२१ गतिविशेषाधिकारः

गतिविशेषादिगारम् २१। ज्वलनदिवसज्योत्स्नापक्षोत्तरायणवत्सरान् पवनतपनप्रालेयांशून् क्रमादचिरथतिम् । जलधरपति देवाधीशं प्रजापतिमागतस्तरति विरजां दूरे वाचस्ततः परमद्भुतम् ॥ ५८७ ऎडुक्क अदिलिऴिन्द तगप्पऩ् अदै ऎडुक्क मिक्क प्रयासै सॆय्वदु पोल् ईच्वरऩ् अनादियाय् विऴुन्द नम्मै ऎडुक्क अनादियागवे ऒव् वॊरु जन्मत्तिलुम् हार्दऩाय् अवतरित्तु ‘सऩ्म सऩ्मान्दरम् कात्तु, तक्क तरुणत्तिल् तक्कवाऱु ऎडुत्तु, पुऱप्पडच् चॆय्गिऱाऩ्। तागमाऩ पुरम् शरीरम्; इदै विट्टु अदाग मुम् पॆऱुविक्किऱाऩ्। इव्वळवु तामद मावदऱ्‌कुक् कारणम् नाम् मूऴ्गिप् पादाळम् पोय् सेर्न्ददे ऎऩ्ऱदायिऱ्‌ऱु निर्याणादिगारम् मुऱ्‌ऱुम् २० श्रीमते निगमान्दगुरवे नम: गति विशेषादिगारम् २१ सूर्यगिरणत्तैप् पिडित्तुक् कॊण्डु पुऱप्पट्टवऩ् ऎन्द मार्ग त्तिऩाले मुक्तिस्त्ता नम् पॆऱुगिऱाऩो। अन्द अर्चिरादि मार्गम् इङ्गे विरिवागक् कुऱिक्कप्पडुगिऱदु। इदे गतिविशेषम् = स्वर्गादि कळुक्कुप् पोगुम् मार्गत्तैक्काट्टिलुम् विलक्षणमाऩ मार्गम्, मार्ग त्तैच् चॊल्वदु इङ्गु प्रधानमाऩालुम् अङ्गे इवऩुक्कु वरुम् विशेष ङ्गळुम् इन्द गति मूलमाग मेले वरुम् विशेषमुम् कूड इङ्गे सॊल्लप्पडुगिऱऩ। अर्चिरादि मार्गमॆऩ्बदऱ्‌कु अग्नि तॊडक्कमाऩ मार्गम् ऎऩ्ऱु पॊरुळ् इङ्गे ारि पदत्तिऩाले नॆरुप्पु मुद लाऩ असचेतनवस्तु सॊल्लप्पडुगिऱऩवा; अवैगळ् मार्गत्तिल् तङ्गु मिडङ्गळा, अल्लदु अवै मार्गत्तिले यिरुक्कक्कूडिय अडैयाळङ् गळा ऎऩ्ऱु विसारित्तु अक्न्यादि पदङ्गळुक्कु अन्दन्द वस्तुवुक्कु अबिमा नियाऩ तेवदै पॊरुळ्। अन्द तेवदैगळ् आदिवाहिगर्गळ्। अदावदु अवरवर्गळिऩ् इडम् कडक्क अऴैत्तुप् पोगिऱवर्गळ्। अवर्ग ळऴैत्तुप् पोगुंवऴिये अर्चिरादि मार्गमॆऩ्ऱु प्रह्मसूत्रत्तिल् निर्णयिक्कप्पट्टदु। अप्पडि यऴैत्तुच् चॆल्लुगिऱवर्गळ् ऎत्तऩै पेर्गळ्, यारुक्कुप् पिऩ्ऩाल् यार् ऎऩ्बदै अडैवाग च्लोकत्तिल् सङ्ग्रहिक्किऱार् कवुग।क-अग्निदेवदैयैयुम् - पगल् तेवदै यैयुम्। टि-(निलवुळ्ळ पक्ष) शुक्लबक्ष तेवदैयैयुम्, उत्त रायण तेवदैयैयुम्। संवत्सर तेवदैयैयुम्, वायु, का७- सूर्यऩ्, ए-पऩिक्किरणऩाऩ चन्द्रऩ् इवर्गळैयुम्, अ अचिरद्युर्ति-

५८८ ळळात्तुडऩ् (२१) इप्पडि ऎऩ्ऩल मुमुक्षवै कळमागिऱ क्षणगाल ऒळियाऩ मिऩ्ऩल् तेवदैयाऩ अमाऩवऩैयुम्, कगारिऩ्- मेगत्तिऱ्‌कु स्वामियाऩ वरुणऩैयुम्, सळिङ्-तेवेन्द्रऩैयुम्, ऎरिक् पिरमऩैयुम् कार् - मुऱैये साऎ: - अडैन्दवऩाय्। fuaर्- विरजा नदि यै ऎ - ताण्डुगिऱाऩ्। सु:र् - अदऱ्‌कुप् पिऱगुप् पॆऱप्पडुम् ऎरर्- आच्चर्यमाऩदु ai७: -वाक्कुक्कु ऎट्टाददु। यतो वाचो निवर्तते ऎऩ्ऩप्पडवेण्डुम्। इङ्गु आदिवाहिगर्गळ् पऩ्ऩिरुवर् सॊल्लप्पट्टऩर्। रिवीऩ् अळि सम्भवन्ति अर्चिषोऽहः मह्नः आपूर्यमाणपक्ष मापूर्यमाणपक्षात् यान् षट् उदङ् एति मासान् तान् A ऎऩ्गिऱ श्रुतियिल् ऐन्दु पेर् अडैवागवे सॊल्लप् पट्टिरुक्किऩ्ऱऩर्। ऒरु वाक्यत्तिल् कऩ्ऩि कगक् अऩिगग सरिच्जा। ऎऩ्ऱु तेवलोकत्तै मादत्तिऱ्‌कु मेल् सॊल्लियिरुन्दालुम् इन्द तेवलोकम् वायुवाऩबडियाल् संवत्सरम् वायु ऎऩ्गिऱ इरण्डिऱ्‌कुळ् संवत्सरमाऩदु मासत्तैप् पोल् कालमागैयाल् सिऱिय कालाबि मानि तेवदैयोडु मेऱ्‌काल अबिमानिदेवदैयैच् चेर्त्तु विट्टु अदऩ् पिऱगु वायुवैयुम्, ऎarजिऩाऩ् वराऩ् कऩि ऎऩ्गिऱ किरमप्पडि सूर्य चन्द्रर्गळैयुम्। ऎराऩ् ágá-ऎऩ्ऱि रुप्पदाल् वित्युत् ऎऩ्ऱुम् वैत्युदऩॆऩ्ऱुम् मानसऩॆऩ्ऱुम् सॊल् लप्पट्ट अमानवऩैच् चन्द्रऩुक्कुप् पिऱगुम्, अवऩैप्पोल् मेगत्तिल् सम्बन्दप्पट्टिरुप्पदाल्बिऱगुवरुणऩैयुम्, अदऩ्मेल् ऎऩ्ऩिक्का तऩिक्कागक् ऎऩ्ऱक्रमत्तिऩाल् इन्द्रऩैयुम्बिरमऩैयुम् व्यासबगवाऩ् वरिसैप्पडुत्तिऩार्। इवर्गळिल् अमा नवऩॆऩ्बवऩ् परमबदत्तिऩिऩ्ऱु भगवाऩाल् अऩुप्पप्पट्टुच् चन्द्रऩुक्कुप् पिऱगु वन्दु सेर्न्दवऩागैयाल् तऩक्कुप् पिऱगु वरुम् वरुण - इन्द्र-प्रह्माक्कळ् वऴि कॊण्डुविडु मिडङ्गळिलुम् कूडवे तॊडर्न्दु सदुर्मुगलोकम् ताण्डिय पिऱगु ताऩे प्रकृति मण्डलत्तैयुम् कडक्कवैत्तुप् परमबदम् पुगुवित्तु। परमात्माविऩ् तिरुवडियैप् पॆऱुंवरैयिल् आदिवाहिगऩागिऱाऩ्। मऱ्‌ऱवर्गळ् तङ्गळ् तङ्गळिडत्तिलेये निऩ्ऱु विडुवार्गळ्। इप्पडि परमात्म प्राप्ति यॆऩ्गिऱ अनुबवम् वरैयिल् अर्चिरादि पुरुष कार्यमागैयाले इव्वदिगारत्तिल् अन्द प्राप्ति वरैयिल् निरूपणम् सॆय्गिऱार्। मेल् अदिगारत्तिल् इव्वऩुबव विळक्कम्। इन्द च्लोकत्तिऱ्‌ सॊऩ्ऩ अक्न्यादिगळ् ऎल्लोरुम् आदिवाहि कर्गळॆऩ्ऱुम्, अवर्गळिल् अमानवऩ् प्रदा नऩॆऩ्ऱुम्। मुडिविल् अडै यप्पडुवदाामॆऩ्ऱदु श्रीवैगुण्डलोकमॆऩ्ऱुम्, अङ्गुळ्ळवर्गळ् मुक्तऩै कौरवित्तु अऩ्बुडऩ् अऴैत्तुच् चॆल्वदुम् अत्पुदमॆऩ्ऱुम्, साऎऩुक्कु स्वामि सायुज्यम् तरुवदुम् अऱ्‌पुदमॆऩ्ऱुम् मेले विरित् तुरैक्किऱार् इप्पडि इत्यादियाल्। निरतिशया नन्दऩायिरुक्कुम् ऎऩ्ऱ(१८) श्रीमत्रहस्यत्रयसारम् (T) २१। ६०७ ५८९ मुत्तिऩिऩ्ऱुम् ऎरियोगिऱ तलैवासलालेगऩाऩ जूदीऩ्, वार्त्तै सॊल्लक् कऱ्‌किऱाऩाऩ (सवुऩाऩ) राजगुमारऩै राजाऎडुत्तुक्कॊण्डु उलावुमाप्पोले कॊण्डु पुऱप्पट्टु, “मऩ्ऩुङ्गडुङ् गदिरोऩ् मण्ड लत्तिऩऩ्ऩडुवुௗऩ्ऩदोरिल्लियिऩूडु पोय्” ऎऩ्ऱुम्, “तेरार् निऱै विडत्तिल् वाक्यम् मुडियुम्। पुऱप्पट्टु ऎऩ् ऱवरैयिल् पूर्वादिगार विषयत् तिऱ्‌कु अनुवादम्। -तलैवरैयिल् नीण्डिरुक्कुम् मुऩ् कूऱिय मत्यम नाडि, प्रह्मबुरमॆऩ्ऱु स्त्तूल शरीरत्तै ऎर् पूक् रा’ ऎऩ्ऱ उपनिषत्वाक्यम् सॊल्लुम्। हार्दऩाऩ प्रह्मत्तिऱ्‌कु इदु स्त्ता नमाय् प्रह्मबुरमाम्। जीवऩुक्काऩ आबासशरीरत्तै अवऩिडमुळ्ळ अबिमानत्ताले वन्दु सेर्न्दु तऩ् पुरमाक्कित् तऩक्काग इदु अवऩुक् कळिक्कप्पट्टदॆऩ्बदै यऱियुम्बडि सॆय्दु अवऩ् तेऱिऩ पिऱगु अस्तिर माऩ इप्रह्मबुरत्तै विट्टु अदागमाऩ परमबद प्रह्मबुरत्तिऱ्‌कु अऴैत्तुच् चॆल्लुगिऱाऩ् I ऐÜ ईugCA ऎऩ्ऩप्पट्टवऩ्। क्रुहबदिया यिरुप्पवऩ् वेऱिडम् पोवदुम् वरुवदुम् क्रुहत्तिऩ् तलैवासलालावदे प्रसस्तमागैयाल् प्रह्मनाडियागिऱदलैवासलाले ऎऩ्ऱार्।मुऩ्सॊऩ्ऩ नाडिये प्रह्म नाडियागलाम् अदे मुऴुमैयुम् तलैवासल् = क्रुह त्तिऩ् प्रधानमाऩ त्वारम्। प्रह्मत्तै अडैविप्पदाल् प्रह्म नाडियागुम्। मुऩ् अदिगारत्तिल्, ‘विलङ्गै वॆट्टि राजगुमारऩै राजा सिऱैयिलिरुन्दु अऴैत्तुच् चॆल्वदु पोल्’ ऎऩ्ऱार्। इङ्गे वार्त्तै सॊल्लक् कऱ्‌कुम् कुऴन्दैयाऩ कुमारऩै राजा ऎडुत्तु सॊल्वदु पोलॆऩ्गिऱार्। मुऩ्ऩे इवऩ् पाबम् सॆय्दवऩाऩालुम् पॊऱुत्तो मॆऩ्ऱ ऎण्णम् नडुमाडुवदु अऱिविक्कप्पडुम्। इप्पॊऴुदु सिऱु कुऴन्दैयाग पाविक्कप्पडुवदाल् पाबम् सॆय्ददु मऱन्दुविट्ट तॆऩ्ऱदाम्। मुगवसयऩाऩ ऎऩ्गिऱ पदत्तिऱ्‌कु मुगत्ताले वसीगरिक्कु मवऩाऩ ऎऩ्ऱ पॊरुळे सर्वसम्मदम्। ऩरि-ऎऩ्ऩप्पडुम् वसी करणम् वसबदार्त्तमाय् अदैच् चॆय्य अर्हऩ् वच्यऩ् ऎऩ्ऱ करुत्ता कलाम्। ऎऩra ऎऩ ऎऩ्गिऱ तादुविल् वच्यऩ् ऎऩ्। मुगत्ति ऩाले ाऩ्। मुगम् कण्डवुडऩे ऎल्लोरुम् अऩ्बु वैक्कुम् पडियाऩ ऎऩ्ऩलुमाम्। ऎडुत्तार्गैयिल् पिळ्ळैयाय् यारुडैय मुगत् तैक् कण्डालुम् वसप्पडुगिऱवऩॆऩ्ऱु सॊऩ्ऩालुम् पॊरुन्दुम्। इव्विडत्तिल् रावुऩाऩ् ऎऩ्ऱदु पाडान्दरमागुम्। अर्चिरादि मार्गत्तिऱ्‌कु मॆऩ्ऱुम् पेर् उण्डु इन्द मार्गत्तिल् सूर्यमण्डलम् वायिलागच् चॆल्वदै उपनिषत्तिऱ्‌ पोल् तिव्य प्रबन्धत्तिलुम् सिऱप्भागक् कूऱुम् वाक्यत्तै यऱिविक्किऱार् मऩ्ऩुम् इत्यादियाल् पॆरिय तिरुमडल्। मऩ्ऩुम् - निलैत्तिरुक्किऱ कडु-कडुमैयाऩ गतिरोऩ्-किरण ङ्गळुमुडैय सूर्यऩिऩ्। (गतिर्-किरणम्,) अवऩुडैय मण्डलत्तिऩ् नल् नडुवुळ् - सिऱन्द मत्यबागत्तिल्। अऩ्ऩदु - अप्पडिप्पट्ट, ओर्- ५९० ळक्षिणत्तुडऩ् (२१) स गतिरोऩ् मण्डलत्तैक् कीण्डु पुक्कु” ऎऩ्ऱुम्, “सण्डमण्डलत्ति ऩूडु सॆऩ्ऱु” ऎऩ्ऱुम्, इरुळगऱ्‌ऱुमॆऱिगदिरोऩ् मण्डलत्तू टेऱ्‌ऱिवैत्तेणि वाङ्गि " ऎऩ्ऱुम् सॊल्लुगिऱाार्त्तिले वऴिप्पडुत्ति, ‘अमररोडुयर्विऱ्‌ सॆऩ्ऱऱुवर् तम् पिऱवि यञ्जिऱैये" ऎऩ्गिऱबडिये किळिऎस्सॆऩ्ऱुम्, अस्सॆऩ्ऱुम्, ऎऩ्ऎसमॆऩ्ऱुम्, ऎण मॆऩ्ऱुम्,मॆऩ्ऱुम्, ळावॆऩ्ऱुम्, ऎरिजॆऩॆऩ्ऱुम्, ऎाऩॆऩ्ऱुम्, ऒप्पऱ्‌ऱ इल्लि -सन्दु। ऊडुबोय् - नडुवे सॆऩ्ऱु। उपनिषत्तिल् -ऎ रियाऩेऩ्। ऎऩ् ऎ सुजिऩ् एur कqt a; सस कऩ्ऩगा- अवऩ् सूर्यऩै यडैगिऱाऩ् अवऩुक्कु अवऩ् अङ्गे इडम् विडुगिऱाऩ्। अदु टम्बरवात्यत्तिऩ् उळ्आगासत्तिऩ् अळवागुम्। अदऩ् वायिलाग सूर्यऩैक् कडन्दु मेले सॆल्गिऱाऩ्। ऎऩ्ऱदाल् अन्द वात्य आगासत्तिऩ् अळवैत् तॆरिविप्पदऱ्‌कागत् ताऩ् पाट्टिल् अऩ्ऩदु ऎऩ्ऱ सॊल्। सूर्यऩैप् पिळन्दु सॆल्गिऱाऩ् ऎऩ्बदऱ्‌कुम् वात्यत्तैप् पिळन्दाल् अऱियप्पडुम् आगासत्तिऩ् अळवैक् कुऱिप्पदिले नोक्कु। तेर् इदि। सिऱिय तिरुमडल्। निऱैन्द किरणमुडैयवऩुम् तेरिल् पूर्णऩुमाऩ सूर्यऩिऩ् मण्डलत्तैप् पिळन्दु पुगुन्दु ऎऩऱबडि, सण्डमिदि तिरुच्चन्दविरुत्तम् ६७। सण्डमाऩ- उष्णमाऩ सूर्यमण्डलत्तिऩ् ऊडु = इडैये सॆऩ्ऱु। इरुळ् - इदि पॆरियाऴ्वार् तिरुमॊऴि ४।९।३। करुळुडैय ऎऩ्ऱु पाट्टारम्बम्। इरुळै अगऱ्‌ऱुगिऱ, ऎऱि-प्रकाशि क्कुम् किरणङ्गळैयुडैय सूर्यऩिऩ् मण्डलत्तिऩ् ऊडु-इडै वऴियाग परमबदम् एऱ्‌ऱि, एऱ्‌ऱुवदऱ्‌कु उदवियाऩ एणियै वाङ्गि = अप्पुऱप् पडुत्ति। एणियावदु-एऱवुम् इऱङ्गवुम् करुवियागुम्, मीण्डुम् इऱङ्ग वेण्डामॆऩ्बदऱ्‌काग एणियै वाङ्गिविडुगिऱाऩ्। इङ्गु एणि सूक्ष्म शरीरमॆऩ्ऩलाम् अदऩ् मूलमाग प्रकृति मण्डलम् कडन्दु एऱिऩ पिऱगु सूक्ष्म शरीरत्तै विलक्किविडुगिऱाऩे। अदऩाल् वाङ्गि ऎऩ्ऱार्। सङ्गल्प्पमे एणि: एऱिय पिऱगु अदै वाङ्गुवदावदु मीण्डुम् इऱङ् गुम्बडि सङ्कल्पियामै ऎऩ्ऱुम् उरैप्पर्। वऴिप्पडुत्ति = सीरिय मार्ग त्तिल् सेर्त्तु ऎऩ्ऱबडि कीऴ्क्कूऱिय पासुरङ्गळिल् सूर्यमण्डल त्तैच् चॊऩ्ऩदु पितृयाण विलक्षणमाय् तेवयाऩमॆऩ्गिऱ अर्चि रादि मार्गत्तैक् कुऱिप्पदऱ्‌काग ऎऩ्ऱु करुत्तु। उपनिषत्तिलुम् oat ऎऩ्ऱिप्पडि कूऱुवदु इयल्बु। अमरर् इदि, तिरुवाय् मॊऴि १-३।११, अमरर्गळॆऩ्ऱु तॊडक्कम्। इत् तिरुवाय्मॊऴिवल्लार् अमरर्गळेडु -आदिवाहिगर्गळोडु कूडि उयर्विल्-मेलिडत्तिऱ्‌ सॆऩ्ऱु तम्मुडैय पिऱवियागिऱ अम् - नल्ल (कॊडिय) पलिष्टमाऩ सिऱै काराक्रुहत्तै अऱुवर् अऱुत्तु ऒऴिप्पर्। इव्वमरर्गळै इऩ्ऩारॆऩ्ऱु अऱिविक्किऱार् अग इत्यादियाल्। ऩारिऩ्। एराळि तिङ्गळ्-ऎऩ्ऱु सन्दरऩु

श्रीमत्रहस्यत्रयसारम् (पिरिरि २१ SE ५९१ ऩॆऩ्ऱुम्। सगरऩाऩ इवऩुक्कु सहगारिगळाऩ -FP- कळॆऩ्ऱुम् सॊल्लप्पडुगिऱ वऴिनडत्तुम् मुदलिगळै यिट्टु, “ऎक् अऩुसर् ऎरिवु’ ऎऩ्गिऱबडिये ताऩ् ऎळाऩाय् नडत्ति अव्वो ऎल्लैगळिल् अवुत्तिले परक्कप् पेसिऩ ऎङ्गळैयुम् कळिप्पित्तु, क्कुप्पिऱगु मिऩ्ऩ लुक्कुळिाĪरदेवदैयाऩ वैत्युदऩैच्चॊल्लिgकळ् Au: A ऎऩ्ऱु अवऩैये अमा नवऩॆऩ्ऱदु मेले; वेऱु वाक्यत्तिल् मीऩ् सासऩ रवु यऩ्गा रा ऎऩ्ऱु अवऩैये मानस ऩॆऩ्ऱदु। एवु ऎऩ्ऱु ‘अवऩ् परमबदत्तिलिरुन्दु वन्दु’ ऎऩ्ऱदालुम् अवऩ् प्रह्मत्तै अडैविक्किऱाऩॆऩ्ऱदालुम् इवऩ् परम्बद वाळियाय् मुक्तऩुक्कु परप्रह्म प्राप्ति वरैयिल् कूडविरुप्पवऩॆऩ्ऱु तॆरिगिऱदु। प्रह्माण्डत्तिऱ्‌कुप् पिऱगु पोल् मुऩ्ऩुम् अवऩे पोदु मायिरुक्क, अवऩ् वन्द पिऱगु C-Fळिगळ् ऎदऱ्‌काग ऎऩ्ऩिल् अरुळुगिऱार् सहगारिगळाऩ ऎऩ्ऱु। वरुणादिगळ् मुक्तऩ्बोगुम् वऴियिल् मेलिडङ्गळुक्कु अदिगारिगळायिरुप्पदाल् तङ्गळ् ऎल्लैक्कुळ् मुऴुमैयुम् ताङ्गळ् नडत्तुवदु अवच्यमागैयाल् अङ्गे प्रदा नमाऩ अमानवऩुक्कुत् तङ्गळैत् तुणैयाक्किक् कॊळ्गिऱार्गळ्।वऴिनडत्तुम् मुदलिगळै यॆऩ्बदु आदिवाहिग सप्तार्त्तम्। मुदलिगळ् - अदैप् पऱ्‌ऱि यॆल्लाम् तॆरिन्द अदिगारिगळ्। हार्दऩ् कूडविरुप्पदाल् उण्मैयिल् अवऩे प्रदा नमाऩवऩ्। अवऩ् सॊल्बडि नडप्पदाल् आदिवाहिगर् ऎल्लोरुम् अवऩुक्कदीऩर्। अप् भगवाऩुक्कु प्रादान्यत्तै यऱिविक्कुम् च्लोकम्। ‘नाऩ् ऎऩ् पक्तऩै निऩैक्किऱेऩ्; नाऩे परमबदत्तै यडैयच् चॆय्गिऱेऩ्’ ऎऩ्ऱदाल् अवऩे मुक्यऩ्: अवऩे इवर् कळै आदिवाहिगर्गळाक्कित् तुणैयाक्कुगिऱाऩ्, ईरि’ ऎऩ्गिऱ वचनमाऩदु वेऱु वचनत्तिलेऱ्‌पट्ट आदिवाहिगर्गळै विलक्का इवऩुक्कु पव्यप्पट्टु अवर्गळ् ताङ्गळे वरुवार्गळॆऩ्ऱऱिविप्पदाम्। इन्द वाक्यत्तै इप्पडि निर्वहित्तदाल् प्रबन्ध पारिजादत्तिल् अम्माळ् अरुळियदऱ्‌कुम् उट्करुत्तु इदे यागुम्। उपनिषत्तिल् ईर कळ् अऴैत्तुच् चॆल्वदाग विरुन्दालुम् अवर्गळ् परिजऩङ्गळोडु कूट्टमाग वरुगिऱार्गळॆऩ्ऱुम्, उबहारङ्गळै समर्बित्तु आरादिक् किऱार्गळॆऩ्ऱुम् स्पष्टमागामऱ्‌ पोऩालुम्, श्रीबाञ्जरात्रत्तिले अदु स्पष्टमॆऩ्गिऱार् परक्कप् पेसिऩ ऎऩ्ऱु N E- अथैनममरास्तन सह दिव्या- ला: ळ्ळ ITTA ॥’ ऎऩ्ऱु पलरागक् कूडि ऎदिर् कॊळ्वदुम्, रीऩ्बरिगऩ a a ऎऩरिऩ्गसजीऩ्: सिवुगळ् तत् करेए: )’ ऎऩ्ऱु नडुनडुवे अवर्गळाल् आरादिक्कप्पट्टु अर्चिरादि मार्गत्ताल् लोकङ्गळैक् कडन्दु वैगुण्डमडैगिऱाऩ् ऎऩ्ऱदाल् वऴि यॆल्लाम् आरादिप्पदुम् तॆळिवागुम्। अव्वोऎल्लैगळिल्-अवरवरदिगारत् तिऱ्‌कुट्पट्ट इडङ्गळिल्। पिाङ्गळै - अनुबविक्कवेण्डुम् वस्तुक्कळै। ५९२ वण्णत्तुडऩ् (२१) १ “लोकं वैकुण्ठनामानं दिव्यं षाड्गुण्यसंयुतम् । अवैष्णवानामप्राप्यं गुणत्रयविवर्जितम् ॥ नित्यसिद्धैः समाकीर्णे तन्मयैः पाचकालिकैः । सभाप्रासादसंयुक्तं वनैश्चोपवनैः शुभम् ॥ वापीकूपतटाकैश्च वृक्षपण्डैश्च मण्डितम् । अप्राकृतं सुरैर्बन्यमयुतार्कसमप्रभम् ॥ अ जु” ऎऩ्ऱु नॆडुङ्गालम् काण आसैप् पट्टदॊरु सऩत्तिले सॆऩ्ऱवाऱे, कर्गऩिऩ्ऩिऩामागवऩ् ऱिक्के कीऴ्क्कूऱिय सूक्ष्म शरीरत्तै यळिप्पदु परमबदम् सॆल्वदऱ्‌कु मट्टु मऩ्ऱु: इन्द पोगङ्गळै यनुबविप्पदऱ्‌कागवुम् ऎऩ्ऩ वेण्डुम्। तेसविशेषम् सेरुवदऱ्‌कु मुऩ् प्राकृत सूक्ष्म शरीरम् विडप्पडु मॆऩ्गिऱार् करियुरियाल्। वैगुण्डमॆऩप्पडुम् लोकत्तै ऎप्पोदु कण्णाल् काण्बेऩ् ऎऩ्ऱु काणवासैयै यऱिविप्पदु इन्द जिदन्दे स्तोत्रम्। ऩ् - अबराकृतमाऩ; ऎरेऩ अञ = ळिग ऎऩ् इक्कळागिऱ आऱु कुणङ्गळ् सेर्न्द; वैगुण्डलोकम् असचेतन मागैयाल् अदऱ्‌कु आऱु कुणङ्गळिरामऱ्‌ पोऩालुम् अङ्गे ऎम्बॆरु माऩिडम् ऎदिरणम् पूरणमाग अनुबवत्तिऱ्‌कु वरुगिऱबडियाल् ऎ त्तिऱ्‌कुक् कारणमागैयैप् पऱ्‌ऱि ऎसरवुगमॆऩ्ऱदु। अवैष्णवर् कळुक्कु अडैयक्कूडाददु; रजस् तमस् सत्तुवमॆऩ्गिऱ मुक्कुणमिराददु। शुद्धसत्तुवमॆऩ्गिऱ विलक्षण कुणमिरुन्दालुम्मिच्रसदवमिल्लामैयाल् मुक्कुणमिल्लै यॆऩ्ग। रिक्: ऎम्बॆरुमाऩोडु कूडवे ऎप्पोदुमिरु प्पदाल् अवर्गळ् नित्य चित्तर्गळागिऱार्गळ्। अप्पडिये अरार्गळावर् अदावदु भगवाऩुक्केयाऩ करणङ्गळै युडैयवर्गळावर्। पाञ्जगालिगर् कळावार् ऒव्वॊरु तिनत्तैयुम् ऐन्दागप् पिरित्तु अबिगमन उबादान् इज्या स्वात्याय योगङ्गळै विडामऱ्‌ सॆय्गिऩ्ऱवर्। इदु प्रकृति मण्डलत्तिल् पञ्जरात्र तीक्षै पॆऱ्‌ऱ सिलर् सॆय्वदाम्। इदऱ्‌कु नित्य विबूदियिल् प्रसक्तियिल्लै। आगैयाल् पूमियिल् पाञ्जगालिगरा यिरुन्दु। मोक्षम् वन्दवर्गळॆऩ्ऱु इदऩ् पॊरुळ्। इन्द वैगुण्ड माऩदु पल सबैगळैयुम् माडमाळिगैगळैयुम् उडैयदु। काडुगळालुम् उत्या नङ्गळालुम् अऴगाऩदु; वाविगळालुम् किणऱुगळालुम् कुळङ् गळालुम् मरङ्गळिऩ् वरिसैगळालुम् अलङ्गरिक्कप्पट्टदु। अप्राकृतम्= प्रगदियिलुळ्ळ लोकम् पोलागाददु।तेवदैगळाले पुगऴप्पट्टदु पदिऩायिरम् सूर्यर्गळुक्कु ईडाऩ ऒळियुळ्ळदु। सिऱन्द सत्तुवक् कुविय लाऩदु। इदै ऎप्पोदु नाऩ् काण्बेऩ् ऎऩ्ऱदाल् काण्बदऱ्‌कु नॆडुङ्गागवासै तोऱ्‌ऱुगिऱदु। प्रकृति मण्डलत्तिल् ऒव्वॊरु पिऱप्पुक्कुम् मुऩ्ऩे वरुम् सूक्ष्म शरीरम् अप्पिऱप्पिल् स्त्तूल शरीरम् पॆऱुम् वरैयिल् तॊडरुम्। मोक्षम् पोगिऱवऩुडैय स्त्तूलशरीरम् अप्पडि कर्मबलानुबवत्तिऱ्‌काग वन्ददल्ल; मोक्षत्तिऱ्‌कुप् पुऱप्पडुव तऱ्‌कु मुऩ्ऩमे पुण्य पाबरूप कर्माक्कळॆल्लाम् उदऱि ऒऴित्ताऩे अप्पडियिरुक्क सूक्ष्म शरीरम् ऎव्वाऱु वन्ददॆऩ्ऩिल् - इवऩ् सॆय्द श्रीमत्रहस्यत्रयसारम् (रि ११। ५९३ नियोले अरिसमाय् काळÅम् करदसमाऩ सूक्ष्म शरीरत्तै, आऱु कडक्कैक्कुप् पऱ्‌ऱिऩ तॆप्पम् पोगविडुमाप् पोले पोगविडु(वि)त्तु। विरजैक्कु अक्करैप्पडुत्ति, अादारत्तैक् कॊडुत्तु, मोक्षोबायत्तिऩ् प्रबावत्ताले इवऩैप् परमबदम् अडैविप्पदऱ्‌ काग अन्द सूक्ष्म शरीरमुण्डायिऱ्‌ऱु। कडल् कडक्कक् कप्पलेऱिऩाल् कडलिऩ् अक् करैयिल् कप्पल् विडप्पडुवदु पोल् संसारमागिऱ प्रकृति मण्डलत्तिल् ‘áta’ ऎऩ्ऱबडि तसमाऩ विरजैक्कु इच् करैयिलेये प्राकृत सुक्ष्म शरीरम् विडप्पडुम्। इन्द प्राकृत मूलम् पिऩ्ऩे अप्राकृत शरीरमावदऱ्‌कु प्रसक्तियिल्लैये। अदऩाल् इङ्गे पेरसु विडुत्तु ऎऩ्ऱार्। अदऱ्‌कुप् पिऱगु परमबद सोबा नत्तिऩ्बडि विरजां विमुञ्चति तनुं सूक्ष्मां ततोऽमानव स्पर्शाक्षालितवासनाः गच्छन्ति विष्णोः पदम् ऎऩ्ऱु अबियुक्तर् सॊऩ्ऩबडि अमा नवगरस्पर्शम् एऱ्‌पडवे वासऩै कळालुम् विडप्पट्टु अक्करैयाऩ वैगुण्डम् सॆल्लुगिऱाऩ्। वासऩै युम् कऴिन्दबडियाल् शरीरमिरामले, ऎ a faiसा अऩ् ऎऩ्ऱबडि सङ्कल्प सक्तियिऩालेये विरजैयैत् ताण्डुगिऱाऩ्। इदै विरजैक्कु अक्करैप्पडुत्ति ऎऩ्ऱार्। अक्करैयावदु आऱ्‌ऱुक्कु अप्पुऱत्तिलुळ्ळ करै। करै। इङ्गे रासु ऎऩ्ऱ सॊल्लुक्कु सङ्कल्पत् ताले ऎऩ्ऱु पॊरुळ्। मऩदुळ्बड इन्द्रियङ्गळुम् कीऴे विडप् पट्टऩवे। इक्करैयिल् कीऴे किडक्कुम् अन्द शरीरेन्द्रियङ्गळ् प्रबञ्ज त्तै विट्टु सुक्ष्म प्रगिरुदियिऩ् कडै यॆल्लैयिल् विऴुन्दवै प्रळय कालम् वरुम्बोदु अऴियुम्। आऩालुम् अवै यारुक्कुम् उदवा। इवऩुक्कु प्रकृति सम्बन्दमुळ्ळ वरै शरीरमिल्लाद पोदु सङ्कल्पिक्क मुडियामलिरुन्ददु। इप्पोदु प्रकृतिसम्बन्दम् विडप्पट्टबडियाल् वित्याप्रबावदत्तोडु अन्द सक्तियैयुम् पॆऱ्‌ऱाऩ्। सिलर् विरजा नदियिल् स्नानत्तैयुम् सॊल्लुवर्। अप्पोदुम् शरीरमिरामले स्ना नमे याम्। श्रुतियिल् र् ARE ऎऩ्ऱवळवे युळ्ळदु। कणिऩ[- ऎऩ्ऱविडत्तिलुम् पलवनमावदु नीदल् ऎऩ्ऩामे कडत्तल् ऎऩ्ऩ लाम्। अल्वदु ताण्डुम् पोदु तीर्दत्तिल् सम्बन्दप्पट्टे ताण्डु किऱाऩॆऩ्ऱु कॊण्डालुम् कॊळ्ग। ऒरु तिवलै पट्टाल्गूड इव्वणु वाऩ आत्मा नीराडिऩवऩ् पोलावाऩ्। इन्द सक्तियिऩालेये ऎम्बॆरु माऩिडम् वरैयिल् सॆल्ललामागिलुम् अङ्गे ऎम्बॆरुमाऩै प्रणा मम् सॆय्यवुम् अदऱ्‌कु मुऩ्ऩे अप्राकृत सत्कारङ्गळैप् पॆऱवुम् शरीरम् वेण्डियिरुप्पदाल् मुक्तर्गळॆल्लोरुम् आरम्बत्तिल् अप्रा कृत शरीरम् अडैवदु तिण्णमॆऩ्ऱऱिविक्क अवदा सरीयत्तैक् कॊडुत्तु ऎऩ्ऱार्। इन्द विशेषङ्गळॆल्लाम् क्grain ऎ।जऩ पर्यङ्ग विद्यैयिल् विरिवाग उळ्ळवै, विद्यैयिलुम् सिल अंसङ्गळुण्डु। अव् विशेषङ्गळै यिङ्गे अङ्गुळ्ळवाऱे अनुवदिक्कामल् अदिल् ऒरुविदमाग र-७५ ५९४ तु (२१) मुडियुडै मॆऩ्गिऱ सरस्सिऩळवुम् सेर्त्तु, सिरामॆऩ्ऱदैक् किट्टु वित्तु, साग-अ ई-एऩ्-ऩॆ:- सॆऩ्गळाऩ ऐन्नूऱु सक्कळै यिट्टु ऎदिर्गॊळ्वित्तु, ऎत्ताले अलङ्गरिप्पित्तु, ऎक्कळै प्रवेशिप्पित्तु, ‘कुडियडियारिवर् कोविन्दऩ्ऱऩक्कॆऩ्ऱु वाऩवर् मुऱै मुऱै ऎदिर्गॊळ्ळक् कॊडियणि नॆडुमदिळ् कोबुरङ् गुऱुक्कु’ वित्तु।-कळॆऩ्ऱु पेरुडैय कळिबुरैक् किट्टुवित्तु, (मुऩ् पिऩ्ऩाऩ) क्रमत्तै, याराय्न्दु वरिसैप्पडुत्ति अऱिविक्किऱार्। मित्यादियाल्। अरम् एवुम् ऎऩ्ऱ इरण्डु अर्णवङ्गळुडऩ् इन्द सरस्सुम् इन्द अच्वत्तमुम् अबराजिदै यॆऩ्गिऱ राजदाऩियुम् प्रबु विमिदमॆऩ्गिऱ स्त्ताऩमुम् सान्दोक्य स विद्यैयिलोदप्पट्टऩ अन्द जूरम् युम् ऎऩ्गिऱ समुत्रङ्गळैयुम् परमबदसोबा नत्तिऩ्बडि ऐरम्म तीयत्तिऱ्‌कु मुऩ्ऩे इङ्गे सेर्त्तुक् कॊळ्वदु। अदऱ्‌कागवे इङ्गु ‘अळ वुम्’ ऎऩ्ऱसॊल्।कौषीदगियिल् परप्रह्मत्तिऩाले, ‘विरजानदिक्कुमुमुक्ष वन्दुविट्टाऩ्; विरैविल् सॆल्लुङ्गळ् ऎऩ्ऱु एवप्पॆऱ्‌ऱु ऐन्नूऱु नित्यसूरिगळाऩ अप्सरस्सुक्कळ् वरुवदु मुदलिल् सॊल्लप्पट्टदु। पिऱगु तिल्यमॆऩ्गिऱ वृक्षत्तिऩ् अरुगिल् अवऩुडैय अप्राकृत शरीर त्तिल् प्रह्म कन्द प्रवेशम् सॊल्लप्पॆऱ्‌ऱदु। आग अदु अलङ्गरिक्कुम् स्त्ता नमॆऩ्ऱु तॆरिगिऱदु, अदऩाल् अन्द वृक्षत्तिऱ्‌कु मुऩ्ऩमे अप्राकृत शरीरत्तोडु इन्द सरस्सैयुम् अच्वत्तत्तैयुंसेर्त्तिट्टु, अवऱ्‌ऱैक् कडन्दवुडऩ् अलङ्गारत्तै यरुळिच्चॆय्गिऱार् स मालाइस्ता:, शतं मञ्जन हस्ताः शतं चूर्णहस्ताः शतं वामोहस्ताः शतं फणहस्ताः अप्सरसः ा छा D पडि अवर्गळ् अलङ्गारत्तिऱ्‌कागक् कॊण्डुवन्द द्रव्यङ्गळ् मालैगळ् मैवगै, कन्दप्पॊडि, आडैगळ्, आबरणङ्गळ्। अलङ्गरित्त पिऱगु मेले तिल्यमॆऩ्ऩुम् वृक्षत्तिऱ्‌कु अवऩ् वन्द पोदु, अङ्गु अवऩिडम् परमात्माविऩ् तिरुमेऩिमणम् सेरुगिऱदु। ऎऩ् ऴूर् ऎऩ्ऱु सॊल्लप्पट्ट(राजदाऩिक्कु वॆळियिलुळ्ळ) सिऱु नगरत्तै नॆरुङ्गिय पोदु ज ळि यॆऩ्ऱदु अन्द रसत्तैप् पॆऱ्‌ऱु अवऩ् करम् = अदावदु राजदाऩि वरुगिऱाऩ्। अङ्गे अवऩिडम् प्रह्मत्तिऩ् तिरुमेऩियॊळि सेरुम्। इदै सङ्ग्रहित्तरुळिऩार्। जडिसवु Ceसुगळुक्कळै प्रवेशिप्पित्तु ऎऩ्ऱु अदऩ् मेल् कळ् ऎऩ्ऱु त्वार पालगर्गळिऩ् अरुगे वरुवाऩ्। अदु कोबुर वायिलागैयाल् कोबुरत्तै अदऱ्‌कु मुऩ् कुऱिक्किऱार् कुडि यडियार् इदि, तिरुवाय्मॊऴि ९-१०-८। इवर्गळ् कोविन्दऩुक्के ऎऩ्ऱुम् सबरिवारमागत् तॊण्डर्गळ्’ ऎऩ्ऱु पुगऴ्न्दुगॊण्डु किरीडमणिन्द नित्यसूरिगळ् वरिसै क्रममाग ऎदिर्गॊण्ड पिऱगु कॊडिगळै यलङ्गारमाग वुडैय नीण्ड मदिट्चुवर्उडैय कोबुरत्तै नॆरुङ्गिऩर् ऎऩ्ऱारदिल्, कुऱुगुवित्तु = नॆरुङ्गुम्बडि सॆय्दु, इन्द्र १ श्रीमदरहस्यत्रयणरम् (af) २१। ५९५ ‘वैगुन्दम् पुगुदलुम्” ऎऩ्ऱु तॊडङ्गि मेल् मूऩ्ऱु पाट्टिलुम् सॊल्लुगिऱबडिये ताङ्गळाऩ काळाङ्गळैप् पण्णुवित्तु।अईई- रसमाऩ ऎत्तिल् अऴगोलक्कत्तिले पुगविट्टु, । कॊण्डु “अनयाऽहं वशीभूतः कालमेतं न बुद्धवान् । उद्या मध्यमनीचान्तां तामहं कथमावसे ॥ भपेत्याहमिमां हित्वा संश्रयिष्ये निरामयम् । अनेन साम्यं यास्यामि नानयाऽहमचेतसा ॥ प्रजाबदिगळॆऩ्ऱु पेरुडैय ऎऩ्ऱदाल् प्रकृति मण्डलत्तिलिरु क्कुम् इन्द्रऩुक्कुम् पिरमऩुक्कुम् इवै पेराऩालुम् इवर्गळ् नित्य सूरिगळाऩबडियाले वेऱॆऩ्ऱु अऱिवित्तदाम्। त्वार कोबरै नॆरुङ्गिऩ पिऱगु रिसमॆऩ्गिऱ आनन्दमयमण्डप रत्ऩत्तिऱ्‌कुच् चॆल्वदुम्, अङ्गे प्रह्म यसस्सु इवऩिडम् प्रवेशिप्पदुम् कौषद कियिल् ओदप्पट्टदाम्, अदऱ्‌कु मुऩ्ऩे कोबुरत्तिल् पुगुन्दवुडऩ् नड क्कुम् राजोबसारङ्गळै आऴ्वारिऩ् मूऩ्ऱु पाट्टुक्कळैक् अऱिविक्किऱार् वैगुन्दम् इदि। उबसारङ्गळावऩ- श्रीसडारियोडु ऎदिर् कॊळ्ळल् ऎरिबुगगळ्। तरिञ्ज ळ ऎऩ uारिगळ्। - वैगुन्दम् = नगरम् पुगुदलुम् = पुगुन्दवुडऩ् वासलिल् वाऩवर्-(त्वारबालगर्) ‘वैगुन्दम् तमर् ऎमर् ऎमदिडम् पुगुदुग’ ऎऩ्ऱु = ऎऩ्ऱबोदु, अङ्गुळ्ळ अमररुम् मुऩिवरुम्, ‘मण्णवर् वैगुन्दम् पुगुवदु ऎमदु विधिये = पाक्यमे’ ऎऩ्ऱु वियन्दऩर्, ९। विधि वगै पुगुन्दऩरॆऩ्ऱु नल्वेदियर् पदि यिऩिल् पाङ्गिऩिल् पादङ्गळ् कऴुविऩर्। (वेदङ्गळाल् पुगऴप्पट्ट नित्य सूरिगळ् तङ्गळिल्लङ्गळिल् पाङ्गाग मुक्तऩुडैय पादङ्गळैक् कऴुविऩार्गळ्।) अप्पोदु निदियुम् = श्रीसडारियैयुम्, नऱ्‌सुण्णमुम् निऱैगुड विळक्कमुम् एन्दिऩर् मदिमुगमडन्दैयर् वन्दु १०, वन्दु अवर् ऎदिर्गॊळ्ळ मामणिमण्डपत्तिल् प्रवेशम् ११, इन्द मण्डपत्तैये प्रबुविमिदमॆऩ्बदुण्डु। परमबदसोबानत्तिल्, ‘हिरण् मयमाऩ तिव्य विमानत्तैक् किट्टिऩ वळविले प्रह्मयसस्सु वन्दु प्रवेशिक्क ऎऩ्ऱरुळिऩार्, आनन्दमयमाऩ तिरुमामणि मण्डपत्तै मेले अङ्गे अरुळिऩार्। ‘जऩ् i aa’ ऎऩ्ऱ ऎI:९ऎम् इव् विमा नत्तिऩ् अरुगिल्। ऩत्तिल् ‘कऩ्बर्ा Rq ऎऩ्ऱबडि सबैयुम् विमा नमुम् नॆरुङ्गियिरुप्पदाल् ऒऩ्ऱाग ओदप्पॆऱ्‌ऱदु। अन्द सबैये इङ्गु ‘अऴगोलक्कत्तिले’ ऎऩ्ऩप्पडुगिऱदु। अऴगोलक्कत् तिले = अऴगाऩ आस्ता नत्तिले, अन्द यसस्सु ऎऩ्बदै विरित्तुरैप्पदऱ्‌ काग (११म्बाट्टिल्) अन्दमिल् पेरिऩ्बत्तडियरोडिरुन्दमै ऎऩ्ऱरुळिऩार्। • इदु सायुज्यम् पॆऱ्‌ऱ पिऱगागैयाल् अदै विरित्तुरैक्किऱार्। रियाल्। सा न्दि पर्वम् ३१२। इन्द प्रक्कुदिक्कु वसप्पट्टु इदऩाल् नाऩ् कडन्द कालत्तै यऱियादवऩाऩेऩ्, मेलुम् इडैयिलुम् कीऴुमाऩ पल इडङ्गळिल् जनन मरणङ्गळैक् कॊडुक्कुम् इदिल् नाऩ् वासम् सॆय् येऩ्। इप्रकृतियै विट्टु अप्पाल् सॆऩ्ऱु निर्दोषऩाऩ परमात्मावै ५९६ ऎरिणत्तुडऩ् (२१) क्षमं मम सहानेन ह्येकत्वं नानया सह ॥”, “क्रीडन्तं रमया सार्धं लीलाभूमिषु केशवम् । मेघश्यामं विशालाक्षं कदा द्रक्ष्यामि चक्षुषा ।” “मेघश्शमं महावाहुं स्थिरत्वं दृढव्रतम्। कदा द्रक्ष्यामहे रामं जगतः शोकनाशनम् ॥ ४ दृष्ट एव हि नः शोकमपनेष्यति राघवः । तमः सर्वस्य लोकस्य समुद्यन्निव भास्करः॥” कळिऩ् कट्टळैयिले इवऩ् सरिरत्तबडिये इऴन्द इऴवॆल्लान् दीर Aaयऩाऩ तऩ्ऩैक् काट्टित् ‘तऩ्मै पॆऱुत्तित् तऩ् ताळि अडैयप्पोगिऱेऩ्। अवऩोडु साम्यम्बॆऱप्पोगिऱेऩ्, इन्द असेदऩ त्तोडल्ल इवऩोडुऒत्तुमैये ऎऩक्कुत्तगुम्; इदोडल्ल। a जिदन्दे २-२१। इन्द लीलाविबूदि प्रदेशङ्गळिल् पिराट्टियोडुगूड लीलारसानुबवम् पण्णुम् केसवऩाय्, नीलमेगच्यामळऩाऩ अगऩ्ऱ सॆन्दामरैक् कण्णऩै ऎप्पोदु नाऩ् कण्णाल् काण्बेऩ्। [A- ।रामा।अयो। ८३। नीलमेगम्बोल् करियऩाय् तिरण्डबुजम् उडैयऩाय् स्तिरमाऩ सत्तुवगुणमुडैयऩाय् मोऩ रक्षण सङ्कल्पमुडैयऩाय् उलगिऩ् तुयरत्तैत् तीर्प्पवऩुमाऩ रामऩै ऎप्पोदु नाम् काण् पोम्। काणप्पट्ट मट्टिलेये रागवऩ्, सूर्यऩ् उदयमागुम् पोदे ऎल्ला वुलगिऩ् इरुळैयुम् पोल् नमदु सोगत्तैत् तीर्प्पाऩे ऎऩ्ऱबडि। कट्टळै - कूऱियरीदि इऴन्द इऴवॆल्लाम्दीरऎम्बॆरुमाऩिऩ् अनुबवत्तै इऴन्ददालाऩ निर्वेदमॆल्लाम् तीरुम्बडि।इव्विऴविऩ् विवरणम् कडैसि च्लोकत्तिल्। काण्ग तऩ्ऩैक्काट्टि इत्यादियाले कौषीदगियिल् ब्रह्मयशः प्रविशति स आगच्छति विचक्षणां आसन्दीम्, सा प्रज्ञा; प्रज्ञया हि विपश्यति । स आगच्छति अमितौजसं पर्यङ्कम। तस्मिन् ब्रह्म आस्ते । तं इत्थंवित् पादेनैव आरोहति ऎऩ्ऱदॆल्लाम् उरैक्कप्पॆऱ्‌ऱदु। सयावदु कट्टिल्। इङ्गे पर्यङ्गम् = पडुक्कै आदिशेषऩ्। इन्द वाक्यत्तिल्, मुदलिल् प्रह्म यसस्सैप् पॆऱुदलुम् पिऱगु प्रज्ञैयै (ज्ञानविगासत्तै) पॆऱुदलुम् पर्यङ्गत्तिल् एऱुदलुम् अडैवागच् कूऱप्पट्टऩ। इङ्गु एबसाम ऎऩ्ऩवॆऩिल् -रत्तिल् ऎऩ्ऱु प्रह्म स्त्ता नत्तैच् चॆऩ्ऱवुडऩ् aisक् इत्यादियाल् सर्वान्दर्यामि युम् ऎऩ् अन्तर्यामियुम् ऒऩ्ऱॆऩ्ऱ अनुबवत्तैच् चॊऩ्ऩबडियाल् अदुवे यागलाम्, इदैये, ‘निरतिशय पोक्यऩाऩ तऩ्ऩैक् काट्टि ऎऩ्ऱु इङ्गुक् कुऱित्तारॆऩ्ऩलाम्। पर्यङ्गारोहणमुम् agaa- रिक् कुणङ्गळोडु सेर्न्द मुम् कारिगागात्तिल् सेर्त्तुच् चॊल्लप्पट्टदु। उपनिषत्तिलुम् कट्टिलिऩ् अरुगियिऩ् प्राप्ति यैच् चॊऩ्ऩदु स्वरूपा विर्बावत्तुडऩ् सेर्न्द) रिfकळत्तै मेले पर्यङ्गारोहणम् सॊल्लप्पट्टिरुप्पदाल् अदे तात्पर्यत्तिलिरुक्कलाम्। इदु इङ्गु “तऩ्मै पॆऱुत्ति” ऎऩ्ऱु तॊडङ्गि सायुज्यत्ताले ऎऩ्ऱ वळवाल् विळक्कप्पट्टदु। तऩ्मै पॆऱुत्ति = तऩ् तऩ्मैयै = तऩ्ऩोडु ऐक्यत्तै, ऎऩ्बु ऎऩ्ऱदै यामागैयाले श्रीमत्रऩुस्यदरयसारम् (२१। णैक् कीऴ्क् कॊण्डु तऩ्ऩोडु ऩुक्कु माऩादाले ५९७ देशकालावस्था- सजातीयराऩ अन्दमिल्बेरिऩ्बत्तडियरोडु इरुत्ति,इप्पडि तमागवुम् कळिगमागवुम् एकऩाऩ जग ऎमिल्ला तबडियागवुम् तऩ् पत्तुक्कु कामाग इवऩ् सरिरत्त कैङ्कर्यङ्गळै यॆल्लाम् ufaeरियागक् कॊण्डरुळि, पोक्य farar:“ऎऩ्गिऱबडिये तऩक्कुळसि्वुम् ऒरुवयस्सिल् तोऴऩ्मारैप् पोले यिरुक्किऱ नित्यसूरिगळोडु इऩ्ऱु वन्द इवऩोडु वासियऱप् पुरैयऱप् परिमाऱि, स्तोत्रत्तिलुम् करत्तिलुम् अरुळिच्चॆय्द पॆऱुवित्तु। तु अरॆज्सामऩ्ऱॆऩ्ऱ करुत्ताल् ‘तऩ् ताळिऩिऩैक् कीऴ्क्कॊळ्ळुमप्पऩ्’ ऎऩ्ऱु आऴ्वार् अरुळिऩार्। ताळिणै- तिरुवडियि रण्डु। अदऩ् कीऴ्क्कॊळ्वदावदु- पाद पीडमागवुम् तिरुवडियणै यागवुम् आक्कुवदु; किङ्गरऩाक्कि ऎऩ्ऱबडि। आगत् तऩ्मैयावदु ळवुम्। इदे सायुज्यम्। सायुज्य सप्तत्तिऩ् अर्थम् समानबोगत्व पदत्ताल् विळक्कप्पट्टदु। यर् क क; स्ळि:काद । ऎऩ्बदऱ्‌कु पोक्यमॆऩ्ऱु पॊरुळाम्; इरुवरुक्कुम् मॊऩ्ऱावदोडु तामुम् एारम् ऎऩ्ऱऱिविप्पदऱ्‌काग समानभोग ऎऩ्ऱदु। इन्द सायुज्यत्तै इवऩ् पॆऱ्‌ऱदु पोल् नित्यसूरिगळुम् मुऩ्ऩमे पॆऱ्‌ऱिरुप्पदाल् इदु मूलमाग इवऩुक्कु अवर्गळ् ऎऩ् कळाऩार्गळ् अन्द पोगमाऩदु ऎदॆऩ्ऩिल्, अदु अन्दमिल् पेरिऩ्बत्तु ऎऩ्बदिऩिऩ्ऱु विळङ्गुम्। अन्दम् इल्-अळवऱ्‌ऱ = अमाऩ इऩ्बमु टैयराऩ। अडियर् - तासर् - नित्यसूरिगळ्; अवरोडुइरुत्ति - अवर्गोष्टि यिल् सेर्त्तु। ex Falaयावदु सर्वकर्म निवृत्ति, सूक्ष्म शरीर निवृत्तिवासना निवृत्ति, प्रकृतिसम्बन्द निवृत्ति, ऎर्ऎस- रगासम् वन्दवुडऩ् राजिग ऎल्लाम्। इन्दप् पूर्णा ऩुबवम् वन्दालुम् कैङ्कर्यम् पॆऱाद पोदु नग मरि यिल्लै यागैयाल् अदु कatfणिगत्तैच् चॊऩ्ऩदालेये ताऩे चित्त मॆऩ्ऱु करुदि विवरिक्किऱार् सिऩ्ऩरियाल्। आऩालुम् सिलरुक्कु अदिग कैङ् गर्यमुम् सिलरुक्कुक् कुऱैवागवुमुमिरुन्दाल् समा नबोगत्तिमिरादे ऎऩ्ऩ, अदऱ्‌कु हा नियिल्लै यॆऩ्गिऱार्। इवऩ् मनोरदित्त ऎऩ्ऱु। परमात्मा ऎऩ्ऩ विरुम्बुगिऱाऩो, अदैये शेषऩाऩ इवऩुम् विरुम्बु किऱबडियाल् विरुम्बिऩ कैङ्कर्यमॆल्लाम् चित्तित्त पोदु अतृप्तिक्कु इडमेयिल्लै याग- क - आत्म स्वरूपम् स्वरूपम् नित्यमागैयाले पिऩ्ऩे ऎप्पोदुमुळ्ळदाग। ऎऩ्बदु मुऩ्ऩमे (ऎ) णाम्। परिमाऱि - कलन्दु, ऎम्बॆरुमाऩ् इवऩोडु कलप्पदुम् अनादि याऩ नित्यसूरिगळोडु कलप्पदुम् वासियऱ्‌ऱिरुन्ददु। पुरैयऱ = पेद मिरामल्, तऩक्कु वरुम् अनुबवत्तिऱ्‌कुक् कुऱैवाग अनुबवमिरादबडि ऎऩ्ऱदाम्। अल्लदु पुरै-सात्रुच्यम्; अदु इरादबडि। इदऱ्‌कु नडु ३९८ पणत्तुडऩ् (२१) ऎऩत्तिऩ्बडिये इवऩुगप्पाले ताऩ् Araa-अरसऩायिरुक्कुम्। (गतियिल् सिल वेऱुबाडुगळ्)। कामाऩ कळिलुम्, सत्वं वहति शुद्धात्मा देवं नारायणं हरिम् । प्रभुर्वहति शुद्धात्मा परमात्मानमात्मना ॥”, ताऩ् ऒऩ्ऱुमिल्लै ऎऩ्ऩुम्बडि। स्तोत्रत्तिल् मनोरदमावदु सुÅ- par preक: कजिरिवु ऎऩ्ऱदु। ऎऩत्तिल् अदु कत् अरसऩ् करिऩ्, यारिऩ् इत्यादि। सगरिग = परमात्मा ऒरुव ऩुक्केयाऩ, aFar = मुडिवऱ्‌ऱ; पिऩ् ऎप्पोदुमाऩ इवऩुगप्पाले निरदिसबा नन्दऩायिरुक्कुम् = तऩ् विषयमाऩ पूर्णानुबवत्ताल् इष्टप्पट्ट कैङ्कर्यमॆल्लाम् सॆय्दु तऩ्ऩै उगप्पित्तु अदाले उवन्दु शेषऩाय् निऱ्‌किऱ जीवऩुडैय उगप्पैक् कण्डु, पालुण्डु कळित्त किळियैक् कण्ड अरसऩैप् पोले, ऎम्बॆरुमाऩ् निरतिशय आनन्द ऩागिऱाऩॆऩ्ऱदाम्। इप्पडि परस्परम् काण्बदाल् परस्परम् प्रीति वळम् पॆऱुवर्, इव्वळवुम् अर्चिरादि मार्गत्तिल् वन्द अमाऩवऩ् ‘ऐ रवु अदु ’ ऎऩ्ऱु सॆय्वित्त faयिऩ् विवरणमागुम्। अदऩाल् इप्पडिइव् वुलगिल् प्रबन्धरुक्कु इक् गतिविशेषरूप अदिगारार्त्तम् विळक्कप्पट्टदु। इऩिक् कीऴ्क्कूऱिय आदिवाहिगर्गळ् कॊण्ड मार्गमे मुक्तिमार् क्कमॆऩ्ऱु सॊल्लक्कूडुमो? वेऱु मार्गङ्गळ् पलविडङ्गळिल् काण् किऩ्ऱऩवे ऎऩ्गिऱ आशङ्कैयैप् पल विडङ्गळैक् काट्टि अऱिवित्तु नमक्कु अव्वासि अऱियवेण्डियदु अवच्यमिल्लै यॆऩ्ऱु परिहारम् सॆय् किऱार्॥ इन्द ईयिलुळ्ळ विशेषम् अर्थबञ्जगादिगार त्तिल् तॆळिविक्कप्पट्टदु। आदिबदत्ताल् कैवल्य प्राप्ति पूर्वक मोक्षसाद नमाऩ पञ्जाक्नि विद्यैयैक् कॊळ्वदु, इदु पोल् कारम् सॆय्दु पिरमऩुडैय सुगानुबवत्तैक् कण्डु उवत्त पिऱगु मोक्षत्तिऱ्‌कु सादगमाग महाबारदत्तिल् सॊऩ्ऩ विद्यै युम् कॊळ्वदु। इवै मूऩ्ऱुम् अर्थ पञ्जकादिगारत्तिलेये व्यक्तम्। इङ्गॆल्लाम् सॊऩ्ऩ विशेषङ्गळ् मुऩ्सॊऩ्ऩ अर्चिरादिमार्ग त्तिल् इरामैयाल् इदऱ्‌काऩ वऴिगळ् वेऱॆऩ्ऱु शङ्कै, वेऱु इडङ् गळैयुम् कुऱिक्किऱार् ण् इदि। सान्दि टर्व ३०७। अङ्गे, साङ्ख्यर्गळ् कॊण्ड मुक्ति मार्गत्तैच् चॊल्लुवदऱ्‌काग २३वदु च्लोकम् वरैयिल् प्रुदिवीमुदलागत् तत्तुवङ्गळैबुत्तिवरैयिल्सॊल्लि, अन्दबुत्ति तमस्सिलुम् अदु रजस्सिलुम् अदु सत्तुवत्तिलुम् अदु जीवात्माविलुम् जीवात्मा नारायणऩिडत्तिलुम् नारायणऩ् मोक्ष स्तारत्तिलुम् सम्ब न्दप्पट्टदाग मोक्षमार्गम् सॊल्लुम्बोदु, ‘मुक्तिक्काग आगासु त्तिल् प्रवेशित्तवुडऩ् सूर्यऩ् किरणङ्गळ्वायिलाग अवर्गळैत् तऩ्ऩैच् चुऴऱ्‌ऱुम् प्रवहमॆऩ्ऱ वायुविडम् सेर्क्किऱदुम्; वायु मेल् आगासत्तै युम्मेलागासम् तमस्सैयुम् तमस्सुरजस्सैयुम् अदु स्त्तुवत्तैयुम्MSLA is posives (fafast) २१ ५९९ “ये तु दग्धे घना लोके पुण्यपापविवर्जिताः । तेषां वै क्षेममध्वानं गच्छतां द्विजसत्तम ॥ सर्वलोकत मोहन्ता आदित्यो द्वारमुच्यते । ज्वालामाली महातेजा येनेदं धार्यते जगत् ॥ आदित्यदग्धसर्वाङ्गा अश्याः केनचित् क्वचित् । परमाण्वात्मभूताश्च तं देवं प्रविशन्नयुक्त ॥ तस्मादपि विनिर्मुक्ता अनिरुद्धतनौ स्थिताः । मनोभूतास्ततो भूयः प्रभुग्नं प्रविशन्त्युत ॥ प्रद्युम्नाथ विनिर्मुक्ता जीवं सङ्कर्षणं ततः । विशन्ति विप्रप्रवराः साङ्ख्ययोगाश्च तैः सह ॥ ततस्त्रगुण्यहीनास्ते परमात्मानमसा । प्रविशन्ति द्विजश्रेष्ठाः क्षेत्रज्ञ निर्गुणात्मकम ॥ सर्वावसं वासुदेवं क्षेत्रक्षं विद्धि तरवतः । समाहितमनस्कास्तु नियताः संयतेन्द्रियाः । कart faa & " कळाऩङ्गळिलुम्, “श्वे द्वीपमितः प्राप्य विश्वरूपधरं हरिम् । ततोऽनिरुद्धमासाद्य श्रीमत्क्षीरोदधौ हरिम् । ततः प्रद्युग्नमासाद्य देवं सर्वेश्वरेश्वरम् । ततः सङ्कर्षण दिव्यं भगवन्तं सनातनम् ॥ अयमप्यपरो मार्गः सदा ब्रह्मसुखैषिणाम् । परमेकान्तिसिद्धानां पश्चकालरतात्मनाम्” ऎऩ्ऱिप्पुडैगळिले ऎfaरिगळिलुम्,

अडैविप्पदुम्गूऱप्पॆऱ्‌ऱदु। अदऩ् मेल् इदु; इदऩ् पॊरुळ् - सत्व माऩदुदाऩ् शुद्धमायिरुन्दु नारयणऩैयडैविक्किऱदु अन्द नारायणऩ् परमात्मावाऩ तऩ्ऩैत् ताऩे यडैविक्किऱाऩ्। अङ्गे मुक्तरावर् ऎऩ्ऱ वाऱाम्। इङ्गे सूर्यऩुक्कुप् पिऱगु वायुवैयुम्। रजस्तत्तुवादि कळैयुम् नारायणऩिल् कार्यम् कारणमॆऩ्गिऱ पेदत्तैयुम् कूऱि युळदु। इदु अर्चिरादियिल् इल्लै इत्यादि। तिरुनारायणीय त्तिल् ३५४ल्। इप्पोदु अङ्गुळ्ळ पाडम् : ऎऩ्ऱु। ऎवर्गळ् प्रारप्त कर्मावै अनुबवित्तॆरित्तु सञ्जिद पूर्वबावङ्ग ळालुम् विडप्पट्टिरुप्पारो, स्त्तिरमाम् वऴियिल् सॆल्लुम् अवर्गळुक्कु। ऎल्ला उलगत्तिऩ् अज्ञानत्तैयुम् पोक्कुम् सूर्यऩ् मार्गमा किऱाऩ्। अवऩ् ज्वालैगळुम् तेसुमुळ्ळवऩ्। अवऩाले उलगम् तरिक् कप्पडुम्। सूर्यऩाल् अङ्गम् ऎरिक्कप्पड, यारुक्कुम् काणवागामल् अणुवाय् [अवऩिडम् पुगुन्दु) अनिरुत्तऩिडम् सेरुवर्। अवऩिडम् इरुन्दु मऩत्तुक्कु अबिमानियाऩ प्रत्युम् नऩिडम् पुगुन्दु वॆळियेऱि जीवाबिमा नियाऩ सङ्गर्षणऩिडम् पुगुगिऩ् ऱऩर्। साङ्ख्य निष्टरुम् अवर् कळोडु अव्वाऱे; मुक् कुणङ्गळाल् विडप्पट्टु सर्व जीवान्दर्यामियाय् सदुत्वरजस्तमोगुणमऱ्‌ऱवऩाय्। सर्वत्तुक्कुम् वासस्त्ता नमुमाऩ सर्वक्षेत्रम् अऱिन्द वासु तेवऩै यडैन्दु अवऩिडम् निऱ्‌किऩ्ऱऩ रॆऩ्ऱदाम्। इन्द पारद वसऩत्तिल् सूर्यमण्डलम् पोऩ पिऱगु वरिसै याग ऎल्लाव्यूहस्त्ता नङ्गळुंसॊल्लप्पट्टऩ। च्वेदत्वीबम् इत्यादि जयत्सम्हिता वचनत्तिल् - इङ्गिरुन्दु सवेदत्वीबम् सॆऩ्ऱु भगवाऩै यडैन्दु अङ्गिरुन्दु तिरुप्पाऱ्‌कडलिल् अनिरुत्तऩै यडैन्दु अवऱु क्कुम् मेलाऩ प्रत्युम्दऩैयुम् पिऱगु सङ्गर्षणऩैयुम् अडैन्दु मेले परप्रह्मसुगम् पॆऱुवर् पञ्जकाल परायणर् ऎऩ्ऱदु; पुडै - रीदि। सवेद त्वीबादिगळ् इङ्गे अदिगमाग उळ्ळवै। पाञ्जरात्रादि करणबाष्यत्तिल् ६०० णत्तुडऩ् (२१) “विभवार्चनात् व्यूहं प्राप्य व्यूहार्चनात् परं ब्रह्म वासुदेवायं सूक्ष्मं प्राप्यत इति वदन्ति” ऎऩ्ऱु विरिवुगाणत्तिलुम् सिल अऱिवगाळिऩिऩ्ऎङ्गळैप् पऱ्‌ऱच् चॊल्लु किऱ तारिगाळत्तिलुम्, करिगळिलिरुन्दु ऒगरामवर्गळुक्कुमुळ्ळ रिऩङ्गळिरुक्कुम् कट्टळैगळ् अव्वो ऎरिवुगरिगळुक्के तूसऩङ्गळा कैयाल् इङ्गु अवै वगुत्तुच् चॊल्लुगै अपेक्षिदमऩ्ऱु। विबवत्तैयर्चिप्पवऩ् व्यूहत्तै यडैगिऱाऩ्। अङ्गे व्यूहत्तै यर्च् चित्तु सूक्ष्ममाऩ परवासुदेवऩैप् पॆऱुवदामॆऩ्ऱु अङ्गङ्गु उपायानुष्टाऩम् सॊल्लप्पट्टदु। कीऴे मदुवित्यादिगळुमॆऩ्ऱु तॊडङ्गि उळ्ळ सप्तम्यन्द पदङ्गळॆल्लाम् सॊल्लुगिऱ ऎऩ्ऱविड त्तिल् सेरुम्। इवऱ्‌ऱिल् सॊऩ्ऩदॆल्लाम् क्रममुक्ति, आऩाल् मोक्षत् तिऱ्‌काऩ उपायानुष्टानम् पूलोकत्तिलेये आगिऱदु ऎguरिगळिल्। कडैसियागप् पाञ्जरात्रादिगरणत्तिल् सॊऩ्ऩविडत्तिल् अङ्गङ्गुच् चॆऩ्ऱु उपायानुष्टानम् तोऩ्ऱुगिऱदु, इप्पडि मोक्षम् पोगिऱ वरुक्कु, ऎल्लोरुक्कुम् पॊदुवाऩ अर्चिरादि मार्गमिल्लै यॆऩ्ऩ मुडियुमा? अत्तोडु इन्द मार्गङ्गळैयुम् सेर्त्ताल् ऎदै ऎङ्गुच् चेर्प्पदॆऩ्गिऱ क्रमम् तॆरियवेण्डुम्। प्रळयगालत्तिल् सूर्यादिगळ् ऎल्लाम् अऴिन्द पिऱगु, पिरमऩुम् अवऩोडु सत्यलोकत्तिलिरुप्पवरुम् मोक्षम् पोम्बोदु कीऴिरुन्दु अर्चिरादि मार्गत्तुक्कु प्रसक्ति यिल्लै; अङ्गु ऎप्पडि मार्गव्यवस्त्तै ऎऩ्ऩ अरुळुगिऱार् ऎऩ्रि आदिबदत्ताले सनगादिगळुळ्ळ लोकत्तैयुम् कॊळ्वदु। ऎ सूत्रगारर् gauriकळै विसारित्तिरुन्दुम् अर्चिरादिगदियै अळ्ळि कारियागप् पॊदुवागच् चॊल्लियिरुप्पदाल् अर्चिरादि मार्ग मत्ति यिलेये ऎरिगत्तिऱ्‌कुम् पोगक्कूडुमागैयाल् इम्मार्गमिल्लै यॆऩ्ऩ वेण्डा। पाञ्जरात्रत्तिल् अर्’ ऎऩ्ऱिरुप्पदाल् वेऱु मार्गमुमिरुक्कलाम्। कौषीक्किडायङ्गविद्यैयिल् स्वर्गलोक प्राप्ति पूर्वकमाग मोक्षप्राप्तियैच् चॊल्लुमिडत्तिलुम् अर्चि रादि मार्गम् ओदप्पॆऱ्‌ऱिरुक्किऱदु। प्रह्मादिगळ् मुक्तराम्बो। अवर्गळिऩिडङ्गळुक्कुक् कीऴेयिरुक्कुम् आदिवाहिग स्त्ता नत्तिऱ्‌कु अवर् इऱङ्गवेण्डियदिल्लै यागैयाल् एऩुम् अर्चिरादियिल् अंसमिरुक्कलाम्। पूलोकत्तिलिरुन्दु पोगिऩ्ऱवर्गळुक्कु मुऴु मार्गम्; मऱ्‌ऱवरुक्कु अवर् समीबत्तिलिरुक्कुम् आदिवाहिग स्त्तानत्तिल् तॊडक्कम्। क्रममुक्ति यिल् प्रकृति मण्डलत्तिल् faऩ। पिरगरमॆऩ्ऱ उपायानुष्टानत् ताल् मोक्षम् पोगिऩ् ऱवर्गळुक्कुम् इन्द न्यायमागुम्। विरजा नदियैक् कडन्द पिऱगु अप्राकृत शरीरम् पॆऱ्‌ऱुग रूपलोकङ् गळिल् कागगवु करणङ्गळैप् पॆऱ्‌ऱु मुडिवागप् परवासुदेवऩिडत्तिल् साळगम् पॆऱुदलॆऩ्गिऱ क्रममुगदयिल् प्रकृति मण्डलत्तिल् त विशेषमिल्लामैयाल् इन्द अर्चिरादि मार्गमे यिरुक्कलाम्। श्रीमत्रहस्यत्रयसारम् (f २१ ६०१ इक् क्रज ळ्ळळरिगळ् ऎागारिसुदऩाऩ इवऩुक्कु कळि ऩुक्कुप् पोले साणगमाग नाळ्दोऱुम् करिऩङ्गळल्लवागिलुम् इव् वुपायत्तिल् इऴियुम्बोदुळिवुगळिक्कागप् कऩ्ऩम् रिळसमा कैयाले कॊमाय्प् पुगक्कड वऩ पिऩ्बु, वरप्पोगिऱ क्रममुगदियै टेक्षिक्काद नम्बोऩ् ऱवर्गळुक्कुप् पोदुमाऩदु परमबत् त्तिल्बॊदुवाग उळ्ळ इव्वळवे। मोदादि प्राप्तिरूप विशेषमल्ल ऎऩ्ऱऱिविप्पदऱ्‌कागवुम् इव्वदिगारत्तिल् परमबदप्राप्ति मट्टिले निऱ्‌कामल् परप्रह्म प्राप्ति वरैयिल् त्तैक् कूऱियदाम्। इव्विडत्तिल् ऎळ् ऎऩ्गिऱ सारावळि - अर्चिरात्यदिगरण च्लोक त्तै नमदु सारार्त्त रत्न प्रबैयुडऩ् अनुसन्दिप्पदाम्। ऎळि मॆऩ्बदऱ्‌कु मार्गत्तिल् विशेषमॆऩ्ऱु पॊरुळ्। प्रह्मादिगळुक्कु अर्चिरादि मार्गम् तविर वेऱु मार्ग प्रसक्तियिल्लैये। taळारिऩ् ऎऩ्गिऱ आदिबदत्ताल् अङ्गङ्गु वरुम् नाग विशेषत्तैक् कॊळ्वदु। न्यास विद्यै यनुष्टिप्पवरुक्कुत् तैत्तिरीयत्तिऩ् मुडिविल् अर्चिरादि मार्गत्तिल् सॆल्लुम् पोदे उत्तरायणत्तिल् सॆल्लुम् वरुक्कु सूर्य सायुज्यमुम्, तक्षिणायऩत्तिल् चन्द्र सायुज्यमुम् अदिगमागक् सॊऩ्ऩदुम् नमक्कु अपेक्षिदमऩ्ऱु, नाम् अङ्गुळ्ळ मन्दरत् तैक् कॊण्डु परन्यासत्तै अनुष्टिप्पदिल्लैये कट्टळैगळ्= व्यवस्त्तैगळ्। वगुत्तु - पिरित्तु - विवरित्तु। इप्पडि मऱ्‌ऱवर् अऱिय वेण्डिय गतिविशेषादिगळ् नमक्कु अडेक्षि तमऩ्ऱॆऩ्ऱदाल् इव्वदि कारत्तिऱ्‌ सॊऩ्ऩ गतिविशेषादिगळै प्रपन्नर् अवच्यम् अऱियवेण्डु मॆऩ्ऱदागिऱदु। अदु, गतिसिन्दनम् पक्तिक्कुप् पोल् इङ्गुम् अङ्गमॆऩ्ऱ कारणत्तिऩालागिल् प्रपत्तिक्कु इतरापेक्षै सॊऩ्ऩदागुमे ऎऩ्ऩ- अऱिवदु सिन्दनमॆऩ्ऱ अङ्गाऩुष्टाऩत्तिऱ्‌काग वल्लवॆऩ्गिऱार् इक् कदीदि इदऩाल् इदऱ्‌कु गतिविशेषादिगारमॆऩ्ऱे पॆयर् तगुमॆऩ्ऱु तॆरिगिऱदु सिन्द नम् अङ्गमागाविट्टालुम् गतियै इव्वदिगारत्तिल् सिन्दिप्पदाल् गतिचित्तनादिगारमॆऩ्ऱु पॆयरिरुक्कलामे यॆऩ्ऩिल्। अप्पोदु ऎल्ला अदिगारत्तिलुम् सिन्दनबदम् सेर्क्कलाम्। विशेषबदम् आवच्यगम्। इदऩालेये मेलदिगारत् तॊडक्कत्तिल् इक्गतिविशेष त्ताले ऎऩ्ऩप्पोगिऱार् रारिगळ् ऎऩ्गिऱ आदिबदत्ताल् पुण्य पाबङ्गळुक्कु तूरम् सागरम् इडैयिडैये राजोबसारङ्गळ् लागुग- इवऱ्‌ऱिऩ् अनुसन्धानत्तैक् कॊळ्वदु। कॆ पॊदुवाग मोबलम् ऎऩ्बदैविड इव्विरिवुडऩ् अनुसन्दित्ताल् रुचि यदिगमामागैयाल् उत्कड (पलमाऩ) टरवृत्ति युण्डागुम्। उपायानु ष्टानत्तिऱ्‌कुप् पिऱगु मिव्वनुसन्धानम् ताऩे वरुम्। विवाहत्तिले अबिरुचियुळ्ळवऩ् निच्चयमाऩ पिऱगु विवाहम् नडक्कुम् नाळ् वरैयिल् अदु विषयविसारमिल्लामले वाळाविरुप्पाऩो? ऎत्तऩैयो मनोरत् " ७६ ५०२ ळात्तुडऩ् (२१) कण्णालत्तुक्कु नाळ् ऎण्णि यिरुक्कुमाप्पोले तिगरिऩ्agकळविऩळग माय् इप् पुरुषार्त्तम् पॆऱप् पोगिऱोमॆऩ्गिऱ रात्तै विळै वित्तुक् कॊण्डु ऎत्रसमायिरुक्कुम् आगैयाल् इङ्गु त्तालुम् इवऩुक्कु ऎारियारिऩि युण्डु। “कऩिऩ् कारिक्ऩे <in fakattan: । करियऩ्:” ऎऩ्ऩुम् पडि पिराट्टि इरुन्द इरुप्पु इवऩुडैय तुक्कु मुडिळ्युम्। नडैबॆऱवङ्गि पगलॊळिना ळुत्तरायणमाण्डु इडैवरु काऱ्‌ऱिरवि यिरविऩ्बदि मिऩ् वरुणऩ् कुडैयुडै वाऩवर्गोमाऩ् पिरसाबदि यॆऩ्ऱिवराल् इडैयिडै कोगङ्गळॆय्दि यॆऴिऱ्‌पद मेऱुवरे। श्रीमत्रामायणत्तिल् ङ्गळै यडुक्किक् कॊण्डु ताऩे यिरुप्पाऩ्। अदु विवाहत्तिऱ्‌कु अङ्ग मिल्लैये। अदुबोल् इदु ताऩाग अपेक्षिक्कप्पट्टदागुम्। आगैयाल्= इच्चिन्दनम् अङ्गमऩ्ऱागैयाल्- विशेष ज्ञा नमिरामलुम् प्रवृत्ति युण्डागैयाल्; MIHQTमाऩ योजदैयिल् सीदैक्कु रामप्राप्तियै जीवऩुक्कु प्रह्म प्राप्तियागच् चॊल्लुव ताल् अदैये निदर्शनमागक् कूऱुगिऱार् रामऩ् fafar- रिसु। तऩ्ऩैयुम् सीदैयैयुम् नऩ्गु उणर्न्दवऩ्, तऩ्ऩैप् पॆऱ विरुक्कुम् जीवऩुडैय निलै यऱिन्द पिराऩागिऱाऩ्। सीदै नेरागप् पोगवागामऱ्‌ पोऩालुम् आसैयागिऱ रदङ्गळेऱिच् चॆल्गिऱाळ्। अन्द रदत्तिऱ्‌कुक् कुदिरैगळ् सङ्गल्प्पङ्गळे, अवळ् ऎप्पडि सिन्दिक्कामलिरुक्क मुडिय विल्लैयो अदुबोल् मुमुक्षवुम् इच्चिन्दऩैयिलेये आऴ्न्दिरुप्पा ऩॆऩ्ऱबडि। अपेक्षिदचित्ति = इष्टबल प्राप्ति। अदिगार सङ्ग्रहप्पासुरम् नडै इदि, नडै पॆऱ -प्रह्म नाडि यागिऱ तलैवासलाले पुऱप्पट्टु नडैयैप् पॆऱ्‌ऱ पिऱगु, अङ्गि = अक्ऩि, पगल् - अहस्सू, ऒळिनाळ्- निलावुळ्ळ पक्षम्। अदऩ्मेल् उत्तरायणम्। पिऱगु आण्डु-संवत्सरम्। इडैवरुम्-vca रियऩमॆऩ्ऱु संवत्सरत्तिऱ्‌कु मेल् सूर्यऩैच् चॊल्ल वेण्डुमा यिऩुम् काग ऎरिय ऎऩ्ऱ वाक्यत्तै अनुसरित्तु संवत्सर आदित्यर्गळुक्कु नडुविल् वन्दु सेर्न्द काऱ्‌ऱु - वायु; इरवि - रवि = सुर्यऩ्। इरविऩ्बदि-इरवुक्कुप् पदियाऩ चन्द्रऩ् ऩ् - मिऩ्ऩल् = वैत्युद पुरुषऩ्; वरुणऩ्। पिऱगु कुडै उडै वाळवर् कोमाऩ् - त्रैलोक्य एकच्चत्रादिबदियाऩ तेवेन्द्रऩ्। इवऩ् त्वारबालगऩाऩ इन्द्रऩल्लऩॆऩ्बदऱ्‌काग इव्विशेषणम्। प्रजाबदि- प्रह्मा। इवर्गळ् मूलम्- इडैयिडै - नडु नडुवे ऒव्वॊरु आदि वाहिगरिडत्तिलुम् पोगङ्गळ्- अवर्गळ् समर्प्पित्त उबहारङ्गळै ऎय्दि - पॆऱ्‌ऱु। ऎऴिल् पदम् - उज्ज्वलमाऩ परमबदम्। मोक्षम् सॆल्लुगिऩ्ऱवर् एऱुवर्। ६०० श्रीमदरहस्यत्रयसारम् (aa) ३१ पितृपथघटीयन्त्रारोहावरोह परिभ्रमैः निरयपदीयातायातक्रमैश्व निरन्तरैः । अधिगतपरिश्रान्तीन् आज्ञाधरैरतिवाह्य नः सुखयति निजच्छायादायी स्वयं हरिचन्दनः ॥ इति कविता किङ्क सिंहस्य सर्वतन्त्र स्वतन्त्रस्य श्रीमद्वेङ्कटनाथस्य वेदान्ताचार्यस्य कृतिषु श्रीमद्रहस्यमयसारे निर्याणाधिकार एकविंशः ॥ २१। श्रीमते निगमान्तमहा देशिकाय नमः ६०३ कीऴे इऴन्द इऴवॆल्लाम् तीर ऎऩ्ऱ इऴवुगळै विरित्तुरैक् किऩ्ऱाराय् गति विशेषत्ताल् पॆऱुम् पलऩै सङ्गरहिक्किऱार्। fuaऩिऩ्। :- सन्दन वृक्षम् पोलुम्, हरिसन्द नमॆऩ्गिऱ कल्पवृक्षमे यॆऩ्ऩुम्बडियुम् इरुक्कुम् :- ऎम्बॆरुमाऩ्। सर्:- इडैविडामल् तॊडर्न्दु वरुम् fपुसा ॥। ऎरिगर्:- स्वर्गलोकम् पोगवाऩ तूमादि मार्गत्तिल् इडैयिल् पितृक्कळ् सेर्न्दिरुप्पदाल् fuarरमॆऩ्ऱुम् सॆय् मॆऩ्ऱुम् सॊल्लप्पडुम् एरिगार्म्। अदुवागिऱ ऎऩ एऱ्‌ऱ त्तिल् ऎङ्ग - तण्णीर् ऎडुत्तुक्कॊण्डु साल् एऱुवदुम् इऱङ्गु वदुम् पोल् कर्मङ्गळै परित्तुक्कॊण्डु जीवऩ् सॆय्युम् कदागदङ्ग ळागिऱ प्रमणङ्गळालुम् ई-नरगमार्गत्तिल् सॆय्युम् ara ara ईर् :- मुऱैये वरुम् पोक्कु वरवुगळालुम् अळिगाळिअस अडैयप् पट्ट कळैप्पै युडैयवर्गळायिरुन्द ई:- उपायानुष्टानम् तुळ्ळ नम्मै अरार्:-तऩ् आज्ञैयै सिरसावहित्तु अदिवहनम् सॆय्गिऩ्ऱ मुदलिगळैक् कॊण्डु - अन्द कदागद स्त्ता नङ्गळै यॆल्लाम् कडक्कवैत्तु, ऐर्-तऩदु तयावात्सल्यादि मूलमाग - सि- तऩ्ऩुडैय निऴलैक् कॊडुप्पवऩाय् fa-आनन्दप्पडुत्तु किऱाऩ्। तत्त्व ज्ञानिक्कु नरगत्तुक्कु एऱ्‌पट्ट कदागदमुम् स्वर्ग कदागदमुम् सममागुम्, अङ्गुळ्ळ निऴलुम् ताबत्रयम् कॊडुप्पदाले वॆय्यिले। परमबदत्तिल् तेजोरासियायिऩुम् ऎम्बॆरुमाऩ् अळिप्पदु अवऩुडैय निऴल्। ’ affa fagक:’ ऎऩ्ऱबडि अवऩे सादु कळुक्कॊरु निवास वृक्षम्। ’tand’ ऎऩ्ऱबडि अवऩिरुक्कच् चॆय्वदु अवऩ् निऴलिलाम्। अवऩुडैयच् चायै यॆऩ्बदऱ्‌कु अव ऩुडैय सायल् अवऩोडु परमसाम्यम् ऎऩ्ऱुम् पॊरुळाय् परमसाधर्म्य त्तै यळिक्किऱाऩ् ऎऩ्ऱदुमाम्। गतिविशेषादिगारम् मुऱ्‌ऱुम्। २१ श्रीमते निगमान्दगुरवे नम: परिपूर्ण प्रह्मानुबवादिगारम् २२ मुऩ् अदिगारत्तिल् अमा नवऩॆऩ्ऱ आदिवाहिगऩ् परप्रह्म प्राप्ति वरैयिल् सॆय्विप्पदाल् परमबदम् सॆऩ्ऱ पिऱगु परप्रह्म पर्यङ्गा ६०४ यत्तुडऩ् (२२) श्रीमते निगमान्तमह देशिवाय नमः