले अनुसन्दित्तु, स्वतन्त्रऩुडैय कृपैयिले ऊऩ्ऱिप् पोरवडुक्कुमॆऩ्ऱु करुत्तु। ईदाऩुडैय कवुगम्। ra ऩुडैय कारुण्यम् तीर्क्कुम् अनुबगारगमाय्त् तऩक्कुम् क्लेसावहमा यिरुक्कुम्। स्वतन्त्रऩुडैय कारुण्यम् निऩैत्तदु मुडिक्कैयाले तऩ क्कुम् अदिरसमाय् आच्रयिप्पार्क्कॆल्लाम् अऩ्ऱे अळित्त ऎक्कुम् क्कुम् उडलायिरुक्कुम्। इप्पडियागैयाले अवतारदशैयिलुम् ag अदावदु - तऩ्ऩै यॆऩ्ऩुळ् वैत्तु, वैत्तु, ऎऩ्ऩै विट्टुप् पिरियिल् ऒरु नॊडिगूडत् तरिक्क माट्टादिरुक्कुम् नी, अनादियाय् इव्वळवु तुऩ्बत् तिऱ्‌कु आळाऩदु ऎदैच् चॆय्वदऱ्‌काग; ऎप्पडि तरित्तिरुन्दा यॆऩ्ऱु मिगप् परिवुडऩ् आऴ्वार् सेट्टार् इत्यादि। इङ्गु मुदल् योजऩै ऎल्लोरुम् कॊण्डदे। आऴ्वारिडमुम् अज्ञाऩमिल्लै; ऎम्बॆरुमा ऩिडमुम् कुऱ्‌ऱमिल्लै यॆऩ्बदु विळङ्गुम्बडि तक्क करुत्तु उरैत्तु स्त्ताबिक्कप् पॆऱ्‌ऱदु। कीऴ् वाक्यत्तिल्, ‘वेऱॊरु प्रदाऩ कारणम् कण्डिलेऩ्’ ऎऩ्ऱु प्रदाऩ पदप्रयोगत्तिऩ् करुत्तै वॆळियिडुगिऱार् इत्ताल् इदि। इत्ताल् ऎऩ्बदऱ्‌कु इप्पासुरत्ताल् ऎऩ्ऱु पॊरुळ् कूऱि कीऴे वॆळियिडुगिऱारॆऩ्ऱदोडु अन्वयम् कूऱलाम्। मेले सेर्प्पदु स्वरसमॆऩ्ऩिल्, करुत्तु ऎऩ्बदोडु वाक्यम् मुडिवदाल् अङ्गे विळङ्गुम् ऎऩ्ऱ सॊल् सेर्त्तो अडुक्कुमॆऩ्बदिलो अन्वयम् कॊळ्ग। इत्ताल्- इप्पडि उरैत्तदाल् अल्लदु वॆळियिट्टदाल्। पेर् पॆऱ्‌ऱदु ऎऩ्बदऱ्‌कु वसीगरणविशेषङ्गळ् ऎऩ्बदोडु अन्वयम्। पक्ति प्रपत्तिगळे वसीगरण ङ्गळ्। ऊऩ्ऱिप्पोरडुक्कुम् = कृपैयिले प्रादाऩ्यम् वैत्तिरुक्कत् तगुम्। कृपैयुडऩ् स्वादन्दर्यमुम् नऩ्मैक्कुक् कारणमॆऩ्बदै उब पादिक्किऱार् निष्कृपऩुडैय इत्यादियाल्। कृपैयावदु परदुक्कदुक्कि त्वम् ताऩे; आग स्वतन्त्रऩुक्कुम् क्लेसम् चित्तमायिरुक्क अस्वतन्त्र ऩुक्के क्लेसमॆऩ्बदॆऩ्’ ऎऩ्ऩ, स्वदन्दरऩुक्कु सुगमे यल्लदु तुक्कमिल्लै यॆऩ्गिऱार् स्वतन्त्रेदि, अदिरसमाय्= अदिग पोक्यमाय्। उडलायिरुक्कुम् = कारणमायिरुक्कुम्। तुक्कित्व मीच्वरऩुक्कु श्रीमत्रामा यणत्तिल् सॊल्लप्पट्टदे यॆऩ्ऩवरुळिच् चॆय्गिऱार् इप्पडि यागै याले इदि।ā । रा अ। २। ४०। मऩिदर्गळुक्कु व्यसऩङ्गळ् नेरुम्बोदु रामऩ् अवर्गळैविड अदिगमाग तुक्कमुडैयऩागिऱाऩ् ऱमनुष्याणां श्री भृशं भवति तरहस्यदरयसारम् ३ ६४१ एऩ् पुळि रिय: ऎऩ्ऱिप्पुडैयिऱ्‌ सॊल्लुमवैयॆल्लाम् विषयमायिरुप्पार् सिलरै रञ्जिप्पिक्कैक्कुम् आसुर प्रकृतिगळै मोहिप्पिक्कैक्कुमाग वत्तऩै, इव्वर्त्तत्तै। “कालस्य हि च मृत्योश्च जङ्गमस्थावरस्य च ईशते भगवन् एकः सत्यमेतत् ब्रवीमि ते ॥ इङ्गे ऎाळ् ना कaैr: gaऩ रिच् ऎऩ्ऱु श्रीरामऩुक्कुप् पऱ्‌पल कल्याण कुणङ्गळै वर्णिक्कुम्बोदु पिऱर् तुक्कत्तैक् कण्डु तुक्कप्पडु वदुम् ऒरुकल्याण कुणमॆऩ्गिऱदु। कृपै कल्याणगुणमागुम्। आग इदे किरुबैयामॆऩ्ऱु केळ्वियाम्। इप्पुडैयिल् - इन्द प्रकारत्तिल् Gga ऩ् frकाऩार् जगा g: Ç÷: (रा।आ ६०) gकाग तऩ् कrवरित् rā SFX । aan: विगर्गळ्ळञर्: (६०। ११,) इत्यादिगळैक् कॊळ्वदु। पिऱर् तुक्कत्ताले तुक्कमॆऩ्बदॆऩ्, अवरुक्के सीदैयै विट्टुप् पिरिन्द तालाऩ तुक्कम् पोऩ्ऱ पल तुक्कमुम् सॊल्लप्पट्टुळ्ळऩ अवै यॆल्लाम् अवतारत्तिल् सॆय्द अबिनयमे; सीदैयैप् पऱ्‌ऱि ऒऩ्ऱुम् तॆरियविल्लैये यॆऩ्ऱलैगिऱारे-अवरुक्कु अज्ञाऩमुण्डा? अदु मेलुक्कु अबिनयमे; अदु पोलॆऩ्ऩिल्-अदुबोल् परदुक्क तुक्कि त्वमुम् अबिनयमे। इदु कल्याण कुणमऩ्ऱो ऎऩ्ऩिल्, कल्याण कुणमॆऩ्ऱालॆऩ्ऩ। तऩक्कु इष्टमाऩ कुणमॆऩ्ऩिल् - इष्टमायिरुन् दाल् अनुकूलमे, प्रदिगूलमागादे, प्रदिगूलमागाद तॆङ्ङऩे तुक्क मागुम्। पिऱरिऩ् नऩ्मैक्कागिऱबडियाल् पिऱरिडम् प्रीतियाल् वन्दबडियाल् कल्याणमॆऩ्ऩिल्, पिराट्टि असोग वऩम् सॆऩ्ऱदुम् पॆरुमाळ् अवळै विट्टुप् पिरिन्दिरुक्क निऩैत्तदुम् उलगिऩ् नऩ्मैयिल् नोक्किऩालुम् नल्लोरिडम् वैत्तिरुन्द प्रीतियिऩालुमेयागैयाल् अन्द तुक्कङ्गूड, अऩ्ऩम् सादिप्पदुक्कुप् भागदुक्कम् पोल् कल्याणमे। आऩालुम् ऎम्बॆरुमाऩुक्कु प्रदिगूलमागत् तोऩ्ऱुवदॊऩ्ऱु कूडादागैयाल् तुक्कत्वम् आरोबिदम्। अल्लदु तुक्कमे आरोबिदमॆऩ्ऩिल् - अदु veg nञऩळमॆऩ् किऱविडत्तिलुम् तुल्यम् अबिनयत्तिऱ्‌कुप् पलऩ् ऎऩ्ऩवॆऩिल् - तऩ्ऩिडम् अऩ्बुळ्ळवर्गळुक्कुत् ताऩ् अवर्गळिडम् वैत्तिरुक्कुम् परिवु उलग रीदियिल् तॆरिवदाल् अवर्गळुक्कुत् तऩ्ऩिडम् प्रीति वळरुम्। विरोदमुळ्ळवर्गळ् इवऩ् तुक्कत्तैक् कण्डु, तुक्कप्पडु किऩ्ऱ इवऩा ईच्वरऩ्; इवऩै इदऱ्‌कु मेल् तुक्कददिऱ्‌काळाक्क वेण्डु मॆऩ्ऱु कुदूहलिप्पार्गळ्; अदऩाल् अवर्गळुक्कु मोहम् पॆरुगुम्। इप् पलऩ्गळुक्काग अवऩ् इव्वाऱु ऎण्बिक्किऱाऩॆऩ्ऱु प्रमाणमे कूऱुगिऩ्ऱदु । । ६७-१३ कालमॆऩ्गिऱ वस्तुवुक्कुम्, म्रुत्यु ऎऩ्ऱु वेदम् ओदुम् प्रगिरुदिक्कुम्, जङ्गम स्त्तावर प्राणि कळाऩ सचेतनर्गळुक्कुम् भगवाऩ् ऒरुवऩे ईच्वरऩागिऱाऩ्। इदु उण्मै नाऩ् सॊल्वदु इप्पडि ईच्वरऩाऩालुम् पॆरुमै कॊ ट सर्वगुणम् कूडिय इन्द सर्वजगत्प्रबुवे पॆलऩऱ्‌ऱ कुडियाऩवऩ्बोल् ईऩच् B।८१ ६४२ arcass L&T (२) ईशन्नपि महायोगी सर्वस्य जगतः प्रभुः । कर्माण्यारभते कर्तुं कीनाश इव दुर्बलः । तेन वञ्चयते लोकान् मायायोगेन केशवः । ये तमेव प्रपद्यन्ते न ते मुह्यन्ति मानवाः ॥”, “कृत्वा भारावतरणं पृथिव्याः पृथुलोचनः । मोहयित्वा जगत् सर्वं गतः स्वं स्थानमुत्तमम् ॥”, “मनुष्यदेहिनां चेष्टामित्येवमनुवर्तते । लीला जगत्पतेस्तस्य च्छन्दतरसम्प्रवर्तते ॥” तऩरिगळिल् महर्षिगळ् अऱुदियिट्टार्गळ्। आगैयाल् aargaसाङ्गळिलुम् सू:मात्रमेयुळ्ळदु; अदुदाऩुम् कृपामूलम्, इदु स्वतन्त्रऩाऩ सॆयल्गळैच् चॆय्गिऱाऩ्, (माडु मेय्त्ताऩ्, तूदुसॆऩ्ऱाऩ्, तेरोट् टिऩाऩ्) ऎदऱ्‌कागवॆऩ्ऩिल्। ई- अव्विदम् सॆय्वदाल् महायोगियाऩ इवऩ् मायायोगमॆऩ्ऱ ऒरु योगत्तैक् कॊण्डु मुऴुजऩङ्गळैयुम् मयक्कुगिऱाऩ्।कऱ्‌ऱिऩम् मेयप्पवऩॆऩ्ऱु ईऩमागप् पलर् पऴिक्कुम्बडिया किऱाऩ्। केसवऩ् - प्रह्मरुत्रर्गळुक्कुक् कारणमायिरुन्दुम् अव्विरुमूर्त्ति कळुडऩ् कूडियुम् निऩ्ऱाऩे। इच् चॆयल्गळैक् कण्डु अवऩिडम् प्रबऩ्ऩर् मोहम् पॆऱमाट्टार्। कळि। पा- मळसल ९।३४।पूमियिऩ् पारत्तैयिऱक् कियबिऱगु कालयव ना तिगळै वेऱिडम् ऒडुवदुबोऩ्ऱ सॆयलालुम् कंसा तिगळै नेरागवुम् अऴित्तु अगऩ्ऱ तिरुक्कण्गळुडऩ्, तुष्टजऩङ्गळाऩ उलगत्तुक्कु अज्ञानादिमोहत्तैयुम् नल्लोर्गळुक्कुत् तऩ्ऩिडम् पॆरुम् व्यामोहत्तैयुम् विऩैवित्तुविट्टुत् तऩ् इडमाऩ परमबगम् ऎऴुन्दरुळिऩाऩ्।रऩ्सुवि।पु। ६-२२-१८। सङ्गल्प्प मात्रत्ताले उलगिऩ् सरु ष्टि - सम्हारङ्गळैप् पण्णुगिऱवऩुक्कु विल् ऎडुत्तु अम्बॆऱिगिऩ्ऱदु पोऩ्ऱ लीलैगळ् ऎदऱ्‌कु? आऩालुम् राजनीदियाल् पऱ्‌पलरोडु सन्दियुम् तुर्बलरोडु पोरुम् नडत्तुगिऱाऩ्। सिलविडत्तिल् अप्पाल् ओडिविडुगिऱाऩ्। ऎऩ्ऩडि इप्पडि पलवीदम माऩिडदेहम् कॊण्डवरिऩ् सॆयलैच् चॆय् किऱाऩ्। इवैयॆल्लाम् लोकनादऩुक्कु अवऩिष्टप्पडियाऩ लीलैयाग वसऩङ्गळ् इवैयॆल्लाम् अरिरासमॆऩ्बदऱ्‌कु प्रमाणमाम्। वृत्ता न्दङ्गळिलुम् ऎऩ्गिऱ उम्मैयाऩदु-वेऱु निलैयिऱ्‌ पोल् अवतार निलैयिलुम् तुक्कम् उण्मैयिलिल्लै यॆऩ्ऱऱिविप्पदाम्। तुक्कमिराम लिरुक्क तुक्कमिरुप्पदु पोल् ऎण्बिप्पदु वञ्जऩै ताऩे यॆऩ्ऩ। अह्दिल्लै यॆऩ्गिऱार् अदु ताऩुमिदि। उलगिल् किरुबैयुळ्ळवऩुक्कुप् पिऱर् तुक्कत्तैक् काणुम् पोदु तुक्कमे युण्डागुमागैयाल् तुक्क त्तैक् कण्डु इवऩ् किरुबैयुळ्ळवऩॆऩ्ऱु पिऱर् अऱिन्दु सिऱिदु तेर्चि पॆऱवेणुमॆऩ्ऱ करुत्ताले अबि नयमॆऩ्ऱबडि। वयदु मुदिर्न्दु मरित्तवर्गळ् विषयमाऩ व्यसऩत्तिल् तुक्काबिनयम् सॆय्वदाल्, इदु परिहरिक्कक् कूडाद विषयम्; इदिल् तुक्कप्पडुवदु तविर वेऱॊरु जीवन् मार्गम् सॆय्य वियलादु। अदऩाल् तुक्कत्तै विडुङ्गोळ् ऎऩ्ऱु उब तेसम् सॆय्ददु पोलागुम् विवेकिगळाय् वैराक्यमुळ्ळवर् सिलर् तुक्काबिनयम् सॆय्वर्। अदु पत्तुवायिरुप्पदाल् वरुवदागुम्। ईच्वरऩ् RTINE श्रीमत्रहस्यत्रयसारम्) (grarकळा) २३ +४३ तऩक्कु लीलैयुमायिरुक्कुम्। कूऩर् कुऱळरैक् कॊण्डाडि रक्षिक्कै निरपेक्षराऩ राजाक्कळुक्कु लीलैयु माय् कृभागार्यमुमाय्क् काणानिऩ्ऱो मिऱे। इप्पडियागैयालेयिऱे, “कळ्। रिया कवु” ऎऩ्ऱदु इप्पडि ऎरिसेरमागैयाले आच्रिदर्क्कु रक्षकऩुमाय् ३ळत्ताले उपायमुमायिरुक्कुम्: HUT- ऩऩसमागैयाले शेषियुमाय् अदडियाग प्राप्यऩुमायिरुक्कुम्। इप्पडि यिरुक्कै इवऩुक्कु अळाागमॆऩ्ऱु ऎरिक्कम् पडि रक्षकऩाऩ ईच्वरऩुक्कु प्रधानमाऩ एाऩऩ्गऩ्गळिल् ऎा ळिक्कळ् ञाऩाऩङ्गळ्। कारुण्यम् अनुग्रहत्तुक्कु असादा सॆय्वदु, तऩक्कु स्वादन्दर्यमिरुन्दु एऱ्‌पडुत्तिय कर्मप्रवाह नियम त्तिऩ् रक्षणमागिऱबडियाल् लीलारसत्तिऱ्‌के कारणम्। आगैयाल् तुक्कम् उण्डागादॆऩ्गिऱार् इदु इदि। किरुबागार्यम् लीलैयुमावदऱ्‌कु त्रुष्टान्गम् कूऩर् इत्यादि। कूऩर् मुदलाऩारै रक्षिप्पदु मट्टु मऩ्ऱि, अवर्गळैक् कॊण्डाडुवदु लीलैयिल् नोक्कै यऱिविक्कुम्। अदु पोल् तुक्काबि नयम् सॆय्युम् पोदु, उङ्गळुक्कुम् इप्पडि वियसऩम् एऱ्‌पट्टदे यॆऩ्ऱु अवर्गळैक् कॊण्डाडुवदुम् जरासन्द-कालयव नादिगळ् कर्वमेऱिक् कॊण्डाट्टम् पॆऱुम्बडि नडन्दु कॊळ्वदुमिरुप् पदाल् लिलारसत्तैच् चॊल्लवेणुम् तुक्कित्वम् सॊऩ्ऩाल् अप्पोदु रसाऩुबवमिल्लैयाम्। टट्टर् २ ८७ल्। ‘सेद नासचेतनङ्गळ् विषयमाऩ स्त्तिदि नियमनादि सर्वमुम् ईच्वरऩ् तऩ्ऩै उत्तेचित्तु- अदावदु तऩ् उवप्पुक्काग’ ऎऩ्ऱदाल् पिऱर्क्कु व्यसऩत्तै युण्डुबण्णुवदुम् तऩ् उवप्पुक्के यागैयाल् अदऩाल् तुक्कमुण्डागिऱदॆऩ्ऩल् तगादॆऩ् किऱार् इप्पडि यागैयाले यिऱे इदि। इन्द च्लोकम् कीऴे उरैक्कप् पॆऱ्‌ऱदु - कीऴ्त्तॊडङ्गिय विषयत्तै इन्द पट्टर् सलोकत्तिऩ् उत्त रार्दत्तिऩ् अर्दत्तोडु सेर्त्तु निगमिक्किऱार् इप्पडि ऎऩिgau। कृपै यडियाग वन्द वसीगरण विशेषङ्गळॆऩ्ऱुम्, स्वतन्त्रऩुडैय कारु ण्यम् रक्षणत्तिऱ्‌कु उडलायिरुक्कुमॆऩ्ऱुम् सॊऩ्ऩबडि ईच्वरऩ् परिसेणारम् कॊळ्बवऩागैयाले ऎऩ्ऱबडि। सलोकत्तिल् तत्त्व मॆऩ्ऱ पदत्तिऩ् पॊरुळ् स्वरूप प्रयुक्तमॆऩ्ऱु कूऱप्पट्टदु। पक्तऩैक् कुऱित्तु ईच्वरऩुक्कु चित्तोबायत्वम् रक्षकत्वम् मात्तिरम्; प्रबन्धऩैक् कुऱित्तु उपायान्दरस्ता नाबत्तियिऩालुम् उपायत्वमाम्। इऩि अदिगारारम्ब च्लोकत्तिऱ्‌ कूऱिय ज्ञा नसक्ति करुणैगळै चित्तोबायमागैक्कुक् कारणङ्गळागक् कूऱि अवऱ्‌ऱिल् कारुण्य त्तिऱ्‌कु प्रादान्यत्तै यऱिविक्किऱार् इप्पडि रक्षकऩाऩ इदि। ऎऴु॥ ऩात्तै वास्तवमाग ईच्वरऩुक्किसैयविल्लै यागैयाल् कारुण्य सप्तत्तिऱ्‌कु अर्थम् वेऱॆऩ्गिऱार् इङ्गु इदि। ऎळ्ळिऩगगऩ् ऎऩ्ऱु क्रेळञ्ज पक्षियिऩ् तसैयैक् कण्ड वाल्मीगियिऩ् ६४४ परिसात्तुडऩ् (’) रणम्। इङ्गुक् कारुण्यमावदु। इदु ार्गळुडैय सरिगळुक्कुम्, अनुकूलवृत्तिगळुक्कुम्, नित्यरुडैय निध्यानुबवत् तुक्कुम्, मुक्तरुडैय अनावृत्तिक्कुम्, लीलाविबूदियिल् सारि कळुक्कुम्, कायाऩ सुत्कसृष्टिक्कुम्, जिरारत्तुक्कुम्, अदडि यागत् साऩियाविषयमाऩ ऎईत्तैप् पिऱप्पिक्कैक्कुम्, मोक्ष च्रत्तैयै युण्डाक्कुगैक्कुम्। इदु कॊडुक्कैक्कु व्याजमाऩ सुकृत विशेषत् तुक्कुम्। अरिवुगङ्गळाऩ रऩैगळ्ऎवुङ्गळैक् कॊडुक्कैक्कुम्, इवऱ्‌ऱिल् कणCयिल् सहगारियाय् निऱ्‌कैक्कुम्। उपासकऩुक्कु अन्तरायम् वन्दाल् ऩिच्चाळाम् पण्णुविक्कैक्कुम्, अगिञ्ज नर्क्कु उपाय स्त्तानत्तिले निऩ्ऱु निरबायमाग रक्षिक्कैक्कुम्। इव्विया जङ् गळैक्कॊण्डु प्रसन्दऩाय्, अनादिगालम् पण्णिऩ अनन्द महाबरा तङ्गळै अनादरित्तु अनन्द सुगत्तिले fअळिक्कुम्बडि कऩिवुसिगऩा कैक्कुम्। जीररार्क्कु अप्पोदे मोक्षम् कॊडुक्कैक्कुम्, इरुन्द नाळ् निरबरादऩायिरुक्क वेणुमॆऩ्ऱु पलम् कोल मऱन्द सोरळऩुक्कुप् रावुगगळत्ताले पुगुन्द अबरादत्तुक्कु अनुदाबत्तै विळैप्पित्तु अदिगारानुरूपमाऩ प्रायच्चित्तविशेषत्तिले मूट्टुगैक्कुम्, अङ्ङऩ् सागळल्ला तार्क्कु यमविषयगमरमुम् कोलिऩ पलत्तुक्कुप् aaaमुम् वरादबडि टण्णि उबक्लेसङ्गळाले सिक्षिक्कैक्कुम् प्रदाऩमाऩ मायिरुक्कुम्। इप्पडिप्पट्ट कृपाविशिष्टऩाऩ ईच्वरऩ्,तऩ् अच् कसा” ऎऩ् कारुण्यम् सोगमाऩालुम् इङ्गुच् चॊल्वदु अदऩ्ऱु। : रॆगुमाऩ तुक्कित्वम् तयै यॆऩ्ऱाल् ईच्वरऩुक्कु ईप्तादर् ऎऩ्बदु ऎङ्ङऩे? ‘ऎऩ् विषयत्तिल् कृपै पण्णवेण्डुम्’ ऎऩ्गिऱविडत्तिल् {ऎ ऎऩ्ऱ पॊरुळ् ऎङ्ङऩे सेरुम्? रक्षणव्यापारमाऩ एरु ऎळियरिङ्गित् तयै यॆऩ्ऱ सर्वलोकसर्वसास्रत्र प्रसिद्धमाऩ पॊरुळैविट्टु अप्रसिद्ध मुम् अन्यऩचित्तमुमाऩ :faत्तै यिङ्गुच्चेर्क्कवागादु नाब सहस्र पाष्टक् करुत्तु वेऱु। आऩाल् कृपैयाऩदु अनिष्ट निवृत्तिक्कुप्पोले इष्ट प्राप्तिक्कु उडलायिरुप्पदाल् qg:ऱ पॊरुळैयुम् विट्टु qigaaraणम् तर्यॆऩ्ऱु कॊळ्ळवेण्डुम्। इप्पोदु नित्यसूरि कळ् विषयत्तिऱ्‌कुम् इदु पॊदुवागुम्। काÅzqxg:ऎऩ्ऱु श्रीबाष्य सूक्तियिलुळ्ळ साराबॆऩ्गिऱ विशेषणम् इङ्गोवुऩदै ऎऩ्बदिलडङ्गियिरुक्किऱदु। इक् कारुण्यम् सहजमागलाम्। सिल विषयत्तिल् व्याजसापेक्षमुमागलामॆऩ्बदै विरिवाग अऱिविक्किऱार् इदु इत्यादि याल्। सरासरियावदु समष्टि सृष्टि। व्यष्टि सृष्टिक्कुक् कर्मवै षम्यम् प्रदा न कारणमागुम्। शुद्ध सृष्टियावदु अप्राकृतविक्रहादि सृष्टि। इदु नित्यमुक्तावतारत्तिलुमाम्। ईगम् = आदिगारणम्। इप् टिप् पट्ट इदि इप्पडिप्पट्ट कृपै नित्यमाय्, ईच्वरऩुम् नित्यमाय् विसि श्रीमन्रहस्यत्रयसारम् fun २३ ६+५ किऱबडिये चित्तोबायम् इ वऩुक्कुप् रळरऩ ङ्गळरऩ ळिगारिगळ् सात्योबायङ्गळ् ओर् अदिगारि विशेषत्तुक्कुक् कर माग “सक् ऎऩ् कऩमाग ऎऩ्ऱु विधिक्कप्पडुगिऱ प्रपत्तियै अरिऎळमॆऩ्ऱु सिलर् सॊऩ्ऩविडम् अरिगरिगणत्तुक्कुच् चॊल्लुम् लक्षणत्तोडु सेरा मैयाले अदिवादम् इङ्ङऩल्लादबोदु ईक्वरऩ् उपायमाय् निऱ्‌क सिङ्गळुम् रिगरिगणङ्गळाम्। आगैयाल् प्रपत्तियुङ्गूड उपायमऩ्ऱॆऩ्ऱु सिलर् अदिवादम् पण्णुगिऱदुवुम् चित्तोबायत्तिऩु टैयडियाग वित्तऩै। अदु ऎऩामाऩ पडि ऎङ्गळाले a- ऎसागमाऩ निक्रहम् ऎरित्ताल् स्वाबाविगाऩुबवत्तुक्कु प्रयोजक मागैयाले।अदॆङ्ङऩेयॆऩ्ऩिल्, रत्तत्तुक्कु अऴुक्काऱ्‌ऱाल् वरुम् स्वाबाविगमाऩ कऩमुम् अदुक्कु अनुरूपमाऩअगात्ता लेयाऩाऱ्‌पोले, मुक्तऩुक्कु वरुम् रणिनाङ्गळुम् अदुक्कु अनुरुब ष्टम् नित्यमायिरुप्पदाले इवऩे चित्तोबायमॆऩ्ऱबडि। कऩऩिऩिग। भा आ। १७१-१२३, ये च वेद विदो विप्राः ये चाध्यात्मविदो जनाः । ते वदन्ति महात्मानं कृष्णं वेदवेदान्दवेदिगळ् कृष्णऩै चित्तोबायमागच् चॊल्लुगिऱार्गळ् ऎऩ्बदऱ्‌कु सनादनमॆऩ्ऱु पॊरुळ्। ऎऩ्-उपायम्। सात्योबायमुमिरुप्पदाल् अदऩ् व्यावृत्तिक्कागवाम्। प्रसाद नङ्गळाऩ = इवऩ् मोक्षमळिप्पदऱ्‌कु वेण्डुमाऩ प्रीतियै उण्डुबण्णुवदऱ्‌काऩ। प्रपत्तियै, सात्योबायमऩ्ऱु: अदिगारि विशेषणमे ऎऩ्ऱु एकदेशिगळ् सॊल्वदु पॊरुन्दादॆऩ्गिऱार् ऒरिदि। समिदि वेऱुबेरिऩाल् सॆयलिल् वैषम्यमिल्लै, प्रपत्तियिलडङ्गिय स्वरूपसमर्प्पणम् शेषत्वज्ञानरूपमाय् मुऩ्ऩमे वेण्डुवदाल् अदिगारिविशेषणमागलाम्; ऎासमर्प्पणम् अदिगारिविशेषणमाग प्र सक्तियिल्लै। आगैयाल् अदिवादम्। इदै सात्योबाय सोदनादिसार त्तिले कारिगैगळिल् काण्ग। इऩि, ‘अदिगारिविशेषण टॆऩ्बदऱ्‌कु मेले सॆय्युम् उपायत्तिऱ्‌कुपयोगियाऩ धर्मम् ऎऩ्ऱ पॊरुळ् कॊळ्ळविल्लै ; पिऩ् ऎऩ् ऎऩिल् - अदिगारमावदु कणिदुवुम्। पलत्तै यऩुबविक्किऱवऩ् अदिगारि। रिबूऩ् इत्यादिगळिल् सुगा नुबवत् तिऱ्‌कु ऎऩ् ऎगमावदु पोल् एणै: तऩर् ऎऩ्ऱु मुक्तिक्कु प्रपत्ति प्र योजगमागैयाल् कऩिवुगरिविशेषणमॆऩ्गिऱो मॆऩ्ऩिल् - इदु सनत्तिऱ्‌कुम् तुल्यमॆऩ्गिऱार्। इङ्ङऩित्यादियाल्, पक्ति परबत्तिगळ् प्रसाद नङ्गळ्-प्रसादत्तुक्कुक् कारणङ्गळ्। प्रसादमावदु- तॆळिवु। सीऱ्‌ऱमऱ्‌ऱिरुक्कै ; जॊरित्तरि। निक्रहमाऩदु अनादिकर्म प्रवाहत्ता लेऱ्‌पट्टदु। अदऩ् निवृत्ति सात्योबायत्तिऩाल्। ‘जीवऩुक्कु भगवद ऩुबवम् स्वबाव चित्तमागैयाले प्रदिबन्दगम् पोऩ पिऱगु अदु ताऩे वरुम्; ईच्वरऩै ऎदऱ्‌कु चित्तोबायमॆऩ्गिऱदॆऩ्ऩिल् - स्वा पाविगमॆऩ्ऱाल् ईसवर सङ्गल्प्टमिऩ्ऱिये वरुगिऱदॆऩ्ऱु पॊरुळल्ल। उबा ६४६ सत्तुडऩ् (२३) माय्क्कॊण्डु ऎळिसमाऩ अरडियागलायिरुक्कुम् इप्पडि नित् यर्क्कुम्। इव्वर्त्तत्तै, “ऩ” ऎऩ्ऱु ऱुऩर् ऎरित्तार्गळ्। आगैयाल् चित्तोबायम् प्रदाऩमेयागिलुम् तॆऩिगळगुमाऩ ऩ्ऩिञलुात्तुक्कु “इऩ्ऱॆऩ्ऩै” ऎरियळि ऎऩ्ऩणियवुमिल्लै। यो मे गर्भगतस्यापि वृत्ति कल्पितवान् प्रभुः । शेषवृत्तिविधानेऽपि किं सुप्तस्सोऽथ वा मृत " ॥ ररिगळुम् अगरम् तेडामैक्कुच् चॊऩ्ऩवै यत्तऩै; अल्लादबोदु कळङ्गळुम् तविरवेणुम्। “ऎnqu fg:’’, “अज्ञो जन्तुरनीशोऽयमात्मनस्सुखदुःखयोः । ईश्वरप्रेरितो गच्छेत् स्वर्ग वा श्वभ्रमेव वा ॥”, मणिक्कु ऒळि स्वाबाविगमॆऩ्ऱाल् मणियिऩुडैय सत्तै ताऩे अदऱ्‌कुक् कारणम्: अदुबोल् जीवसत्तै ज्ञा नविगासत्तिऱ्‌कुप् पोदा तो वॆऩ्ऩिल् - मणिक्कु ऒळियुम् मुदलिल् ईच्वरसङ्कल्पत्तालेऱ्‌ पट्टदे अदु पोल् पोल् ज्ञानविगासमुम् अङ्गळुडैय आविर्बावमुम् ईच्वर सङ्कल्पत्तालेये वरुम्। ञाऩम् ऎप्पोदुमिरुन् दालुम् मुक्सऩुक्कु अदऩ् विगासम् उण्डागिऱदु। अदु पोलऩ्ऱि नित्यरुडैय अनादियाऩ ञाऩ विगासमुम् सङ्गल्प्पादीऩमॆऩ्गिऱार् इप्पडि इदि। अनादियाऩदऱ्‌कु कागम् ऎङ्ङऩे ऎऩ्ऩ, अदऱ्‌कु सम्ब्रदाय वचनत्तैक् कुऱिक्किऱार्। वैगुण्ड स्तवम् ३३ इदऩ् पॊरुळ् कीऴे विळक्कप्पट्टदु। आग चित्तो पायम् प्रदा नमाऩालुम् निक्रह निवृत्तिक्काग सात्योबायम् वेण्डुम्। परम्बरया हेतुवाऩ पडियाले अदुवुम् उपायमे, ऱु इऩ्ऱॆऩ्ऩै ऎऩ्ऱ सम्ब्रदाय श्रीसूक्तिविरोद शङ्कै परिहरि क्कप्पट्टदु। इदऱ्‌कु मूलमाऩ वस नङ्गळुक्कुम् इदे करुत्तॆऩ्गिऱार् ऎ इदि। ए- ऎन्द भगवाऩ् रग:-कर्मबलऩळिप्पवऩागैयाले सऩ- कर्प्पत्तिलिरुक्कुम्बोदुगूड ऎऩक्कु जीवनत्तै एऱ्‌पडुत्तिऩाऩो। ऎ ऎ मऱ्‌ऱ। ash-जीव नङ्गळै नडत्तुवदिलुम् अवऩ् उऱङ्गि विट्टाऩा अल्लदु मरित्ताऩ ऎऩ्ऩ ऎऩ्ऱु च्लोकत्तिऩ् पॊरुळ्। इदऩाल् नाम् ऒऩ्ऱुम् सॆय्य वेण्डामॆऩ्ऱदागादु। : ऎऩ्ऱु कर्मडल प्रदा नम् सॆय्वदैक् कूऱुगिऱदु। आगैयाल् पिऱगु वेऱॊरुवऩैत् तेडवेण्डा। नाम् सॆय्यवेण्डियदैच् चॆय्दाल् अवऩे नडत्तु वाऩॆऩ्ऱदाम्। अल्लाद पोदु=ऒरु पलऩुक्कागवुम् ऒरु व्यापारमुम् नाम् सॆय्यवागादॆऩ्ऱु कॊण्डालॆऩ्ऱबडि ईच्वर स्वातन्त्र्य त्तै स्पष्टमागक् कूऱुम् प्रमाणङ्गळैयुम् निर्वहिक्किऱार् ऎळिऩिऩ् पा।सा २९४ ईच्वर सङ्कल्पमिल्लै यॆऩ्ऱाल् मण्गट्टि पोलावाऩ् जीवऩ्, इप्पडियाय् ईच्वरऩुक्कु अदिऩमायुम्, fq क तऩ्रक्ष णत्तिऱ्‌कुम् सक्तियऱ्‌ऱवऩुमाऩ संसारिजीवात्मावुक्कु CT :’ क=पिऱरै रक्षिक्कुम् सामर्त्तियमेदु ? का पा।सा। १२-३६। अज्ञान PRISTER श्रीमत्रजलयदरयसारम् ऎऩ्ऩा) २३। ६४७ “अप्रमेयोऽनियोज्यश्च यत्रकामगमो वशी । मोदते भगवान् भूतैर्बालः क्रीडनकैरिव ॥ " ऩरिगळिल् जीवऩुडैय ररमुम्, ईच्वरऩ् इवऩुडैय कर्मानुगुण माग नडत्तुम् पडियुम् सॊऩ्ऩ वित्तऩै। इप्पाट्टुक्कुम् इव् वसरङ् गळुक्कुम् इप्पडि aरऩ्मल्लाद पोदु सर्वशास्त्र विरोदमुम् पुरियुī- तिऩमुम् वरुम्। इप्पडि ऩ।कॆळडियाग वरुम् कलक्कङ्गळुक्कुप् परिहारम् सॊऩ्ऩोम्। सऩ्ऩामडियाग वरुम् कलक्कत्तुक्कुप् परिहारम् सॊल्लुगिऱोम्, ईच्वरऩ् शेषियायिरुक्क। नाम् ‘‘ाऩ्जगॊ:’ ऎऩ्ऩुम् कणक्किले यिरुक्क, ताय् मुलैप्पालुक्कु आर्त्तऩाय् अऴुदल् मुळ्ळवऩुम्। तऩक्कु सुगत्तैयुण्डुबण्णवो तुक्कत्तै विलक्कवो सामर्त्यमिल्ला तवऩुमागिऱाऩ् जीवऩ्। ईच्वरऩुडैय ट्रेरणैक्कुट् पट्टु इवऩ् स्वर्गमो नरगमो पोवदागुम्। अळबु इदि पा। स्पा। ४०७८। भगवाऩाऩवऩ् अळविड अळविड वागा तवऩाय् अदावदु परि पूर्णऩाय्, ऎal:-ऒरुवरुडैय आज्ञैक्कुट्पडादवऩाय्,- सुग राF, ऎऩ्बदु ऒरे सॊल्-ऎङ्गु इष्टमो अङ्गुच्चॆल्लुगिऱवऩाय्, ऎळि सर्वत्तैयुम् तऩ् वसमाक्किऩवऩाय्, सिऱुवऩ् विळैयाट्टुक्करुविगळैक् कॊण्डु पोल्,å - पिरमऩ्मुदल् स्तावरम् वरैयि लाऩ प्राणिगळैक् कॊण्डु लीलारसाऩुबवम् पॆऱुगिऱाऩ्। वसरङ्गळ् जीवऩ् टण् ऩुम् कर्माविऩालेये पलऩॆऩ्बदिल्लै - अदै व्याजमाक्किक्कॊण्डु पलऩळिप्पवऩ् ईच्वरऩे ऎऩ्ऱदिले नोक्कुळ्ळवै। सर्वशास्त्र विरोदमावदु अन्दन्दप् पलऩुक्काग अन्दन्दक् कर्बावै विधिक्कुम् शास्त्र विरोदमाम्। पाट्टुक्कुप् पूर्वविरोदम्, ‘तिरुमालिरुञ्जोलै मलै यॆऩ्ऱेऩ्’ ऎऩ्ऱदु पोऩ्ऱ विरोदमाम्। मेल्बाट्टिल् कऱ्‌ऱार् इत्या तियाल् कऱ्‌कै मुदलाऩवऱ्‌ऱिऩ् पलऩाग तुक्क निवरुत्तियैच् चॊऩ्ऩदुम् इत्तिरु वाय्मॊऴि ओदुवदु कारणमागप् परमबद प्राप्ति सॊऩ्ऩदुम् विरोदिक्कुम्, स्वादन्दर्यमे कारण मागिल् इवै कारणमागावे, इव् ऎम्बॆरुमाऩिऩ् कुणमूलमाग वन्द कलक्कम् परिहरिक्कप्पट्टदु। अवऩुक्कुम् जीवऩुक्कु मुळ्ळ शेषशेषि पावमॆऩ्गिऱ सम्बन्दम् मूल माग वन्द कलक्कम् इऩिप् परिहरिक्कप्पडुगिऱदु। ऎ।रा। अ। १-२० ‘न्यस्तदण्डा वयं राजन् जितक्रोधा जितेन्द्रियाः । रक्षितव्यास्त्वया शश्वत् गर्भभृतास्तपोधनाः श्रीरामरिडम् रिषिगळिऩ् विण्णप्पम् पिऱरैत् तण्डिप्पदै विट्टु कोब त्तैयुम् इन्द्रियङ्ळैयुम् जॆयित्तुत् तवत्तैये तऩमागक्कॊण्डुळ्ळ नाङ्गळ् वयिऱ्‌ऱिलिरुक्कुम् कुऴन्दैगळ् पोल् ऎप्पॊऴुदुम् उम्माल् काक्कप्पड वेण्डिय वर्गळ्, कर्प्पदुल्य मागक्कूऱियदाले प्रार्त्तऩैयै ऎदिर्बारामले काक्+वेण्डुमॆऩ्ऱवित्तदाम्। कर्प्पत्तैक् काट्पदऱ्‌कुप् पॆरुम्बालुम् तऩिप्पट्ट प्रयत्तम् वेण्डियदिल्लै।

६४८ त्तुडऩ् (२३) सॆय्युमळवऩ्ऱिक्के कूलि कॊडुप्पारैप्पोले, नाम् ााणम् पण् णुगैयुम्। रक्षिक्कवेणुमॆऩ् ऱडेक्षिक्कैयुम्, विच्वसिक्कैयुमॆऩ्ऱाऱ्‌ पोले सॊल्लुगिऱ इवैबॆल्लाम् सवरूपत्तुक्कुप् पॊरुन्दुमो वॆऩ्ऱु सिलर् ल ऩ्ऩलिडत्तै अऴिक्कप् पार्प्पर्गळ् इवर्गळै विलक्कुम्बडि - परमर्षिगळुम् पाष्यगारादिगळुम् रग र्गळैत् ताङ्गळुम् अनुष्टित्तु इदुक्कुच् चास्त्रङ्गळैयुम् मुदलिप्पित्तुक्कॊण्डु उपदेश परम्बरैयुम् नडत्तिप् पोरुगैयाले, रिरियवुम् नित्यमेयागिलुम् कर्मवाऩ्गळाऩ जीवर्गळ् विषयत्तिल् ईच्वरऩ् ऒरु तै मुऩ्ऩिट्टल्लदु रक्षियाऩ् ऎऩ्ऱु ऎऩ जर्क्कुप् ऎरिगरिक्कवेणुम्, शास्त्रत्तैक् कैविट्टाल् इस्सम्बन्दम् सॊल्लुगैक्कु ईच्वरऩैयुम् किडैयादु आऩबिऩ्बु सम्बन्दमडियाग ईच्वरऩ् रक्षिक्क प्राप्तऩ् ऎऩ्ऱुम्,सऩाऩ इवऩ् तऩ्ऩै रक्षित्तुक् कॊळ्ळ प्राप्तऩऩ्ऱॆऩ्ऱुम् मुऩ्बु सॊऩ्ऩदुवुम् ऎETCHकळगत्तुक्कु करऩिईयैयाले ऎऩ्ऩम् सॊऩ्ऩ पडि इत्तऩै: इव्वळवे रक्षैक्कु सुसगाबॆऩ्ऱबडियऩ्ऱु अप्पडिक् कॊळ्ळिल् सर्वरुम् नित्यमुक्त रागप् पळिसुक्कुम्। कईवुत् काले। नियमम् सॊल्लिल् मुऩ्बु सॊऩ्ऩबडिये एणङ्गळ् कळिक्कुम्

अदु वेण्डुमॆऩ्बदैय् अऱिविक्करॆऩ्ऱदु, ताय् इदि इन्द दृष्टान्दम् वचनभूषणत्तिल् १८२-१८३ इलक्क तदिल् उळ्ळदु; सरमच्लोकादिगारत्तिले विसारिक्कप्पडुम्।
अऴुदल् सॆय्युमळवॆऩ्ऱदाल् मोक्षम् पॆऱातवरैयिल्
निर्वेदम्मट्टुम् वेण्डुमॆऩ्ऱऱिवित्त ताम्।
कूलिगॊडुप्पारै ऎऩ्ऱदाल् कूलियै वाङ्गिक् कॊण्डु वेलै सॆय्गिऱ निलै यॆऩ्गिऱ दोषत्तै ईच्वरऩुक्कुक् कूऱियदाम्। आत्मनिक्षेप ऎऩ्ऱु ऎऩ् ऎऩ्ऱुम् gafafasara: ऎऩ्ऱुम् इन्द उपायत्तै वचनङ्गळ् सॊल्लुवदाल् इम्मूऩ्ऱैयुम् अरुळिऩार्। चित्तोबाय मुगत्ताले इदि। सात्ये प्रपत्तियिऩुडैय अङ्गाङ्गि स्वरूप सोदनत् ताले वरुम् शङ्कै अङ्गुप् परिहरिक्कप्पडुम्। इङ्गे चित्तोबायत्तैक् कॊण्डु वरुम् कलक्कत्तैप् परिहरिक्किऱार् इवर्गळै इदयादियाल् मूदलिप् पित्तुक् कॊण्डु-प्रमाणमाक्किक् कॊण्डु। ईच्वरऩैयुम् किडैयादु- ईच्वरऩ् शास्त्रैगवेत्यऩागैयाल् प्रपत्तियै विधिक्किऱ शास्त्रम् अप्रमाणमॆऩ्ऱाल् ईच्वर तत्त्व प्रदिबादग शास्त्रमुम् अप्रमाण माय् ईच्वर चित्तिये इल्लैयामॆऩ्ऱबडि। उपायत्ताल् रक्षिक्किऱाऩागिल् शेषशेषिबाव सम्बन्दत्तै ऎदऱ्‌कु रक्षणत्तिऱ्‌कुक् कारणमाक्कुव तॆऩ्ऩ वरुळिच्चॆय्गिऱार् आऩबिऩ्बु इदि। उलगिल्शेषि, शेषऩै रक्षिप्पदु सम्बन्द प्रयुक्तमागक् काण्गिऱबडियाल् इङ्गुम् अदुमूलमागवे र णम्; वैषम्यादिगळ् लारामैक्काग व्याजत्तै ईच्वरऩ् एऱ्‌पडुत्तिय तॆऩ्ऱु अऱिविप्पदिले नोक्कु। सर्वरुक्कुम् मोक्षमळिक्कुम्बडियामॆऩ्ऩ वॊण्णादु; सम्बन्द श्रीमदरहस्यत्रयसारम् (७ २३ ६४९ युक्तिमात्रत्ताल् इव् वर्त्तङ्गळ् सॊल्लुवार्क्कु, सम्बन्द ज्ञाऩमे अपेक्षिदम्, रक्षपेक्षादिगळ् वेण्डा’ ऎऩ्ऱु सॊल्ल वॊण्णादु काङ्गळुम् म् पशुमृगादि स्तनन्धय रक्षापेक्षारहिता कळाऩाऱ्‌पोवे लिरगङ्गळु मायिरुक्क अवऱ्‌ऱै रक्षिक्कक् काण निऩ्ऱोमिऱे। अप्पडिक् कण्डोमागिलुम् रागत्ताले इङ्गु सम्बन्द ज्ञानम् अपेक्षिदमॆऩ्ऩिल्, शास्त्रम् सॊऩ्ऩ कट्टळैयिले रळिगवुम् स्वीकरिक्कवेणुम्। तऩ्ऩै ईच्वरऩ् रक्षिक्कुम्बोदु सम्बन्दत्तोडे कूड विलक्कामैये वेण्डुवदॆऩ्ऩिल्, अदुवुम् अरारावुम् रास कळिले ऎल्लार्क्कुम् मोक्षम् कॊडुक्कप् ऎक्कैयाल्। ताऩ् विलक्कु कैक्कु योक्यदैयुळ्ळ अवस्त्तैयिले विलक्का तॊऴिगैये अळि मॆऩ्ऩवुमॊण्णादु; विलक्कुगैक्कु योक्यदै इल्लाद अचित्तैयुम्, विलक्कुगिऱ एरिक्कळैयुम् रळङ्गळैयुम् रक्षिक्कक् काण्गैयाल्, आऩबिऩ्बु “ये नाथवन्तो हि भवन्ति लोके ते नात्मकर्माणि समारभन्ते । तेषां हि कार्येषु भवन्ति नाथाः शैब्यादयो राम यथा ययातेः ॥” ऎऩ्गिऱ कत्तिलुम् रियालुम्, fricaक्कु ३रररुमाऩ सम्बन्द विशेषत्तैच् चॊल्लुगिऱ पुराणत्तालुम् यास नमुम् - ईसरमुम् ऎरिससमायिऱ्‌ऱु। अल्लादबोदु ऎङ्गळ् वरुम्।“ईवु- ८:” ऎऩ्गिऱविडत्तिल् इत्तऩै विवक्षै कॊळ्ळादबोदु लोक नीदि यिलुळ्ळदॆल्लाम् मोक्षसास्तरत्तिल् ऊहिक्कै वचनविरुत्तम्। ‘सर्व रक्षऩाऩ् ईच्वरऩ् उण्डायिरुक्क स्वरक्षण व्यापारत्तिल् नमक्कु अन्वयमिल्लै’ ऎऩ्गिऱ आप्तर्बासुरत्तुक्कुत् तात्पर्यम् सॊल्लुगिऱोम्। ज्ञानम् मोक्षत्तिऱ्‌कुक् कारण मॆऩ्बोम्’ ऎऩ्ऩिल्-उत्तरम् युक्तिमात् तिरत्ताल् इत्यादियाल्।-इल्लाद; विलक्कामै अळम् नादऩुळ्ळ वर्गळ् तम् कार्यत्तैत् ताम् तॊडङ्गलागादॆऩ्ऱु वसऩमुळदे ऎऩ् पदऱ्‌कुप् परिहारम् आऩबिऩ्बु ईवु’ इत्यादि। पा। ४।१६१२ g ‘शेषां प्रभवन्ति नाथाः ऎऩ्ऱु अङ्गे पाडम् ऎऩ्ऩि-स्वर्गत्तिऩिऩ्ऱु विऴुन्द ययादिक्कु अवऩ् तौहित्रर्गळाऩ सैप्यादिगळ् नाऩ्गुबेर् तङ्गळ् सुकृतत्तै यळित्तु स्वर्गम् सॆल्ल उदविऩार्गळॆऩ् ऱदु इङ्गे त्रुष्टान्दम्। इदु पलरामऩैक् कुऱित्तु सात्यगियिऩ् वार्ददै। व्युत्पत्तियालुमिदि। नाथयते इति जु : ; प्रार्त्तिक्कप्पडुगिऱवऩॆऩ्ऱु पॊरुळ् समबन्द विशेषमावदु स्वी करिक्कप्पट्टिरुक्कै। वचनविरुत्ति मिदि। इङ्गे सम्बविक्किऱबडियाल् व्युत् पत्यादिगळैक् कॊण्डु निर्व हितदोम्, शास्त्रम् ऒरु विदम् विधित्तिरुक्कुमिडत्तिल् लोकरीदियैक् कॊण्डु अदऱ्‌कु विरुत्तमाग ऒऩ्ऱैयुम् कॊळ्ळलागादु उलग रीदियै यनुसरित्तु उडैयवऩ् उडैमैयै रक्षित्ताग वेण्डुमॆऩ्ऱु निर्बन्दिक्क मुडियादॆऩ्ऱु करुत्तु, सैये पोदुमॆऩ्ऱु D-८२ ६५० ARRASSL (२) यदर्थं तु कृतो न्यासस्तदर्थ न पुन। क्रिया । पूर्वमप्यपराधीनप्रवृत्तावस्य नान्वयः ॥ एवम् ara यिल्लै (SRÅयुम् पण्णिऩवऩुक्कुप् पिऩ्बु जऩऩत्तिल् मुऩ्बुदाऩुम् मागप् पण्णिऩ कार्सरिगगालमुम् ऎङ्गळिवाऩ अवऩ्दाऩे अत्ताले अनादियागप् एळिऎप्पित्त वन्ददॊरु त्तिले मुऩ्ऩिट्टुक्कॊण्डु पण्णुवित्ताऩागैयाल् नामे नम्मै रक्षित्तुक् कॊळ्ळुगिऱोमॆऩ् ऱिरुक्कप् afa यिल्लै। र्वरक्षकऩाग मूलमन्त्रादि कळिले सिक्षिदऩाऩ इवऩ् ताऩे नम्मै ऒरुपायत्तिले ऎरिप्पित्तु अन्द व्यापारत्ताले प्रसन्नऩाय् रक्षिक्किऱाऩॆऩ्ऱिरुक्कप् राम्। स्वामी स्वशेषं स्ववशं स्वभरत्वेन निर्भरम् । खदत्तखधिया स्वार्थं स्वस्मिन् न्यस्यति मां खयम् ॥ इदु THEREयिल् रिगवुङ्गळागिऱ तूरालऱ्‌ऱ कट्टळै, आगैयाल् ताय् मुलैप्पाल् पोले वरुगिऱ FA-

सोमासियाण्डाऩ् पोऩ्ऱ आप्तर् अरुळिऩारे ऎऩ्ऩ, इदऱ्‌कु इरण्डुविदमाऩ तात्पर्यम् अरुळुगिऱार् कारिगैयिऩाल्। पुादु ऎन्दप् पलत्तिऱ्‌काग परन्यासम् सॆय्यप्पट्टदो, अदऱ्‌काग मीण्डुम् स्व प्रवृत्ति कूडादॆऩ्बदु ऒरु पॊरुळ्। ताऩ् परन्यासंसॆय्दालुम् अन्द परन्यासप्रवृत्तियाऩदु स्वप्रवृत्तियागादु। ईच्वरऩ् सॆय्विक्कवन्द प्रवृत्तियऩ्ऱो अदु। ऎऩ्समागवुम् स्वगर्त्रुगमागवुमाऩ प्रवृत्तियि लिरुन्दु निवृत्ति। इरण्डावदु पॊरुळ्। इव्वर्त्तङ्गळै विळक्कुगिऱार् मिदि। इरण्डावदु पॊरुळै सात्विग त्याग पूर्वकमाग अनुष्टानत्तैक् काट्टुम् तम् कारिगैयाले सुरुक्कुगिऱार्। सदि। अरि ऎऩ्बदऱ्‌कु स सॊत्तु अदु उळ्ळवऩॆऩ्ऱु पॊरुळ्। मेले साराङ्गळॆल्लाम् ईच्वरऩैच् चॊल्लुम्। स्वामियाऩ ऎम्बॆरुमाऩ् ऎऩ्= ताऩे ईर्- ऎऩ्ऩै जूगळ् अवऩुक्कु नाऩ् शेषमायिरुप्पदाले सऩ् तऩक् काग, कऩ् - नाऩ् अवऩुक्कुप् परतन्त्रऩायिरुप्पदाले असक्तऩॆऩ्ऱु ताऩ् अळित्त तऩ् विषयमाऩ पुत्तियिऩाले। Aia - ऎऩक्कु परमिल् लादबडि। -तऩक्कु परमाग पुऩिā, वैत्तुक् कॊळ्गिऱाऩ्।aa। क्यादि मुदलाऩ पलऩ्गळ् ऎङ्गुम् आनुषङ्गिगङ्गळे। अवऱ्‌ऱुक्काग इक् कर्माक्कळ् सासत्रत्तिल् विधिक्कप्प विल्लै। आऩालुम् अवऱ्‌ऱै राजस प्रकृतिगळ् अपेक्षिप्पार्गळ्। अवऱ्‌ऱै यडियोडु विडवेण्डुम्। मोक्षत्तिऱ्‌कागच् चॆय्युम् प्रपत्तियिल् मोमॆऩ्ऱ पलऩुण्डा ऩालुम् अदिल् तऩक्कु सङ्गत्तै विडवेण्डुम्। तऩ्ऩै स्वतन्त्र कर्त्तावागवुम् निऩैक्कलागादु। ईच्वरऩे उपायमाग इरुक्कत् तऩ्ऩैयो प्रपत्तियैयो उपायमाग निऩैक्कलुमागादु। तूरालऱ्‌ऱ - तूरऱ्‌ऱ ; तूर् सेऱु; ऎमॆऩ्ऱबडि, भगवदनुसन्दा नक् कट्टळै, = रूग। सवुगळै भगवाऩिडत्तिलेये अनुसन्दिप्पदॆऩ्गिऱ व्यवस् त्तै, मोक्षार्त्त प्रपत्तियिलो पक्तियिलो इन्द अनुसन्दा नंश्रीमत्रहस्यत्रयसारम्! (Gra य २३ ६५१ ऎत्तुक्कुम् ऐाऩुडैय मुलैयुण्गिऱव् पाबारम् पोले इवऩुडैय अपेक्षादिगळ् इत्ताल् चित्तोबाय स्वरूपत्तुक्कुक् कॊत्तै वारादु। (३) इप्पडि नारायणसप्तत्तिल्चित्तमाऩगुणविशेष-सम्बन् दविशेष ङ्गळडियागप् पिऱक्कुम् कलक्कङ्गळुक्कुप् परिहारम् उदाहरित्तोम् इऩि कविगळ्।rasfo " ऎऩ्गिऱबडिये कऩाय्क्कॊण्डु रिरियऩाऩ सर्वेच्वरऩुक्कु तिल सॊल्लुगिऱ पत्नीसम्बन्दत्तिल् वरुम् कलक्कङ्गळुक्कु

अवच्यम् वेण्डुमॆऩ्ऱु चित्तित्तबडियाल्।

‘तऩ्ऩाल् वरुम् नऩ्मै विलैप्पाल् पोले ;
ईश्वरऩाल् वरुम् नऩ्मै मुलैप्पाल् पोले’

ऎऩ्गिऱ पिळ्ळाऩ्वाक्यत्तिऱ्‌कुम् प् पॊरुळिलेये नोक्कॆऩ्ऱु कॊण्डु निगमनम् सॆय्गिऱार् आगैयाल् इदि। इदऩ् विरिवु सरम सलोकादिगारत्तिल्। अऴुगल् सॆय्वदऱ्‌कु मेलागक् कुऴन्दैक्कु व्यापार् मिल्लै। ऎऩ्ऱदुम् तवऱॆऩ्गिऱार् मुलैयुण्गिऱ व्यापारम् पोले इदि। कॊत्तै वारादु-हानि यिल्लै। लक्ष्म्येति। ५७- मुऩ् कुऱित्त मूऩ्ऱु शङ्कैगळिल् मूऩ्ऱावदु शङ्कैयै तत्वत्रया तिगारत्तिल् सॊऩ्ऩदऱ्‌कु मेलाग विरिवागप् परिरिक्कत् तॊडङ्गु किऱार् इऩि इत्यादियाल्। लक्ष्मी तन्द्रम् २८-१४, कळ्ळै:- इन्द्रियङ्गळुक्कु प्रेरसऩाऩ ऎम्बॆरुमाऩ् ऎऩ - जगत्व्यापार लीलैबिल् सम्बन्दप्पट्टवळाय् €A- तयैये वडिवुमाऩ ऩ ६५-पॆरिय पिराट्टियोडुगूड THक:-सर्व रक्षकऩाग - टञ्जरात्रत्तिल् अडङ्गिय आगमम्। मन्दरम् -तन्दरम् -तन्द्रान्द्रमॆऩ्गिऱ नालु चित्ता न्दङ्गळिलुम् -सकल उपनिषत्तुक्कळिलुम् a- विळक्कप् पट्टिरुक्किऱाऩ् इरुवरुम् जगत्व्यापारत्तिल् इऴिन्दवराऩालुम् पिराट्टि करुणैये वडिवागैयाल् पुरुषकारापेक्षैयिरामले रक्षिक्किऱाळ्। ८g ऎऩ्ऱ सॊल् इरामऱ्‌ पोऩाल् लक्ष्मी पुरुषकारमायिरुक्क, पिराऩ् रक्षक ऩागिऱाऩॆऩ्ऱुम् पॊरुळ्बडुम्। -६ ऎऩ्ऱिरुप्पदाल् इरुवरुक्कुम् रक्षक त्वम् तुल्यमॆऩ्ऱु स्पष्टमागिऱदु। इप्पडि सहकर्मसारिणियोडु सेर्न्दु रक्षकत्वमागैयाल् इन्द रक्षणत्तै यज्ञमॆऩ्गिऱार् यज्ञ त्तिल् इरुवरुक्कुम् कर्त्रुत्वम्; पुरुषऩुक्कु मट्टुम् एऩ्ऎमॆऩ्बदु पूर्वमीमांसैयिल् निरागरिक्कप्पट्टदु। पत्नी सम्बन्दत्तिल् वरुम् कलक्क ङ्गळुक्कु = इन्द सम्बन्द सप्तत्तिऱ्‌कुप् पॊरुळॆऩ्ऩ। षणमा, उपलक्षणमा? विशेषणमॆऩ्ऱालुम् अदु पुरुषकारत्वम् मट्टुमा उपायत्वमुमा इत्यादि कलक्कङ्गळुक्कॆऩ्ऱबडि। इङ्गे मदुप् प्रत्ययम् निक्ययोगत्तैच् चॊल्वदॆऩ्ऱु ऎल्लोरुम् इसैन्दऩर्। अदऩाल् विशेषणत्वम् चित्तिक्कलाम्। ऎदऩ अदु विसे ऎऩ्ऱु मिरुप्पदाल् विशेषणत्वमिराद पोदु मदुप्पु प्रयोगिक्क वागादॆऩ्ऱदु कागम्। आऩालुम् अदु नित्यमॆऩ्ऱु तॆरिविप्प ६५२ ऎळिजत्तुडऩ् (२३) T ताल परिहारम् काट्टुगिऱोम्। सिलर् सात्तिरत्तिल् म् उपलक्षण परमॆऩ्ऱुम्, ३ यत्तिल् अ विशेषण परमॆऩ्ऱुम् पिरियच् चॊऩ्ऩार्गळ्। इव्विडत्तिल् सप्तम् एकरूपमा यिरुक्क, ऩत्तुक्कु ऎवुगमुमऩ्ऱिक्केयिरुक्क, “जुर् ærasऩ् अरaa n” रऩरिगळिले ऎक्कमाऩ कूडस्त्त सम्ब्रदाय विरुत्तमागप् पण्णुगिऱ इव् ळरम् अनुप्पन्दम्, माऩ कागगाळम् इव्विडत् तऱ्‌काग नित्ययोगत्तिलुम् मदुप्पुक्कु अनुसास नमाम् इप्पडि यिरुक्क इदिल् सिलर् सॆय्द विवादत्तै अनुवदिक्किऱार् सिलर् इदि। ३- रम् - उपलक्षणमागप् पिराट्टियैच् चॊल्वदिल् नोक्कुळ्ळदु विशेष णबरम् - विशेषणमागच् चॊल्लुवदिल् नोक्कुळदु। पिरिय-ऐगरूप्य मिरादबडि। इव्विडत्तिल् इदि, ऐन्यरूप्यम्, पुaqस्वारस्याम् कूडस्त्त स्म्ब्रदाय विरोदम् ऎऩ मूऩ्ऱु दोषम्: कूडस्त्तसम्ब्र तायमावदु। ऎraafiळवुम्। अदैत् तॆरिविक्कुम् वस नम् साामिदि। श्रीगुणरत्नगोसम् २८ ‘ऎऩर् सॆऩ् अरवु सगागळ्गळि भवति खलु निष्कर्षसमये । त्वमासी पतिः श्रीः फमितुरिदमित्थन्त्व विभवः सदर्भापासून पृथग- भिधत्ते श्रुतिरपि ॥’ अळवुsfaæऩ् !’ इदऩ् पॊरुळावदु - ā१६: ळ्: ऎऩ् - चन्द्रऩैप् पोऩ्ऱ मुगमुडैय तायाऩ श्रीदेविये; पिाऩ्-विवेसनम् सॆय्दु पार्क्कुमळविल् अरसि:- ऎम्बॆरुमाऩुडैय म् परमात्मा ऎऩ्ऩुम् स्वरूपमुम् तिरुमेऩियुम् साळि इन्द स्वतन्त्रत्तऩ्मैयुम् - वागगवु-३कळिल् उऩ्ऩुडैय सम्च्लेषत्तिऱ्‌कुळ्ळ एऱ्‌ऱत्तालऩ्ऱो भवति ऎळि - सत्तैयैप् पॆऱुगिऱदु। ई -नी कत्तु - कान्दऩाऩ भगवाऩुक्कु

  • विसेष्यत्तुक्कुच्चिऱन्द प्रकारमायिरुगगिऱाप्। ाळिळा- नी अवऩुक्कुप् पत्न्यायिरुप्पदु पोल् स्वरूपादि निरूपगमायिरुप्प तऩाल् सर् उऩ्ऩै किरिग: वेदमाऩदु रग - तऩियाग - सॊल्लु किऱदिल्लै। परमात्माविऩुडैय स्वरुबत्तिऱ्‌कु कजारिगळाऩ पल धर्मङ्गळ् apकमायिऩुम् च्रीबदित्वमॆऩ्गिऱ आगारन्दाऩ् देवतान् दरव्यावृत्तियैक् काट्टुगिऱदु। इदु fपुवुम् - एऱ्‌ऱम्। सकलसचेतना सेद नङ्गळुम् अवऩै याच्रयित्तिरुप्पदाल् अवऩुक्कु स्वातन्त्र्यमुळ तॆऩ्ऩलाम्।आऩालुम् अवै अवऩै याच्रयिप्पदु अवऩालेयेऱ्‌पट्टदे। पिराट्टि शेषियायिरुन्दुम् ताऩे ऎम्बॆरुमाऩै याच्रयित्ताळ्। इवळुम् स्वतन्त्रैयागनिऩ्ऱिरुन्दाल् अवऩुक्कु स्वातन्त्रयम् असादारण मागुमो? स्वतन्त्रैयायिरुन्दुम् आच्रयित्ताळॆऩ्गिऱविशेषत्तिऩाले अवऩुक्कु प्रकार माऩाळ्। ळियै वेऱागवुम् स्वरूप निरूपगधर्मत्तै वेऱागवुम् पिरित्तुच्चॊल्वदिल्लै। ऎम्बॆरुमाऩै विट्टुप्पिरियाद इवळोडु सेर्त्ते अवऩ् ऎप्पोदुम् अऱियप्पड वेण्डियवऩागै याल् ऎप्पोदुम् विशेषणमाग अऱि प्पडुगिऱवळे। स्वरूपनिरूपगम् उपलक्षणमादिल् स्वरूपमे अऱिप्पडमाट्टा तॆऩ्ऱबडि, इव् ईरम्

श्रीमन्रहस्यत्रयसारम् ऎऩ्बऩ) २३ ६५३ अदैक् ऎऩ्ऱु तिल् ऎऩगमाऩालोवॆऩ्ऩिल्। aa aऩ कणत्ताले पूर्वकण्डत्तिल् उपलक्षणम्, पिऩ्ऩे विशेषणमॆऩ् ऱु पिरित्तल्, स्वारस्यत्तिऱ्‌कु एवुगमुळदॆऩ्ऱु सिलरिऩ् आक्षेपम् : कूऱिप् परिहरिक्किऱार्। ऎऩ्।रि।रग वस्तुवुक्कु (ऒऩ्ऱोडु सेर्त्तु मऱ्‌ऱॊऩ्ऱै ऎडुत्तु अदऱ्‌कु) वेऱॊऩ्ऱोडु समबन् दत्तैच् चॊल्लुमिडत्तिल् - अन्द वेऱॊऩ्ऱिऩ् सम्बन्द माऩदु अन्द एकवस्तुवुक्कुप् पोल् अदिल् सेर्क्कप्पट्टदऱ्‌कुम् तोऩ्ऱुवदु स्वर समाग ऎल्लोरुम् कॊण्डदु। परिजनत्तोडु सेर्न्द राजा पूजिक्कप् पट्टाऩ् ऎऩ्ऱाल्, उण्णुम् मऩिदर् काणप्पट्टाऩ् ऎऩ्ऱु प्रयोगित् ताल् राजावुक्कुप् पोल् परिजनत्तुक्कुम् पूजिक्कप्पडुगैयुम्, मऩिद ऩुक्कुप् पोल् उण्गै यॆऩ्गिऱ धर्मददिऱ्‌कुम् काणप्पडुगैयुम् उण् डॆऩ्बदे स्वरसम्; अदु पोलिङ्गुमागुम् पूर्वकण्डत्तिल् ऎणङ्गळै सरणमॆऩ्ऱदु सरणमागप् पऱ्‌ऱुगिऱवऩ् तिरुवडिगळैप् पिडिप्पदालुम्। तिरुवडिगळिल् कैङ्कर्यम् उत्तेच्यमागैयालुम् अदै प्रदा नमागक् कूऱिऩालुम् ऎळ् ऎऩ्बदु पूर्णदिव्यमङ्गळ विक्रहत्तिऱगु उपलक्ष्णमाय् नारायणबदमुम् का-रिगळाऩ पल कुणङ्गळैक् कूऱुवदाय् श्रीदेवि-तिव्यगुण- तिव्यमङ्गळ विक्रहविशिष्टऩ् सरणम् पॊरुळायिऱ्‌ऱु इदु तु सर्वसम्मदम्। इदिल् सरणत्वसम्बन्दम् नारा यणऩुक्कुप् पोले श्रीक्कुम् कुणङ्गळुक्कुम् विक्रहत्तिऱ्‌कुम् स्वरसमाय् अऱियप्पडुम्। इन्द स्वारस्यमाऩदु उत्तर कण्डत्तिल् श्रीमाऩाऩ नारायणऩ्बॊरुट्टु ऎऩ्ऱु नारायणऩुक्कु प्राप्यत्वम् सॊल्लु मिडत्तिल् विशेषणमाऩ श्रीक्कुम् प्राप्यत्वम् सॊऩ्ऩदाल् इसैयप् पॆऱ्‌ऱदे u as urar ऎऩ्ऱाऱ्‌ पोले राऩ साहि त्यत्तैच् चॊल्लु मिडत्तिल् विशेषणत्तिल् अदु स्पष्टमागवे तॆरियुम्। अव्विद साहित्यत्तैच् चॊल्लामल् पॊदुवाऩ सम्बन् ददैच् चॊल्लुमिडत्तिलुम् इप्पडि स्वारस्यददैक् कॊळ्ळुवदे प्रकृतम् आऩालुम् कावुz Cell ऎऩ्ऱाल् स्वरूपत्तिल् रसत्तैच् चॊल्वदु पोल् रूपत्तिलुम् रसमुळदॆऩ्ऱु सॊल्लवागादु, अदु प्रत्यक्ष विरुत्तम्। अदु पोल् इङ्गु ऎवुगमिरामैयाल् च्रीदेविक्कुम् सरणत्वसमप्न्द मिरुक्कलामॆऩ्ऱु मुऩ् नाम् सॊऩ्ऩदु अदऩ् मेल् केळ्वि - जीवऩुक्कु अFaqaवुम् तिरुवष्टाक्षरत्तिल् नमस्सालेऱ्‌पट्टदु। ससिक् कळ् ; इत्यादियाल् अवऩ् ऒरुवऩैये उपाय मॆऩ्ऱदु। अप्पडियिरुक्कप् पिराट्टिक्कुम् उपायत्वम् सॊऩ्ऩाल् विरो तम्। इन्द दोषमे विशेषणमाऩ सरीयिऩिडत्तिल् सरणत्वसम्बन्दत् तिन्गु ऎऩगमागु मॆऩ्ऱु। इदऱ्‌कुप्परिहारम् अ मूलमन्त्रत्तिल् कडै सिबदत्ताल् अनन्य प्रयोजनत्वम् अऱिविक्कप्पट्टदु। अदावदु नारायणऩ् तविर वेऱॊऩ्ऱुम् प्राप्य मऩ्ऱु ऎऩ्ऱदाम्, इदु ळ ऩ् तु ण ६५४ अण्णत्तुडऩ् (१३) कलुम् सॆऩ्ऩसम् तविरप् रसुक्कुम्। आऩाल् इरण्डिडत्तिलुम् उपलक्षणमाऩालो वॆऩ्ऩिल्, राऩाऩाऩिगऎङ्गळुम् इरण्डिडत् तिलुम् उपलक्षणङ्गळागप् रऴक्कुम्। उबयुत्तङ्गळागैयाले अवै विशेषणङ्गळॆऩ्ऩिल् - इदु कळिल् रिऩ्ऎॆत्तिलुम् तुल्यम्। उपयोगविशेषङ्गळ् PUZ=क्कळुक्कु अनुरूपमाऩ पडियिले प्रमाण सम्ब्रदायङ्गळाले कण्डुगॊळ्वदु ामायिऱेउपयोगमिरुप्पदु गतिः, परायणम् अहमेव ऎरिसि:।ऩा, इत्यादिचित्तम्, इदु पिराट्टिक्कुम् प्राप्यत्वमिसैवदऱ्‌कु ऎऩगमाम्। विशेषणत्वम् तविर प्रसङ्गिक्कुम् - च्रिक्कु विशेषणत्व ऎवुगम् इरण्डिलुम् समा नमॆऩ्ऱबडि, इङ्गु एकायनऩ् पिराट्टिक्कु प्राप्यत्वत्तैयुम् इसैयामल् इन्द दोषत् तिल् इष्टाबत्ति यॆऩ्ऱु केट्किऱाऩ् आऩाल् इदि। इदऱ्‌कुम् उत्तरम् कुण इदि,वात्सल्यादिगुण, तिव्य विक्रह-कटाक्षणादि व्यापारवाऩाऩ उपायमॆऩ्ऱाल् कुणादिगळै उपलक्षणमॆऩ्ऱु सॊल्लुगिऱ तिल्लैये ; विशेषणमॆऩ्ऱु ताऩे सॊल्लुगिऱदु। अदुबोल् सरियुम् विशेषणमागलाम्। ऎम्बॆरुमाऩिडत्तिऱ्‌ पोल् नेराग सरणत्व त्तै यिसैयामऱ्‌ पोऩालुम् नारायणऩ् सरणमावदऱ्‌कु कुणादिगळ् वेण्डियिरुक्किऩ्ऱऩ: वात्सल्यादि कुणम् इरामले अवऩ् उपायमागाऩ्। अन्दन्द कुण स्वरूपत्तै सोदित्ताल् अददु ऎप्पडि उपयोगप्पडु मॆऩ्ऱु तॆरियुम्। विक्रहम् प्रार्त्ना प्रणामादिगळुक्कु उपयोगप्पडु किऱदु। ऩ व्यापारमुम् अप्पडिये। उत्तर कण्डत्तिलुम् ऎम्बॆरु माऩ् प्राप्यमावदऱ्‌कु = अनुबवरसाबिवृत्ति-कैङ्कर्यादिगळुक्कु कुण विक्रहादिगळ् उबयुत्तङ्गळे, इप्पडि पिराट्टिक्कुम् प्राप्यत्वत्तिलुम् उपायत्वत्तिलुम् उपयोगत्तैच् चॊल्ललाम्। अडियार्गळै भगवाऩ् उब I’ ऎऩ्ऱबडि भगवत् प्राप्यदैक्कु अवळ् आज्ञाबनम् सॆय्गिऩ्ऱऩळे। अदुबोल् अवळुक्कुक् कैङ्कर्यम् सॆय्दाल्दाऩ् भगवाऩ् कैङ्कर्यत्तै स्वीकरिप्पर्। इप्पडि भगवत् कैङ्कर्यत्तिऱ्‌कु इवळुम् प्राप्यमायिरुक्कै उपयोगप्पडुगिऱदु - अदुबोल् पूर्वकण्डत्तिल् भगवाऩ् उपायमागैक्कु इवळुम् योगप्पडुगिऱाळ्। शेषियाय् कैङ्सर्य प्रदिसम्बन्दियावदु पोल् समर्प्पिक्कप्पट्ट आत्मादिगळै स्वी कळिक्किऱवळुमाऩाल् ताऩे प्रपत्ति पूर्त्ति। इरुवरुक्कुम् शेषमाऩ वस्तुवै ऒरुवर्मट्टुम् स्वीकरित्त लागुमो? नगङ्गळ् मूऩ्ऱुम् समर्बिक्कप्पडुगिऱबोदु मूऩ् ऱोडुम् सम्बन्दम् इरुवरुक्कुमाम्। परम् स्वीकरित्तु अवऩैप् पोले निरपेक्षरक्षकत्वम् पॆऱुगै ऎऩ् लए रक्षकः ऎदुन: इत्या तिचित्तमागै याले अन्द स्वरस्यत्तिऱ्‌कु सादगमे उळ्ळदु। ऎळगत्तिऱ्‌कु अवगासम्? कुणविक्रहादिगळ् उपायत्वोबयुक्तमावदुमट्टुम् इवळ् वळ् उपायत्व उबयुक्तैयावदु पोल् उपायत्वमुम् पॆऱलाम्। एदु श्री यबबट्टदरयसारम (ऩ्ऱऩ। २३ ६५५ पोल् ऱाद = समाऩलुम् समाऩ इव् विशेषणत्तिऩुडैय उपयोग प्रकारत्तै “वेरि माऱाद पूमेलिरुप्पाळ् विऩै तीर्क्कुम्” उपायत्व उडयुत्तै यॆऩ्बदुमट्टुम् कॊण्डालुम् उपलक्षणत्वम् चित्तिक्कादु: विशेषणत्वमेयाम् अन्दन्द कुणङ्गळुक्कुम् विक्र हादिगळुक्कुम् वॆव्वेऱु विदमाऩ उपयोगयिरुप्पदु इवळुक्कुम् वेऱुविदमाऩ उपयोगम् पल वुण्डु। उपयोगम् पल वुण्डु। अदावदु इवळ् चैतन्यमुडैयवळाय् यॊय् ऎम्बॆरुमाऩैप् पोले शेषियायु मिरुप्पदाले पुरुषकारमायिरुक्कैक्कुम्, अवऩोडु सेर्न्दु स्वरूप if स्वीकारत्तिऱ्‌कुम् उपयोगप्पडुगिऱाळ्। प्रमाण सम्ब्रदायङ् गळिले ऎऩ्ऱदै मेले विवरिक्किऱार् उपायोबेय इत्यादियाल्, इप्रमाण सम्ब्रदायङ्गळुक्कु अनुकूलमाऩ तर्क्कङ्गळुम् मेले तॆरिय वरुम्। मुदलिल् प्रमाण निरूपणम्। पिऱगु आळवनदार् इत्यादियाल् सम्ब्रदाय प्रदर्शनम्। वेरि इदि। तिरुवाय् - ४-६-११। ‘मारि माऱाद ऎऩ्ऱु पाट्टिऩ् आरम्बम्। वेङ्डत्तु अण्णल्विषयमाऩ इन्द ‘वीऱ्‌ऱिरुन्दु’ ऎऩ्ऱ तिरुवाय्मॊऴि ऒदुवदु कारणमाग वेरिमा ऎऩ्ऱुम् परिमळम् कुऩ्ऱाद तामरैप् पूविऩ् मेल् नित्यवासम् सॆय्युम् पिराट्टि विऩै = ऎल्लाप् पाबङ्गळैयुम् तीर्क्कुम् =पोक्कुवळ्। इङ्गु = विऩै यॆऩ्ऱ सॊल्लाल् उपायविरोदिबाबङ्गळैप् पोल् प्राप्ति विरोदि पाबङ्गळैयुम् कॊळ्वदे स्वरसमागैयाल् पिराट्टिक्कु उबा यत्वम् तॆरिगिऱदु-३कावदु-प्राप्तिविरोदिबाब निवर्त्तगत्वन् दाऩे। उपायानुषडान्द्तिऱ्‌कु विरोदियाऩ पाबङ्गळैमट्टुम् पोक्कु पिऱाळॆऩ्ऱु सॊल्वदु, इदऱ्‌कुमेल् पासुरत्तिल् उपाया नुष्टानत्तैच् चॊल्वदायिरुन्दाल् तगुम्। इत्तुडऩ् इत्तिरुवाय्मॊऴि मुडिगिऱ पडियाल् मुऴुप्पलऩैक् कॊळ्वदे तगुम्। इङ्गे नञ्जीयर् ऒऩ्बदिऩा यिरप्पडियिल्, पॆरियबिराट्टियार् नमक्कुम् पूविऩ्मिसै नङगैक्कुमॆऩ्गिऱ महागुणप्रदिबादगमाऩ इप् पत्तैयुम् कऱ्‌ऱवर्गळैत् तऩक्के T मागक् कॊण्डु समस्त तुक्कङ्गळैयुम् पोक्कि रक्षित्तरुळुम्’ ऎऩ्ऱु उरैत्तऩर्। इदे पॆरियवाच्चाऩ्बिळ्ळैयिऩ् इरुबत्ति नालायिरप्पडियिल् शीलगुणत्तिऩ् सिऱप्पै सिऱप्पै वॆळियिट्टारॆऩ्ऱुम् प्रसादातिशयत्ताले सर्वेच्वरऩ् पलम् कॊडुक्कुम् तसैयिले अवऩै विलक्कि नाऩे इदऱ्‌कुप् पलऩ् कॊडुक्क वेण्डुमॆऩ्ऱु इत्तिरुवाय्मॊऴि कऱ्‌ऱा रुडैय भगवदनुबव विरोदियाऩ सकल प्रदिबन्दङ्गळैयुम् पोक्कुम्’ ऎऩ्ऱु विवरिक्कप्पॆऱ्‌ऱदु। ईट्टिलुम् इव्वाऱे युळ्ळदु इप्पडि ऎल्लोरुम् प्राप्ति विरोदिबाबङ्गळैये इवळ् पोक्कुवदाग उरै यिट्टिरुक्क, अदऱ्‌कु मुरणाग उपाय विरोदि पाबम् मट्टुम् विऩैयॆऩ्ऱ सॊल्लुक्कुप् पॊरुळाग नवीऩर् सॊल्वदु साम्ब्र तायिगमागादु। इप्पडि पूर्वाचार्य व्याक्या नङ्गळोडु इवर्गळ् पक्षत्तिऱ्‌कु विरोदमिरुप् ६९६ पणत्तुडऩ् (२३) ऎऩ्ऱुम्, “निऩ् तिरुवरुळुम् पङ्गयत्ताळ् तिरुवरुळुम् कॊण्डु निऩ् कोयिल् सीय्त्तु’ ऎऩ्ऱुम् नम्माऴ्वार् अरुळिच्चॆय्दार्। “अगळ पुरिळत् vrarea Aat aura “ऎऩ्ऱुम्, ‘‘त् - असिरिया” ऎऩ्ऱुम् सरिवाल्मीगि भगवाऩ्áकमाऩ aaaमाऩ आदिगाव्यत् तिले रारियत्ताऩ् स रिऩिल्” ऎऩ्ऱु fकळुम् पदै यऱिविप्पदऱ्‌कागवे इप्पासुरत्तैये इन्द सन्दर्प्पत्तिल् उदा हरित्तदॆऩ्ऱु तॆळिग। ऎम्बॆरुमाऩैत् तळ्ळि इवळ् तऩियाग प्राप्ति विरोदिबाबनिवृत्ति सॆय्यवागुमो वॆऩ्ऩिल्-पिराट्टि सेरामल् ऎम्बॆरुमाऩ् मट्टुम् पाबनिविरुत्ति सॆय्यवागुमो? इरुवरुम् पाब निवृत्ति सॆय्बवरायिरुक्क ऒरुवर् मऱ्‌ऱॊरुवरै ऎदिर्बार्क्कामलुम् सॆय्वरॆऩ्बदु मऱ्‌ऱॊरुवर् इदै विरोदिक्कमाट्टारॆऩ्ऱ उऱुदि यैत् ताऩ् कुऱिक्कुम्। इरुवरुम् सङ्कल्पिप्पवरायिरुन्दालुम्, नाऩ् सॆय्गिऱेऩ् ऎऩ्ऱु ऒरुवर् सॊऩ्ऩाले पोदुम्। निवर्त्तिप्पिक्कुम् सक्ति अप्पडि सॊल्लुगिऱवरिडमिरुप्पदु व्यक्तमागुम्। पिराट्टि विऩै तीर्क्कुमॆऩ्ऱदऱ्‌कु, पिराट्टि मूलमागप् पिराऩ् विऩै तीर्क्कुमॆऩ्ऱे करुत् तॆऩ्ऩलागादॆऩ्बदैत् तॆळिविक्क वेऱु पासुरम् मेले निऩ् इत् यादि। ९।२-१ पण्डै नाळाले ऎऩ्ऱु पासुरत्तॊडक्कम्। इदु कीऴे उरैक्कप् पॆऱ्‌ऱदु, उऩ्ऩुडैय कृपैयिऩालुम् पिराट्टियिऩ् कृपै यिऩालुम् उऩ् कोयिलिल् कैङ्कर्यम् सॆय्दु वरुम् तॊण्डरॆऩ्ऱदाल् कैङ्कर्यमॆऩ्ऱ पलत्तिऱ्‌कुक् कारणमाऩ अरुळ् इरुवरिडमुमॆऩ्बदु स्पष्टम्। पङ्गयत्ताळ् तिरुवरुळुम् ऎऩ्ऱु मुदलिल् कूऱप्पट्टिरुन् दाल् पुरुषकार पूदैयिऩ् अरुळ् ऎऩ्ऱु कल्प्पिक्कप् पार्प्पर्। अदऩाल् ऎम्बॆरुमाऩ् तिरुवुळ्ळत्तिऱ्‌कुप् पिऩ्ऩे इवळरुळैयुम् सेर्त्तदाल् अवऩरुळाल् वरुम् पलऩुक्के नेराग इवळरुळुम् कारणमॆऩ्ऱदायिऱ्‌ऱु। ऎम्बॆरुमाऩिडम् विज्ञाबऩम् सॆय्यामले पुरुषकारत्वमिऩ्ऱि वेऱु विदमागवुम् पिराट्टि अबयप्रधानम् सॆय्य वल्लळ् ऎऩ्बदै श्रीमत् रामायणत्तैक् कॊण्डु निरूपिक्किऱार् अऩिऩिसु। इवळ् अबय प्रधानम् सॆय्दविडत्तिल् रामऩिऩ् निक्रहत्तिऱ्‌कु अवगासमे यिल्लै ऎऩ्ऱदायिऱ्‌ऱु इदै सहस्रनाम पाष्यत्तिल् उदाहरिक्कप्पॆऱ्‌ऱ तॆऩ्ऱ करुत्ताले उदाहरित्तार्। ata। काच्यब स्मृति। क ऩ् ऩि करिऩि । faaeaf &ef aangfa - ऎल्लाप्पलऩैयुम् अळिप्पवळुम्। संसारक्कडलैक् कडक्कच् चॆय्गिऱवळुम्, विरैविल् अऩुक्र हिक्किऱवळुम् रक्षणत्तिल् समर्त्तैयुमाऩ पिराट्टियै त्या निक्क वेण्डुम्। इङ्गे इतर पलङ्गळैक् कुऱित्तुविट्टु अदु पोले मोक्षत् तिऱ्‌कुम् कारणमॆऩ्ऱार्। कक्षिप्र प्रसादिनीम् ऎऩ्बदऱ्‌कु विरैविल् ऎम्बॆरु माऩ् तॆळिवुबॆऱुम्बडि सॆय्गिऱवळ् ऎऩ्ऱे पॊरुळॆऩ्ऩिल्। अदऩाल् पुरुषगात्वंसॊऩ्ऩ ताल्,णिऩि ऎऩ्ऱविडत्तिल् परमात्मावैप्पोल् श्रीमदरहस्यत्रयसारम् — १० सॊऩ्ऩार्गळ्। “r: र् ऎसा पऩिza: fran” ऎऩ्ऱु च्रिसौ नग भगवाऩ् अळित्ताऩ्। ऎऩ्ऩ अरिगरि” ६५७ न ढङ्ग १ वसिष्ठपुलस्त्य परप्रसादलब्ध परदेवतापारमार्थ्यद्यान श्रीपराशरब्रह्म अरुळिच् चॆय्दाऩ्। “रिसरिगैगळरि’ ऎऩ्गिऱ विदुरिऩमाऩालुम् सरिङ्गणत्ताले अदु इवळुडैय यायिऱ्‌ऱु सऩिदाऩुम् ‘यामालम्ब्य सुखेनेमं दुस्तरं हि गुणोदधिम् । निस्तरन्त्यचिरेणैव व्यक्तध्यानपरायणाः” ॥

उपायत्वत्तैदाऩे सॊल्लवेण्डुम्। ऎ इदि। arT:-वाक्कुक्कु ऎट्टाद परम् पॊरुळै वेण्डुगिऱवऩ् अवच्यमाग लक्ष्मियै सरण मडैय वेण्डुमॆऩ्ऱार् सौऩग सम्हितैयिल्। इङ्गे भगवत् प्र पत्तियै वेण्डुगिऱवऩ् पिराट्टियैप् पऱ्‌ऱवेण्डुमॆऩ्ऱु सॊल् लामल् मोक्षत्तै प्रार्त्तिक्किऱवऩॆऩ्ऱु सॊऩ्ऩदाल्, इन्द श्रीप्रपत्तिक्कु मोक्षमे पलऩॆऩ्ऱु तॆरिगिऱदु। पॆरुमाऩैयुम् आच्र यिक्क वेण्डुमे यॆऩ्ऩिल् - अदु तॆरिन्ददे। अदु पोल् इवळैयुम् नियदमाग आच्रयिक्कवेण्डुम्। वेऱु पलऩ् पोल् ऒरुवराल् मट्टुम् आगादॆऩ्ऱे पॊरुळ् कॊळ्ळलाम्। उपायत्वित्वम् इव्विदम् सह्य मॆऩ्ऱबडि। आत्मवित्येदि वि।पु। १-९-२०। आत्म विद्यैयावदु पर मात्मविद्यै। पट्टर् च्रीगुणरत्न कोसत्तिल् पिराट्टियैप् पऱ्‌ऱिप् पेसियदॆल्लाम् एदो स्तोत्रमे यागुम्; अदै अप्पडिये कॊळ्ळ लागादु - ऎऩ्ऱु निऩैप्पदु तवऱु। सहस्रनाम पाष्यत्तिलुम् पिराट्टि यिऩ् प्रबावत्तै स्पष्टमाग अरुळिऩार् ‘अळिय’ ऎऩ्गिऱ (६१९) तिरुनाम पाष्यत्तिल् पल वाक्यङ्गळोडु अरिक्कळरि ऎऩ्ऱुम् उदा हरित्तारे। अङ्गे आत्म विद्यैक्कु विशेषणमाक्कामल् नेरागप् पिराट्टियिऩ् नाममागत् तिरुवुळ्ळमिरुप्पदाल् इवळ् मोक्षबलम् अळिप्पदॆऩ्बदु स्पष्टम्। आत्म वित्याविशेषणमॆऩ्गिऱ पक्षत्तिलुम् इव्वर्त्तम् चित्तिक्कुमॆऩ्बर् मेले Taसरिङ्गणत्ताले = पिराट् ‘टिक्कु आत्म वित्यासामा नादिगरण्यत्तालुम् आत्म विद्यैक्कु स लि ऎऩ्बदोडु सामा नादिगरण्यत्तालुम्; अदु = मोक्ष प्र तत्वमाऩदु, विबूदियायिऱ्‌ऱु = आत्म विद्यै इवळाल् अबिमा निक्कप् पट्टु इवळुडैय ऐच्वर्यमाऩाल् अदऩ् मेऩ्मैयाऩ मोक्ष प्र तत्वमुम् इवळदु ऐच्वर्यमे यागुम्- इवळाल् अदऱ्‌कु वन्ददागुम्, रि ऎऩ्ऱु सॊऩ्ऩवुम् सेद नऩुक्के यागुम्। अदऩाल् इवळुडैय तात्रुत्वम् आत्म विद्यैयिल् एऱिडप्पट्टदु। आत्म विद्यैक्के विसे षणमागिल् ऎरिगगवुमॆऩ्ऱे यिरुक्कलाम्। आग आत्म विद्यैयै मोक्षत्तिऱ्‌कु सात्योबायमाग सङ्कल्पित्तिरुप्पवळ् इवळ् ऎऩ्ऱुम् तॆरिगिऱदु।च्रिय:पदिदाऩुम् = ऎवऩ् ऒरुवऩै उपायमॆऩ्गिऱीर्गळो अन्द भगवाऩे ; समिदि सात्व-सम्हि। (१२-८४) ऎऩै? CRIM:- विशद माऩ ध्यानत्तैप् परमोबायमागक् कॊण्डवर्गळ् ऐऩा - पुरुषकार D-८३ ६५८ Grfers SL (२३) ऎऩ्ऱु च्रिसात्वद सम्हितैयिले रिगाऩरत्तिले अरुळिच् चॆय्दाऩ्। ऎङ्गळाऩ शास्त्रङ्गळ् निऱ्‌क, इम्मत्यस्त्त शास्त्रङ्गळ् अदिप्र पलङ्गळ्। आळवन्दारुम्, “सुरग MAसत् पुargua” ऎऩ्ऱुम्, श्रेयो न ह्यरविन्दलोचनमनः कान्ताप्रसादात् ऋते संसृत्यक्षवैष्णवाध्वसु नृणां सम्भाव्यते कर्हिचित्” ऎऩ्ऱुम् अरुळिच्चॆय्दार्। सरिबाष्यगाररुम् च्रीवैगुण्डगत्यत्तिल्, “शेषशेषाशनादिकं सर्वे परिजनं भगवतस्तत्तदवस्थोचितपरिचर्यायाम ज्ञापयन्त्या” निरपेक्षमागर्-ऎन्द पिराट्टियै कवु-त्या नत्तिऱ्‌कु विषयमाक्कि तऩर् कडक्कवागादच् चरि इन्द मुक्कुणक्कडलै ऎ-ऎ-विळम्बमिरामल् a कडक्किऩ्ऱऩर्। च्रिबदिरूपत्याऩत्तिले पिराट्टिक्कु विशेषमाग उरुवमैप्पाऩदु, उपासऩङ्गळिल् विषयमागिप् पवक्कडल् कडत्तलुक्कुक्, कारणमायिरुप्पदाल् अवळिडम् पक्तियैक् कॊण्डु ऎऩ्ऱु अगण a ऎऩ्ऱ सेर्क्कैयाल् अऱिविक्कप्पडुम्। इव्वळवु स्पष्टमाऩ वाक्यङ्गळैयुम् पुरुषकार निलैमट्टुम् कॊण्डु क्लेसप्पडुत्तिप् पॊरुळ् उरैप्पदॆऩ्ऱाल् इदु वेदशास्त्र-अविरोदियाऩ तर्क्कत्तै विट्टुक् कुदर्क्कत्ताले शास्त्रत्तैक् कलक्कुम् कुत्रुष्टि पक्षमागुम् अत्वैदि मुदलाऩारुम् तम् मदत्तुक्कुत् तक्कवाऱु ऎल्ला वस नङ्गळैयुमे निर्व् हित्तिरुक्किऩ्ऱऩर्। स्वारस्यमिल्लै यॆऩ्ऱु ताऩे अवऱ्‌ऱै विडुवदु। अदु इदऱ्‌कुम् तुल्यम्, च्रीसूक्त-लक्ष्मी तन्द्र-सहस्रनामादिगळाऩ इवळ् विषयमागवे वन्द स्पष्ट प्रमाणङ्गळ् लक्ष्मिक्कु उपाय त्वादिगळै व्यक्तमागच् चॊल्लुगिऩ्ऱऩ; आऩालुम्। अवळुक्कागवे यऩ्ऱि पल विषयङ्गळैच्चॊल्लवन्द शास्त्रङ्गळुम् अवळुडैय महिमैयैयुम् सॊल्वदॆऩ्ऱाल् अदऱ्‌कु एऱ्‌ऱमुण्डु; अदऩाल् इवऱ्‌ऱै युदाहरित् तोमॆऩ्गिऱार् तत्परङ्गळाऩ इदि। सम्ब्रदाय च्रीसूक्तिगळै युदाहरिक् किऱार् आळवन्दारुम् इदि। सारिदि - सळ्aरम्, ३७। साऩ् - समस्तमाऩ उलगुम् ऎवळुडैय कटाक्षत्तै उबजीवित्तिरुक्किऩ्ऱऩ। इष्ट प्राप्ति। अनिष्ट निवृत्ति ऎऩ्ऩुम् नऩ्मैगळॆल्लाम् इवळ् कटाक्षित्तिरुप् पदऩाले ऎऩ्ऱबडि। इदऩ् विवरणमाऩ सदुच्लोकीच्लोकम् अा इदि। सॆन्दामरैक् कण्णऩुडैय मऩत्तुक्कु प्रियैयाऩ पॆरियबिराट्टियिऩ् अनुग्रहमिरामल् ऐच्वर्यम्, कैवल्यम्, वैष्णव मार्गमाऩ अर्चि रादि मार्गमूलमाऩ परमबदम् ऎऩ्बवऱ्‌ऱिल् ऒऩ्ऱुम् ऒरु पॊऴुदुम् जीवर्गळुक्कुक् किडैक्कमाट्टादु। इदिल् सन्देहिक्कवुमागादॆऩ्ऱारे। ऎऎ - आदिशेषऩ्, ऎम्बॆरुमाऩ् उण्डु मिगुन्ददै उण्बवर् (विष्वक्सेनर्) अरFA- अवर्गळ् तामे सर्वज्ञरायिरुप्पदाल् इङ्गु आज्ञाबनमावदु अवर्गळ् तक्क पणिविडै सॆय्य इच्चिप्पदऱ्‌कु (सङ्गल्प्पिप्पदऱ्‌कुक्) कारणमाऩ, सङ्गल्प्पमुडैयवळागै। इवळ् सङ्कल्पिक्किऱबडि इवर्गळ् अऱिन्दु सङ्कल्पित्तुच् चॆय्गिऱार्गळ्। इवळु

श्रीमत्रहस्यत्रयसारम् (२० ०५९ कळऩि इवळ्ळत्तिऩ्बडिये नडत्त वेणु ऎऩ्ऱु पाक्क मॆऩ्ऱु अरुळिच्चॆय्दार्। कूरत्ताऴ्वाऩुम्, स्वस्ति श्रीर्दिशतादशेषजगतां सर्वोपसर्गस्थितीः स्वर्गं दुर्गतिमापवर्गिकपदं सर्वं च कुर्वन् हरिः । यस्या वीक्ष्य मुखं तदिङ्गितपराधीनो विधत्तेऽखिलं क्रीडेयं खलु नान्यथाऽस्य रसदा स्यादैकरस्यात तया ॥ ऎऩ्ऱु अर्थत्तै सळि ऎऩ्ऱु तॊडङ्गि विस्तरित्तार्। पट्टरुम्, “ऐश्वर्यमक्षरगतिं परमं पदं वा कस्मैचिदञ्ज लिभरं वहते वितीर्य ।

ऩ् rat” टैय सङ्गल्प्पमे इङ्गु-नियोग मॆऩ्ऩप्पडुम्। नियोगमावदु आप्तेच्चै। ऎल्लाम् इवळ्सङ्गल्प् पादी नमाऩाल् नरगादि कळैयुम् इवळे अऩुबविप्पिक्किऱाळॆऩ्ऩलागु मेयॆऩ्ऩ अवऱ्‌ऱिलुम् इवळुक्कु ऒरुविद समबन्दमुऩ्डॆऩ्ऱऱिवित्तुक्कॊण्डु मोक्षत्तिऱ्‌कुम् मोक्षत्तिऱ्‌कुम् इवळुडैय ऎण्णमे कारणमॆऩ्ऱऱिविक्किऱार् कूरत्ताऴ्वाऩ् ९। eft:-as याऩवळ् मङ्गळत्तै uaara - अळिक्क वेण्डुम्। इदऱ्‌कुक्कारणम् कूऱुगिऱार्मेले, अऎॆसाऩ्-ऎल्लावुलगङ्गळुक्कुम् ऐf-cसृष्टियॆऩ्ऩ। ागर् प्रळयमॆऩ्ऩ ई -इरुप्पॆऩ्ऩ इवऱ्‌ऱैयुम्, स्वर्क्त्तैयुम् नरगत्तैयुम् अळिगग मोक्षस्त्तानत्तैयुम् ऎल्लावऱ्‌ऱैयुम् पडैक्कुम् भगवाऩ् ऎवळुडैय मुगत्तैक् कण्डु ऎवळुडैय इङ्गिदङ् गळुक्कु वच्यऩाय् ऎल्लाम् सॆय्गिऱाऩो; अFqq - इप्पडियिरामऱ्‌ पोऩाल् ऩ् निरु इन्द विळैयाट्टाऩदु, क अवळोडु ūकाऩा- एकाबिप्राय मुडैयऩायिरुक्कैयाले -इवऩुक्कु THI-आनन्दत्तै विळैविप्पदाग जि आगादऩ्ऱो, आग इवळ् कॊडुप्पवळॆऩ्ऱदायिऱ्‌ऱु। ऎ इदि। च्रीस्तवम् ८।tfa - पिराट्टिये! उऩ् महिमैयिऩ् ऎल्लैयाऩदु ऎ - ऎम्बॆरुमाऩाले - अऱियप्पडुगिऱदिल्लै। arfq-उऩ्ऩालुम् अऱियप्पडुगिऱदिल्लै। अऱियप्पडविल्लै यॆऩ्ऱाल् कत्तिऱ्‌कु हानि वरुमॆऩ्बदिल्लै। इरुप्पदै अऱियामऱ्‌पोऩाल्दाऩे सर्वज्ञव हा नियाम्। इरादवस्तुवै अऱियामलिरुप्पदे तगुम्।सर्वज्ञऩुम् आगासत् तामरैयै यऱिन्दिरुक्किऱाऩा ऎऩ्ऱु केट्टाल्, इल्लै यॆऩ्ऱुदाऩे सॊल्लवेण्डुम्। आग उऩ् मेऩ्मैक्कु ऎल्लैये इल्लैयागैयाल् इरुवरुम् अदै यऱियामलिरुप्पदु तगुमॆऩ्ऱबडि, इदऩाल् ऎम्बॆरु माऩिऩ् महिमैबोल् पिराट्टियिऩ् महिमैयुम् निरवदिगमॆऩ्ऱु सॊल्लि यिरुप्पदाल् अळविट्टुक् कूऱुवदु उसिदमागादु निक्रहिक्किऱविषयत्तिलुम् अवळुक्कु सक्ति पूर्णमागैयाल् महिमैक्कुक् कुऱैयिल्लै तपसश्ध देवि क ओर् कवऩि ऎऩ्ऱबडि अवळ् महिमैयिरुन्दुम् निक्रहम् सॆय्वदिल्लै। मोक्षमळिप्पदु महानुग्रहमऩ्ऱो; अदै एऩ् विडवेण्डुमॆऩ्ऱदाम्। इम् मोक्ष प्रधानम् इवळुक्कु पट्टरालुम् अरुळप् पॆऱ्‌ऱदॆऩ्गिऱार् ऐच्वर्यम् इदि ५८। अर-ताये!कऩ्- प्राकृत ६६० ळत्तुडऩ् (२D) अस्मै न किञ्चिदुचितं कृतमित्यथाम्ब त्वं लजसे कथय कोऽयमुदारभावः ॥” ऎऩ्ऱु आयिल् तुक्कु व्याक्या नम् पण्णिऩार्। विगळळऩत्तिल् पॆरियजीयरुम् सऩिङ्गळॆल्लाम् काारित्तार्। पुरुषार्त्तत्तै,

अारिल्-जीवात्माऩुनुबवमागिऱ कैवल्यत्तै पुर् ऎत्ar - अल्लदु परमबदत्तै अळिगार्- अञ्जलि यॆऩ्गिऱ पॆरुम् सुमैयै agऎ - सुमक्किऩ्ऱ क-ऒरुवऩुक्कु faaऩ्-अळित्तु विट्टु पिऱगु ऎऩ् - इव्वञ्जलि सुमन्दवऩुक्कु। सरिऎ कदक्कदॊऩ्ऱुम् - अळिक्कप्पडविल्लै यॆऩ्ऱु ऎक् कणसि -नी वॆट्कप्पडुगिऱाय् पोलुम्। नवु - सॊल्वायाग। क: Üa: ऎऩ्ऩ आच्चर्यमाऩदु अयं उदारभाव: इव् ऒळदार्यगुणमॆऩ्ऱार्। इन्द च्लोकम् च्रिसुक्तत्तिल् ऎरवु- ऎऩ्गिऱ मन्त्रत्तिल् तऩ् ऎऩ्ऱ सॊल्लुक्कु व्याक्या नमागुम्। इङ्गे मूऩ्ऱु पलऩैच् चॊल्लि ऎऩ्ऱु ऒरुवऩैक् कुऱित्तदाल् तऩदु- पाम् तॆरिगिऱदु। ऒऩ्ऱोडॊऩ्ऱु सेराद पलऩ्गळुक्कु समुच्चयम् ऎङ् ङऩे ऎऩ्ऱ केळ्वि यॆऴामैक्काग सप्तप्रयोगम्। अदऩाल् ऒरे समयत्तिल् मूऩ्ऱिल्लै यॆऩ्ऱदाम्। मुदलिल् ऐच्वर्यमळित्ताळ्; ऎल्ला ऐच्वर्यत्तैयुम् अळित्त पिऱगु। इव्वळवु पोदादॆऩ्ऱु कैवल्य मळित्ताळ्, अक् कैवल्यमुम् अऴिन्ददु कण्डु मेले नित्यमाऩ पलऩ् अळित्त पिऱगुम् लज्जै यॆऩ्ऱबडि। ऒव्वॊरुवऩुक्कु ऒव्वॊरु पलऩ् कॊडुप्पदाऩाल् वॆट्कमिऩ्ऱि वेऱु पलऩैयुम् अळिक्कलामे। अळिक्क मुडिया तॆऩ्ऱाल् पॆरुम्बलऩैये मुदलिल् अळिक्कलामे। इप्पडि मेऩ् मेल् पलऩळित्तदैच् चॊऩ्ऩदाल् कैवल्यम् अनित्यमॆऩ्ऱे पट्टर् तिरुवुळ्ळम्। इङ्गे नमक्कु प्रकृतमाऩदु ऐच्वर्यादिगळैप् पोल् मोक्ष पलऩैयुम् इवळ् अळिप्पदु स्पष्टमॆऩ्बदे। सदुर् मुगस्त्ता नम् पोऩ्ऱ ऐच्वर्यविषयत्तिलुम्, ईच्वरऩ् ऒरुवऩे प्रबुवागैयाल् अदैप् पिराट्टि यळित्तालुम् ळ्ळ माम्। अदै यळिक्कला मागिल् इदैयुम् अळिक्कलाम्-इदु उदारसप्तव्याक्या नमा कैयाले पिराट्टि मोमु मळिप्पवळॆऩ्बदऱ्‌कु श्रुतिप्रमाण मुम् कुऱित्तायिऱ्‌ऱु। इव्वर्त्तत्तै स्पष्टमाग च्रीसुक्तव्याक्यानत्तिले वरैन्दु मऱ्‌ऱुम् पल मन्दरङ्गळिलुम् इव्वळवु मेऩ्मैयैप् पिराट्टिक्कुप् पॆरियजीयरुम् अरुळिऩारॆऩ्गिऱार् श्रीसुक्तेदि। इङ्गे टॆरिय जीयरुम् ऎऩ्ऱदु नञ्जीयरै ऎऩ्बर्। नञ्जीयर् च्रीसुक्तबाष्यम् अरुळियिरुप् पदाल् अदु तगुमॆऩ्बर्। अक् कालत्तिल् अवरुक्कुम् पॆरियजीयर् ऎऩ्ऱ प्रसिद्धि यिरुक्कलाम्। सरम च्लोकादिगारत्तिले पॆरिय जीयरॆऩ्ऱु कुऱिप्पिट्टु अ ऎऩ्ऱु तॊडङ्गि अवर् सॆय्द आह्निगत् तैक् काण्बिप्पर्। अब पॆरियजीयर् पट्टरुडैय शिष्यराऩ नारायण मुऱिगळॆऩ्ऱु च्रिबाञ्जरात्र रक्षैयिल् मूऩ्ऱाम् अदिगारत्तिल् तॆरियु १६श्रीमत्रहस्यत्रयसारम् (fraaa ३३ ६६१ इप्पडि पूरियगारियम् निऱ्‌किऱ निलैगळैक्कॊण्डु रागत्तिल् सॊऩ्ऩ विशेषणत्तुक्कु उपयोग विशेषङ्गळै कळुक्कुप्पोले अऱिन्दुगॊळ्वदु। माऩ वरुम्। इव्वदिगारगदिले मेले इप् पिराट्टिविषयमागवे ““आच्चाऩ् पक्कलिले केट्टु नञ्जीयर् सङ्गरहित्तार्” ऎऩ्ऱु अरुळप्पोवदाल् इङ्गिवर् नञ्जीयरैविड वेऱॊरुवर् ऎऩ्ऱु सॊल्लक् कूडुमागिलुम् इवरुम् च्रीसुक्तबाष्यम् ऎऴुदियिरुक्कलामागैयाले नमक्कॊरु विरो तमिल्लै, इवरुम् पट्टर्शिष्यराऩ पडियाले अवरुक्कुप्पिऱगु इवरैक् कुऱित्तदु। ऎल्ला मॆऩ्ऱ पदत्तिऩाल् उपायत्वमुण्डॆऩ्बदै ऎऩ्ऱदायिऱ्‌ऱु। इदुविषयत्तिले इदुविषयत्तिले श्रुतिगळावऩ च्रीसूक्तादिगळाम्। इदऩ्मेल् केळ्वि- सम्ब्रदायत्तिल् पोले ळि मुम् सम्मदमाऩाल् अष्ट च्लोकियिल् ओAतिल् तीऩर्गाळ् ऎऩ्ऱ च्लोकत्तिल् च्लोकत्तिल् मुदलिल् पुरुषकारमागैक्कु लक्ष्मीप्रपत्तियै अरुळिच्चॆय्दुविट्टु अळiऎयिल् लक्ष्मियैच् चेर्क्कामल् ऎम्बॆरु माऩैमट्टुम् कूऱि उत्तरगण्डत्तिल् ऎऩ्ऱु प्राप्यत् तिल् मट्टुम् लक्ष्मियैच् चेर्त्तदु विरोदिक्कुमे इदऩाल् पेट्टरिऩ् करुत्तु इव्वाऱाग वेण्डुम्- अगम् अरसराग कागम् इरण्डुम् प्रामाणिग माऩालुम् जात्तिल् पूर्वकण्डत्तिल् पुरुषकार प्रपत्तिक्काग रिदु ऎऩ्ऱ प्रयोगमॆऩ्ऱु निर्वहिक्कला मागैयाल् अणणारियिल् सरिक्कु ळाम् अवच्यमिल्लै; उत्तरगण्डत्तिल् च्रीमत्पदत् तिऱ्‌कु इप्पडि वेऱु प्रयोजनमिरामैयाल् अदु अदु वीणागामैक्काग- तायिऱ्‌ऱु। तै विट्टु ऎम् सहिक्क वेण्डिय ऎऩ्ऱ सरणागदियिल् सरिक्कुम् रात्तैक् कॊण्डाल् सरियागङ्गळुक्कुप् पोले अवळुक्कु ऒरु प्रयोजनम् सॊल्लवेणुम्। पुरुषकारत्वमाऩ उबयो कम् मुऩ्ऩमे मुडिन्ददु। प्रपत्ति कालत्तिल् अवऩुडैय कारुण्यत्तै अबिवृत्ति सॆय्वदिल् उपयोगमॆऩ्ऩिल् - अगदिगरक्षणत्तिऱ्‌कागवे सरणागदि विधिक्कप्पट्टदाल् उलगिऱ्‌ पोलुम् शास्त्र कगत्तालेयुम् सरणागदत्रोहम् तगादागैयालुम् ऎच् ÂA ऎऩ्ऱु सॊऩ्ऩ सर्वेच् वरऩुक्कुत् ताऩे कणऩिसु वरुमागैयाल् इवळ् ऎदऱ्‌काग? अप्पडि इसैन्दाल् मुऩ् पुरुषकार प्रपत्ति ऎदऱ्‌काग? आग अवऩुक्कुप् पोले इवळुक्कुम् स्वीकारमुम् अगऩमुमुण्डॆऩ्ऱु उपायत्वित् वत्तै इसैय वेण्डुम्। इप्पोदु तिऱ्‌कु ईरमे। इप्पडि सरीमत्पदम् अरिससमागैयाल् पल वसऩङ्गळिल् पिराट्टिक्कु उपायत्वम् एऱ्‌पट्टालुम् अदु परम्बरया उपायत्वमे ऎऩ्ऱवाऱु। इक् केळ्वियिऩाल् चित्तित्तदावदु भगवच्चरणागदियिल् लक्ष्मि विषयमा काळ्: विषयमाऩाल् विशेषणमागवेण्डुम् : अप्पोदु उपायत्वम् रुमॆऩ्ऱदे, ६६२ अत्तुडऩ् (२३) भरस्वीकाररहितं रक्षा सङ्कल्पवर्जितम् । गुणादिकमिहेष्टं हि शरण्यस्य विशेषणम् ॥ ऐकरस्यजुषोः शेषिदम्पत्योः सर्वकर्मसु । विशेषणविशेष्यत्वं श्रतं कस्मान्न रोचते ॥ इदैप् परिहरिप्पदऱ्‌तरग, लक्ष्eविषयगमुमागलाम् विशेषणमु मागलाम्, सळिसम् वन्दालुम् कुऱ्‌ऱमिल्लै। वरामलुमिरुक्कलाम्। पट्ट रुडैय वसऩमे पट्टार्य वचनान्दरदुक्कुम् वॆगु प्रमाण सम्ब्रदाय वचनङ्गळुक्कुम् विरोदमिरादबडि वेऱु तात्पर्यत्तिल् वन्ददाय् F मॆऩ्ऩ वेण्डुमॆऩ्ऱ करुत्तिऩाल् सिल कारिगैगळै यरुळिच्चॆय्गिऱार्। पिराट्टि इङ्गुविशेषणमे, उपायमे, ऎणिगाC।Cजागङ्गळ् अवळुक्कु मुण्डु ऎऩ्बदे नाम् निरूपिप्पदु;आऩालुम् उपायमॆऩ्ऱाल् ऎऩिगळ् वन्दिडुम्, विशेषणमॆऩ्ऱाल् उपायमायिडुमॆऩ्ऱु निऩैप्पदु तवऱु। इदु अनिष्टमऩ्ऱॆऩ्बदोडुव्याप्तिक्कु रामुम्गाण्गिऱदॆऩ्ऱुगारिगाबिप्रा यम्। इदु प्रासङ्गिगम्।मऱ्‌ऱदु मेले कूऱप्पॆऱुम् u। उपायगार्यमाऩ ऎस्वीकारमावदुरमाऩ पक्तियिऩ् स्त्ता नत्तिल् इरुक्क इसैवदु; अदावदु पलऩै यपेक्षिक्किऱवऩ् त्तै यनुषडिक्क वेण्डामॆऩ्ऱु अनुमति यळिक्कै ; रक्षणसङ्कल्पमावदु सरि ऎऩ्ऱदु। इव्विरण् डैयुम् कुणविक्रहादिगळ् सॆय्य वियला। आयिऩुम् सरणागदि यनुष्टान त्तिल् अवैगळ् तोऩ्ऱि ईच्वरऩुक्कु विशेषणमागै सर्वसम्मदम्। अप्पडियिरुक्कप् पिराट्टियुम् अदिल्दोऩ् ऱि विशेषणमाऩालॆऩ्ऩ? कुण विक्रहङ्गळुक्कु सरण्यऩ् सॆय्युम् रक्षणत्तिल् उपयोगमिरुप्पदाले कङ्गळाय् विशेषणमागै कूडुम्; पिराट्टिक्कु उपयोग मॆऩ्ऩ ऎऩिल् - इन्द शङ्कैयै सङ्ग्रहमागप् परिहरिक्किऱार्। अदु- । ताङ्गळ् सॆय्युम् ऎन्दक् कार्यत्तिलुम् राज कुळि:-परस्पर सम्मदि याले समानमाग लीलारस यासङ्गळैप्पॆऱुगिऩ्ऱqa:-ऎल्लो रुक्कुम् सममाय् शेषिगळाऩ इरुवर्गळिल् ऒरुवर् विसे षणमाय् ऒरुवर् विसेष्यमागै अå - स्पष्टमाग अऱियप्पडुगिऱदु। - एऩ्, - प्रमाणवच्यरुक्कु प्रियमागामलिरुक्कुम्। ऒव्वॊरु वरुम् मऱ्‌ऱवरुडैय प्रीतिक्कु अनुकूलमागच् चॆय्दु कूडि सन्दोषि प्पदाल् पिराट्टियिऩ् सम्मदियुम् प्रीतियुम् अऱिवदु ईच्वरऩुक्कु उपाय मागैक्कु वेण्डियिरुप्पदाल् कुणादिगळैप् पोले इवळुम् षणमागलाम्। तुल्यमाऩ शेषित्वमुम् तुल्यमाऩ रसानुबवमुमिरुन् दालुम् सरियायिरुप्पदाल् मागामैयालुम् विशेषणमुम् विसेष्यमुमाय् निर्देशिक्कै तगुम्। इऩि असचेतनमाऩ कुणदिगळ् विशेषणमावदु पोल् सचेतनऩ् विशेषणमागत् तगादु। विशेषण मागक्कॊळ्ळप्पडुम् सचेतनऩ् विसेष्यत्तैप् पोले स्वीकारादिरूप उपायत्वमुळ्ळ तागिल् समप्रदा न मागुम्। अदऩाल् ऩि वरुम्। पुरुष कार मागैक्काग अनुसन्दिप्प तॆऩ्ऩिल् - मुऩ् सॆय्द पुरुषकारप्र

। ॥। विसे श्रीमदरहस्यत्रबसारम् (fळ्ळ २३ प्रतर्दनादिविद्यासु वेयेऽपि परमात्मनि । अचेतनवदिच्छामश्चेतनं च विशेषणम् ॥ इत्थं प्रपत्तिविद्यायां तत्तन्मन्त्रानुसारतः । विभुः पत्न्या गुणाद्यैश्च विशिष्टो विषयोऽत्र नः ॥ ०६९ पत्तियाले अदु चित्तमागैयाल् भगवच्चरणागदियिल् पिराट्टियै अदऱ्‌काग विशेषणमाक्क वेण्डुवदिल्लै। आग ईच्वरमात्र विषय मेयागुम् सरणागदि विद्यै ऎऩ्बदऱ्‌कु समादा नम् प्रदर्दन विद्यैयिल् ईर्ar: and r ऎऩ्ऱदाल् परमात्म विशेषणमाग असचेतनमाऩ प्राणऩुक्कुम् सचेतनऩाऩ इन्द्रऩुक्कुम् उपास् ना विषयत्वमुण्डु। ऩीऩास्सिल् सॊऩ्ऩ रुत्र विद्यैयिल् परमात्म विशेषणमाग रुत्रऩुक्कुत् तोऱ्‌ऱ मुण्डु, अन्दच् चेद नर्गळ् मोक्ष प्रदा नसङ्कल्पमुळ्ळवरु मल्लर्; पुरुषकारत्वादि- उपयोगमुमिल्लै। आऩालुम् उपासनत्तिल् तोऩ्ऱि विशेषणमॆऩ्ऩप्पडुगिऱार्गळ्। इप्पडि उपायत्व सम्बन्दमिरामऱ्‌ पोऩालुम् ञाऩत्तिल् विशेषणमागै सेद रुक्कु उण्डागैयाल् उपायत्व सम्बन्दमिरामैयैक्कॊण्डु विशेषण त्वत्तै निरळिक्कमुडियादु ऎarrara ऎऩ्ऱु सॊऩ्ऩबडि पल विद पक्ति विद्यैयिऱ्‌पोल् रaaaa aaa ऎऩ्गिऱ उपायमाऩ ज्ञान त्तिलुम् arā;-ऎन्दॆन्द मन्त्रत्तिल् ऎन्दॆन्द कुणत्तैयुम् विक्रहत्तैयुम् ळ्। ऎ ऩ।ऎऩ मुसारि सचेतन वस्तुवैयुम् कुऱित् तिरुक्किऱदो अन्दन्द मन्त्रत्तिल् अन्दन्द सेद नासचेतनङ्गळ् तोऩ्ऱु वदाल् विशेषणमेयागलाम्। अदऱ्‌कु प्रयोजनमॆऩ्ऩवॆऩिल् -’ fu प्रयोजनानुगुणा प्रमाणप्रवृत्तिः प्रयोजनं तु प्रमाणानुगुणम्, ऎऩ्ऱ समन्वयादिगरण श्रीबाष्यत्तै निऩैक्क; नमक्कु प्रयोजनम् तॆरियविल्लै यॆऩ्ऱु प्रमाण त्तैत् तिरुत्तलागादु। अप्पडियागिल् त्रुणत्तिऩ् सऩ्सत्तै काञ्ज नत्तिऩ् तर्सनमाग ऒरुवऩ् कॊळ्ळुवदाम्। प्रमाणत्तिल् कण्डबडिगॊण्डाल् ताऩ् विधिप्पडि नडप्पदाल् नगचित्तियाम्। आगैयाल् इतर मन्त्र प्रब त्तियिऱ्‌ पोले इन्द त्वय मन्त्र प्रपत्तियिल् कुणादिगळुम् पिरा ट्टियुम् विषयमागलाम्। इरुवरैयुम् समप्रधानमागच् चॊल्लुम् मन्त्रमागिल् अप्पडिये अवर्गळै पाविप्पदु। अप्पोदु उपायत्वि त्वम् वरुमे यॆऩ्ऩिल्, परस्वीकार रक्षण सङ्कल्पङ्गळ् ऎङ्गु प्रा माणिगमागलामो, अङ्गु अवऱ्‌ऱै इसैन्दु उपायत्वित्वम् इष्ट मॆऩ्ऱे सॊल्लवेण्डुम्। अल्लदु अन्द सङ्कल्पङ्गळिरुन्दालुम् उत्तमशेषियाऩ ईच्वर सङ्गल्प्पमुम् अवच्यमागैयाल् अदऩ् प्रादा न्यत्तैक् कॊण्डु अनन्योबायमॆऩ्बदॆऩ्ऩलाम्। मुक्तऩुक्कु शरीरम् केवल ईच्वर सङ्गल्प्पा ती नमागुम्; सिल समयम् कऩदऩ त्तालुमागुम्। अदऩाल् T अगारणमॆऩ्ऱो उपायत्वित्व मॆऩ्ऱो सॊल्वदिल्लै। सङ्गल्प्प सक्तियिल्लाद मऱ्‌ऱ सचेतनर् विसे ष्यमागत् तोऩ्ऱिऩालुम् उपायमागार्। पञ्जाक्निविद्यैयिल्, विसेष् यमागत् तोऩ्ऱुम् जीवऩ् उपायमागिऱदिल्लै। प्रपत्ति मन्त्रत्तिल् ६६४ कण्णत्तुडऩ् (२३) इङ्गुक् केवलदर्क्कङ्गळै यिट्टु प्रमाणङ्गळै ऎरिवुक्कलागादॆऩ् सॊल्लामऱ्‌ पोऩालुम् ऎrकधर्मङ्गळ् पोले पिराट्टियुम् माग ऎल्ला पक्ति योगङ्गळिलुम् पोल प्रपत्तिगळिलुम् अदु सन्दिक्कप्पडुवदु चित्तमागैयालुम्। इङ्गे असत् ऎऩ्ऱदालुम् श्रीमसे नारायणऩुक्कु प्रकारमाग च्रियिऩ् अनुसन्धानम् अवच्यमागिऱदु। उत्तर कण्डत्तिऱ्‌ पोले तुल्यमाऩ प्रयोजनम् वरक्कूडुमागिल्। अन्द स्वरसमाऩ अर्थत्तै विडामलिरुप्पदे उसिदम्। इप्पडि पिराट्टियुम् विषयमाय् विशेषणमागिल् पट्टर् अष्ट च्लोकियिल् भगवत् सरणागदियिल् पिराट्टियै एऩ् सेर्क्कविल्लै यॆऩ्ऩिल् - अदु अरियाम्। ऎप्पडि यॆऩ्ऩिल्-अङ्गोर् अऩ् वु ऎऩ्ऱु अरियै सरणागदिगत्यत्तिऱ्‌ पोल् अरुळिच्चॆय्दिरुक्किऱारे, अदु ऎप्पडि जूबमागुम् ? विरA ऎऩ्ऱु सरीयैप् पुरुषकारमागच् कॊण्डव ऩॆऩ्ऱु सॊल्वदाऩालुम् अदऱ्‌काग सरणागदि इङ्गु अर्थमागुमो। वचनान्दरत्तालेऱ्‌पट्ट पुरुषकार प्रपत्तियै ताऩ्मागच् चॊल्ल लागादु। इऩि सरिविशिष्ट नारायणऩै उपायमागप् पऱ्‌ऱुगिऱेऩ् ऎऩ्ऱदायिऱ्‌ऱु। च्रियिऩ् उपायत्वमाऩदु प्रपत्ति चित्तिक्काग; नारा यणऩिऩ् उपायत्वमाऩदु मोचित्तिक्काग ऎऩ्ऩिल् - अप्पो तु मन्त्रत्तिल् सरिक्कु विशेषणत्वमे सॊऩ्ऩदागुम्। कीऴ्च्चॊऩ्ऩ प्र माणङ्गळाले अवळुक्कुम् स्वीकारादिगळुण्डागैयाल् अवळ्विषय त्तिल् पण्णिऩ प्रपत्ति मुऩग।सळिक्कागवॆऩ्ऱुम् पिऱगु भगवाऩिडम् प्रपत्ति अवऩुम् मोक्षोबायमागैक्काग वॆऩ्ऱुम् इन्द च्लोकत्तिऱ्‌कुप् पॊरुळ् कॊळ्ळलाम्। अल्लदु पुरुषकार प्र पत्ति जऩीमागादागैयाल् अदै विट्टु। अदु वचनान्दर चित्तमॆऩ्ऱु उपेक्षित्तु, ‘मोक्षत्तिऱ्‌काग इरुवरिडम् सरणागदि पण्णवेण्डुम्। अदु विशेषणत्व स्वबावत्तालेऱ्‌पडुगिऱदु। आग इन्द सरणागदि च्रिसम्च्रयणमुम् ईच्वर सम्च्रयणमुमागुम्’ ऎऩ्ऱु अऱिविप्पदऱ्‌काग रिवुNऩ् ऎऩ्ऱदु। विशदमाक्कु कैक्कागप् पिरित्तु च्चॊऩ्ऩ पडियाय् वु ऎऩ्ऱु उत्तरगालम् विवक्षिदमऩ्ऱु। इव्वळवाल् औ- ur: एएए ई: ’ ऎऩ्ऱ पट्टरुडैय लक्ष्मीकल्याणच्लो कार्त्तमे इङ्गुम् सॊऩ्ऩदागुम्। इङ्गु इत्यादि। पिराट्टिक्कु स्वीकाररक्षणसङ्गल्प्पङ्गळ् इरुप्पदु उसिद मॆऩ्ऱु र्गळ्: ऎऩ्ऱविडत्तिल् सूसिक्कप्पॆऱ्‌ऱदु। अदै विवरिप्पोम्। इरुवरुम् शेषियाऩबडियाले अङ्गु शेषित्वम् रत् ऎस ऎऩ्ऱबडि ऒऩ्ऱेयागैयाले इरुवरुक्कुम् सेर्त्तु आत्मसमर्बणम् सॆय्य वेण्डुम्। इङ्गु कारिाऩिरम् इरुवरुक्कुम् कार्यमागुम् इप्पडिये नगमाऩ कैङ्कर्यत्तिऱ्‌कु इलक्का यिरुक्कै इरुवरुक्कुमागैयाल् सॆरिच्चगैस्विकारमुम् इरुवरिडमे। श्रीमत्रहस्पदिरयलारम् (faर्वु १८३ ६६५ इव्विर टुम् पक्तियोगत्तिलुमुण्डु। पक्तियोगत्तिल् ऎङ्गुम् पिराट्टि नियमेन विशेषणमाग त्याऩिक्कप्पडुवदु सर्वसम्मदम्। पक्ति यिऩुडैय कार्यमावदु शेषि प्रसादम्। अदावदु निक्रह निवृत्ति ऒरु वरैयुम् निक्रहम् सॆय्याद लक्ष्मियिडम् निक्रह प्रसक्ति येदॆऩ्ऩिल् - नेराग ऒरुवरै निक्रहिक्कामऱ्‌ पोऩालुम् पदिमूलमाग निक्रहम् सॆय् विप्पदु अवळुडैय कृत्यम्। निक्रहिक्क वेण्डियवर्गळै निक्रहित्ते यागवेण्डुमॆऩ्गिऱ ऎण्णम् अवळुक्कुमुण्डु। सीदैयिऩ् अवतारमे रावण सम्हारत्तिऱ्‌काग। अदऱ्‌काग प्रेरण व्यापारम् इवळुक्कु सु निच्चिदमागैयाल् मोक्षोबाय निष्ट्टऩ्विषयत्तिले अन्दन्द निक्रह व्यापार निवृत्ति इवळुम् सॆय्दागवेण्डुम्। अदुबोल् ऎल्ला विदमाऩ ऐच्वर्य पलऩ्गळैयुम् इवळ् अळिप्पवळागैयाल् पक्तऩुक् कुळ्ळ सञ्जिद पुण्यङ्गळिऩ् पलऩ्गळ् इवळ् अळिक्कवेण्डियवैया यिरुप्पवऱ्‌ऱै इऩि इवऩुक्कु अळिप्पदिल्लै यॆऩ्ऱु अदु विषयत्तिलुम् निवृत्ति इवळ् सॆय्यवेण्डुम् इप्पडि प्रिदिगोब निवृत्तिगळ् इवळुक्कुम् वेण्डि यिरुप्पदाल् इवऱ्‌ऱैविड ईच्वरऩुडैय प्रीति कोबङ्गळ् अदिगमाऩालुम् इरुवरुडैय प्रीतिगोब निवृत्तियुम् वेण्डियिरुप्पदाल् प्रबन्धरुक्कुम् इवळ् पक्तिस्ता नत्तिल् ईच्वरऩैप् पोलिरुन्दु उपायमागै अवसियमागिऱदु। अदऩाल् इरुवरुम् अळिक्क वेण्डिय पलऩिल् पदि अळिप्पदऱ्‌कु मुऩ्ऩे ताऩ् अळिक्क मुऩ् वरुगिऱा ळॆऩ् ऱु वेरि माऱाद’ ऎऩ्ऱ पासुरत्तिल् नञ्जीयर् मुदलाऩोर् सॊऩ् ऩदुम् पॊरुन्दुम् सिऱ्‌सिल अदिगारिविषयत्तिल् पिराट्टि सङ्गल्प्पमे पोदुमॆऩ्ऱु अवळिडम् ऎदाले पॆरुमाळ् निऩैप्परागिल्, अदु तगादॆऩ्ऱु अवऩै नाम् सिक्षिक्कक्कूडुमो, यागत्तिल् पत्नियिऩिडम् अनु मदियैप् पॆऱ्‌ऱुप् पदिये करम् सॆय्वदु पोल् इरुवरुम् राऩालुम् इवळुडैय अनुमतियिऩ् मेल् ईच्वरऩे अळित्ताल् पोदा तो ऎऩ्ऩिल् -यागत्तिल् इरुवरुम् ताऩम् सॆय्वदे सर्वसम्मदम्। सिल विषयत्तिल् तऩक्कुत् तॆरियामैयालुम् ताऩ् नॆरुङ्गियिरामै यालुम् पत्नि अनुमति अळिप्पदु उण्डागिलुम्, अप्पडि पिराट्टिक्कु अज्ञा नमुम् असक्तियुम् असन्निदा नमुम् इरामैयाले अवळे अळिक्कत् तट्टॆऩ्? अप् पोदुम् fuugaळिऩियुम् पुण्यबलानुबवप्रधान निरु त्तियुम् इवळुक्किरुन्दाग वेण्डुमे। मऱ्‌ऱ सचेतनर्गळुक्कु इप्पडि सञ्जिद कर्म निवृत्ति सॆय्वदिले सम्बन्दमिरामैयाल् अवर्गळ् विशेषणमाऩालुम् उपायमागार्। इदऩाल् च्रीमत् ऎऩ्बदु उपायत्व परमे। इदऩाल् मऱ्‌ऱॊरु शङ्कैयुम् पोम्, अदावदु- सप्तत्तिल् ऩिऩ = अडैयप्पडुगिऱाळॆऩ्गिऱ व्युत्पत्तियाल् पिराट्टि विषयत्तिल् पुरुषकारप्रपत्ति चित्तिक्किऱदु अवळ् पुरुषकारमायिरुप्पदु प्रत्यत्ताल् अऱिविक्कप्पॆऱ्‌ऱदु। आग इन्द त्तैक्कॊण्डु ०-८४ ६६६ ळात्तुडऩ् (२३) पुरुषकार प्रपत्तियऩुष्ट्टाऩम्। मेले मोक्षोबायत् वत्तिल् इदऩाल् च्रीक्कु अन्वयमिल्लै यॆऩ्बदाम्। इदु तगादु-ऩिऩ् ऎऩ्गिऱाप् पोले अस ऎऩ्ऱुम् व्युत्पत्ति इरुप्पदाल् अवळ् पुरुषकारमागैयुम् अदऩि ऩ्ऱे अऱियप्पॆऱुम्। आग मदुप्पाऩदु अवळुक्कुम् उपायत्व मुण्डॆऩ् पदऱ्‌केया मॆऩ्ऩलामे। पट्टर् अव्वाऱु पणिक्कविल्लैये यॆऩ्ऩिल् ऎऩ्गिऱ विशेषणत्ताल् उपायत्वदशैयिलुम् पिरियादव ळॆऩ्ऱऱिवित्तदऩिऩ्ऱे अवळुक्कु उपायत्वम् ताम् सॊऩ्ऩदागु मॆऩ्ऱ करुत्ताले मेले मीण्डुम् च्री विशिष्टस्पऎऩ्ऱु कूऱविल्लैयॆऩ्ग मदुप्पे इरण्डु तसैयिलुम् पिरियामैयैक् कुऱिक्कु मॆऩ्ऱुम् कॊळ्ग। स ऎऩ्ऱ ऎगत्ताल् कुणविक्रहादिगळैयुम् कूऱियदाल् कुणादि कळुक्कुप्पोले पिराट्टिक्कुम् अमुक्यमागवे उपेयत्वम् पट्टर् एऩ् कॊळ्ळविल्लै ? प्रमाणङ्गळैयऩु तिरुवुळळत्तिलिरुप्पदॆऩ्ऱु सरित्तॆऩ्ऩिल् - उपायत्वविषयत्तिलुम् इदु सममागुम्। इन्द ऎऴुत्तिल्-पिराट्टि विशेषणमऩ्ऱु, उपलक्षणमे मोक्षार्त्त सरणागदियिल् पिराट्टिक्कु सम्बन्दमिल्लै यॆऩ्गिऱ पक्षमे निरागरिक्कप् पडुगिऱदु। अदऱ्‌काग उपलक्षणमॆऩ्ऱाल् प्रपत्ति विद्यैयिल् अवळ् अरिसप्पदिल्लै मावदु-विद्यैयिल् नियमेन तोऩ्ऱामै ऎऩ्गिऱ सिलर् पक्षम् कण्डिक्कप्पट्टदु। इऩि इवळ् प्रपत्ति विद्यैयिल् तोऩ्ऱिऩालुम् श्रीविशिष्ट नारायणऩ् सरणमॆऩ्ऱु अदऩ् पॊरुळा ऩालुम् सरणत्वरूप उपायत्वमॆऩ्गिऱ धर्मत्तिऱ्‌कु नारायणऩोडु पोल् पिराट्टियोडु सम्बन्दमिरामैये इङ्गु उपलक्षणत्वमॆऩप् पडुम्। कमावदु विदेयमाऩ अर्थत्तोडु सम्बन्दप्पडुगैये यॆऩ्ऩिल् - अदुवुम् तवऱु। पिराट्टिक्कु उपायत्व सम्बन्दत्तिऱ्‌कु उबयुक्तमागैयुमिरुक्कलाम्। इवळुक्कुम् ओरळवु ऎऩिगा जऩङ्ग ळोडु सम्बन्दङ्गळिरुप्पदाल् उपायत्वान्वयमुम् उण्डॆऩ्ऩलाम्। इन्द raga ऎल्ला प्रमाण सम्ब्रदाय वाक्यङ्गळुक्कुम् पॊरुळावदायिरुक्क, मन्त्रम् उपायम्, आचार्यऩ् उपायम् ऎऩ्ऱाऱ्‌ पोले इवळुडैय उपायत्वत्तैयुम् पुरुषकारत्वादि परम्बरोबा यत्वरूपमाग अमुक्यमाक्क वेण्डियदॆऩ्? अप्पोदुम् सत्तर्क्कङ्गळै विट्टुक् कुदर्क्कङ्गळैक् कॊण्डदागुम्। इदऱ्‌कुमाग-ana। इवळुक्कु उपायत्वमिल्लै यॆऩ्बदऱ्‌कु वचनमे इरुक्किऱदॆऩ्ऩिल्, अदु ऎदु? ‘मत्प्राप्तिं प्रति जन्तूनां संसारे पततामधः । लक्ष्मीः पुरुषकारत्वे निर्दिष्टा परमर्षिभिः ६ कळ् ऎङ्ग” ऎऩ्ऱदॆऩ्ऩिल् -इन्द वसऩम् पुरुषकारत्वमुण्डॆऩ्गिऱदे यऩ्ऱि उपायत्वमिल्लै यॆऩऱु सॊल्ल विल्लैये। इवळुक्कुम् उपायत्वम् सॊऩ्ऩाल् ईच्वरऩुक्कु अदु लक्षण मागुमा वॆऩ्ऩिल्, अन्द विसारम् इदिलिल्लैये। पुरुषकारत्वमॆऩ्बदै इगळुक्कुप् पोल् वेऱिडत्तिलुम् इसैन्दाल् इवळुक्कु अदु लक्षण श्रीमत्रहस्यत्रयसारम् (Rrq) ३३ ऩुमिडम् मुऩ्बे सॊऩ्ऩोम् आगैयाल् एUICम् ०६७ मागादॆऩ्ऱे सॊल्लुगिऱदु। अदऩाल्दाऩ् पूदेवि मुदलाऩार्क्कुप् पुरुषकारत्वम् इवळबिमाऩत्ताल् वन्ददु, अमुक्यमागुमॆऩ्ऱदु वसऩ पूषणम्।’ ।तु ऎरिस- जि।ऎळ् । एाऩऩ fansऩ् A ?" ऎऩ्गिऱ वचनददिलुम् लक्ष्मियै विट्टुच् चॊल्लविल्लैये। नाऩ् मट्टुम् उपायमॆऩ्ऱु सॊल्लामल् लक्ष्मियुम् नाऩुम् उपायमॆऩ्ऱे सॊऩ्ऩदाम्। इगर सचेतनर्गळुक्कु उपायत्वमिल्लै यॆऩ्ऱुदाऩ् चित्तिक्कुम्। कसरि: एकाग ऎऩ्गिऱ वाक्यम् पुरुषकारत्व योगम् अवळुक्कु विशेषमॆऩ्गिऱदु। इदै इवळुक्कु विशेषमागच् चॊऩ्ऩदाल् उपायत्वोबेयगवङ्गळ् इरुवरुक्कुम् सादारणमॆऩ्ऱदाम्। इन्द ऎम्बॆरुमाऩे ‘रऩ्’ ऎऩ्ऱु मुऩ् ऎडुत्तसात्वद वचनत्तिल्। ‘ऎऩ्ऩैप् पोले इवळैयुम् विषयमागक् कॊण्डाल्दाऩ् ऎळिदिल् संसार तरणमागुम्’ ऎऩ्ऱु संसारम् कडप् पदऱ्‌के कारणमाग इवळुडैय आच्रयणत्तैच् चॊल्वदाल् उपाय चित्तिक्काग इवळै याच्रयिप्पदॆऩ्ऱु सॊल्लामैयाल् तऩक्कुप् पोले इवळुक्कुम् उपायत्वत्तै इसैन्ददागिऱदु। पक्तियोगत्तिलिऴिन्द पिऱगुच् चॆय्युम् इवळुडैय आलम्बनम् पुरुषकार प्रपत्तियागादे, इन्द विस्पष्ट वचनत्तुक्कु विरोदमाग मुऩ्ऩॆडुत्त वसऩङ्गळुक्कुप् पॊरुळ् सॊल्ललागादु। इन्द सात्वद वसऩत्तिऱ्‌कु भगवत् त्या न त्तिऩाले सादिक्कप्पडुम् इप् पलत्तिऱ्‌कु ऎऩयुम् लक्ष्मियिऩ् आच्रयण त्ताल् वरुगिऱदॆऩ्ऱु पॊरुळॆऩ्ऩिल्। अदऩ् करुत्तॆऩ्ऩ? पक्तियिऩ् इवळु पलऩ् प्रारप्तकर्मावसानत्तिले ताऩे वरप्पोगिऱदु। टैय आच्रयणत्ताल् अविळम्बम् ऎप्पडि? आगैयाल् अन्द त्या न त्तिल् भगवाऩैप् पोले कुणविक्रह विलक्षणमाग इवळैयुम् उपाय मागक् कॊळ्ळामऱ्‌ पोऩाल् अन्द त्याऩम् पलत्तै सादिक्कमाट्टादु। इवळैप् पऱ्‌ऱप् पुरुषकारान्दरापेक्षैयिल्लै यागैयाल् अदु मूलमाऩ विळम्बमिल्लै यॆऩ्ऱु इवळुक्कु संसारदरण उबा। त्वत्तैत् तऩ क्कुप् पोल् ईच्वरऩ् इदिल् सादिक्किऱाऩॆऩ्ऱे कॊळ्ळवेण्डुम्। च्, ईज ऎऩ्ऱु तऩ्ऩै मट्टुम् सॊल्लियिरुन्दालुम् ऎम् पिराट्टियुम् तुल्यमाग प्राप्यै ऎऩ्बदिले यागिल्, : ऎऩ्ऱिरुन्दालुम् अवळुम् उपायमॆऩ्बदेऩ् तगादु? इरुवरु टैय अबिप्रायत्तिऱ्‌कुम् अवळुम् उपायमॆऩ्बदे अऩुगुणमागुम्, इप्पडि उपायत्वत्तै इसैन्दालुम्ाऩत्ताले मुम् इदेबोल्दाऩ्। उपाय ताम् उण्डु। इङ्गे पिराट्टियै विशेषणमाक्कियदु उपायसमयत्तिले ऎरिवुक्कु ज्ञा नसक्त्यादिगळै वृत्तिसॆय्वदऱ्‌कागवेयऩ्ऱि, नेराग पास्वी कारादि कळुक्कऩ्ऱॆऩ्ऩिल् - इन्द रागम् मुऩ्सॆय्द पुरुषकारप्रबत् ६६८ कात्तुडऩ् (२३) एणमाग उपेयमाऩाऱ्‌पोले तिरियाम् उपायमागक् कुऱैयिल्लै। नारायणसप्तत्तिलुम् ईसप्तत्तिलुम् तोऱ्‌ऱुगिऱ रळि कळिसमाऩ रगम् उपायमाऩाऱ्‌पोले काळामाऩ विऩात्तिल् तोऱ्‌ऱिऩ ळिगमाऩालुम् साच्चात्तुक्कुक् कुऱैयिल्लै। तियिऩालेये वरक्कूडियदे। अदुवुम् ऒरु पुरुषकारत्वविशेषमॆऩ्ऱु ताऩे एकदेशिचित्तान्दम्। आग अदऱ्‌काग इप्रपत्तियिल् पिराट्टियै विशेषणमागक् कॊळ्ळ वेण्डिय तिल्लैये। ईसप्तत्तिऩालेये कुणङ् गळैप् पोले इवळैयुम् सेर्त्तुक् कूऱलामे। अदै विट्टुत् तऩियाग इवळैच् चॊऩ्ऩदु कुणादिगळुक्किल्लाद उपायत्वत्तै इवळिडत् तिल् सॊल्लुवदऱ्‌कागवे ऎऩ्ऱु तॆरिगिऱबडियाल् ३qq≥विशेषम् पोले उपायत्व विशेषमुम् सॊल्लवेण्डुम्। पिराट्टि उपदेशत्तालुम् सौन्दर्यत्तालुम् पुरुषकारमागिऱाळॆऩ्ऱु वचनबूषणत्तिल् सॊल्लिय मुगमाऩ आगारङ्गळुक्कु उपायत्वान्वयम् इसैन्दालुम् पिरा ट्टियिऩिडत्तिल् अवै ईऩिगऩङ्गळै विड वेऱागत्ताऩिरुक् कुमॆऩ्ऩिल् -स्वरसमाय् अवऱ्‌ऱुक्कुम् सादगमाग प्रमाणङ्गळ् काण्गिऱबोदु अवऱ्‌ऱै मऱुप्प तॆदऱ्‌कु?-अप्पडियाऩालुम्, ‘उपायत् वम् ऒरुबडियुमिल्लै; उपलक्षणमे’ ऎऩ्गिऱ पक्षत्तुक्कु इङ्गुच् चॆय्युम् कण्ड नम् सम्मदमॆऩ्ऱदायिऱ्‌ऱु कळिक्कळ् arai ए ऎळिura: ऎऩ्ऱु सङ्गल्प्पित्तुक् कॊळ्वदु पोल् अर् रिऩ्गळ:’ ऎऩ्ऱे इवर्गळ् सङ् कल्पमागलाम्। ऒरुवरे नाम् रक्षिप्पोमॆऩ्ऱु मऱ्‌ऱॊरुवरैच् चेर्त् तुम् सॊल्ललाम्। नाऩ् रक्षिक्किऱेऩॆऩ्ऱु अवरवर् सॊऩ्ऩालुम् इरुवरैयुम् सेर्त्तुच् चॊल्वदे यागुम्। इदु एकशेषित्वादिगळा लेऱ्‌पट्टदु।पिराट्टि ऒरुविदमाऩ सङ्गल्प्पमुम् सॆय्या तवळॆऩ्ऱालुम् अवळुक्कु शेषित्वप्रयुक्तमाऩ योक्यदैयिरुप्पदाले अवऩैयुम्। रक्षिप्पवळाग निऩैप्पदे शेषऩुक्कु स्वरूपमागुम्। सम्बन्दमिराद वाऩरर्गळैयुम् रामऩिडमुळ्ळ कौरवत्ताले। A ऎऩ्ऱु aan विबीषणऩ् नराक्किऩार्। आचार्यरुडैयदिरुवुळळत्ताल् नमक्कुमो मॆऩ्ऱु निऩैक्किऱोम्। इङ्गे विडुवदॆऩ्? पिराट्टि मुक्यशेषियायिरुक्क मादा पिताक्कळैप् पुत्रादिगळ् सेर्त्तु वणङ्गुम् पोदु इरुवरुम् अनुग्रहिक्किऱाप् पोले पिराट्टियुम् प्रबन्धऩिडम् अनुग्रहबरैया यिरुक्क, अवळुडैय तिरुवुळ्ळमिरुन्दालुम् अदु नम् क्षेमत्तिऱ्‌कुक् कारणमऩ्ऱु; अन्यदा चित्तम् ऎऩ्ऱु स्ताबिप्पदु अपचारहेतुवे या कुम्। इवळ्मट्टुम् सङ्गल्प्पित्तालुम् अवऩुक्कुम् योक्यदैयिरुप् पदाले अवऩुम् रक्षकऩागलाम्। सदुच्लोकीबाष्यत्तिल् मूऩ्ऱावदु च्लो क्रं ‘परिपूर्णानुभव प्रधान लङ्कल्पस्तु भगवतः स्वस्यैव वा सपत्नीकस्य वा यथाप्रमाणं ag ऎऩ्ऱरुळिच्चॆय्ददु अङ्गुम्। ऎाऩिगळ् ऎऩ्ऱ पक्षत्तैये मुडिवाग अरुळिच् चॆय्दिरुक्किऱार्। ( इन्द सङ्गल्प्पम् अ। श्रीमत्रहस्यत्रयसारम् ) २३ ६६९ उपायविशेषणङ्गळै यॆल्लाम् विट्टु उपायत्तै रगमाक्कवेणु मॆऩ्ऩिल् -३aमुम् विशेषणमऩ्ऱिक्के पोम् काय् विसेष् अवर्गळुडैय कृत्यमागैयाले नमक्कु अन्द विमर्सम्मुक्यमऩ्ऱु। नाम् अनुष्टिक्कुम् प्रपत्तियै श्रीविशिष्ट नारायण विषयमागत्ताऩ् अनु ष्टिक्क वेण्डुमॆऩ्बदे इप्रगरणत्तिल् मुक्यमाऩ विषयम्। इङ्गुम्, ‘वस्त्वनुरूपमाऩ उपयोगविशेषङ्गळै सह्रुदयर् अऱिन्दु कॊळ् वदु" ऎऩ्ऱु पॊदुवागच् चॊऩ्ऩदाल् निरूडणप्रक्रियैयिले सह्रु तयरुक्कु अदुवुम् उसिदमागत् तोऩ्ऱुमॆऩ्ऱु व्याक्यानङ्गळिल् अन्द अंसत्तैयुम् स्ताबित्तिरुक्किऱार्गळ्। उपायत्वम् कुणविक्रहसादा रणमाऩालुम् नारायणऩिडम् निरपेक्षरक्षकत्वमॆऩ्गिऱ उपायत्ववि शेषम् पोल् योक्यदैयुळ्ळ इवळिडमुम् अदु चित्तिक्कुमे। निऱ्‌क। उपाय विशेषणङ्गळै इदि। si a: ऎऩ्ऱविडत्तिल् ऎगागऩिळिगऩुक्कु ऎ-रागङ्गळ् सॊल्ल वॊण्णादॆऩ्ऱु अत् वैदिगळ् विशेषणङ्गळै विडुवदॆऩ्ऱदुबोल्, कुणादिविशिष्टत्तिऱ्‌कु एकोबायत्वम् सॊल्लवॊण्णादॆऩ्ऱु विशेषण त्यागम् सॆय्य वेण्डुम्। अप्पोदु ताऩ् उपायम एकमागुमॆऩ्ऩिल् - ऎऩ्ऱबडि उत्तरम् उपायत्वमुम् इदि वस नबूषणत्तिल् वात्सल्या ति कुणङ्गळ् प्रपत्तिक्कु उपयोगिगळॆऩ्ऱु निरूपित्तिरुप्पदाल् कुणादिगळ् विशेषणमागिऱाप् पोले श्री मच्चप्तत्ताले पत्नियुम् विशेषणमॆऩ्ऱु उपयोग त्तैक् कॊळ्ळवेण्डुम्। कुणङ्गळै विट्टाल् तऩि व्यक्तिक्कु उपाय् त्वमे चित्तिक्कादु आग विशेषणमिरामैयिल् उपायत्वमुम् पोम् उपायमॊऩ्ऱॆऩ्ऱुम् सॊल्लवागादु; उपायत्व विशिष्टमॆऩ्ऱ पोदु धर्ममुम् धर्मियुमाग इरण्डागिऱबडियाल् एकत्वमिल्लैये। उपाय त्वमॆऩ्गिऱ विशेषणत्तै विट्टाल् ऎदऱ्‌कु एकत्वम् सॊल्लुगिऱ तॆऩ्बदुम् तॆरियवरादु। उपायत्वम् उपलक्षणमॆऩ्ऩिल् - अदु लक्षणमाऩालुम् उपलक्ष्यत्तिल् वेऱु धर्ममिरुक्कुमे; अत्तुडऩ् कूडियदु ऎप्पडि एकमागुम्। एकत्वम् व्यक्ति मात्रत्तिल् अन्वयिक्कलाम्। उपाय त्वम् अदऱ्‌कु विशेषणमागलामॆऩ्ऩिल् - कुणादिगळुम् धर्मियिल् विसे उपायत्वम् धर्मियिल् मट्टुम् अन्वयिक्कलाम्। धर्म त्तिल् अन्वयिक्क मुडियामैयाल् अङ्गु अन्द उपायत्वमिरामऱ्‌ पोऩालुम् पिराट्टियिऩिडत्तिल् उपायत्वान्वयम् प्रामाणिगमागप् पल वाक्य स्वारस्यत्ता लेऱ्‌पट्टदाल् अदु स्वदस् चित्तमॆऩ्ऱु इङ्गु विसे षणत्व स्त्ताबनमे सॆय्गिऱोम्। अन्द उपायत्वम् ऒरे विदमा, सिऱिदु वेऱुबाडु उण्डा ऎऩ्ऩिल्- वेऱाऩालुम् पुरुषकारत्वमात्र मॆऩ्गिऱ पक्षत्तुक्कु हानिये। अक्कऩ् ara’ ऎऩ्ऱुम् ‘ाळ इऩसजसळि ऎऩ्ऱुम् इप्पडि लक्ष्मी तन्द् रादिगळिल् पल वस नङ्गळ् लक्ष्मिक्कु मुक्योबायदलत्तैच् चॊल्लि षणमागलाम्। ६७० त्तुडऩ् (२३) यत्तुक्कु वरुम् एऱ्‌ऱत्ताल् विसेष्यत्तुक्कु अरारिसुगळ् वारावॆऩ्ऱु- “स्वतः श्रीस्त्वं विष्णोः खमसि तत एष भगवान् त्वदायत्तर्द्धिःवेऽप्यभवदपराधीनविभत्रः । हाऩि इप्पडियागिल् स्वया दीप्त्या रत्नं भवदपि महावे न विगुणं न कुठ वातन्त्र्यं भवति च न चान्याऽऽहितगुगम् ॥” ऎऩ्गिऱ च्लोकत्तिले निर्णयिक्कप्पट्टदु। विशेषणत्ताल् विसेष् यत्तुक्कु वरुम् अदिसयम्बोल विसेष्यत्तुक्कु एयाऩ अदि सयमुम्, “र अळगिऩार् कासगt r” ऎऩ्गिऱ करात्तिले काणलाम्। ळगाऩुक्कुम् ऎऩ्क्कुम् कुमाऩ अगम्बोले इरुवरुक्कुम् ईq[- यिरुप्पदाल् वुम् कॆरिन्दिरुन्दुम् शेषित्व प्राप्यत्वादि विशेषमुळ्ळ इवळै सुदर्शनादि तुल्यमाग ऎरित्तु अबुच्कळाम् सॆय्वदु आक्रह कार्यमॆऩ्बदु सॊल्लामले विळङ्गुम्। पिराट्टियै विशेषणमाक्किऩाल् विशेषणत्ताल् विसेष्यत्तिऱ्‌कु एऱ्‌ऱम् सॊऩ्ऩदागुमे; अप्पोदु विसेष्यस्वरूपत्तिऱ्‌कु ऎऩ्बदऱ्‌कु उत्तरम् अरुळिच् चॆय्गिऱार् विशेष णेदि वस्तुवै निर्विशेषमागवे कॊळ्ळ वेणुम्। कुणादिगळै इसैन्दा लुम् अवऱ्‌ऱाल् एऱ्‌ऱम् वरुगिऱ पडियाल् स्वरू पहानियामे। पिराट्टि यैप् पुरुषकारमागक् कॊण्डाल् परम्बरया पिराट्टियाले पेऱॆऩ्ऱु मुडिवदाल् पिराऩुक्कुक् कारुण्यादि आविर्बावमुम् उपायत्वमुम् इवळा ले आग वेण्डिय पडियाल् स्वरूपहानि प्रसङ्गिक्कुम्। आग मॊत्तत् तिऱ्‌कुम् समादानमॆऩ्ऩवॆऩिल् -पिराट्टियुम् कुणविक्रहादिगळुम् आच्रयित्तिरुप्पदाले। अवऩै याच्रयित्त वस्तु मूलमाग अवऩुक्कु वरुम् एऱ्‌ऱम् अवऩालेये वन्ददॆऩ्ऱु सॊल्ललामागैयाल् स्वरूप्त्तिऱ्‌कुक् कुऱैयिल्लै यॆऩ्बदे इदु पट्टर्च्लोकत्तिलिरुन्दु स्पषडम्। s: रfa विवागरम्।: पिराट्टिये नि स्वबावमाग विष्णुवुक्कु शेषमागिऱाय्। अगऩालेये अवऩुक्कु सम्रुत्ति उऩ्ऩालाऩालुम् अदु अवऩालेये आऩदु, वेऱॊऩ्ऱालल्ल; रत्नमाऩदु तऩ्ऩुडैय ऒळियाले ताऩ् अदिग विलैयुळ्ळ ताऩालुम् अन्द ऒळि तऩदे यागैयाल् वेऱॊऩ्ऱाल् अदुक्कु महिमैयॆऩ्बदिल्लै। अदु मऱ्‌ऱदॆऩ्ऱुम्। मुक्यत्वमिल्लाददॆऩ्ऱुम् सॊल्लप्पडमाट्टादु- अदु पोल् ऎऩ्ऱु अन्दच्लोकत्तिऩ् पॊरुळ्। विसेष्यमाऩदु स्वरूपत्ति लुम् उत्कर्षम्बॆऱ्‌ऱिरुक्कुम् पोदु इव्विद शङ्कैक्कु इडमिल्लै।अा जी (रा-सुन्दर-२१-१५) ताऩ् रामऩै विट्टुप् पिरियामैक्कु सूरियऩै युम् ऒळियैयुम् त्रुष्टान्द माक्किऩाळ्। प्रबै मऱ्‌ऱ वस्तुक्कळैयऱि विक्कवाम् सूर्यऩै यऱिय अदु वेण्डा। प्रबैयैप् पोल् तेजस्सेयादलिऩ्; अदु पोल् रामऩुक्कु स्वबावत्तिल् पॆरुमै युण्डु। पट्टरुम् वक्ष्मीकल्याण च्लोकत्तिल् इरुवरुक्कुम् कल्याण मायिरुक्कै स्वबावळित्तम्। वेऱॊऩ्ऱाल् ळिऩार्। अवऩै घछ पक्यत्वीवाणं कुण वन्ददऩ्ऱु ऎऩ्ऱरु ऎळार् अल। तुम्हांश्रीमऱ्‌रत्रयसारम् (२३। ६७१ ऎऩ्गिऱबडिये याल “ऩिऩ् रुचिगळ् एऩ ६ कागाळ” ऎऩ्ऱुम्, “aa ” ऎऩ्ऱुम्, “उऩ् तिरु” ऎऩ्ऱुम्, ‘‘अा ऩि:’ ऎऩ्ऱुम्, ‘तिरुवुक्कुम् तिरु” ऎऩ्ऱुम् वङ्गळाग ēu। कऩ्ऩङ्गळै निक्किऱदऱ्‌कुम् कुऱैयिल्लै। अरिसुऎगत्ताले ऎळ्" ऎऩ्गिऱ पडिये, " अक् ळिऎऩा" ऎऩ्ऱुम् सोमासियाण्डाऩ् ऎऩिरत्तिल् करित्तबडिये इरुवरुम् पडियाले कळियऎङ्गळिले अळवुगळुक्कुप् पोले BeguEER कळागैक्कुम् कुऱैविल्लै। इदिल् बन्दाम हे FTA TIE: ऎऩ्बदाम्। जगत्कारणत्वम् कूड इरुवरुक्कु मॆऩ्ऩप्पट्टदु। पट्टदु। अव्वस्तुक्कळ् इरण्डिल् ऒऩ्ऱाल् वेऱॊऩ्ऱुक्कु एऱ्‌ऱम् सिल वस नङ्गळिल् सॊल्लप्पडुम्। रा। आ३७-१८। अाच् ऎऩ्गिऱच्लो कम् सीदैयिऩ् सेर्क्कैयाल् रामऩुक्कु अळवऱ्‌ऱ महिमैयॆऩ्गिऱदु। स्तोत्ररत्नम्३८। उऩ्दिरु। तिरुवाय्मॊऴि १०-१०-२। उऩ्ऩुडैय सम्बत्ताय् ऎऩ्ऱु पॊरुळ्। श्रीगुण ९ ळि: तिरुवु क्कुम् तिरु। पॆरियदिरुमॊऴि ७-७-१। इप्पडि विष्णुवुक्कु शेषमागप् पिराट्टि सॊल्लप्पट्टाल् एaraja qrवु अ::: ऎऩ्गिऱ न्यायमाय् अवळैप् पोले नामुम् भगवच् चेषमायिरुक्क अवळ् नमक्कु शेषियागक् कूडुमो ऎऩ्ऩ अरुळिच्चॆय्गिऱार् आरि ऎगत्ताले इदि।ा काल् रासऩ्, ‘सगससरिवु: इत्यादि श्रुतिगळ्,ऎ इदि सात्वद सम्हितै, कसऩ: Rafaqजि १ रिबु कळङ्गळ्: सक्कळ्ळि। सचेतनासे तन् प्रबञ्जम् मुऴुमैयुम् व्यापित्तिरुप्पाळ् लक्ष्मीदेवि; प्रडञ्जत्तैयुम् अवळैयुम् व्यापित्तिरुप्पाऩ् अवळुडैय पदि: इन्द वासि यिरुन्दालुम् प्रबञ्जत्तै याळ्गै यॆऩ्बदु इरुवरुक्कुम् पॊदुवाऩदु। ऒरुवराल् ऒरुवरुक्कु वन्ददऩ्ऱु - इङ्गु सादारणमॆऩ्गिऱ सॊल्लुक्कु एकम् ऎऩ्ऱ पॊरुळाम् शेषित्वम् पोले ईच्वरत्वमुम् इरुवरुक्कुम् ऒऩ्ऱु। इवऩदु शेषित्वत्तिऱ्‌कु अदीदमागप् पिराट्टियिऩ् शेषित्वमॆऩ्ब तिल्लै यॆऩ्बदु इदऩ् पॊरुळ् इङ्गुळ्ळ एकशेषि यॆऩ्बदऩ् करुत्तै सम्ब्रदायप्पडि श्रीराममिच्रर् (araciवु) वॆळियिट्टरॆऩ्गिऱार् करगमॆऩ्गिऱ पदत्ताले, ऒरु शेषित्वमे; मुऩ्ऩे ऒरु शेषित्वम्। पिऩ्ऩे ऒऩ्ऱॆऩ्बदिल्लै। Saळि कगैळ् ऎऩ्ऱदाम्। इदऩाल् याग त्तिल् इरु तेवदैगळुक्कुच् चेर्त्तु त्यागम् सॆय्युम्बोदु इरुवरैयुम् सेर्त्ते उत्तेसिप्पदु पोल् आत्मसमर्प्पणादिगळ् इव्विरुवरुक्कुम् सेर्त्ते सॆय्यवेण्डुमॆऩ्ऱु अऱिविप्पदाल् भगवच्चरणागदियिल् लक्ष्मियै विडुवदु तगादॆऩ्ऱदाम्। सरिवु ऎऩ्बदाल् अfu f: पुā: ऎऩ्ऱबडि अव्विरुवरुक्कुम् वासियिरुन्दालुम् अऎऩगे कात्तिल् इरुवरैयुम् उत्तेचित्ते द्रव्यत्तैत् त्यागम् सॆय् ६७२ कात्तुडऩ् (२३) “युवत्वादौ तुल्येऽप्यपरत्रशता। शत्रुशमन, स्थिरत्वादीन् कृत्वा भगव गुणान् पुंस्त्वसुलभान् । त्वयि स्त्रीत्वैकान्तान् म्रदिम, पतिपारार्थ्य। करुणा क्षमादीन् वा भोक्तुं भवति युवयोरात्मनि भिदा ।" ऎऩ्गिऱबडिये पत्निक्कु aaार्त् ताले ऎत्तिऱ्‌ पोले रिसरऩमाग शास्त्रङ्गळिल् उपदेशङ्गळुक्कुम्, रञऩ् यज मा नऩ् ऎऩ्ऩुमा पोले रदळत्तुक्कुम् कुऱैयिल्लै। “तामरैयाळ्गेळ्वॆऩॊरु वऩैये नोक्कुमुणर्वु’ ऎऩ्गिऱदऱ्‌कु मिदुवे तात्पर्यम्। “fraरिऩ् अरिगf” ऎऩ्गिऱ वऴिगळुम् कण्डुगॊळ् वदु। ऎम्बॆरुमाऩैच् चॊऩ्ऩविडत्तिले पिराट्टियैयुञ् जॊल्लिऱ्‌ऱाम्’। ऎऩ्ऱु तॊडङ्गि उडैयवर् अरुळिच् चॆय्द वार्त्तैयै आच्चाऩ् पक्कलिले केट्टु नञ्जीयर् सङ्ग्रहित्तार्। वदुबोल् इङ्गुमाम्। पत्निक्कुळ्ळ पदिशेषत्वम् इदऱ्‌कु ऎवुरुमागा तॆऩ्ऱबडि। Tear ऎऩ्गिऱ पट्टर् च्लोकम् मुऩ्ऩमे उ,ैक्कप् पॆऱ्‌ऱदु। if त्तु, ससिक् ळार् ऎ७ ऎऩ्ऱु पदियै मट्टुम् निर्देशम् सॆय्ददऱ्‌कु पदिप्रादान्यत्तिले नोक्कॆऩ्बदऱ्‌कु त्रुष्टा न्दम् अरुळिच्चॆय्गिऱार् कळ्। साम्-प्रयोगम्। रदऩ् यजमा नऩ् इदि।ाासमाय् तियोय् सत्वुम् उण्डॆऩ्ऱु मीमांसग चित्तान्दम्। अदुबोल् UCकवुम् इङ्गु। मुदल्दिरुवन् दादियिल् ऒरुवऩैये ऎऩ्गिऱ सॊल्लाऩदु तामरैयाळाऩ पिराट् टियै विट्टु अवळुक्कुक् केऴ्वऩाऩ-पदियाऩ भगवाऩै मट्टुम् कॊळ् वदऱ्‌काग ऎऩ्ऩ वेण्डा। इरुवरैयुम् उत्तेचित्ते अर्प्पणमाम्; अवळुक्कुम् उत्तेच्यत्वम् उण्डॆऩ्ऱऱिविप्पदेयाम्। इङ्गु तामरैयाळ् ऎऩ्ऱ पदमिरुप्पदु पोल् लक्ष्मीवाचकबदम् इरुन्दाग वेण्डुमॆऩ्ब तुमिल्लै। इरामऱ्‌ पोऩालुम् अष्टारादिगळिऱ्‌ पोल् अवळै क्रहि त्ते यागवेण्डुम् स्वरूप निरू :कधर्ममागिऱाळे ऎऩ्ऱऱिविक्क पट्टर् सूक्तियै उदाहरिक्किऱार् रि वऴिगळुमॆऩ्गिऱ पऩ्मैयाले पॆरुमा ळुक्कुच् चॊऩ्ऩदै यॆल्लाम् पिराट्टिक्कु अदिसेसम् सॆय्युम् प्रमाण त्तालुम् इदु सिददऩ्ॆऱसायिऱ्‌ऱु। इव्वऴि+ळै मऩत्तिऱ्‌ करुदिय, पाष्यगारर् मडैप्पळ्ळिडाच्-ाऩ्, नञ्जीयर्मुदलाऩारिऩ् सूक्तियैक् कुऱिक्किऱार् ऎबऱॆमाऩै इदि। नञ्जीयर् सङ्ग्रहित्तार् ऎऩ्बदु च्रीसुक्तबाष्यददिलो, सागिल् वेऱु क्रन्दत्तिलो आगलाम्। इव्वळवाल् पिराट्टिक्कुप् पुरुषकारत्वम् एऱ्‌ऱमाऩालुम् उपायत्वम् उडुबयक्वम् पोले इवळुक्कुम् पॊदुवाऩदे; सरणागगि इरुवरैयुम् उगम् । सिगदे ऎऩऱदायिऱ्‌ऱु टसवाऩिडम् सरणागदि सॆय्वदऱ्‌कु मुऩ्ऩे अवऩै नॆरुङ्गुवदऱ्‌कुप् पुरुषकारम् अवच्यमागिऱदु। पिराट्टि अनु च्रह मूर्त्तियाऩ टियाले पुरुषकारप्रत्तिक्काग अवळै नॆरुङ्गुवदु सुगरम्। नाम् प्रार्त्तिक्कामले अवळै अनुग्रह मूर्त्तियागैयाले पुरुषकारमागलामे यॆऩ्ऩिल् - अप्पोदु ऎल्लोरुक्कुम् पुरुषकार श्रीबदरहस्तरयसारम (faळ १३३ ६७३ आगैयाल् कारमाऩ वुगगालुम् ऎfalgसमा कैयालोच्चङ्गळिलोय्Aळाराऩ मुमुक्षक्कळुक्कुम् प्रपत्तिक्काग अवळै नॆरुङ्गुवदु सुगरम्। ‘नाम् प्रार्त्तिक्कामले अवळे अनुग्रहमूर्त्तियागैयाले पुरुषकारमागलामे’ ऎऩ्ऩिल् - अप्पोदु ऎल्लोरुक्कुम् पुरुषकारमागवेण्डुम्। इल्लैयॆऩ्ऱाल् वैषम्यनैर्क्रुण्यङ्गळ् नेरुम् इदऱ्‌कागवे सर्वेच्वरऩ् लक्ष्मि यैप् पुरुषकारमाक्किक्कॊण्ड पिऱगे सरणागदि सॆय्यवेण्डुमॆऩ्ऱु व्यवस्त्तै सॆय्दाऩ्। अन्द व्यवस्त्तैयैत् ताऩ् इसैन्ददैट् पिराट्टियुम्, ‘ससिगर् कळ् वाळ् ऎऩ्’ ऎऩऱु अऱिवित्ताळ्। इङ्गु आक्षेपम् - ऎम्बॆरुमाऩैच् चॊऩ्ऩविडमॆल्लाम् पिराट्टि यैयुम् सेर्प्पदॆऩ्ऱु अवळुम् उपायमॆऩ्ऱाल्, पिराट्टियैच् चॊऩ्ऩ विडमॆल्लाम् ऎम्बॆरुमाऩैच् चेर्प्पदॆऩ्ऱु पुरुषकार प्रपत्तियैत् तऩिये सॆय्वदऱ्‌किल्लै। इप्पडि पिराट्टियैमट्टुम् सरणागदि सॆय्व तॆऩ्ऱाल् तऩिक्कोयिल् नाच्चियारिडत्तिले ताऩे सॆय्यवेण्डिय तागुम्; अर्च्चामूर्त्तियिल् सरणागदि सॆय्वदॆऩ्ऱु सम्ब्रदायमा यिऱ्‌ऱे। पिराट्टियिऩ् रूपत्तै लयार्च्चै, पोगार्च्चै, अदिगारा र्च्चै ऎऩ्ऱु मूऩ्ऱागप् पिरित्तु, तिरुमार्बिलिरुक्कुम् मूर्त्ति लयार्च्चै ऎऩ्ऱुम् पक्कत्तिलिरुक्कुम् मूर्त्ति ार्च्चै यॆऩ्ऱुम्, तऩिक्कोयिल् मूर्त्ति अदिगारार्च्चै यॆऩ्ऱुम्, लयबोगार्च्चैगळ् परमैगान्दि कळुक्कु आरात्य मूर्त्तिगळॆऩ्ऱुम् सॊल्लुगिऱबडियाल् परमैगान्दि कळुक्कु काम्यार्त्तमाऩ मूर्त्तियिल् प्रणामादिगळुक्कु प्रसक्तियिल्लै यॆऩ्ऱु तॆरिगिऱदे, अप्पडियिरुक्क, पुरुषकार प्रपत्ति ऎप्पडि सॆय्वदु? लयबोगार्च्चैगळिले पुरुषकार प्रपत्ति यॆऩ्ऩिल् - अप्पोदु अव ळोडुगूड अवऩुम् नॆरुङ्गियिरुप्पदाल् पुरुषकार प्रपत्ति ऎदऱ्‌काग ऎऩ्ऱवाऱु - इव्वाक्षेपददऱ्‌कु उत्तरमाग मेल् वाक्यम् आगैयाले इत्यादि। आगैयाले ऎऩ्बदऱ्‌कु विवरणम् ट्रदिष्ट्टिदमागैयाले ऎऩ्ऱवरैयिल्। इयादि प्रम णङ्गळै इङ्गुक् कॊळ्वदु। इदऩ् करुत्तावदु - परमात्मस्वरूपत्तोडु स्वस्वरूप त्तै युडैय पिराट्टियिऩाल् विष्णु पत्नीदवव्यञ्जङगळाऩ आगारङ्ग ळोडु क्रहिक्कप्पट्टिरुप्पदु अदिगारार्च्चारूपम: मोहनार्त्तमाग भगवाऩाल् करहिक्कप्पट्ट पुत्तरूपादिगळैप्पोल् इन्द रूपम् आस्तिग त्याज्यमागा परमैगात्तिक्कुमट्टुम् त्याज्यमॆऩ्बदुम् प्रमाणा सारविरुददम्। श्रीबाञ्जरात्र चित्तानदङ्गळ् नालिल् सुगदार तम्यम् सॊल्लप्पट्टिरुन्दालुम् ऎल्लाम् मोक्षार्त्तमागिऱदु पोलुम्, व्यूह विबवादिरूपङ्गळ् तम् तम् पदप्राप्तिक्कुक् कारणमाऩ उपासनत्तरगु विषयमाऩालुम् मोक्षार्त्तमुमागिऱदु पोलुम् वैदिगमाऩ काम्य क प्रधानत्तिऱ्‌काग एऱ्‌पट्ट काम्यार्च्चै परमैगान्दिगळुक्कुम् प्रणा र-०९ ६७४ GRNESSL&T (२३) ऩ भागाक्किऱ्‌पोमोऩ जऩङ्गळुक् कुम् कुऱैयिल्लै। इप्पडि RUIल Üारिऩ् नाऩिङ्गळ् तोऱ्‌ऱच् मादिगळुक्कु अर्हमे अदु काम्य प्रदा नमागैयाले परमैगान्दी काम्य प्रद नबाऩ अर्च्चैयैत् तऩक्काग प्रदिष्टै सॆय्दु कॊळ्ळलागा तॆऩ्ऱे वचन तात्पर्यमागैयाल् क्रामक्षेमार्त्तमाऩ आलयङ्गळिल् परमैगान्दिक्कु भगवत् सेवैबोल् पिऱरुक्कागप् पॊदुवाग एऱ्‌पट्ट काम्य प्रधानमाऩ पिराट्टियिऩ् अदिगारार्च्चैयिलुम् परमैगान्दिक्कुम् ळेवै कूडुम् उण्मैयिल् पक्तियोसमुम् काम्यमे, मोक्षत्तै उत्ते सि+तुच् चॆय्गिऱबडियालॆऩ्बदु तत्त्व टीगैयिल् व्यक्तम्, अनन्द करुडादिगळिडम् पोल् पक्तर्गळ् पिराट्टियिऩिडम् प्रार्त्तिक्कत् तट् उडऩ्? अदु पोलवे प्रपत्तियुम्, अदऱ्‌काऩ पुरुषकार प्रपत्तियुम् अव्वाऱे। लयार्च्चैयुम् पोगार्च्चैयुमाऩ पिराट्टिमूर्त्तियिऩिडम् पुरुषकार प्रपत्ति सॆय्वदऱ्‌कु ईच्वर सान्नित्यम् ऎळऩमागादु, सर्व व्यापिडाय् सर्वज्ञऩुमायिरुक्कुम् ईच्वरऩुक्कु अरुगिलिल्लामल् अव ऩुक्कुत् सॆरियामल् पुरुषकार प्रपत्ति ऎङ्गे सॆय्यक्कूडुम्? अन्द प्रपत्तियुम् अवऩ् नियमित्त क्रियैदाऩे। सात्तुविग त्यागत्तोडु अवऩ् सॆय्विक्कच् चॆय्गिऱदागत् ताऩे अदैच् चॆय्गिऱदु, अदु अव ऩु+कुत् तॆरियामल् ऎप्पडि यिरुक्कुम्। आगैयाल् अवऩ् अरुगिलिरुन् दालुम् पाबियाय् पुरुषकारमऱ्‌ऱिरुक्कुम् तसैयिल् इवऩिडत्तिल् आबि मुक्यमिरामलिरुप्पदाले अन्नॆरुक्कमुम् विलगियिरुप्पदऱ्‌कु समा नमे। तऩक्के ताऩ् पुरुषकार मागमुडियादागैयाल् पुरुषकार प्रपत्तियिल् ईच्वरऩ् सेर न्यायमिलै। पिराट्टियैच् चॊऩ्ऩविडमॆल्लाम् ऎम्बॆरुमाऩैच् चॊल्लवेण्डुमॆऩ्ऱु पॆरियोर् यारुम् सॊल्लवुमिल्लै, नीङ्गळॆडुत्त अदिगारार्च्चैयिल् अवऩै विट्टुदाऩे पिराट्टियिडम् प्रार्त्तऩै नडक्किऱदु। ईग ऎऩ्गिऱच्लोकत्तिल् तऩियागप् पिराट्टि यिडम् प्रार्त्तऩैयैयुम्, सणप्पु ऎऩ्गिऱ च्लोकत्तिल् पुर् क् क कऩ्- A ऎऩऱु पिराट्टिक्कु अङ्गु मोक्षान्द नग प्रदा नसक्ति यैयुम् पट्टर् अरुळिऩार्। पॆरियोर्गळुडैय श्रीस्तवङ्गळॆल्लाम् अदिगारार्च्चाविषबमागवुम् इसैयप्पॆऱ्‌ऱिरुक्किऱदु। अदिगारार्च्चै याऩ पिराट्टिमूर्त्तियुम् नम्बॆरुमाळ् मूर्ददियुम् सेर्न्द पङ्गुऩि युत्तरत्तिरु वोलक्कत्तिल्दाऩे ऎम्बॆरुमाऩार् पिराट्टिविषयमागवुम् ऎम्बॆरुमाऩ्विषयमागवुम् सरणागदि यनुष्टित्तु ऩमुगत्ताले वॆळि यिट्टरुळिऩारॆऩ्ग। काम्यप्रधानमाऩ भगवत् रूपत्तिऱ्‌ पोले ऎऩ्ऱदु तासरिऩ् विषयम्।अङ्गे Aक मन्त्रादगळैयुम् अनुसन्दिप्पदु। ऎव्वळवुप्रमाणसम्ब्रदायवाक्यङ्गळै उदाहरित्तालुम्ऎल्लावऱ्‌ ऱीऱ्‌कुम् क्लिष्टार्त्तमे सॊल्लि तृप्तियुम् ईयुम्गॊण्ड सिऱुबिळ्ळैत् तऩत्तिऩ् सॆरुक्कैक् कण्डु हितत्तिऱ्‌काग अरुळुगिऱार् इप्पडि इदि, श्रीमत्रहस्यत्रयसारम् (२० सॆय्दे पऱ्‌ऱिऩदु विडादॊऴियिल्- ०७५ “दृढपूर्वश्रुतो मूर्खो घर्माण मविशारदः । वृद्धान् अपृच्छत् सन्देहान् अन्धः श्वश्रमिवच्र्च्छति ॥”, “अन्यथा मन्दबुद्धीतां प्रतिभाति दुरात्मनाम् । कुतकत्र्य ळदष्टानां विभ्रन्तेन्द्रियवाजिनाम् ॥ ऎऩ्गिऱ पुऩ्याम्, आगैयाल् aत्तिल् “साणियऩ् aa” — प।कर्ण पर्वम्, ७२-५४ इङ्गे सिलर् -: ऎऩ्बदऱ्‌कु मुऩ्बु केट्टदै त्रुडमागक्कॊण्डवऩॆऩ्ऱुदाऩे पॊरुळ् सदाचार्यरिडम् केट्टदै त्रुडमागक्कॊळ्वदु दोषमा ऎऩ्ऱु केट्किऱार्गळ्। इदु श्रीदेशिगऩ्च्लोकमऩ्ऱु। व्यासररुळियसलोकम्। अङ्गे अदे पॊरुळा ऩाल् अनन्वीदमागुम् = अन्वयिक्कादु अङ्गुप् पॊरुन्दुम्बॊरुळै कॊळ्वदु। काण्डीवत्तै विट्टॊऴि ऎऩ्ऱु निन्दित्त धर्मबुत्ररैक्कॊलै सॆय्य विरैन्द अर्जु नऩै निन्दित्तुक् कण्णऩ् सॆय्युम् उपदेशम् इदु। ताऩ् सॆय्द प्रदिज्ञै पडिये नडक्कवेण्डुमॆऩ्ऱाऱ्‌ पोऩ्ऱ केट्टदॊऩ्ऱैये तिडमागक् कॊण्डवऩॆऩ्ऱु पॊरुळाम्। ईऎ तारदम्यम् अऱियादवऩ्- विवेसऩम् सॆय्यमाट्टादवऩ् ज्ञान वयोवृत्तर्गळैञसन्देहत्तिऱ्‌किडम ऩवऱ्‌ऱैगगेट्का तवऩ्: आच्चाऩ्बक्कलि लेगेट्टुत्तॆळिन्द रञ्जीयर्बोले टॆरियोर्गळै यणुगि अमुदम् कॊळ्ळ वेण्डियिरुक्क नञ्जुबोऩ्ऱ कॊळ्गैयैये कॊळ्बवऩ् ऎऩ् पडुगुऴि पिल्विऴुवदु पोल् विऴुवाऩ् इदु न्यायमऩ् ऱॆऩ्ऱदायिऱ्‌ऱु अन्यथेति अयऩ इसिह-समु। ३३-१०८ मन्द पुत्तियय् तुष् - स्वबावमुडैयऩाय् कुदर्क्कङ्गळागिऱ पाम्बुगळाल् कडिक्कप्पट्टु विषमेऱि - इन्द्रियक्कुदिरैगळिऩ् इऴुप्पुक्कु वसप्पट्टुत् तिरिबुमवर् कळुक्कु ऎल्लाम् विपरीतमागवे तोऩ्ऱुम्। तर्क्कत्तै वि-टु सप्तस्वा रस्यत्तैये मुक्यमागक् कवऩिक्क वेण्डुमॆऩ्ऱ टि। इप्पडिप् पिराट्टिविषयमागच् चॊऩ्ऩदै च्रीविष्णुबुराण- रामायण - अहिर्बुत्न्य सम् हितादि वसऩङ्गळैक्कॊण्डु स्नक्रह पालक् कूऱि, इत्तगैय वस नङ्गळ् आळवन्दार् च्लोकत्तिल् Ig: ऎऩ्ऱ सॊल् लिल् करुद प्पॆऱुमॆऩ्ऱ करुत्तुडऩ् निगमऩम् सॆय्गिऱार् आगैयाल् इदि। प्रमाणङ्गळैप् परामर्सियामल् मुदलिल् ऒरुविदमाग क हिगददैये विडामलिरुप्पवऩ्, गुरुडऩ् पडुगुऴियिल् विऴुवदु पोल् विऴुवाऩागैयाले ऎऩ्ऱुबॊरुळ्। विमर्ससदिल्=ऎदिऱ्‌कु पॆरुमाऩ्मट्टुम् पॊरुळा, विशेषणत्तोडु सेर्न्दा ऎऩ्ऱ विमर्च् त्तिल्। सादॖ: इदि। वि।पु ‘१-८५ रणङ्गळिले सर्यबुरुषा पिमाऩियावाऩ् भगवाऩ्। स्त्रिसामा न्याबिमानियावाळ् पिराट्टि। इप्पडि अबिमानिक्किऱ विषयत्तिले इव्विरुवरिल् ऒरुवर् उयर्न्दवरिल्लै इरु वरुक्कुम् अबिमानिप्पदु तुल्बमॆऩ्ऱबडि। a। १-८-१७। [ऎऩ्ळ जासऩ At: ऎम् ६७६ ळगात्तुडऩ् (२९) विष्णुस्तथैवेयं द्विजोत्तम”, “अस्या देव्या मनस्मिन् तस्य वास्यां प्रतिष्ठितम् । तेनेयं ल धर्मात्मा मुहूर्त नपि जीवति”, “व्यापफावति संश्लेषा देव तमिवोदितो” ऎऩ्गिऱबडिये रात्तालुम्, fयालुम्, ण तालुम्, जऩ।ारिगळिल् पिरिवऱ्‌ऱ अर्वयविशेषत्तालुम् “रॆ ऎऩ्ऩुम्बडि ‘वु निऱ्‌किऱ निलैगुलैय तट्टिस विशेषणमाऩ faar: nagi[aht ऎऩ्ऱदु पूर्वार्त्तम्। मैत्रेयरे! च्रीदेवि ऎल्ला उलगुक्कुम् ऎप्पोदुम् मादा; विष्णुवैविट्टुप् पिरियादवळ्; ऎल्लाम् पॆऱ्‌ऱिरुक्कुम् विष्णु ऎत् धर्मङ्गळैयुडैयवऩे अत् धर्मङ्गळै इवळुम उडैयवळ्; अल्लदु विष्णु ऎट्पडि कna:-ऎङ्गुम् व्या पित्तिरुक्किऱाऩो, अदुबोले इवळुम्; अल्लदु विष्णु ऎल्ला वऱ्‌ऱैयुम् ऎप्पडि ऎन्द नियमनसक्तियोडु अडैगिऱाऩो, अदे सक्तियोडु इवळुम् अडैगिऱवळ्। अस्या इदि।रासु १५-५२। असोगऩत्तिल् हनुमाऩ् सीदैयैप् पऱ्‌ऱि निऩैप्पदु इन्द तेवियिऩुडैय मऩम् रामऩिडत्तिलुम् राबऩुडैय मऩम् इवळिडत्तिलुम् निलै पॆऱ्‌ऱुळ्ळदु। ऒरुवरिडत्तिल् मऱ्‌ऱोरुवरुक्कु अनुरागन्दम् तिडमायिरुक्किऱदु। विट्टुप् पिरिन्दुम् क्षणम् जीवित्तिरुप्पदु कूड अन्द अनुराग पन्दत्ताले यागिऱदु। ऩ अहि सट्हितै ७-पु८। इरुवरुम् ऎङ्गुम् व्यापित्तवर्। मऱ्‌ऱ वऱ्‌ऱैविड अदिसमाऩ तिडमाऩ समले षत्ताले प्रमाणङ्गळिल् ऒरे तत्तुवम् पोल् सॊल्लप्पट्टिरुट्पर् ऎल्ला वस्तुक्कळुम् परिच्चिन्नमाय्, ईच्वरऩ् मट्टुम् अदिगमाग व्यापित्तिरुप्पदाल् अव् इरण्डुम् वेऱागवे तॆरियुम्। कालदत्त्वत्तिऱ्‌कु ईच्वरऩैट्टोल् व्याप्ति इरुन्दालुम् अदु सुमोऩबडियाल् इरण्डुम् वेऱागवे तॆरियुम्। जाज्ञानम् स्वयम्- प्रकाशमाय् सममाग व्याट्टियुडैयदाऩालुम् ज्ञानाच्रयत्वादिगळ् इल्लामैयाले वेऱागत् तॆरियुम्। श्रीदेविक्कु ऎम्बॆरुमाऩोडु सम्च् लेषम्,ऎम्, स्वयम्ब्रगासत्वम्, सर्वनियम नसक्ति मुदलाऩ पल साम्यङ्गळा लेऱ्‌पट्ट अनुरागातिशयत्ताल् वन्द सम्च्लेषमागै याल् पूर्ण साम्यत्ताले ऒरु तत्तुवम् पोल् सॊल् लुम्बडियायिऱ्‌ऱु। इन्द ऐन्दु प्रमाण वाक्यङ्गळिऩ् अर्थत्तै अडैवाग ‘एकशेषित्व त्तालुम् इत्यादि ऐन्दु पदङ्गळाले अऱिवित्तु इव्वळवुम् आळवन्दार् सूक्तियिल् करुदट्पॆऱुमॆऩ्ऩ ऎत्ति। त्रुदीयान्द पदङ्गळुक्कु xf अल्लदु विशिष्ट ऎऩ्गिऱ पदत्तिल् अऱवयमाम् आदिबदत्तिऩाल् नियमन-अनु क्रहादिगळैक् कॊळ्वदु maa aratara ऎऩ्गिऱ च्लोकम्। परमात्मावि ऩुडैय स्वरूडमुम् परवासुदेवरूडमुम् अवताररूडङ्गळुम् उऩ्ऩु टैय स्वरूपत्तोडुम् पररूपत्तोडुम् अवताररूडङ्गळोडुम् तिड मागच् चेर्न्दिरुक्किऩ्ऱऩ। इरु स्वरूपत्तिऱ्‌कुम् मावदु ऎङ्गुम् व्यापित्तु अगलगिल्लेऩ् ऎऩ्गिऱ अबिसन्दियोडुम् अगलवा कादबडियुम् सेर्न्दिरुक्कै। इङ्गे शेषित्तु नियन्द्रुत्वादिगळै इ इरु श्रीमत्रहस्यत्रयसारम् (ळाऩ् २३ ६७७ नारायणसप्तम् प्रदिबादिक्किऱ पडियै अनुसन्दिक्कै सर्क्कुप् ळाम्। वरुक्कुम् ऒऩ्ऱागवे सॊऩ्ऩबडियाल् ऒव्वॊरु विषयत्तिलुम् इरुवरुक् कुम् ऒरे विदमाऩ सङ्गल्प्पमुम् तॆरिगिऱदु। मादाबिदाक्कळ् इरुवर् सङ्कल्पित्तिरुन्दालुम् अवऱ्‌ऱिल् ऒऩ्ऱे कारणम्। मऱ्‌ऱॊऩ्ऱु अन्य ताचित्तमॆऩ्ऱु मक्कळ् निऩैक्कवागादु इव्वळवाल् मोक्षार्त्त सरणागदियिल् पिराट्टिक्कु सम्बन्दमिल्लै यॆऩ्ऱुम् अवळैयुपायमागच् चेर्त्ताल् उपायत्वित्वमॆऩ्गिऱ दोषम् वरुमॆऩ्ऱुम् सॊल्वदु मन्त्रस्वारस्यत्तिऱ्‌कुम् पहुप्रमाण सम्ब्रदाय वचनङ्गळुक्कुम् विरुत्तमॆऩ्ऱुम् उपेय त्वित्वदोषत्तिऱ्‌कुच् चॆय्युम् परिहारमे इदऱ्‌कुम् परिहारमागुमागैयाल् अदऱ्‌काग प्रमाण प्रसिद्धमाऩ अर्थ त्तै विडलागा तॆऩ्ऱुम् निरूपिक्कप्पॆऱ्‌ऱदु। साणत्तिऩ् अमैप्पैयुम् अदऩ् व्याक्या नमाऩ पट्टर्च्लोकत्तैयुम् उऩ्ऩित्तुप् पार्क्कुम्बोदु पलविदमागप् पॊरुळ् अदिल् करुदप्पॆऱु मॆऩ्ऱु कीऴे निरूपित्तोम्। पिराट्टिक्कुप् टल पाञ्जरात्र वचनङ्गळैक् कॊण्डु ऎम्बॆरुमाऩैप् पोले स्वरूपत्तालुम् ज्ञानत्तालुम् ऎङ्गुम् व्याप्ति यिरुप्प ताल् fagळमुण्डॆऩ्ऱु स्ताबिक्कुम् नडादूरम्माळ् प्रपन्नबारि जादत्तिल् पिराट्टिक्कु उपायत्वत्तैच् चॊल्लविल्लैये। उपाय् तसैयिल् ईच्वरऩुक्कुक् कल्याण कुणङ्गळै वळर्क्किऱाळॆऩ्ऱुदाऩे अरुळिऩार्। आग अवळुक्कु उपायत्वमॆप्पडि साम्ब्रदायिगमागुमॆऩ् किऩ्ऱऩर् सिलर्। अङ्गे पिराट्टिक्कु उपेयत्वत्तैयुम् सॊल्लविल्लै। मुक्तर्गळुक्कु ऎम्बॆरुमाऩ् पोक्यऩागुम्बडि सौन्दर्यादिगळै वळर्क्किऱाळॆऩ्ऱुदाऩे अरुळिऩार्। आऩालुम् उपेयत्वम् अवरुक्कु सम्मदमागिल्, उपायत्वमुम् सम्मदमागलाम्। तऩ्ऩै याच्रयित्त जीव ऩुक्कु ऎम्बॆरुमाऩिडत्तिल् अवळ् सॆय्युम् उपकारम् इवऩ् पुरुषकार प्रार्त्तऩै सॆय्युम् समयम् तॊडङ्गि मोक्षनुबव कालंवरै तॊडर्न्दिरुक्किऱदॆऩ्ऱु अवळदुकल्याणगुणच्चिऱप्पैच्चॊऩ्ऩदऩाल् उपायत्वोमेयत्वङ्गळ् असम्मदमागुमॆऩ्बदु ऎङ्ङऩे? उण्मैयिल् अवऩुडैय कुणत्तिऱ्‌कु वळर्चियैच् चॆय्वदावदु तऩदु सङ्गल्प्प कारुण्यादिगळोडु अवऱ्‌ऱैच् चेर्क्कै। ऎ ल्लाम् सेर्न्द पोदु ताऩे पलऩुण्डागुम्। इदऩाल् इवळुम् उपायमॆऩ्ऱे सॊऩ्ऩदाम्। मोक्षत्तिल् अवऩुडैय सौन्दर्यादिगळै वळर्क्कैयावदु-मिऩ्ऩ लाल् मेगत्तिऱ्‌कुप् पोल् ताऩ् परमात्मावोडु सेर्वदाल् अदिग सौन्दर्यमुळ्ळवऩागगुगै। आगत् ताऩुम् पोक्य कोडियिल् सेर्न्दु उपेयमागिऱाळ्। इप्पडि इप्पडि उपेयदवमुम् चित्तिक्कलाम्, मऱ्‌ऱुमुळ्ळ आगारङ्गळै नमदु प्रबन्ध पारिजाद मॊऴिबॆयर्प्पिल् काण्ग। विबुत्वम् पहुप्रमाण चित्तमायिरुक्क, पॆरियवाच्चाऩ्बिळ्ळै अणु ऎऩ्ऱदुम्, परन्द रहस्यत्तिल् अणुत्वमिरुन्दुम् अरिगळैसक्तियाले विबुत्व ६७० ळङ्गत्तुडऩ् ( ३) समस्तपुरुषार्थानां साधकस्य दयानिधेः । श्रीमतः पूर्वसिद्धत्वात् सिद्धोपायमिमं विदुः ॥ भक्ति प्रपत्तिप्रमुखं तद्वशीकारकारणम् । तत्तः फलार्थिसाध्यत्वात् साध्योपायं विदुर्बुचाः ॥ साध्योपायोत्तरङ्गेण सिद्धोपायस्य शेषणः लीलाप्रवाहः कारुण्यप्रवाहे निरुद्धयते ॥ तेनैव सर्वे लीयन्ते सिकता सेतुबन्धवत् । खन्त्रस्यापि सङ्कल्पाः खकैर्यनिरोधकाः ॥ मॆऩ्ऱदुम् सदुच्।च्लोकी पाष्पत्तिल् निरागरिक्कप्पट्टदु इदैक् कुऱिप्प तऱ्‌कागवुम् इङ्गे व्याप्ति विषयमाऩ विष्णु पुराणदि वाक्यङ्गळै निगमनत्तिल् उदाहरित्तरुळिऩार्। आग विबुत्वम् पोल् उपायत्वमुम् पिराट्टिक्कु प्रामणिगमागुम्। मूऩ्ऱाम् विषयमुम् मुऱ्‌ऱिऱ्‌ऱु। किऱार् पडि

तॊडक्कत्तिल् कूऱियबडि चित्तोबायत्वादिगळै विशदप्पडुत्तु कासिæk कारिगैगळाल्। ७३q: ऎऩ्गिऱ सूत्रत्तिऩ् ईच्वरऩे काऩागैयाल् अवऩ् उपायम्। अवऩ् ळि ऩाय् लक्ष्मीसमेदऩाय् कगत्तै सादिक्किऱबडियाल् (अळिक्किऱबडि याल्) अवऩुम् अन्द तयागुणमुम् लक्ष्मियुम् ऎप्पोदुमे यिरुप्प ताल् faatकमॆऩ्गिऱदु। पलत्तै यबक्षिक्किऱवऩाल् सादिक्कप्पड’ वेण्डियवऩल्लऩे। अवऩाल् सादिक्कप्पड वेण्डियवै पक्ति, प्र पत्ति, यागम् होमम् मुदलाऩ कार्यङ्गळाम्। अदऩाल् अवऱ्‌ऱै सात् योबायमाग अऱिगिऩ्ऱऩर्। मुऩ्ऩमे तयैयिरुक्कुम् पक्षत्तिल् सात् योबायम् ऎदऱ्‌काग ऎऩ्ऩ, स्वादन्दर्यत्ताले पूर्व पूर्व कर्मत्तिऩ् पलऩ् अळिक्कुम् ईच्वरऩुक्कु अन्द लीला प्रवाहत्तै अप्पुऱप्पडुत्तुम् पडि कारुण्यत्तै प्रवहिक्कच् चॆय्वदु सादयोबामऩ्गिऱार् कऩऩ। ऎऩिरवु -३ -सात्योबायत्तिऩाल् अलै मोदुम्बडि वृत्तियडै न्ददाऩ। पॆरुङ्गाऱ्‌ऱु अलैगळैक् किळप्पुवदु पोल् सात्योबायम् कारुण्यत्तै वृत्ति सॆय्युम्। - ऎदऩाले लीला प्रवाहत्तिऱ्‌कु निरोदमो, अनदक् कारुण्यप्रवाहत्तिऩालेये। E६ मणलालाऩ अणैक्कट्टु पोले अवऩुडैय कैङ्कर्यत्तुक्कुत् तडै याऩ। स्वतन्त्रऩाऩ ऎम्बॆरुमाऩिऩ् सङ्कल्पङ्गळॆल्लाम् करैन्दु मऱैन्दु विडुगिऩ्ऱऩ। कारुण्यम् चित्तमायिरुन्दालुम् पक्त्यादि उबा यत्ताले किळरुम् अलै यिरादबोदु नगचित्तिल्लैयागैयाल् कऩ्ऩ ०१-३ऩुमे कर मागिऱदु। अदिल् विशेषण माऩ उल्लासांसम् सात्यमागैयाले तत्विशिष्टागारत्ताले विसि ष्टत्तैयुम् सात्यमागत् तान्द्रिगर् व्यवहरिप्पराऩालुम् विवेस नम् सॆय्युम्बोदु उल्लासम् सात्यमायुम् विसेष्यांसम् चित्तमा युमिरुप्पदाल् चित्तोबायमॆऩ्ऱे सॊल्वदु तगुम्। परम्बरैयाग उपयोगप्पडुम् पक्ति-प्रपत्तिगळै, उपायमागक् कॊण्डु सात्यो पायमॆऩ्ऱु ऎदऱ्‌कु व्यवहरिक्कवेण्डु मॆऩ्ऩ - अदऱ्‌कुक् कारणम् ०८८ ०७९ श्री पदरलदरयसारम (रिऩ्ळऩ्ण) २३ प्रसादनस्योपायत्वे शास्त्रीयेऽपि फलं प्रति । कर्तृत्वाव्यवधानाद्यैः सिद्धोपायप्रधानता ॥ स्वतन्त्रन्यासनिष्ठानां सिद्धोगये विभौ स्थितिः । क्षण व् स्वयत्रविरतिव्यक्त्यै प्रोक्ता विशेषतः ॥ अतो यदर्थं स्वमर: सिद्धोपाये निवेशितः । तदर्थं शान्तयत्नोऽसौ सिद्धोपायं प्रतीक्षते ॥ अरुळिच्चॆय्गिऱार् राल्। नेरागक् कारणमागामल् भगवत् प्रसाद त्तिऱ्‌के कारणमाऩ पक्त्यादिगळुक्कु मोक्ष तिरुगारणत्वम् स्टष्ट माग शास्त्रत्ताल् अऱियप्पट्टिरुक्किऱदु रऩ ऎऩ् सत्जीर् - ए। े इत्यादि वचनङ्गळ् सर्गा: इत् यादि वचनङ्गळ् पोल नगत्तैच् चॊल्लुगिऩ्ऱऩवे। अप्पडि याऩाल् यागादिगळैप् पोले अवै तामे प्रधानोबायमागुमॆऩ् ऩिल् - अददऩ् अङ्गत्तैविड अददु प्रधानमाऩालुम् चित्तोबायत्तै विड अदु प्रधानमागादु। कारगङ्गळुक्कुळ् कर्त्तावुक्कु ताऩे प्रादा न्यम्। कळि ईच्वरऩ्। मेलुम् पक्त्यादिगळ् प्रसादंवायिलाग उपायमागिऱऩ; ईच्वरऩ् नेराग उपायमागिऱाऩ्। मेलुम्, अदु असचेतन् मागिऱदु; इवऩ् सचेतनऩ्। इप्पडि कर्त्रुत्वम् ामिरामै मुदलाऩ कारणङ्गळाल् चित्तोबायमे प्रधानमागुम्। इप्पडि ईच्वरऩ् पक्ति ऩा होमादिगळ् सॆय्बवरुक्कुम् चित्तोबायमायिरुक्क, स्वतन्त्रमाय् अत्वारगमाऩ मोक्षार्त्त प्रपत्ति अनुष्टिक्किऱवरुक्कुमट्टुम् चित्तो पाय निष्ट्टैयै विशेषित्तुच् चॊल्वदु ऎदऩालॆऩ्ऩ, अदऩ् करुत्तै उरैक्किऱार् aaraa। चित्तोबायऩाऩ ऎम्बॆरुमाऩिडत्तिल् इवऩुक्कु स्त्तिदि विशेषप्पडियागच् चॊल्लप्पडुगिऱविदु अप्रपत्ति सॆय्युम् क्षणत्तिलिरुन्दु पिऱगु ऎप्पोदुम् मोक्षार्त्तमाऩ स्वप्रयदन त्तिलिरुन्दु aru- ओय्वै वुदल् अऱिविप्पदऱ्‌कागवाम्। चित्तोबाय त्तिल् निष्ट्टै यॆऩ्ऱाल्, वेऱु सात्योबायम् सॆय्यादवऩ् ऎऩ्ऱदा किऱदु। कैङ्कर्यार्त्तमागवुम् अदऱ्‌काऩ देहदारणादिगळुक्कागवुम् पल उपायङ्गळै सॆय्दुवरुम् इवऩुक्कु स्वप्रयत्नत्तिलिरुन्दु ओय्वु एदु ऎऩ्ऩ अरुळिच्चॆय्गिऱार् ata इदि। ऎन्दप् पलत्तिऱ्‌कागत् तऩ्ऩुडैय पारमाऩदु भगवाऩिडत्तिल् वैक्कप्पट्टदो, अन्दप् पलत्तिऱ्‌काग वेऱु प्रयत्नमिरादवऩाय् अवऩै युपायमाग ऎदिर्बार्त्तिरुक्किऱाऩ्। ई: ऎऩ्बदऱ्‌कु प्रपत्ति सॆय्ददाले ऎऩ्ऱु पॊरुळ्। वेऱु कार्यत्तिऱ्‌काग व्यापारङ्गळ् सॆय्वदऱ्‌कुम् इदऱ्‌कुम् विरोदमिल्लै। चित्तमाऩ उपाय मॆऩ्ऱाल् रक्षकऩ् ऎऩ्ऱ पॊरुळ् मट्टुमे अप्रपन्न विषयत्ति लागुम्। प्रबन्धऩुक्कु चित्तोबायमॆऩ्ऱाल्, रक्षकऩाय् चित्तोबायमा यिरुप्पवऩे इवऩ् सॆय्यवेण्डुम् परमागिऱ उपायस्त्तानत्तिलुमिरुक् किऱाऩॆऩ्ऱदालुम् सिददोबायमागिऱाऩ्। इप्पडि कर्त्तावाय्च् चेद नऩाऩ ईच्वरऩैक् करणमाय् असचेतनऩमाऩ पक्त्यादिस्त्ता न त्तिले वैप्पदाल् अवऩुक्कुक् कुऱैवै युण्डुबण्ण तागादो ऎऩ्ऩ ६८० त्तुडऩ् (२३) प्रपत्तेर्लक्षणे मन्त्रे विधौ वाक्यान्तरेषु च । भाष्यादौ सम्प्रदाये चोपायत्वं ब्रह्मणि स्थितम् ॥ पूर्वसिद्धस्य देशादेर्मतं यद्वदिष्यते । एवं तत्वविदः प्राहुः ‘कृष्णं धर्मं सनातनम् ॥ स्सिददोबायम् ऩोत्तिल् Vaatriaणाङ्गळिले अनुसन्देयम्। a। इदु पहुप्रमाणचित्तमागैयाल्दगुम्; विडमुडियादॆऩ्गिऱार् प्रपत्तियिऩुडैय लक्षणम् स्वरूपम्; अदावदु a≥किquaurऎऩ्ऱु सॊल्लप्पट्टदु। अदिलुम् कामन्दरत्तिलुम् ‘सरणम् व्रज’ ऎऩगिऱ विधि वाक्यत्तिलुम् U४ MAåC, ais ऎग: इदयादि वाक्यङ् गळिलुम्, ऎऩ ए वुळ्गळ् a५३untats ऎऩऱ पाषयत्तलुम्, ९ ऎऩगिऱ कदयत्तिलुम्, ईg agर्ऎऩगिऱ समप्र तायवाक्यत्तिलुम् (असचेतनत्तऱगुण्डाऩ) उपायदवम् प्रह्मत्तऩिडमे सॊल्लप्पडा निऩ्ऱदु। इवऩै उपायान्दर स्तदानत्तल् वैप्पदॆऩ्ऱ पोदु उपायान्दरत्तैप् पोल इवऩै अप्रधानमागगि इवऩुक्कु मेल् ऒरु सचेतनऩै हेतुवाक्किऩाल् इवऩुक्कु निगर्षम् सॊऩऩदागुम्; नाम् सॊल्लुवदु इङ्गु अदऩ्ऱु। ‘नाम् सॆय्य वेण्डुम् उपायत्तै यपेक्षिक्कामले रक्षकऩाग वेणडुम्; उपायान्दरगार्यत्तैयुम् अवऩे सॆय्दुगॊळ्ळवेण्डुम्’ ऎऩ्गिऱोम्। ऒरु वुयाऩवऩ् सारत्यादि कार्यङ्गळैयुम् ताऩे सॆय्दुगॊण्डु पोर् पुरिगिऱाऩॊऩ्ऱाल् अदऩाल् अवऩुक्कु उत्कर्षमे चित्तिक्कुम्। अदुबोल् इङ्गुमागुग। इदुबोल् इवऩै धर्मसप्तददाल् व्यवहरित्तिरुप्पदालुम् उपायत्वम् सिददिक् कऱदॆऩ्गिऱार् मेले ऎऴुङ्ग क्ळऩ् (sqaSa: । & sa aatञ् तऩ् एर् ऐग ऎऩ्ऱदे। वेदोक्तमाऩ कर्माक्कळिलुम् वेदान्दो क्तमाऩ उपासनादिगळिलुम् इवऩे उपायमागिऱाऩ्। आगैयाल् इवऩ् धर्मम्।देवतान्दरमुम् पलऩ कॊडुक्कुमागैयाले अदुवुम् धर्ममाग लामेयॆऩ्ऩिल्,अदु अस्त्तिरमागैयाल् इल्लादबोदु इवऩे पलऩळिक् कवेण्डुम्। इरुक्कुम्बोदुम् इवऩळिक्कामल् अदु अळिक्कादु। यागादि कळुम् क्षणिकमागैयाले कगसादनमागा। आग इवऩे स्नात्तमाय् धर्ममागिऱाऩ। its af: ऎऩऱु विदक्कप्पट्ट कार्यत्तैदाऩ धर्ममॆऩगिऱदु; ईच्वरऩ ऎप्पडि धर्म मागिऱाऩॆऩऩिय-तेसगालादि कळैप्पोले ऎऩ्गिऱार् i rer १ arञ्१। स इत्तादि वाक्यङ्गळिल् सॊल्लप्पट्ट तेस।काल।तरव्यादगळ् चित्तमा यिरुन्दालुम् ऎरियॆऩऱेम्मामसगा सॊल्लुवर्गळ्। आगैयाल् [I माग वेदत्तिल् अऱिविक्कप्पट्टदु धर्ममाम्। अदु भगवाऩिडत्तिले पुष्कलम्; आगैयाल् अवऩुक्कु teatau कळुम्। मऱ्‌ऱ अदिगारङ्गळिऱबोल् मन्त्रत्तिल् इदै ऱियवेण्डु मिडत् तैक् कुऱिक्किऱार्। इस्चित्तोबायम इद-पि, ाट्टियैयुम् टॆरुमाळैयुम् सॊल्लुम् पदङ्गळ सिददोबायत्तैस सॊल्वऩवागुम्। इन्दक् कारिगैगळुक्कु मुऩ्ऩे ईच्वरऩै स्तदोबायमागक् कॊण्डुश्रीमदरट्चणियदरयसारम् (fरवु २३ मऩ्ऩुमऩैत्तुऱवाय् मरुण्माऱ्‌ऱ रुळाऴियुमाय्त् तऩ्ऩिऩैवालऩैत्तुन् दरित्तोङ्गुन् दऩियिऱैयाय् इऩ्ऩमुदन्दमुदालिरङ्गुन् दिरुनारणऩे ६८१ मऩ्ऩिय वऩ्सरण् मऱ्‌ऱोर् पऱ्‌ऱिऩ्ऱि वरिप्पवर्क्के ३० प्रबत्त्यादि-उपायम् वेण्डावॆऩ्ऱुम् लक्ष्मीसाहित्यम् वेण्डा मॆऩ्ऱुम् वन्द शङ्कैगळ् परिहरिक्कप्पट्टऩ। सात्योबायमिरुक्कुम् पोदु चित्तोबायमॆदऱ्‌कु? चित्तम्मट्टुम् ऎप्पडि उपायमागुमॆऩ्ऱु ईच्वरऩुक्कु उपायत्वमिल्लै यॆऩ्गिऱ आक्षेपत्तैप् परिहरिक्कक् कारि कैगळ् वन्दऩ। इप्पडि कूऱिय अदिगारार्त्तत्तै सङ्ग्रहिक्किऱार् मेले। राजीसङ्ग्रहमागुम् पासुरम्। कारिगार्त्त सङ्ग्रहमागुम् कडैसि च्लोकम्। मऩ्ऩुम् इदि। मऩ्ऩुम् - इतर मादा पित्रादिगळैप् पोलऩ्ऱि निलैत्तिरुक्कुम्। अऩैत्तु उऱवु आय्-Hari fuar srar fare: ऎऩ्ऱाऱ्‌ पोल् सॊल्लप्पट्ट सर्व विद पन्दुवाय्, मरुळ् - अज्ञा नत्तै माऱ्‌ऱु - अऴिक्किऩ्ऱ अरुळ्- कृपैक्कु आऴियुमाय्-कडलुमाय्। तऩ् निऩै वाल् - तऩदु सङ्कल्पत्ताल्, अऩैत्तुम् - ऎल्लावऱ्‌ऱैयुम्, तरित्तु - आदेय माक्कि, ओङ्गुम् - उयर्न्द, तऩि-ऒप्पऱ्‌ऱ, इऱैयुमाय् स्वामियुमाय्, अमु तत्तु अमुदक्कडलिल् उदित्त इऩ् अमुदाल् - इऩिय अमुदमाऩ पिराट्टियाल्, अल्लदु इऩ् अमुदत्तु -इऩिय अमुदमाऩ पिराट्टियिऩ्, अमुदाल् - अमुद मॊऴियाल्, इरङ्गुम्-इरक्क मुडैयवऩुमाऩ, तिरु-पिऱगुम् च्रिमाऩेयाऩ नारणऩे - नारायणऩे,

मऱ्‌ऱु ओर् - वेऱॊरु पऱ्‌ऱु इऩ्ऱि उपायमिल्लामल् वरिप्पवर्क्कु-vaa ए ऎऩ्ऱु प्रार्त्तिप् पवरुक्कु मऩ्ऩिय =चित्तमाऩ वल्-तिडमाऩ सरण्- सरणमागिऱाऩ्। पिराट्टियिऩ् अमुदमॊऴियाल् इरक्कमुण्डाऩ पोदे वरिक्कुम् पडि यागिऱाऩ्। अप्पोदु सर्वविदबन्दुत्वादिगुणङ्गळ् उपायत्वत्तिऱ्‌कु उपयोगि यागिऩ्ऱऩ। अदैप्पोल् सरिविशिष्टत्वमुम् उपयोगियागुम्। उपयोगप्रकारत्तै अददऱ्‌कुत् तक्कवाऱु कॊळ्वदु। । पन्दुत् वम्, कारुण्यम्, qागम्, - स्वा तन्दर्यम्। इत्यादिगळाल् चित्तोबायऩाऩ सर्वेच्वरऩ् कॊडुत्तबोदु पलऩ्; नाम् ऒरुवरैप् पुरुषकारमाक्कु वदुम् वरिप्पदुम् वीण् ऎऩ्बदु इङ्गु निरागरिक्कप्पट्टदु। मेले कारिगार्त्त सङ्ग्रहमाऩ च्लोकम्। कारिगैगळ् पिऱन्दमै : एदु ऎऩ्ऱ पक्षत्तैत्तळ्ळि ‘सारå ऎऩ्ऱ पडि चित्तो पायत्तै स्ताबिप्पदऱ्‌काम् - अदावदु - शास्त्रत्तिल् विधिक्कप्पट्टदु ताऩे नम्माल् सॆय्यप्पट्टु धर्ममागुम् - धर्ममा वदु-तिरिगवुम् तरि यावदु प्रिदि: सुगादि पलऩ्। विधिवाक्यत्ताले पलत्तै युत्तेचित्तु ऎदु विधिक्कप्पडुगिऱदो। अदु अप्(ऒरु) पलत्तिऱ्‌कु सादन मागुम्। अदु देवताप्रिदिवायिलाग नऩऩवुमॆऩ्ऱालुम् - प्रीतियाऩदु व्यापारमा कुमेयल्लदु तेवदै उपायमागादु ऎङ्गुम्faaraमॊऩ्ऱु उण्डु ऎऩ् P ८६ ६×२ ळऩत्तुडऩ् (२३। विश्राम्यद्भिरुपर्युपर्यपि दिवानक्तं बहिर्दर्शन- रस्मदेशिक सम्प्रदायर हितैरद्यापि नाऽऽलक्षितः स्वप्राप्तेः स्वयमेव साधनतया जोधुष्यमाणः श्रुतौ सत्त्वस्थेषु भजेत सन्निधिमसौ शान्तावधिः शेवधिः ॥ पदिल्लै उपाय परत्तैच् चुमक्क माट्टामल् चित्तमाऩदत्तुवत्तै। सास् त्रमूलमाय् उपायस्त्ता नत्तिले निऱुत्तिऩाल् अन्द स्ता नाबत्तियिऩाले अदै चित्तोबायमॆऩ्ऱु सॊल्लुवदत्तऩै ऎऩ्ऱु चित्तोबाय्- अबलाबम् सॆय्युम् मीमांसगादिगळुक्कुक् कण्डऩम् च्लोकत्तिऩाल्। ‘ऎऩ यथा हिरण्यनिधि क्षेदाज्ञाः उपर्युपरि सञ्चरन्तो न विन्देयुः एवमेव इमाः प्रजाः इमं ब्रह्म ऩिल् ई fqzरिच्” ऎऩ्ऱबडि पूमियिऩुळ् पुदैयल् पोल मऱैन्दिरुक्कुम्। ईच्वरऩै नमदु आचार्य सम्ब्रदाय मऱियादार् अऱियार्। अवऩ् तऩ्ऩै अडैवदऱ्‌कुक् कूडत् ताऩे साद नमाग ‘राऩ रद कुदु, ऎrg: स तीऩ्’ इत्यादिवाक्यङ्गळिले कोषिक्कप् पट्टिरुक्किऱाऩ्। मऱ्‌ऱ पलऩ्गळुक्कु उपायमागिऱाऩॆऩ्बदिल् संसय मेदु? सङ्कल्पम् उपायमागुम्बोदु सङ्कल्प कर्त्तावाय् प्रदाऩमा यिरुप्पवऩै अनुपायमॆऩ्ऱु यार् सॊल्लक्कूडुम्। अप्पडि सॊल्बवर् १ कराऩ व्यासरुडैय सम्ब्रदायरहितर्गळाऩ वेऱु जैमिनि पक्षम् कल्प्पिक्कुम् आबाद मीमांसगरावर्। च्लोकार्त्तमावदु - farईऩ् ऎल्लाप् पगलुम् इरवुम्, पुळि- अन्द निदि उळ्ळ इडत्तिलेये- क: [q - निऩ्ऱु निलैत्तिरुन्द पोदिलुम् ऎरित्तर्:- मेऱ्‌ पार्वै मट्टुम् उळ्ळवर्गळाऩ = इतर सम्ब्रदायङ्गळिले निऩ्ऱवराऩ पऩऩ- नीर्:- नमदु आचार्य सम्ब्रदायम् पॆऱादवर्गळाले सरिबु आचार्य सम्ब्रदायम् ऎङ्गुम् परवियिरुक्कुम् कालत्तिलुम् ई adi: पार्क्कप्पडाददुम् कळ् - वेदत्तिल् :- तऩ्ऩैप् पॆऱुदऱ्‌कुम् नाऩ् ऐया-ताऩे सादनमागुमॆऩ्ऱु ऎण्:-पऱै साऱ्‌ऱप् पडुगिऱदुम् ऎळि - परोक्षमाय्, ara aaa:- ऎल्लैयऱ्‌ऱदुमाऩ, ऎळिऎ:- निदियाऩदु - aasag - सत्त्वगुणत्तिल् निऩ्ऱवर्गळिडम् ऩ् - सनिधि घडोल- सन्निदानगदैप् पॆऱुम्। निसा past४ afas ऎऩ्ऱबडि नम् तेसिग सम्ड्रदायमुळ्ळवरिडम् अदु विरैविल् पॆऱुम्बडि प्रत्यक्षमा कुम्। यागहोम योगादिगळॆल्लाम् व्याज मात्रम्। अवै नेरागप् टलऩै यळिक्कवागा। कप्रधानम् सॆय्गिऱवऩ् ईच्वरऩे। ऎऩसमाऩ अवऩैये मुक्योबायमागक् कॊळ्ळवेण्डुम्, मीमांसगादिगळ् सॊऩ्ऩदु तगादु। धर्ममे उपायमॆऩ्गिऱार्गळ् अवर्गळ्। ईच्वरऩे धर्मम् ऎऩ्गिऱदु शास्त्रम्। अगिञ्जन विषयत्तिले उपाय स्त्तानत्तिल् निऱ्‌पदालुम् उपायमागिऱाऩ्। सर्व विषयददिलुम् मुक्यमाऩ उपायमु मागिऱाऩ् विधिवाक्यत्तिले यागादिगळुक्कुच् चॊऩ्ऩ उपायत्वत्तै श्रीमत्रहस्यत्रयसारम् (सऩ्बगा) २४ इति सिंहस्य सर्वस्यनन्द्रस्य श्री नाथस्य वेदान्ताचार्यस्य कृतिषु श्री मद्रहत्यायलारे सिद्धोपायशोधनाधिकारस्त्रयोविंशः ॥ २३ ऩि: श्रीमते निगमान्तमहा देशिकाय नमः