११ परिकरविभागाधिकारः

परिगरविबागादिगारम् ११। १११०१ इयान् इत्यम्भूतस्सकृदयमवश्यम्भवनवान् दयादिव्याम्भोधौ जगदखिलमन्तर्यमयति । भवध्वंसोदूदुक्ते भगवति भरन्यासवपुषः प्रपत्तेरादिष्टः परिकर विशेषः श्रुतिमुखैः ॥ २६। श्रीमते निगमान्द कुरवे नम: परिगरविबागादिगारम् ११। ३५३ मुऩ् अदिगारत् तॊडक्कत्तिले अदिगारविशेषम् मुदलाऩवै यिरुक्कुम्बडि अऱियवेण्डुम् ऎऩ्ऱविडत्तिल् मुदलाऩवै यॆऩ्गिऱ सॊल्लिल् करुदप्पट्टवऱ्‌ऱिल् परिगरविशेषम् सेर्न्ददागैयाल् अदै यऱिविक्किऱार् इव्वदिगारत्तिल्। र७ऩ्: सत्fi ऎऩ्ऱबडि याल् अङ्गमे यिल्लै ऎऩ्ऱुम्, एवु fa: ऎऩ्ऱबडि आऱुमे प्रपत्ति यागैयाले सरियागङ्गळ् पोल् इवै समप्रदा नमागुम्, ; परिगरङ्ग ळागा ऎऩ्ऱुम्, आनुकूल्य सङ्कल्पादिगळ् उण्डाऩालुम् प्रपन्नर् कळुक्कु अवै ऎप्पोदुमे यिरुक्कुमागैयाल् अवऱ्‌ऱै अङ्गमागक् कॊण्डाल् प्रपत्ति यॆऩ्ऩुम् उपायत्तिऱ्‌कु यावज्जीवा नुष्टा नम् प्रसङ्गिक्कुमॆऩ्ऱुम्, इवै सम्बाविद स्वबावङ्गळे - अदावदु प्रायिगमाग वरक्कूडियवै यॆऩ्बदे सॆय्दाग वेण्डियदिल्लै यॆऩ्ऱुम् वरुम् शङ्कैगळैप् परिहरिक्किऱाराय् प्रमाण पलत्ताले परिगरमाग इसैयवेण्डुमॆऩ्गिऱार्। इयान् इदि। दयादिव्याम्भोधी- करुणैक्कुच् चिऱन्द कडलायुम्। (निर्हेतुक कृपै युडैयऩायुम्) अळिक् कia - ऎल्लावुलगैयुम् असa: पुसळि-उळ्ळिरुन्दु नियमिक्किऩ्ऱवऩायुम् (करुणैयिरुप्पदाले व्याजम् एऱ्‌पडुवदऱ्‌काग अज्ञाद सुकृतादि प्रवर्त्तिप्पवऩायुमॆऩ्ऱबडि) अवुऩ्स-सेgक-संसारत्तै अऴिप्पदिल् मुयऱ्‌सियुडैयऩायुम् (जायमा नकटाक्षम् मुदल् आचार्य उपदेशम् वरैयिल् पॆऱुवित्तवऩायुमॆऩ्ऱबडि) अai - तयैक्कु एवल् तेवै सॆय्युम् षाट्कुण्यमुडैयऩुमाऩ श्रीमन्नारायणऩिडत्तिल् आगिऩ्ऱ, Taags:-परसमर्प्टणमॆऩ्गिऱ निक्षेपत्तै स्वरूपमाग वुडैय रवु:-प्रपत्ति यॆऩ्गिऱ धर्मत्तिऱ्‌कु कळिऩऎळ:-सिल अङ्ग ङ्गळ्, gfag:- वेदत्तै मूलमागवुडैय प्रमाणङ्गळाले इन्द इन्द स्वरूपमुडैयदॆऩ्ऱुम् -इत्तऩै ऎण्णिक्कैयुडैय तॆऩ्ऱुम् ऎऩ्ऱा:- इप्पडिप्पट्टदु- अदावदु इन्द कारणमूलमाग वुण्डागि इव्विद उपयोगत्तैच् चॆय्गिऱदॆऩ्ऱुम् ऐ ऒरुदरम् ळाऩ्-विडामल् -(अनुष्टानमूलमाय्) इरुप्पै युडैयदॆऩ्ऱुम् अरिसि:- उपदेशिक्कप्पट्टिरुक्कुम्। प्रपत्तिक्कुप् परिगरङ्गळ् ऐन्दा कळिल् F-४५

३५४ ऎण्णत्तुडæ (!१) इव् विद्यैक्कुप् परिगरमावदु -, रसमुम्, कर्णमुम्, ईरिऩमुम् मुम्। यिरुप्पदाल् ऐन्दु ऎऩ्ऱे सॊल्ललामे। ऩई ऎऩ्ऱु अस्पष्टमागच् चॊऩ्ऩदु ऎऩ् ऎऩ्ऩिल् - पॊदुवाग प्रपत्तिक्कु ऐन्दु अङ्गङ्गळे याऩालुम् इङ्गु उत्तरार्त्तत्तिऩ्बडि मोक्षार्त्तमाऩ प्रपत्तिक्कु सात्त्विगत्यागत्तोडु सेर्न्दु आऱु अङ्गङ्गळागैयाल् इरण्डुविद विबागत्तिऱ्‌कुम् पॊदुवागच् चॊऩ्ऩदु। पुऴुक् काळि ऎऩ्ऱदिऩाले मोक्षार्त्तमागाद प्रपत्तिक्कु ऐन्दु अङ्गङ्गळिल्लामलुमिरुक्कलाम्। ऩदिर्वु ऎऩ्ऱु प्रपत्ति यल्लाददैयुम् प्रपत्ति याग पावित्तुक् करुणैयिऩाले पलऩळिप्पारुमुण्डु। आमुष्मिग पलत् तिऱ्‌कागच् चॆय्युम् प्रपत्तियुम् ऐन्दु अङ्गङ्गळोडु सेरामऱ्‌पोऩालुम् नामसङ्गीर्त्तनादिगळुक्कु मेम्बट्टदागैयाले सिल अदिगारिविषयत् तिले ईच्वरऩ् पलऩळिक्कलाम्। मोक्षार्त्तमाऩ विषयत्तिले ऎसऩ परमया वापि प्रपत्त्या वा A ऩ् ऎऩ्ऱु वेऱु उपायत्ताल् मोक्षमिल्लैयॆऩ्ऱु अऱुदियिडप्पट्टबडियाल् ‘पुगगल्गाऩ् करि aरिसुसaऩि’ ऎऩ्ऱ न्याय माय् मोक्षार्त्तमाऩ उपायम् साङ्गमागच् चॆय्यवेण्डियिरुप्पदाल्, ‘मोक्षत्तिल् अङ्गविगलमाऩ उपायत्तिऱ्‌कु इव्वळवु: पूर्णाङ्गमाग विरुन्दाल् पूर्णमोक्षम्’ ऎऩ्ऱु पेदम् सॊल्ल मुडिया तागैयाल् सर्वाङ्ग सम्पूर्णमागवे सॆय्यवेण्डुमॆऩ्गिऱ वासियै यऱिविप्पदऱ्‌ काग अवुऩ्सि्त्तक् ऎऩ्ऱदु। परन्यासमॆऩ्बदु ऒरुदरमे सॆय्यप्पडुम्। सरिरम् पोल् (कॊडुत्त वस्तुवै मीण्डुम् कॊडुप्पदु पोल्) ऒरुदरम् न्यासम् पण्णप्पट्ट परत्तै मीण्डुम् न्यासम् सॆय्वदु सात्यमऩ्ऱागैयाले ऒरे तरमागुम्। अदऩाले अदऩ् अङ्गङ्गळुम् अत् तोडु सेर्त्तु अनुष्टिक्कप्पडुवदाल् ऒरु तरमे। आर्त्त प्रपन्न ऩुक्कु ऒरुदरम् अनुष्टानम् पोदुमागिल् अवऩैविड मऱ्‌ऱवर्क्कु वरुम् पलऩ् अदिगमल्लवागैयाले अङ्गङ्गळै आवृत्ति सॆय्वदु ऎदऱ्‌काग? वस नमुम् ‘सकृतेव’ ऎऩ्ऱु उळदु। आगैयाल् ऎ ऎऩ्ऱदाम्। अरिगऩ्: इदि, श्रुतियिल् इन्द परिगरङ्गळै विरिवागच् चॊल्लुमिडम् काणामऱ्‌ पोऩालुम् पाञ्जरात्रादिगळिले वॆगु विरिवा यिरुप्पदाल् मूल श्रुतियुण्डु ऎऩ्ऱिसैय वेण्डुम्। मुदलिल् सलोकत्तिल् परिगर स्वरूपत्तैक् कुऱिक्कुम् अऩ् ऎऩ्गिऱ सॊल्लिऩ् पॊरुळ् उरैक्कप्पडुगिऱदु इव्विद्यैक्कु ऎऩ्ऱु। इव् वैन्दुम् निक्षेपमॆऩ्बदोडु सममागच् चॊल्लप्पट्टिरुप्पदाल् अदऱ्‌किवै परिगरमॆऩ्बदु ऎङ्ङऩे? षट्विदा सरणागदि: ऎऩ्ऱदाल् ईर् ऎaऩियुगम् ऎऩ्बदु पोल् ऒव्वॊऩ्ऱुम् सरणागदियाय् तऩित्तऩिये यनुष्टिक्कक्कूडियदायिरुक्क, ऎल्लाम् सेरुवदु ऎदऱ्‌काग? अङ्गाङ्गि पावमिरुन्दालुम् इवऱ्‌ऱिल् वेऱॊऩ्ऱु एऩ् अङ्गियायिरुक्कक्कूडादु ऎऩ् श्रीमत्रहस्यत्रयसारम् (au) ११। ३५५ इव्विडत्तिल् “सरिगऩै कयुऩ् ऊा रिगळ् कऩ् ऎळ ऎणारिā:” सऩक्कळिऱ्‌ सॊल्लुगिऱ मुम् मॆऩ्ऩुमा पोले कालयागक् कडवदॆऩ्ऩुमिड मुम् इवऱ्‌ऱिल् इऩ्ऩदु ऒऩ्ऱुमे afs, saङ्गळ् अङ्गङ्गळॆऩ्ऩुमिडमुम्, “निक्षेपापरपर्यायो न्यासः पञ्चाङ्गसंयुनः । सन्न्यासस्त्याग इत्युक्तः सम्न्यासस्त्याग इत्युक्तः शरणागतिरित्यपि ॥” ऎऩ्गिऱ च्लोकत्तालेमाग सॆयुम्। इव्विडत्तिल् “ऩ पा व Falsq॥ कैरिक् कत्r aflat " ऎऩ्ऱु अरिञ्जऩ्गमाऩ किऱ शङ्कैयैप् परिहरिक्किऱार् इव्विडत्तिल् इत्यादियाल्। मुऩ्वाक्य त्तिल् च्लोकत्तिलुळ्ळ आत्म निक्षेपत्तै विट्टदु अदु परिगरमऩ् ऱागैयाल्। कडैसियिल् कूऱिय कार्प्पण्यत्तै मूऩ्ऱावदागक् कूऱियदु मुडिवाग अनुष्टिक्कुम् मुऱैयै यनुसरित्ताम्। षट्विदा ऎऩ्बदु आऱु अंसङ्गळुळ्ळदॆऩ्बदैये सॊल्लुम्। अवऱ्‌ऱिऱ्‌कु समुच्चयमा विकल्पमा ऎऩ्बदै वेऱु प्रमाण मूलमागवे यऱियवेण्डुम्। अष्टा ङ्गयोगमावदु पक्ति ; अदिल् अङ्गङ्गळ् अवयवङ्गळ् = भागङ्गळ् ऎट्टु; अवऱ्‌ऱिलडङ्गिय समादिये अङ्गियागुम्। ऎऩ्ऩुमिडम् ऎऩ्गिऱ विषयमाऩदु। इऩ्ऩदॊऩ्ऱुमे = आत्म निक्षेपमे। rata। मुन्दिय च्लोकम् अहि पु।सम्।मी-३७।२८ इदु लक्ष्मीदन्दरम् १७-७४-र ऎऩ्ga:- आनुकूल्य सङ्कल्पादि अङ्गङ्गळ् ऐन्दोडु कूडिय Aa:निक्षेप मॆऩ्गिऱ वेऱु पॆयरैयुडैयदाऩ ura:-परन्यासम् सन्नियासम् त्यागम् सरणागदियॆऩ्ऱुम् सग:- सॊल्लप्पडुम्। इन्द च्लोकत्तिल् परन्या सत्तिऱ्‌कु ऐन्दु अङ्गङ्गळ् ऎऩ्ऱदाल् परन्यासम् अङ्गियॆऩ्ऱु स्पषड मायिऱ्‌ऱु। न्यायनिरपेक्षमाग इदि। इव्वस नमिरामऱ्‌ पोऩालुम् ऎल्लाम् सेर्त्तु अनुष्टिक्क वेण्डुमॆऩ्ऱेऱ्‌पट्टबोदु समप्रधान मा इल्लैयावॆऩ्ऱु विसारित्ताल् अर्थ स्वबावत्तालुम् लोक त्रुष्टियालुम् परन्यासम् अङ्गि यॆऩ्ऱु तॆरियवरुम्। इदै मेले लोकाऩुबवत्तै यिट्टुक् काण्बिक्कप् पोगिऱार्। स्पष्ट वचनमिरुप्प ताले अन्द युक्ति निरूपण च्रमम् वेण्डा ऎऩ्ऱबडि। ऐन्दु ऎऩ्ऱु नेरागच् चॊल्लामल् Hq ऎऩ्ऱु पॊदुवागच् चॊऩ्ऩदु मोक्षार्त्त प्रपत्तियिल् आऱावदु अङ्गमुण्डागैयाल् ऎऩ्ऱ करुत्ताले अव्वङ्ग त्तैयुम् कूऱुगिऱार् इव्विडत्तिल् इदि। ाळ् इदि अहि-सम्। ५२-१३ ऎर्रगळरगऩ् - परमबुरुषऩैक् कुऱित्तु नाऩ् २८ वणङ्गु किऱेऩ् ऎऩ्ऱु यादॊऩ्ऱो इदुवाऩदु ईई -ऎऩक्कु ऎa vfal:- निलैयाऩ पुरुषार्त्तमागुम्। अल्लदु स्वाबाविग कार्यमागुम्। {ā: अऩ- इदैविड वेऱाऩ fa:- पलमाऩदु Fi-ऎऩक्कु वेण्डा ई - ऎऩ्गिऱ अऩ्-पल त्यागरूप अङ्गमाऩदु ऎऩ उयर्न्ददागच् चॊल्लप्पट्टदु। वेऱु पलऩैप् पॆऱ विरुप्पमाऩदु रिवुळ्

८५६ ऎरिणत्तुडऩ् (११) तरम् सिजाषीमाऩ असात्तिले यगम्। नारिऩोम् कर्गाम्मुदलाग रियङ्गळॆल्लावऱ्‌ऱिलुम् वरुगैयाल इव् अनु सन्धानम् मुमुक्षवुक्कु ऎबऩ्यिले सुरियुम्। इन्द अङ्गत्तिऱ्‌कु विरोदियागुम्। कीऴे ळ्ळिऩ्: sऩ् ईसर ऎाग’ ऎऩ्ऱु मेम्बट्टवऩैक् कीऴ्प्पट्टवऩ् नमस्कारम् सॆय्वदु स्वद: प्राप्तमॆऩ्ऱु सॊऩ्ऩदाल् ऒरु सॊऩ्ऩदाल् ऒरु प्रयोजऩत्तैयुम् उत् तेसिक्कामल् इदु नमक्कु स्वरूपमॆऩ्ऱु प्रीतिपूर्वकमाग “नम इत्येव वादिन:” ऎऩ्ऩप्पट्ट मुक्तर्गळ् पोले प्रणामम् सॆय्गिऱबडियाल् अङ्गुप् पलत्तिल् आसै किडैयादु। प्रपत्ति इवऩ् अनुष्टिक्कुम् पोदु इदु स्वरूप प्राप्तमॆऩ्ऱु सॆय्वदिल्लैये; अप्पडियिरुक्क प्रणामम् पोले इन्द क्रिया नुष्टा नम् तविर वेऱु पलऩिल्लै यॆऩ्ऩक्कूडुमो ऎऩ्ऩिल् - प्रपत्तियुम् मोक्षार्त्तमाऩालुम् प्रीतिपूर्वम् सॆय्गिऱबडियाल् स्वयम्ब्रयोजनमागलाम्। स्वर्गादि पलऩ्गळै अपेक्षिक्कविल्लै यागैयाले वेऱु पलऩिल्लै यॆऩ्ऩलाम्। मोक्षबलऩै यपेक्षि तिरुन्दालुम् शेषियिऩुडैय उगप्पुक्कागवे अपेक्षित्तबडियाल् तऩक् काग अपेक्षिक्कप्पडुवदॊऩ्ऱुमिल्लैयॆऩ्गवॆऩ्ऱु निर्वहिप्पर्। इङ्गु ऎऩ्ऱविडत्तिल् इव्वाऱु करुत्तुमागलाम्। प्रणामादिगळ् सॆय्युम्बोदु मोक्ष्पलऩुक्कागक् कूड अदैच् चॆय्यामल् स्वयम् प्रयो जनमागच् चॆय्गिऱबडियाल् अङ्गु ऎप्पडि पलत्यागरूप अङ्गम् चित्तिक्किऱदो अदुबोल् निवृत्ति धर्मङ्गळॆल्लाम् मोक्षार्त्त माऩालुम् इतर क्कत्यागत्तुडऩ् सेर्न्दिरुक्क वेण्डुमॆऩ्ऱदे। आग प्रह्वीबावत्तै त्रुष्टान्दमागच् चॊऩ्ऩदाल् इन्द च्लोकम् प्रपत्तिबरमागवेण्डा। आऩालुम् नमच्चप्तत्तिऱ्‌कु प्रपत्ति यॆऩ्गिऱ अर्थत्तै निरूपिक्कुम् प्रगरणमिदु ऎऩ्गिऱ करुत्ताले इन्द च्लोकत् त्तिलुम् प्रह्वीबावमाऩदु प्रपत्ति यॆऩ्ऱु उरैक्किऩ्ऱऩर्। मोक्षा र्त्तमाऩ ऎऩ्गिऱ विशेषणम्, वेऱु पलऩुक्काऩ प्रपत्तियिल् वेऱु पलऩै त्यागम् सॆय्यमुडियादागैयाले अङ्गु इन्द सात्त्विग त्याग मिल्लैयॆऩ्बदऱ्‌काग। उलगिल् त्रुष्टान्दमाऩ नमस्कारत्तिल् कत्याग मॊऩ्ऱे अनुबव चित्तमागुम्; कर्त्रुत्व त्याग ममदात्यागादिगळ् अङ्गेयिल्लै। अदऩाल् अ।हि। सम्हितैयिल् अवै विडप्पट्टालुम् प्रमाणान्दरत्तैक् कॊण्डु नग त्याग-सङ्गत्याग -कर्त्रुत्वत्याग- पलोबायत्व त्यागरूपमाऩ सात्विग त्यागम् निवरुत्ति धर्मङ्गळुक्कुप् पॊदुवागैयाल् अवऱ्‌ऱिऱ्‌कु उपलक्षणमॆऩ्गिऱार् कऩयाल् कत्याग मावदु मोक्षम् तविर वेऱॊऩ्ऱै इदऱगुप् पलऩागक् कॊळ्ळामै। सङ्गत्यागमावदु करि ई। ऎऩ्गिऱ ममदात्यागम्। आदिबदत्ताले कऩ्बायत्वत्तैक् कॊळ्ग। यागमावदु इक्कर्मा इप्पुल ऎऩ् ६६ श्रीमत्रहस्यत्रयसारम् (fec) ११ या ८५७ शरण्य इङ्गुप् परिगरङ्गळाऩवऱ्‌ऱिल्दुक्कुम् ऎदॆऩत् तुक्कुम् वुम् f:ऎरियैप् पऱ्‌ऱ क्कळाले ररम् पण्णवेण्डुम्बडि इवऩुक्कु उण्डाऩ जीळाम्, इत् ताले “कदऩ् fauglacia:” ऎऩ्गिऱबडिये काळिगाम् fाम्, ऎर्णमावदु, मुऩ्बु सॊऩ्ऩ अागळुडैय ामादल्। अदडियाग वन्द ऎरियादल् कगगायदऎयादलाय् निऩ्ऱु ऩुडैय कणमुमाय्। “कऩ्वा tar” ऎऩ्गिऱ ऩुक्कुक् कारणमऩ्ऱु; व्याजमात्तिरमॆऩ्बदु। इऩि ऎऩ्ऱा: ऎऩ्ऱदै इव्वङ्गङ्गळुक्कु इदु कारणम्, इदु कार्यम्। कार्यमावदु अङ्गत् तिऩाल् अङ्गिक्कु नेरुम् उपकारम्। ऎऩ्ऱदै विवरिक्किऱार्। मुदल् इरण्डु अङ् गङ्गळुक्कु निबन्द नम् = कारणम् तऩक्कुळ्ळ भगवत्शेषत्व ज्ञानम्। शेषऩाऩवऩ् शेषिक्कु अनुकूलमाय् प्रदिगूलमागामलिरुप्पदु सहज मऩ्ऱो? आनुकूल्य सङ्कल्पत्तिऩाल् विधिक्कप्पट्ट कार्यङ्गळिल् प्रवृत्ति सॆय्वदाले अवऩै यनुवर्त्तिक्किऱाऩ्। प्रादिगूल्य वर्जनम् सॆय्युम् पोदु वेण्डा ऎऩ्ऱ कार्यत्तिलिरुन्दु निवृत्ति यडैगिऱबडियाल् निवृत्ति मूलमाग अवऩ् उगप्पुक्कु आगिऱाऩ्। आग इरण्डिऱ्‌कुम् शेषत्व ज्ञानम् कारणमॆऩ्ऱदायिऱ्‌ऱु। अदऩालेये श्रीमन्नारायण ऎऩ्ऱ विडत्तिल् स्वामित्वत्तै यऱिविप्पदाल् आनुकूल्य सङ्गल्प्प।प्रादिगूल्य वर्जनङ्गळ् किडैक्कुमॆऩ्बर्। ऎऩमवदु शेषत्वम्। इऩि इव्विरण् डिऱ्‌कुम् उपयोगत्ऩदक् कूऱुगिऱार् इत्ताले इदि। इत्ताले इदि। र्= आनुकूल्येतराभ्यां आनुकूल्य सङ्कल्प-प्रादिगूल्यवर्जनङ्गळाल् रवुस:- आज्ञैयै मीऱुवदॆऩ्गिऱ दोषत्तिलिरुन्दु faईgia:- निवृत्तियाम्। परन्यासम् सॆय्गिऱवऩ् स्वामिक्कु अडङ्गियिरुक्कवेण्डुम्। अदु इन्द सङ्कल्पङ् गळाल् किडैक्किऱदु। अबाय निवृत्तियैच् चॊऩ्ऩार्; उपाय निवृत्ति रूपगार्यम् कार्बण्यत्ताले यॆऩ्गिऱार् कच्चरि। ऒरुवऩ् तऩ्ऩिड त्तिल् तयै वैक्क वेण्डुमाऩाल् तऩ्ऩुडैय तुर्दशैयै यवऩुक्कु इरक्कम् वरुम्बडि तॆरिविक्कवेण्डुम्। इवऩुक्कु अदिगारमाग आगिञ् जन्यत्तैक् कीऴे सॊऩ्ऩार्। अदै मऱवामल् निऩैत्तुक् कॊळ्वदे कार्बण्यम्। आऩाल् ईच्वरऩ् तविर मऱ्‌ऱवरै सरणमडैयुम्बोदु आकिञ्चन्यत्तै निऩैत्ताल् मट्टुम् पोदादु। अन्द ज्ञा नम् उळ्ळे यिरुप्पदऱ्‌कुत् तगुन्द कुऱि मेले वेण्डुम्। अदै इरण्डुविदमागक् कूऱुगिऱार् ऎऩ् ऎऩ्ऱु। ताuga = तऩ्ऩुडैय कार्बण्यम् तोऱ्‌ऱुम् पडि पल्लैक्काण्बिप्पदु मुदलाऩवै। आग कार्बण्यमाऩदु ईळऩिम्। उपायत्तै ऎदिर्बारामले पलऩळिक्कुमळविऱ्‌कुक् कारुण्यत्तै विरुत्ति सॆय्गिऱदु। इदुवुम् इदऩ् पलऩाम् कण्-कार्बण्यमॆऩ्गिऱ अङ्गत्तिऩाल् -इव्विडत्तिल् Sēईर्-पक्ति मुदलाऩ उपायत्तिऱ्‌कु fa- ऎ विडप्पडुगै, ÅRar-सॊल्लप्पट्टदु। (ल।त। १७।७७।) कार्प्पण्यमॆऩ् ३५८ पडिये पिऩ्बुम् ळणत्तुडऩ् (११) पदैक्कुम् ाोगमायिरुक्कुम्। २३ ऎरियुऎम्, “अवरिऩ् कqवुग” ऎऩ्गिऱबडिये अणि यिडाद अरागमुमाय्प् पिऩ्बु निऩ्ऩक्कुम् उऱुप्पायिरुक्कुम्। किऱ आकिञ्चन्यानुसन्धानत्तिऱ्‌कुक् कारणम् पक्तिविषयत्तिल् अज्ञान- असक्तिगळ्। अदऩाल् उपायविनिवृत्ति मुऩ्ऩमे चित्तम्।आऩालुम् अदऩु टैय अनुसन्धान मिराविडिल् सक्ति प्रमदत्ताले मीण्डुम् इऴियनेरुम्। कल्पगोडि कालमाऩालुम् नाऩ् अगिञ्जनऩे ऎऩ्गिऱ अनुसन्धानम् तॊ टर्न्दाल् अदऱ्‌कुप् पलऩ् मीण्डुम् उपायत्तिल् ऎप्पोदुम् इऴियामै यॆऩ्ऱबडि। इदे पिऩ्बुम् अनन्योबायदैक्कुमॆऩ्ऩप्पडुगिऱदु, उम् ऎऩ्ऱदाले कारुण्य उत्तम्ऎऩार्त्तम् ऎऩ्ऱदऱ्‌कु समुच्चयम्। इऴिन् दाल् परत्तैक् कॊण्डबडियाले परन्यासम् कॆडुमॆऩ्ऱ करुत्तु। आनुकूल्य सङ्कल्प-प्रादिगूल्य वर्जनङ्गळ् स्वामित्व मडियाग वरुगिऱ पडियाल् पक्तऩुक्कुम् पॊदुवागुम्। इदु इवऩुक्कु असादारणम्। आगिञ्ज् नयमिरुक्कुम् पोदुम् काप्पाऩ् ऎऩ्गिऱ नम्बिक्कैयागिऱ महा विच्वासत्तिऱ्‌कु मुऩ्ऩे आकिञ्चन्य ज्ञा नम् वेण्डियिरुप्पदाल् इदैक् कूऱि महाविच्वासत्तैक् कूऱुगिऱार्। -रक्षिप्पाऩॆऩ्गिऱ ४ ura विच्वासमिरुन्दाल् ताऩ् अig- तऩ्ऩिष्टत्तिऱ्‌कु वेण्डिय SqĀ- q - उपायत्तिऩुडैय कणर् - अनुष्टानम् चित्तिक्कुम्। विच्वास मिल्लादवऩ् उपायत्तै यनुष्टिक्कमाट्टाऩ्। परन्यासमॆऩ्गिऱ उबा यत्तै यनुष्टिक्क वेण्डुमॆऩ्ऱाल्, ‘परत्तै यनुष्टियाद पोदुम् काप्पाऩ्’ ऎऩ्ऩुम् महाविच्वासम् वेण्डुम्। उपायकल्पनमॆऩ्बदऱ्‌कु भगवाऩै उपायमागक् कल्पिप्पदॆऩ्ऱ पॊरुळाऩाल् परन्यासा नुष्टानम् सॊऩ्ऩदाम्। विसवासत्तिऱ्‌कुक् कारणम् शास्त्रत्तिलुम् शास्त्रम् सॊऩ्ऩ विषयत्तिलुम् नम्बिक्कैये। अनुष्टानचित्तियावदु उपायानुष्टानम्। अदऱ्‌कु अणियिडामैयावदु संसयमिल्लामै। विच्वासक् कुऱैवागिल् पलत्तिल् संसयत्तोडु अनुष्टा नमाम्। अदु पोरिल् मुऩ्ऩे इऴिन्दवर्गळ् पिऩ्ऩे तऩक्कुत् तुणैयाग मूलबलम् वेण्डुमॆऩ्ऱु अपेक्षित्तु अदुमूलमाग संसयत्तुडऩ् पोर् पुरिद लुक्कु समा नमागुम्। अणियावदु - पिऩ्ऩे तुणैयाग वरुम् सेऩै; अदै ऎदिर्बारामल् वरुम् अनुष्टानम् निर्बयमाय् निस्सन्देहमा यिरुक्कुम्; अदऱ्‌कु समा नमागुम् विच्वासिगळुडैय अनुष्टा नम्। सॆय्युम् पोदु महाविच्वासमिरुन्दाल्दाऩ् पिऩ्बु वेऱु उपायत्तिल् इऴियाम् लिरुप्पाऩ्। अदै यरुळुगिऱार् पिऩ्बु निर्बरदैक्कुम् ऎऩ्ऱु। इप्पडि इन्नाऩ्गु अङ्गङ्गळुडैय अनुष्टानत्तिऱ्‌कु उपयोगमिरुन्दालुम् वरणत्तिऱ्‌कु ऎऩ्ऩ उपयोगम्। पलऩ्गळ् पलवगैयायिरुप्पदाल् अवऩवऩुक्किष्टमाऩ पलऩैप् पॆऱुविप्पदे अवऩवऩुक्कु रक्षैयाग अवऩवऩ् निऩैत्तिरुप्पदाल् अदु सर्वेच्वरऩुक्कुम् तॆरियुमागैयाल् ़ -(३१) श्रीमदरसैयदरयसारम् (c) ११। ३५९ कळङ्गळ् पोले Uसमाऩ काधर्मुम् एळऩिमाम् पोदु पुरुषऩ् अळिवुक्कक् कॊडुक्क वेण्डुगैयाले इङ्गु न ॥ णमुम् अपेक्षिदम्। नऩ्ऱायिरुप्पदु ऒऩ्ऱैयुम् इप् पुरुषऩ् अरिवुक्कक् कॊडाद पोदु मुळङ्गॊडुत्ताऩागाऩिऱे। आगैयालेयिऱे (ल।त।१७।७२) “जऩरिŠa qära” ऎऩ्ऱुम्, (७८) “कुसाळ् ईरा” ऎऩ्ऱुम् सॊल्लुगिऱदु। इप्पडि इव्वैन्दुम् इव्विध्यानुष्ट्टान अदै अवऩुक्कुत् तॆरिविप्पदु ऎऩ् ऎऩिल् -अदऱ्‌काग स ऩ् ऎरियf’ (अदावदु इप्पडि तऩ्ऩै रक्षिक्क वेण्डुमॆऩ्ऱ तऩ् अबिप्रायत्तैत् तॆरिवित्तल्) ऎऩ्ऱु सॊऩ्ऩदऩ् करुत्तै विवरिक्किऱार्। aa। ‘ऐहिग आमुष्मिग पुरुषार्त्तङ्गळ् भगवच्चेषत्वमॆऩ्गिऱ तऩ्स्वरूपत्तुक्कुत् तगुन्दवैयल्ल; अवऱ्‌ऱैक् कॊडुप्पदिल् भगवाऩुक्कु अदिग विरुप्पमिल्लै यागैयाल् नमक्कु अबिप्रायमिरुन्दुम् केट्काद पोदु कॊडामल्, केट्पदै ऎदिर्बार्क्किऱाऩॆऩ्ऱु ऒरुवाऱु कूऱ लाम्। नमक्काग एऱ्‌पट्ट मोक्षबुरुषार्त्तत्तै नाम् केट्कामऱ्‌ पोऩालुम् स्वरूप प्राप्त मागैयाल् अवऩे कॊडुक्कलामे’ यॆऩिल् - अङ्गुम् केट्टे यागवेण्डुमॆऩ्ऱु वचन तात्पर्यम्। पुरुषार्त्तमॆऩ् पदऱ्‌कु पुरुषऩाल् प्रार्दिक्कप्पडुवदॆऩ्ऱ पॊरुळागैयाल् आसैप् पट्टुक् केट्टु वळैत्तुक् कूप्पिट्टु आणैयिट्टु अऴैत्तुप् पिऱगे पॆऱ वेण्डिय महाबुरूषार्दत्तैक् केट्कामले पॆऱलामॆऩ्ऱु निऩैप्पदु तवऱु, अदऩाल्दाऩ् अारिऩ्सु: प्रार्त्तिक्कप्पडादवऩ् ऎरङ्गाक्क माट्टाऩ् ऎऩ्ऱदु। कॊडुत्ताऩागाऩ् इदि। अर्थित्त पिऱगु कॊडुत् ताल् ताऩ् पुरुषार्दत्वम् चित्तिक्कुम्। अरिवुक्कक् कॊडादबोदु = अर्थिक् कामलिरुक्कक्कॊडुत्ताल् पुरुषार्त्तसप्तार्त्तमिरामऱ्‌पोमॆऩ्ऱबडि,प्रा र्त्तऩैक्कुम् रक्षणत्तिऱ्‌कुम् कार्यगारणबावम् लोकत्तिलेये चित्तम्। प्रार्दिक्कामऱ्‌पोऩालुम् मादाबित्रादिगळ् सिसुप्रप्रुदिगळैक् काप्पदु उण्डु; अदुबोल् जगत्पितावाऩ ईच्वरऩ् काक्कलामॆऩ्ऱ पक्षत्तै निरा करिक्कुम् इत्तगैय प्रमाणम्। इप्पडि यिवऩ् केट्पदऱ्‌कुक् कारणम् केट्कामऱ्‌पोऩाल् कॊडामै; अदु तॆरिन्दु इवऩ् सॆय्युम् प्र यत्ऩमे यिवऩ् केट्पदऱ्‌कुक् कारणमागिऱदु। इन्द प्रार्त्तऩैक्कुक् कार्यम् इवऩ् सॆय्युम् उपायत्तिऱ्‌कुत् तुणैयायिरुक्कै पक्ति सॆय् पवऩुक्कु अदऱ्‌कुत् तुणैयागुम् परन्यासम् सॆय्युम् पोदु इदऱ्‌कुत् तुणैयागुम्। नाऩ् सॆय्युम् उपायम् ईच्वर प्रीतियै युण्डुबण्णि अदु मूलमाय्प् पलऩळिप्पदे यऩ्ऱि वेऱु विदमिल्लैयॆऩ्ऱु अवऩुक् कुळ्ळ प्रादान्यत्तै कोप्त्रुत्व वरणम् तॆरिविप्पदाल् अत्तोडु सॆय्द उपायत्तैक् कण्डबोदु ईच्वरऩ् उडऩे प्रसन्नऩागिऱा ऩॆऩ्ऱदायिऱ्‌ऱु अङ्गङ्गळ् अवच्यम्बावियॆऩ्बदै उबसम्हरिक्किऱार्। इप्पडि इदि। ति। अनुष्टाऩ कालत्तिल् उबयुक्तङ्गळागैयाल् इदि ३६० ळत्तुडऩ् (११) कालत्तिल् उबयुक्तङ्गळागैयाल् इवै इव्वात्मनिक्षेपत्तुक्कु ई। एसावुङ्गळ्। इव्वर्त्तम्, ‘पिराट्टियै ईरमागप् पऱ्‌ऱ वारुङ्गळ्’ ऎऩ्ऱु ऎरिगगादरियाऩ त्रिजडै राक्षसिगळुक्कुच् चॊल्लुगिऱ वाक्यत्तिलुम् आनुकूल्य सङ्कल्पादिगळ् अबाय परिहारत्तैयुम् कार्बण्यम् उपाया न्दर निरुत्तियैयुम्, महाविच्वासम् सन्देह निवृत्तियैयुम्, कोप् त्रुत्व वरणम् ईच्वरऩुक्कु रक्षणत्तिल् अवदानत्तैयुम् उण्डु पण्णि परन्यासत्तिऱ्‌कु त्रुष्ट रीदियिल् उपकारकङ्गळायिरुप्पदाल् उपायानुष्टान कालत्तिलेये इवैगळ् अवच्यम् वेण्डुमॆऩ्ऱ तायिऱ्‌ऱु। अङ्गङ्गळ् सन्निबत्योबगारगम्, आरादु (३)पगारगम् ऎऩ्ऱु इरुविदमागुम्। अत्रुष्टमुगमाग उपकारकमायिरुप्पदु आरादुबगारगम्, अव्विद अङ्गत्तै वेऱुगालत्तिलुम् विधिक्कुम्। त्रुष्टमुगमाग उपयोगप् पडुवदु अङ्गियोडु कूडवे सॆय्यप्पडवेण्डुम्। आगैयाल् सन्निब त्योबगारगम् ऎऩ्ऱदु। ‘इदुवुम् ऒरु विद्यै ताऩे। मऱ्‌ऱ विद्यै कळुक्कुप् पोल् इदऱ्‌कुम् इवै यिल्लाविट्टाल् ऎऩ्ऩ’ ऎऩ्गिऱ आसङ् गैयुम् इप्पोदु परिहरिक्कप्पट्टदु ; अङ्गि निक्षेपमायिरुप्पदाल् इव्वङ्गङ्गळ् वेण्डुम्। मऱ्‌ऱ विद्यैगळ् निक्षेपमल्लवे। ऱिविक्क आत्म निक्षेपमॆऩ्ऱदु अविनाबूद स्वबावङ्गळ् इदि। इदऱ्‌कु आत्म निक्षेप अवि नाबूदङ्गळॆऩ्ऱ पॊरुळाऩाल् आत्म निक्षेप त्तै विट्टु यिवै यिरा ऎऩ्ऱु चित्तिक्कुम्। इदऩाल् परन्यास व्याप्य मॆऩ्ऱु सॊऩ्ऩदागिऱदु। परन्यासमुळ्ळ विडमॆल्लाम् इवैयुण्डु ऎऩ्ऱु व्यापकत्वत्तै यऩ्ऱो इङ्गुच् चॊल्लवेण्डुम्। आगैयाल् आत्मनिक्षेपम् सॆय्युम्बोदु इव्वैन्दुम् ऒऩ्ऱोडॊऩ्ऱु अविना पूदम् = ऒऩ्ऱै विट्टु ऒऩ्ऱैच् चॆय्दाल् पोदादु; अददऩ् कार्यम् वेऱायिरुप्पदाल् ऎऩ्ऱदाम्। आग अविनाबूद स्वबावङ्गळॆऩ्बदऱ्‌कु अङ्गङ्गळिऩ् स्वबावमाऩ उपयोगङ्गळ् ऒऩ्ऱोडॊऩ्ऱु सेर्न्दे आत्म निक्षेपत्तिऱ्‌किरुक्कुमॆऩ्ग इऩि इवै इदै विडादवैयॆऩ्ग। ऱु इदै प्रसिद्ध इतिहासत्तिल् पिराट्टिविषयमाऩ सरणागदियिलुम् पॆरुमाळ् विषयमाऩ सरणागदियिलुम् अङ्गङ्गळ् सेर्न्दिरुप्पदै निरूपिक् किऱार्। कारुण्यमे वडिवाऩ पिराट्टिविषयमाऩ सरणागदिक्के इवै कळॆल्लाम् वेण्डियिरुप्पदाल् पॆरुमाळ्विषयमाऩ सरणागदियिल् निस् संसयमागुमॆऩ्बदऱ्‌काग इदै मुऩ्ऩे उदाहरित्तदु। विबीषण सरणा गतिये वॆगु तुरिदमागच् चॆय्यप्पट्ट सरणागदि यागैयालुम् मोक्षार् त्तमागैयालुम् अदै यिङ्गु उदाहरिप्पदु उसिदमॆऩ्ऱु वेऱु सरणा गतियै यॆडुक्कविल्लै। सिल सरणागदियिल् इव्वङ्गङ्गळैक् सॊल्लामै यिऩाल् ऎऩ्? त्रुष्ट मुगमाग उपयोगप्पडुम् अङ्गङ्गळै निरागरिक्क मुडि यादु। ‘एरिऩ् सर् ऎग कक् यgan ऎऩ्ऩ नियमविधिक्कु विरुत्तमुमागुम्। तयाऩ= ऎप्पोदुम् सत्तुवगुणम् निऱैन्द स्वबावमुडैय श्रीमत्रहस्यत्रयसारम् (कळा) ११। ३९ ३६१ काणलाम्। “काक् कळसÂळ्:” ऎऩ्ऱु ऎदवुम् सॊल्लप्पट्टदु। “afaara” ऎऩ्गैयाले A पुङ्गमागवल्लदु मैयाले अऩगावुम् मायिऱ्‌ऱु। परिक्षातुं राक्षस्यो ar यिल्ला an’ ऎऩ्ऱु पोक्कऱ्‌ऱु निऱ्‌किऱ निलै यैच् चॊल्लुगैयाले अरिऎगरमाऩ करिगदुरामुम्, अदिऩुडैय ई- ऎऴुत्ताले वन्द ऎरिगामाय् अङ्गमाऩ कार्ररमुम् सॊल्लिऱ्‌ऱायिऱ्‌ऱु। “अग fag Caea Agal aara” ऎऩ्गैयालुम् इत्तै विवरित्तुक् सीदाविषयमाऩ कडूरमाऩ वाक्यङ्गळ् जूज् - वेण्डा, वु-नल् वार्त्तैये रिजिऩaर्- सॊल्लप्पड वेण्डुम्। ‘ऎङ्गळुक्कु मऩत्तिल् विरोदबुत्तियिल्लै; रावणऩुक्कु अञ्जि क्रूरवाक्यङ्गळैच् चॊल्लु किऱोम्: नल्वाक्यम् सॊल्लुगिऱदिल्लै ऎऩ्बीर्गळागिल् इऩि अवऱ्‌ऱैयुम् विडवेण्डुम् ऎऩ्ऱु त्रिजडैयिऩ् करुत्तु। सान्द्वमेव ऎऩ्गिऱ एवगारत्ताल् उङ्गळ् मनच्चुत्तिक्किणङ्ग वाक्किलुम् वरवेण्डुम्; वेऱु तगादु ऎऩ्ऱु अऱिविक्कप्पडुम्। इदैक् करुदि इन्द वाक्यत् तिऩाल् सङ्कल्परूप अङ्गळित्तियैत् तॆरिविक्किऱार् मन: पूर्वकमाग इदि। अल्लदु = आगामऱ्‌ पोऩालुम्: मऩत्तिल् कॆट्ट ऎण्णमे यिरुन्दु नल्ल वर्बोल् ऎण्बिक्कवुम् नल्वार्त्तै सॊल्ललामागैयाले आनुकूल्य सङ्कल्पमे युण्डॆऩ्ऱु ऎव्वाऱु तॆरियुमॆऩिल्-सात्विगैयाऩ त्रि जडैयोडु पऴगि अवळ्वार्त्तैयिल् विच्वासमुडैयराय् पिऱ्‌कालत्तिल् तङ्गळुडैय क्षेमत्तैयुम् नोक्कुगिऱवर्गळुक्कुह्रुदयम् क्रूरमायिराम लिरुक्कैये प्रायिगमॆऩ्ऱु करुत्तु। ऎरिगदि।रागवऩिडत्तिऩिऩ् ऱऩ्ऱो ऎ ऎऩ्—तीव्रमाऩ पयमाऩदु, Øraraa-ऎल्ला अरक्कर्गळुक्कुम्, नॆरुङ्गियिरुक्किऱदु। पोक्कु अऱ्‌ऱु = रागवऩिडम् अञ्जिय कागासुरऩुक्कुप् पोल् ऎङ्गुच् चॆऩ्ऱालुम् गतियिल्लामल्। राक्षस् नाम् ऎऩ्गिऱ सॊल् राक्षसस्त्री पुरुषसादारणमागैयालुम् पुरुषर्गळुक्के अच्चमॆऩ्ऱ पोदु पगैयिरुन्दाल् स्त्रीगळुक्कुम् अदु विडादागै यालुम् इवर्गळुक्कुम् आकिञ्चन्यमुण्डु। इङ्गु पयमावदु प्राण ऐच्वर्य पन्दु जनहा नि वरप्पोगिऱदु तिण्णमॆऩ्गिऱ तुक्कम्। = तिण्णमॆऩ्गैयाले इदऩ् परिहारत्तिऱ्‌कु वऴियिल्लैयॆऩ्ऱु तॆरि किऱदु, अदऩाल् सीदैयिऩिडत्तिल् परन्यासम् सॆय्गिऱदु, रागवऩ् मूलमाऩ अच्चत्तिऱ्‌कुप् परिहारम् रागवऩालेये याग वेण्डियिरुक्क अदऱ्‌काग सीदैयिऩिडम् सरणागदि सॆय्वदॆऩ् ऎऩ्ऩामैक्काग अगप्ळरिa। २७-५७ इव्विरुवरुम् एकदत्त्वम् पोलिरुक्किऩ्ऱवरागैयाले इवळै गतियागक् कॊण्डालुम् = अनन्य गतिगत्वत्तिऱ्‌कुक् कुऱैयिल्लै। इदैक् कार्य मुगत्ताल् अऱियलामॆऩ्ऱु करुत्तु, ऎऩ: राक्षसिगळे : अऩाग इन्द महाबयत्तिऩिऩ्ऱु पुरिसुच् - चॆव्वऩे काप्पदऱ्‌कु र७-इवळ् ऎ - पोदुमाऩवळ् ऎऩ्ऱु महाविच्वासत्तै युण्डुबण्ण त्रिजडै -४६ ३६२ णत्तुडऩ् (११) ३९ कॊण्डु “अगळ ळिगञ् <re ga ” ऎऩ्ऱु तिरुवडि अळिक्कै यालुम्, पॆरुमाळ् ऒरुत्तऩै ईरिक्कप्पार्क्किलुम् अवर्सीऱ्‌ऱत्तैयाऱ्‌ऱि इवळ् रक्षिक्क वल्लवळागैयाले रिजरिऩ् रिऩवुम् सॊल्लप्पट्टदु। “अभियाचाम वैदेहीमेतद्धि मम रोचते”, “भसितामपि याचध्वं राक्षस्यः किं विवक्षया” ऎऩ्गैयाले सॊल्लीऱ्‌ऱायिऱ्‌ऱु।

इव् वैन्दुक्कुम् अरियाऩ जाम्, “रवु सुरगस” सॊऩ्ऩाळ्। अवळ् सॊल्लुम् पोदु मरत्तिऩ्मेल् उट्कार्न्दु केट्टिरुन्द हनुमाऩ् तिरुम्बि अक्करैयिल् ऎल्ला वरलाऱ्‌ऱैयुम् वा नरर्गळुक्कुच् चॊल्लुम् पोदु ५८।८२ -त्रिजडैयिऩ् पेच्चै यङ् वादम् सॆय्युमिडत्तिल् अवळ् सॊऩ्ऩदाग इदैयुम् सॊऩ्ऩार्। इदै विडामल् अनुवादम् सॆय्ददाले रामऩ् तविर वेऱु गतियिल्लै यॆऩ् पार्क्कुम् सीदै गतियॆऩ्बदु तिडमागिऱदु। तिरुवडि = सिऱिय तिरुवडि ऎऩ्ऱु सॊल्लप्पडुम् हनुमार्। त्रिजडै सॊऩ्ऩबोदु सीदै रक्षिप्पा ळॆऩ्गिऱ विच्वासम् राक्षसिगळुक्कुण्डायिऱ्‌ऱु। अव् वाक्यत्तालुम् अनुवादत्तालुम् faare:, (अ-च्) ऎऩ्ऱु सॊल्लप्पट्ट विच्वासम् नमक्कु अऱियलायिऱ्‌ऱु। इव्वळवु अबयप्रधानम् पण्णालुम् रामऩैत् तडुप्पदु ऎप्पडि यॆऩ्ऩिल् - अदै यऱिविक्किऱार् पॆरुमाळ् इत्यादियाल् अवऩ् निक्रहिप्पदु सीऱ्‌ऱत्तिऩाल्; इवळुडैय इङ्गिदङ्गळै पार्क्कुम् पोदे अदऱ्‌कु माऱागच् चॆय्यमाट्टादवऩाम्बोदु सीऱ्‌ऱम् ऒऴिगिऱदु, इवळै याच्रयित्तिरुक्किऱार्गळॆऩ्ऱऱिन्दालुम् सीऱ्‌ऱम् पोम्। ऒरुक्काल् सीऱ्‌ऱम् प्रबलमाग वुण्डाऩालुम् इवळुडैय इऩिमैयाऩ सॊऱ्‌कळ् अदै याऱ्‌ऱुमॆऩ्ग। विच्वासम् सॊल्लप्पट्टदु = वाल्मीगियाल् नमक्कु अऱिविक्कप्पट्टदु। आगैयाल् निक्रहिक्क प्रसक्तियिल्लै यॆऩ्ऱ पडि। अरि - ऎऩ्ऱ सॊऱ्‌कळाल् कोप्त्रुत्व वरणम् सॊल्लप्पट्टदु। Qi-सीदादेवियै रक्षिक्क वेण्डु मॆऩ्ऱु प्रार्त्तिप्पोम्। gaa fs - इन्द कोप्त्रुत्व वरणमऩ्ऱो ईई - ऎऩक्कु - इष्टमागिऱदु। इव्वळवु अबरादम् सॆय्दिरुक्कुम् पोदु अवळ् काप्पाळो ऎऩ्ऩिल्, ऎरिऩ्सऩि - उङ्गळाल् पयमुऱुत्तप् पट्टवळैयुम् -वेण्डुङ्गळ्। नीङ्गळ् एदो सॊल्ल विरुम्बियिरुप्प तालेरिङ् - ऎऩ्ऩवागुम् इप्पडि इवळै प्रार्त्तऩै सॆय्दाल् इदु तॆरिन्दु रावणादिगळ् नम्मै नलिन्दाल् ऎऩ्ऩ सॆय्वदॆऩ्ऱु नीङ्गळ् सॊल्ल विरुम्बुगिऱीर्गळ्बोलुम्। अदु वेण्डा ऎऩ्ऱबडि, सॊल्लिऱ्‌ऱायिऱ्‌ऱु= सॊऩ्ऩदायिऱ्‌ऱु ऎऩ्ऱबडि अङ्गियुम् सॊल्लप्पट्टदॆऩ्ऱु ऎङ्ङऩे यऱियलामॆऩ्ऩ अङ्गियै यऱिविक्कुम् वसऩत्तैयुम् काट्टुगिऱार् ऎऩ afa (सू- २७-५७) कागासुरऩ् सॆय्ददु वॆऱुम् निबादम्। इवळ् सॆय्यच् चॊल्वदु प्रणिबादम्। मानस नमस्कारम् उङ्गळिडमिरुप्पदै सीदा तेवि यऱिवदु नीङ्गळ् सॆय्युम् कायिग नमस्कारत्ताल्। जनकरिऩ् पुदल्वि ऎऩ् पलारम् श्रीमत्रहस्यत्रयसारम् (quकळT) ११। ३३ सावगत्ताले ८६३ मो ऎऩ्ऱु रगोवुळत्तैच् चॊल्लुगिऱ यिऱ्‌ऱु। आगैयाल् “राज: रजगज्ञa:” ऎऩ्गिऱ ऩावुम् इङ्गे एरिम्। इप्पडि उपदेशिक्क राक्षसिगळ् विलक्कादमट्टे पऱ्‌ऱासागप् पिराट्टि तऩ् त्ताले” ऎऩ् fs a:” ऎऩ्ऱु अरुळिच्चॆय्दाळ्। यागैयाले धर्मॆनॆऱि तवऱामैयिल् अदिग ऊक्कम् वैत्तिरुप्पव ळॆऩ्ऱदाम्। ऐन्दु अङ्गङ्गळोडु सेर्त्तुच् चॊल्लप्पट्ट इन्द नमस् कारम् प्रपत्तिये। शास्त्रार्त्तम्, लक्ष्मीतन्त्रमॆऩ्ऱ भगवच्चास्त्र त्तिल् सॊल्लप्पट्ट अर्थम्। इप्पडि इव्वळवु उपदेशित्ता लुम् राक्षसिगळो त्रिजडैयो प्रपत्ति सॆय्ददागत् तॆरियविल्लैये। अप्पडियिरुक्कप् पिराट्टि vēऩ् : ऎऩ्ऱु अबयप्रधानम् सॆय्ददु ऎप्पडि यॆऩ्ऩिल् अरुळिच्चॆय्गिऱार् इप्पडि इदि। विलक्कादमट्टे- ताङ्गळ् सम्मदिक्कविल्लै यॆऩ्ऱु राक्षसिगळ् सॊल्लि विलक्कविल्लै: अव्विलक्कामैयै मात्तिरमे यॆऩ्ऱबडि। पऱ्‌ऱासाग = पिडिप्भाग- वात्सल्या तिसयत्ताले उपाया नुष्टानत्तैक् कण्डु पॆऱुम् वात्सल्यत्तिऱ्‌कु मेम्बट्टु, अज्ञाद निक्रहैयाऩ तम् स्व पावत्तिऱ्‌कुरियदाऩ, अवर्गळिडमुळ्ळ कुऱ्‌ऱत्तिले नोक्कु वैक् कादबडिक्काऩ अऩ्बिऩाले यॆऩ्ऱबडि। मुऴुच्लोकमावदु- ततस्सा होमती बाला भर्तुर्विजयहर्षिता । अवोचत् ‘यदि तत् तथ्यं भवेयं शरणं हि वः’ ॥’ ऎऩ्ऱदाम्। (रा। सु ५८-९०।) इन्द च्लोकम् त्रिजडैयिऩ् वार्त्तैक् कुप्पिऱगु २७।म् सर्गत्तिलिरुप्पदिल् विवादमिरुन्दालुम् पिऩ्ऩे हऩु माऩ्वार्त्तैयिल् इरुप्पदु तिण्णम्। Ha:- त्रिजडै सॊऩ्ऩ पिऱगु

ऎऩ्ऩ वरप्पोगिऱदॆऩ्ऱदै यऱियादिरुन्दुम् -अप्पिराट्टि, ऎ तुरवस्त्तैयिलिरुक्कुम् पोदे सॊल्लुगिऱोमे, परिहसिप्पार्गळो ऎऩ्ऱु वॆट्कम् मिक्क विरुन्दुम्, ऎञ्:- भर्त्तावाऩ रामऩिऩ् faऩगळ्ळ- वॆऱ्‌ऱि वरुवदऱ्‌कु मगिऴ्च्चियुऱ्‌ऱु तमक्कुळ्ळ वॆट्कत्तैयु ऎळ् - मऱिविक्कुम् रीदियिल् पेसिऩाळ्। ऎऩ्ऩवॆऩिल् – त्रिजडै सॊल्लुवदु ऎऩ् - उण्मैयागिल् ऎ:-उङ्गळुक्कु र्-उपायमाग अदऩ् fs- आवदु निच्चयमे ऎऩ्ऱवाऱु। इदु विलक्कामैयै सरणागदियागक् कॊण्डु अबयप्रदा नमुमागलाम्, सरणागदि सॆय्वदऱ्‌कु अवर्गळ् विच्वा सत्तुडऩ् इऴियुम्बडि प्रोत्साहप्पडुत्तुवदुमागलाम्। अदऱ्‌कु इव ळुडैय वात्सल्यमुम् अवर्गळ् विलक्कामैयुम् कारणमागिऱदु।त्रि जडै सॆय्द सरणागदिक्कुप्पिऩ् सॊऩ्ऩदुमागलाम्। च्लोकत्तिल् aa:- ऎऩ्बदऱ्‌कुत् तगुन्दबडि अर्थम् कॊळ्ळलाम्। स्वप्न वृत्तान्दत् तैक् केट्क्कत् तॊडङ्गुम् पोदे अरक्किगळुक्कु अच्चमिरुप्पदु सॊल्लप्पट्टिरुप्पदाल् अच्चमे पऱ्‌ऱासागविरुक्कलामागिलुम् अवर्गळु टैय अच्चमॆऩ्गिऱ मनोबावत्तैविड विलक्कामै यॆऩ्बदु विस् पष्टमाग अऱियक्कूडियदायिरुप्पदाल् इदैच् चॊऩ्ऩदु, त्रिजडैयिऩ् ३६४ इप् पासुरम् ऎऩ्ऱु रिऩ ळ्णिऩात्तुडऩ् (१) कगासमाऩ पडियै, म तमैथिलि राक्षसीस्त्वयि तथैवाद्रपराधास्त्वया रक्षन्त्या पवनात्मजालघुतरा रामस्य गोष्ठी कृता तगर् वॆळियिट्टार्गळ्। इव्विडत्तिल् त्रिजडैयुडैय कसा णत्तिले अवळुक्कुप् पिऱवित्तुवक्काले, नम्मवर्गळॆऩ्ऱु सॆयले पऱ्‌ऱासागवॆऩ्ऩलामागिलुम् आचार्य निष्टैयिलुम् शिष्यरिड त्तिल् विलक्कामै यॆऩ्गिऱ कुणम् वेण्डुमॆऩ्ऱु अऱिविप्पदऱ्‌काग इव्वाऱु अरुळियदु, अबायम् इवर्गळुक्कु नेरुमॆऩ्ऱु स्वप् मूलमाग अऱिन्दु त्रिजडै सॊऩ्ऩाळे, अप्पडि नेर्न्ददा? पिराट्टि उपायमाग आऩदुण्डोवॆऩ्ऩ, अदै पट्टरुडैयश्रीसुक्तिमूलमाग अऱिविक्किऱार्। श्रीसूक्तियिल् qaa aaar ऎऩ्गिऱ पिराट्टियिऩ् पासुरम् करुदप् पडुम्। सह्रुदयमाय् = मेलुक्कुच् चॊऩ्ऩदागामल् सॊऩ्ऩदागामल् मनप्पूर्वमाय्। कासामिदि। इदऩाल् इवळिडम् सॆय्ददु पुरुषकार प्रपत्तियऩ्ऱु। साक्षात् प्रपत्तिये यॆऩ्ऱु अऱिवित्तदाम्। aa। maa:-ताये! अवुरिग - सीदादेविये १-ā-उऩ्ऩिडत्तिल् aëa-मुऩ्बोलवे सरणा गतिक्कुप् पिऩ्ऩुम् अल्लदु अवर्गळ् सॆय्युम् अबरादत्तिऱ्‌कु वेऱु P त्रुष्टान्दम् सॊल्लवागा तवाऱु कासि-अqi:- अप्पोदुमुळ्ळ अबरादत्तैयुडैय ऎi:-अरक्किगळै १-वायुबुत्रऩाऩ हऩुमाऩिडत्तिऩिऩ्ऱु अऩ-कात्त Ā- उऩ्ऩाल्, ऎऩिगगळ्- सरणमाग वेण्डुमॆऩ्ऱु तामे सॊल्लुवदऱ्‌कुत् तक्क निलैयिलिरुन्द कक् कागासुरऩैयुम्,å - अन्द महादार्मिगऩाऩ कळिऩ् ऎ-विबीषणऩैयुम् a: कात्त ाजि-श्रीरामबिराऩुडैय ऎजि - तिरुवोलक्कमाऩदु ga तऎ - मिगच्चिऱियदाक्कप्पट्टदु। विबीषणऩ् अबरादमे सॆय्यादवऩ्। नेराग सरणागदियुम् सॆय्दवऩ्, कागासुरऩ् पिऱगु कुऱ्‌ऱम् सॆय्वदै विट्टवऩ्। कग:-ऎऩ्ऱु कत्तियदाले तु ऎऩ्ऱु स्त्री लिङ्गमाय् क:-पुल् लिङ्गमाय् ऎन्द स्त्रीयुम् पुरुषऩुम् ऎऩ्ऩैक्काप्पर् ऎऩ्ऱु सॊल्लि विऴुन्द वऩागिऱाऩ् - इन्द अरक्किगळो नीण्डगालम् अबरादम् सॆय्दुगॊण्डे यिरुप्पवर्गळ्। इवर्गळैक् कात्तदाले क्षमैयॆऩ्गिऱ कुणम् उऩ् ऩिडमे पॊरुन्दि यिरुप्पदाल् ऎर्-अबरादर्गळाऩ ऎङ्गळुक्कु नीये तुणै। उऩ् तिरुवोलक्कमे नाङ्गळ् ऎल्लोरुम् सेर्वदाल् पॆरि तागुम्। विलक्काद मट्टे यॆऩ्ऱदाल् सरणागदि सॆय्यविल्लै यॆऩ्ऱु तॆरिगिऱदे; सरणागदि सॆय्वदु उसिदमॆऩ्ऱु इवळ् सॊऩ्ऩबडियाले सरणागदिक्कु ऐन्दु अङ्गङ्गळ् उण्डॆऩ्ऱु नाम् तॆळियलामागिलुम् सीदै कात्तदु सरणागदियैक् कॊण्डा अल्लदु ताऩे इष्टप्पट्टा ऎऩ्ऩ। राक्षसिगळ् सॆय्ददु विलक्कामै मट्टुमे, आऩाल् इवर्गळुक् कुम् सेर्त्तु सरणागदि सॆय्दवळ् त्रिजडै यॆऩ्गिऱार् इव्विडत्तिल् इदि। इदऱ्‌कु वस नमुण्डो वॆऩ्ऩिल् aurarases s ऎऩ्ऱु परन्या सत्तालेये प्रसन्दैयावाळ् ऎऩ्ऱु अवळे सॊल्लियिरुप्पदाल् श्रीमत्रहस्यत्रयसारम्। (qfmc) ii कण्णोट्टम् पिऱक्कुम् राक्षसिगळुम् अऩ्दैगळ्। १६५ अप्पडिये श्री वीबीषणाऴ्वाऩोडु कूडवन्द नालु राक्षसरुम् अवरुडैय उपायत्तिले असीसर्। अङ्गुऱ्‌ऱ ऎाागारत्तिलुम् इव् अदरिगवुम् अडैक्कलाम् ऎङ्ङऩेयॆऩ्ऩिल् ; ऎगॆळत्तिले ऩाणाऩाऩ् रावणऩुक्कुङ्गूड “क तऩि कार्यात् कारणानुमा नम्। अदिल् इवळ् सॊऩ्ऩ उपदेश मात्रत्तैक् कॊण्डु अरक्किगळ् ताङ्गळे प्रपत्ति सॆय्दुगॊळ्ळुम्बडि तॆळिवु पॆऱवागादागैयाले इवर्गळुक्कुमाग त्रिजडैये सॆय्दिरुक्क वेण्डु मॆऩ्ऱबडि। सॆय्वदऱ्‌कुक् कारणम् अरुळुगिऱार् नम्मवर्गळ् ऎऩ्ऱु। कण्णोट्टम् पिऱक्कुम् = कटाक्षम् पॆऱ आस्पदमाऩ। नम्मवर्गळॆ निऩैप्पदऱ्‌कुक् कारणम् पिऱवित्तुवक्कु। ऒरु राक्षसगुलत्तिले इव ळुक्कुम् अवर्गळुक्कुम् पिऱवि ऎऩ्गिऱ सम्बन्दम् आत्मात्मीय पर समर्बणत्तिले = तऩ्ऩुडैयवुम् तऩ्ऩैच् चार्न्दवर्गळुडैयवुम् परत् तै न्यासम् सॆय्गै यॆऩ्गिऱ क्रियैयिले; अन्तर्बूदैगळ्-आत्मीयर् कळाग अवळाल् कॊळ्ळप्पट्टु अडङ्गियवर्गळ्। त्रिजडैयिऩ् उबदे सत्तिले अवळ् राक्षसिगळुक्कु अङ्गङ्गळैयुम् ugraUN ऎऩ्ऱु पर न्यासत्तैयुम् उपदेशित्तिरुप्पदाल् अवर्गळुक्कु उपायसम्बन्दत्तै अवळ् विरुम्बियदु स्पष्टमायिरुप्पदाल् ताऩ्डण्णिऩ सरणागदियिल् अवर् कळैच् चेर्त्तुक् कॊण्डाळॆऩ्बदु प्रगरणत्तिल् अऱियप्पट्टदेयाम्। विबीषणऩ् पण्णिऩ। सरणागदियिल्, कूडवन्द नाऩ्गु राक्षसर् कळैयुम् सेर्त्तिरुप्पदऱ्‌कु अङ्गु रागम् ऒऩ्ऱुमिल्लै। अवरोडु अवर्गळ् वन्ददु मट्टुमे सॊल्लप्पट्टिरुक्किऱदु। ळिऩगाळिगा, agi xrau- ळ् ऎऩ्ऱु तम्मै मट्टुमे सॊल्लिक्कॊळ्ळुगिऱार्। अदऩाल् अवर्गळै रक्षित्तदु वेऱेदेऩुम् सम्बन्दत्तालागुमॆऩ्ऱु निऩैक्क वेण्डा। महादार्मिगराऩ विबीषणर् कूडवन्दवर्गळै विट्टुत् तमक्कुमट्टुम् रक्षणम् केट्कमाट्टार्। प्रपत्तियुम् अऩि = att आत्मनिक्षेप ऎऩ्ऱु सत्तोडु अगम् सेर्न्ददायिरुक्कुमॆऩ्ऱु तॆरिवदाल् रसत्तिल् पाष्यगारर् अरुळिच्चॆय्द ईर् ऎऩ्गिऱ सॊल्लुक्कु तदीयर्गळोडु सेर्त्तुप् पॊरुळ् कॊळ्वदुबोल् इङ्गुम् कॊळ्वदे च्लाक्यमागुम्। इल्लैयेल् सरणागदियिल् सम्बन्दप्पडाद अवर्गळैत् तऩिये विसारिक्कामऱ्‌ सेर्त्तुक्कॊळ्वदऱ्‌कु सुक्रीवादिगळिसैयारॆऩ्ऱ करुत्तिऩाले यरुळिच्चॆय्गिऱार् अप्पडिये इदि। अवरुडैय उपायत्तिल् अवर् अनुष्टित्त सरणागदियिल्। अबयप्रधान प्रगरणमॆऩ्ऱु विबीषण वृत्तान्दम् सॊल्लुवदाय् ऐदर्वु ऎऩ्गिऱ च्लोकमडङ्गिय भागत्तिऱ्‌कुप् पॆयर्। प्रादिगूल्यत्तिले व्यवस्त्तिदऩाऩ = प्रादिगूल्य त्तै विट्टु विलगादिरुक्क आक्रहमुळ्ळ। व्यवस्त्तिदऩाऩ ऎऩ्ऱ पाड मे उरैगळिल् काण्गिऱदु। व्यवळिदऩाऩ ऎऩ्ऱ पाडमागिल् प्रादि ३६६ ऎण्णत्तुडऩ् (११) am:” ऎऩ्ऱु हितम् सॊल्लु कैयाले कणम् तोऱ्‌ऱिऱ्‌ऱु, इन्द हितवचनम् ऩुक्कुप् पाल् कैक्कुमा पोले अवऩुक्कु वायिऱ्‌ऱु। “र् क कुगा” ऎऩ्ऱु सगरम् पण्णिऩबिऩ्बु, ‘इऩि इवऩुक्कु उब कूल्यत्तिले व्यवसायमुळ्ळवऩॆऩ्ऱु पॊरुळागुम्। अप्पोदु। इऩ्ऩुम् प्रादिगूल्यम् सॆय्यविल्लैयो वॆऩ्ऱुम् तोऩ्ऱुम्। आगैयाल् इदुवे सिऱन्ददु। पुऩ् ऎऩ्ऱु इरण्डु पेरुक्कुम् पिऱवियिल् मेऩ्मै सॊल्लप्पडुगिऱदु,कऩ्ऱिरुन्दाल् तसरदरुक्कु ऒळरस पुत्रऩ् ऎऩ्ऱ पॊरुळागुम्। भगवाऩ् अवदरिप्पवर्; ऎल्लोरुक्कुम् पितावाऩवर् उण्मैयिल् पुत्रऩागमाट्टार्। आगैयाल् एदो ऒरु सम्बन्दमे तसरदरुक्कुमिवरुक्कुमॆऩ्ऱुम्, मिदिला नगरत्तिल् पूमियिल् अव तरित्तबडियाल् रिऩि ऎऩ्ऱुम् अवतार महिमै यऱिवित्तदागुमे। अदऩाल् रामऩै वॆल्लवागादु, सीदैयैयुम् वसप्पडुत्तवागादॆऩ् ऱऱिवित्तदाम्। इप्पडि इवर् सॊल्लवे, सबैयैक् कलैत्तुविट्टु मऱुनाळ् सबै कूडुवदाग वैत्तुक् कलैन्द पिऱगु मऱुनाळ् उदयत्तिल् सबैक्कुच् चॆल्वदऱ्‌कु मुऩ्बाग अदिगक्कूट्टमिल्लाद समयत्तिल् विबीषणऩ् रावणऩिल्लत्तिऱ्‌कुच् चॆऩ्ऱु सीदै वन्ददु मुदल् नेर्न्दु वरुम् अनर्त्तङ्गळैयुम् अऱिवित्तु वणङ्गि वेण्डियुम् अवऩ् पिडिवाद मायिरुप्पदैयुम् कण्डु वरुन्दि, सबैक्कुच् चॆऩ्ऱु पॆरुन्दिरळिले ऎल्लोरुम् अवऩुक्कनुकूलमायिरुप्पदैयुम् इन्द्रजित्तिऩुडैय अहङ् गारत्तैयुम् कण्डु वॆऱुत्तुत् तीरमाग विशेष हितोपदेशम् सॆय्दु मुडिविल् सॊऩ्ऩ वार्त्तै लरि सि ऩ्ऩाऩ् ऎऩि Aruz at a razoro A T८ सगा:’ ऎऩ्ऱु। मुऩ्ऩे सीदैयैमट्टुम् समर्प्पित्ताल् पोदुमॆऩ्ऱेऩ्। नीङ्गळ् इप्पोदु सॆय्युम् तीव्रमाऩ कुऱ्‌ऱत्तुक्कुप् परिहारमाग ई।रत्न।तिव्यमणि वस्त्र पूषणादिगळोडु सीदैयै रामऩिडम् समर्बित्तालल्लदु सोग मिऩ्ऱि सुगमाय् वाऴमुडियादु, आगैयाल् अप्पडि नाम् समर्प्पिक्क वेण्डुमॆऩ्ऱार्। इङ्गे निवचेतनमावदु समर्प्पणमॆऩ्ऱु स्पष्टम्। इव्वळवु सेर्न्दुवाऴ विरुम्बि यिरुन्दवर् एऩ् विट्टुप्पुऱप्पट्टा रॆऩ्ऩ, कारणमरुळिच् चॆय्गिऱार् इन्द इत्यादि, पित्तोबहदऩ्- पित्तरोगत्ताल् पीडिक्कप्पट्टवऩ्। इङ्गे पित्तस्तानत्तिले उळ्ळदु काममुम् कर्वमुम्। उत्वेगमावदु तऩ्ऩुडैय पॆरुमैयैप् पॊऱुक्कामल् असूयैयिऩाप्पडि पेसुगिऱाऩॆऩ्ऱ विपरीत पुत्तियिऩाल् अवऩै विट्टॊऴित्तालल्लदु तऩक्कु नऩ्मैयिल्लै यॆऩ्ऱु ऒऴिप्पदिल् उण्डाऩ त्वरै। जर् इदि। असवुura

तु क स रिवुग तऩ॥ नी सॊऩ्ऩ पेच्चै वेऱॊरु वऩ् सॊल्लियिरुन्दाल् इन्द क्षणमे अवऩ् ऒऴिन्दिरुप्पाऩ्; इप्पडि २८२ श्रीमत्रहस्यत्रयसारम् (qTc) ११। ३६७ तेसिक्कवुम् आगादु; इवऩोडु अळित्त कळुमागादु; इवऩ् इरुन्दविडत्तिल् इरुक्कवुमागादु’ऎऩ्ऱु अऱुदियिट्टु, ‘ar garcia’ “fraई कऩ्जि " ऎऩ्गिऱ स्ववाक्यत्तिऩ्बडिये अङ्गुत् तुवक्कऱ्‌ऱुप् पो(रु)कैयाले कङ्गणरि तोऩ्ऱिऱ्‌ऱु। “सा रुञ्जु:” ऎऩ्ऱु तॊडङ्गि सत्ताऩ रावणऩोट्टै विरो तत्ताले ताम् पोक्कऱ्‌ऱु निऱ्‌किऱ निलैयैच् चॊल्लुगैयालुम्, पिऩ्बुम् कुलत्तिऱ्‌कु अऴुक्कुक्कुक् कारणमायिरुक्किऱ उऩ् विषयत्तिले तिक्कारम् मट्टुंसॆय्दु निऱ्‌किऱेऩॆऩ्ऱाऩ्। ऐसिक् कऩैऩ् ऎऩ्गिऱ कणक्किल् विबीष णऩै ऒऴिक्क वेण्डुमॆऩ्ऱु अवऩुक्कुक् करुत्तु। इऩि इवऩिडमिरुन्दाल् रामऩुक्कु आनुकूल्यम् सॆय्यवागादु; इवऩ् सॆय्युम् प्रदिगूलत् तिऱ्‌कुत् तुणैयागत् ताऩिरुक्क वेण्डुम्; इवऩैत् तिरुत्तमुडिया तॆऩ्ऱु तॆळिवाऩ पिऱगु नम्मैयावदु नाम् कात्तुक् कॊळ्व नल्लदॆऩ्ऱ वॆळियेऱ मुडिवु सॆय्दार्। इदऩिऩ्ऱु प्रादि कूल्यवर्जन मॆऩ्गिऱ प्रबत्यङ्गम् तॆळिवावदै वसऩत्तुडऩ् विरित्तुरैक्किऱार्। कळ ऎऩ्गिऱ च्लोकम् वा नरर्गळोडु विबीषणऩ् सॊल्वदिलिरुप्पदु। रि ऎऩ्बदु सेर्न्द पिऱगु श्रीरामऩिडम् सॊल्वदु। अङ्गे वुसाऩ् ऎऩ्ऱु उत्तरार्त्तम्। ऎऩ्ऩुडैय राज्यम् उम्मैच् चेर्न्ददु ऎऩ्गिऱार्। लङ्गै इवरुडैय राज्यमा ? इऩि ऎऩक्कु राज्यम् उमक्कु अदीनमॆऩ्ऱु तमक्कु राज्यम् अवर् अळिक्क वेण्डुमॆऩ्ऱु स्पष्टमाय्प् परबरप्पुडऩ् केट्किऱारॆऩ्बदुम् स्वरस मऩ्ऱु। राज्यत्तिऱ्‌काग अवर् वरविल्लै; धर्मत्तिल् मदियोडुदाऩॆऩ्बदु चित्तान्दम्। आगैयाल् अरसऩागामल् इदुवरैयिल् सॆय्ददु पोल् उमदु राज्यत्तिल् राजकृत्यम् उमक्कडिमैयागच् चॆय्वेऩ् ऎऩ्गिऱा रॆऩ्ऩलाम्। इदऩालुम् आनुकूल्य सङ्कल्पमुम् तॆरियुम्। कार्प्पण्यत्तैक् कुऱिक्कुमिडत्तैक् कूऱुगिऱार्। Fच् राक्षसो राक्षसेश्वरः । तस्याहं अनुजो भ्राता विभीषण इति श्रुतः ॥ रावयति इति रावणः ऎऩ्गिऱ पेरिलिरुन्दे अवऩ् नडत्तै तॆरिगिऱदु। - ऎन्द राण:- राक्षसऩुम् इवऩळवुक्कु अक्रमम् सॆय्यमुडियादु। राक्षस जादि ईच्वरऩायिरुक्कत् तगादु। ऎऩ्बदै राक्षस: ऎऩ्ऱु कुऱिक्किऱार्। सर्व जित्ताऩ इदि। मेले रामऩिडम् राक्षसङ्गत्तैच् चॊल्लुम् पोदु विबीषणऩे रावण पराक्रमत्तै विरिवागच् चॊल्लप्पोगिऱार्। इवऩ् मगऩ् इन्द्रजित्तु। इवऩ् सर्वजित्तु। रावणऩोट्टै-रावण ऩोडु। रावणऩै जयिप्पवरै याच्रयित्तालल्लदु वेऱु गतियिल्लै। ऩ् अवऩोडु विरोदम् सॆय्दु कॊण्डीरॆऩ्बदऱ्‌कु उत्तरम् इत्यादि, अवऩुक्कुप् पिऩ्ऩे पिऱन्दवऩ्। आऩाल् अवऩुक्कु अनुकूल मागप् पिऱक्कविल्लै। तण्डगारण्यत्तिल् करऩ् (ऎऩ्) प्रादा इरुन् १ ३६८ ऎण्णत्तुडऩ् (११) ऎऩ्गैयालुम् ऎरियुम् सॊल्लप्पट्टदु। अञ्जादे वन्दु किट्टि “ऎऎळवु ऎऩ्ऱु सॊल् लुम्बडि पण्णिऩ महाविच्वासम् “ऩिऩ् सगो:” ऎऩ्ऱु कऩ त्ताले सॊल्लप्पट्टदु, ळरदैयै विशेषिक्किऱल तऩऩ्। अवऩ् सोदरऩाय्प् पिऱन्दवऩिल्लै। नाऩ् अवमदिक्कप्पट्ट तम्बि ऩि:- पयप्पडुत्तुम् सॆयलिल्लादवऩ्। अवऩुक्कुत् तम्बियाऩ पडियाल् अवऩुक्कनुकूलमागवे नडक्क वेण्डुमॆऩ्गिऱाऩ्। परमा पत्तिलुम् धर्मत्तै विडामलिरुक्क निऩैप्पवऩ् नाऩ् धर्मा नुकूलमाग नाऩ् सॊल्वदे विरोदम् सॆय्ददाग अवऩाल् निऩैक्कप्पट्टदु, ऎल्लोरालुम् मदिक्कप्पट्टिरुन्द ऎऩ्ऩै अवमाऩप्पडुत्तिविट्टाऩ्। आगैयाल् राक्षसेच्वरऩै-राक्षसर्गळैत् तऩ्ऩिष्टप्पडियाळ्गिऩ् ऱवऩै विट्टु राक्षसर्गळ् उळ्बड सर्व प्राणिसरण्यराऩ उम्मै र् r ऎरिaरिऩ् ऎऩ्ऱु सरणमडैन्देऩ् ऎऩ्ऱार्। कणमावदु आकिञ्चन्यानु सन्धानम्। महाविच्वासत्तैक् कार्यमुगत्तालुम् कारणमुगत्तालुम् अऱिविक् किऱार् अञ्जादे यॆऩ्ऱु। सादारण वा नरत्तैक् कण्डाले अञ्जुवर्। लङ्गा तहनवानरत्तुक्कीडाऩ ऎण्णऱ्‌ऱ वानरङ्गळैप् पडैयाक्किप् पगैवरैप् परिबविक्क वन्दिरुक्कुमिडत्तिले वरत् तुणिवदु च्रमम्। अङ्गे वन्दार्। अगगगऴु ऎऩ्ऱबडि तऩ्ऩिडत्तुक्कुत् ताऩ् वरुव तागत् तुणिन्दु वन्दार्। वाऩत्तिल् सञ्जरित्तु अदऱ्‌कु वल्लराऩ वानरर्गळिऩ् तिरळैक् किट्टि निऩ्ऱदुम् तुणिविऩाल्। अवर्गळ् मरङ्गळैप् पिडुङ्गियडिक्क सुक्रीवाज्ञैयै ऎदिर्बार्त्तिरुक्कुम्बोदु, ‘नीङ्गळ् सॆय्यत्तक्कदु इदऩ्ऱु ; सरणागदऩाय् वन्दवऩै रामऩिडम् समर् पिप्पदु रामबरिजनत्तिऩ् लक्षणम्। अवऩ् सर्वलोक सरण्यऩाऩ परमात्मा। रगुवंसत्तिल् अवतरित्तदुम् सर्वलोक सरण्यत्वत्तै स्ताबिक्कवे। कुहऩ् परदऩ् रिषिगळ् सबरी सुक्रीवऩ् पोऩ्ऱारुक्कुप् पोल् ऎङ्गळुक्कुम् सरण्यऩागक् कूडियवऩ्। अदऱ्‌कु वेण्डुम् सर्व सम्रुत्तियुडैयवऩागैयाले महात्मा। Fकॊळ् सर् रिक् स्कळिऩ् ऎऩ्ऩै सीक्कीरम् समर्प्पियुङ्गोळ्। ऎऩ्ऩैप् पिऩ् तॊडर्न्दु वन्दु सिल अरक्कर्गळ् पलात्कारमाग लङ्गैक्कु इऴुत्तुच्चॆऩ्ऱाल् सरणागद रैक् कैविट्टारॆऩ्ऱु अबवादम् नेर्न्दुविडुम्। नाऩ् वरामऱ्‌ पोऩा लुम् हऩुमार् ऎऩ्ऩै यऱिन्दवरागैयाले एदेऩुमॊरु वानरम् ऎऩ्ऩिडम् पेस वरक्कूडुमो ऎऩ्ऱु ऎदिर्बार्त्तेऩ्; अदु इल्लैयागै यालुम् रामकैङ्कर्यम् सॆय्यवेण्डुमॆऩ्ऱुम् सरिवु- उबस्तिदऩा ऩेऩ् - नॆरुङ्गिविट्टेऩ् ऎऩ्ऱार्। इदॆल्लाम् महाविच्वासमिल्लाद पोदु सॆय्यवागादु। इव्वळवु विच्वासम् इवरुक्कु ऎप्पडि वन्द तॆऩ्ऩ, कारणत्तै यऱिविक्किऱार् REINā: ऎऩ्ऱु। रिषिगळिल्गूड इव् वळवु प्राज्ञा किडैप्पदु अरिदु। ऎ:- अऱिवुळ्ळवऩ्; विशेष अऱिवुळ्ळश्रीमत्रहस्यत्रयसारम् (ऎगळा) ११ न्दाऩे aaळिसमागवुमाम्। “जवाऩ् ā:” ३६९ ऎऩ्गैयालेरिमाऩम् वऩ् तऩ्। अन्द अऱिवु माऱामलिरुन्ददाल् र एसि ऎऩ:। अन्द प्राज् ञदैक्कु ईवुम् विशेषणम्। मऱ्‌ऱवरुडैय प्राज्ञदैयैविड पॆरि ताऩदु ऎऩ्ऱदाम्। इन्द महाप्राज्ञदैयाल् एऱ्‌पट्टदु महाविच् वासमॆऩ्ऱबडि। इऩि प्राज्ञ: ऎऩ्गिऱ पदमे पूर्ण प्रज्ञदैयैच् चॊल्लुगिऱबडियाल् महत् ऎऩ्गिऱ विशेषणम्, ‘महाविच्वास युक्त मागि महत्ताऩदु’ ऎऩ्ऱु महाविच्वासच् चेर्त्तियैये अऱिविक्किऱ तॆऩ्ऱु वेऱु योजऩैयैत् तॆरिविक्किऱार् प्राज्ञदैयै इत्यादि याल्। महाकारुणिक:- परमोदार: इत्यादि सप्तङ्गळ् पोल महा प्राज्ञसप्तमुम् पुरुषऩुक्कु महत्वम् सॊल्लुगिऱदल्ल। प्राज्ञदै यॆऩ्ऱ धर्मत्तुक्कु महत्वत्तैच् चॊल्लुगिऱदु। ल् कत्ववरणत्तैक् कुऱिक्कुम् सॊल्लैच् चॊल्लुगिऱार् वुम् इदि। उपायवरण अन्तर्नीदमाऩ इदि। उपायवरणमावदु नी ऎऩक्कु उपायमाग वेणुमॆऩ्ऱु वरित्तल्। इन्द उपायत्व वरणमुम् अनुष् टेयमाऩ अङ्गमाऩाल्, उपायवरणम् सॊल्लिऱ्‌ऱु’ ऎऩ्ऱे सॊल्ल लाम्। अव्वाऱु कूऱामल् अङ्गमाऩ वरणम् च्लोकत्तिल् उपाय वरणत्तैच् चॊल्लुम् सॊल्लिल् अडक्कप्पट्टिरुक्किऱदॆऩ्ऱदाले उपायवरणम् अनुष्ट्टेयाङ्गमऩ्ऱु; आऩाल् अदैच् चॊऩ्ऩदु पर समर्प्पणत्तै व्यञ्जिप्पिप्पदऱ्‌काग ऎऩ्ऱु इन्द वाक्य स्वारस्यत् ताल् एऱ्‌पडुगिऱदु। मऱ्‌ऱ विरिवु इव्वदिगारत्तिऩ् मुडिविल् त्वयत्तिल् समन्वय प्रगरणत्तिलुम्, त्वयादिगारत्तिलुमाम्। उपायत्ववरणम् ‘सरणम् कद:’ ऎऩ्बदिऩ् पॊरुळ्। ऎ: शरणागतिरित्युक्ता’ ऎयाग’ ऎऩ्ऱु उपायत्व प्रार्त्तऩैयै सरणागदि सप्तार्त्त मागच् चॊल्लियिरुप्पदाल् रॊप्त्रुत्ववरणत्तै सरणागदि सप्तार्त्त मागक् कॊळ्ळलागादु। ‘उपायत्वमॆऩ्ऱालुम् ऎऩमॆऩ्ऱालुम् ऒऩ्ऱु ताऩे; ईच्वरऩिडत्तिल् ऎऩत्वम् तविर वेऱु उपायत्वम् ऎऩ्ऩ उण्डु ऎऩ्ऩिल्, सरणसप्तत्तिऱ्‌कु रक्षकऩ् ऎऩ्ऱ पॊरुळै विट्टु उपाय् मॆऩ्गिऱ पॊरुळैक् कॊळ्ळवेण्डुमॆऩ्ऱु ससि एाऩिऩ्: २४: - कळाग:’ ऎऩ्ऱ वाक्यत्ताल् अऱिविक्कप् पट्टदु। आगैयाल् Sq[ ऎऩ्गिऱविडत्तिलुम् इन्द उपायत्व त्तैक् कॊळ्ळवेण्डुम्। अन्द उपायमावदु सात्योबायमाऩ पक्त्यादियाऩ कार्यम्। ऎ ऎऩ्गिऱ एवगारत्ताल् नी तविर वेऱु उपायमिल्लै यॆऩ्ऱदाल् रक्षकऩाऩ नीये सात्योबायमागवुम् आगवेणुमॆऩ्ऱदायिऱ्‌ऱु। चित्तोबायत्तैविड सात्योबायम् वेऱाऩबडियाले सात्योबाय मागवेण्डुमॆऩ्ऱाल् -सात्योबाय् स्तानत्तिल् निऱ्‌क वेणुम्; सात्योबाय कार्यगारि यागवेणुम् ८-४७ ३७० सॊल्लिऱ्‌ऱायिऱ्‌ऱु, यैच् । ऎळिणत्तुडऩ् (११) समागिऱवळवऩ्ऱिक्के, " सर्रिअल्लाळिऩ” ऎऩ्गैयाले माऩसा सॊल् सात्योबायत्तै यपेक्षिक्कामले सात्योबाय कार्यमाऩ रक्षै सॆय्यवेणुमॆऩ्ऱदाम्। निरपेक्ष रक्षकऩागवेणुमॆऩ्ऱ तायिऱ्‌ऱु। इन्द निरपेक्ष रगत्व प्रार्त्तऩैयिल् रक्षकत्व प्रार्त्तऩै यॆऩ्गिऱ कोप्त्रुत्व वरणम् अडङ्गियदे। च्लोकत्तिल् जी ळि: ऎऩ्ऱु मदि सप्तमिरुप्पदाल् ज्ञानरूपमाऩ प्रार्त्तऩैये उपायत्व प्रार्त्तनै, उपायत्वापेक्षै; सरणम् कद: ऎऩ्ऱविडत्तिल् गतिसप्तम् ज्ञा नार्त्तगमागैयाले ज्ञानरूप प्रार्त्तऩैये सरणागदि यॆऩ्ऱदा किऱदु। अनुष्टान कालत्तिल् नी उपायमाग वेणुमॆऩ्ऱ वाचकसप्त प्र योगमिरामऱ्‌ पोऩालुम् सरणागदि सॆय्गिऱवऩुक्कु, ‘भगवाऩ् ऎऩ्ऩिड त्तिल् सात्योबायत्तै यपेक्षिक्कामलिरुक्क वेणुम्’ ऎऩ्गिऱ ऎण्णम् नियदमागविरुप्पदाल् मदिरूप सरणागदिसप्तवाच्यार्दत्तिऱ्‌कु लोबमिल्लै। इदिल् ऎप्त्रुत्व वरणम् अन्तर्गदमॆऩ्ऱदाले अदुवुम् रक्षकत्वा पेक्षै यॆऩ्गिऱ ऎण्णमागुम्। प्रमाणवाक्यङ्गळिलुम् सम्ब्रदाय श्रीसूक्तिगळिलुम् वडमॊऴियिलुम् तॆऩ्मॊऴियिलुम् ऎङ्गुम् उपायत्व वरणत्तैच् चॊल्लामल् ऎप्त्रुत्व वरणत्तैये अङ्गमाग वरैन् दिरुप्पदाल् अनुष्टिक्क वेण्डिय अङ्गम् अदुवेयागुम्। अदऩाल् ताऩ् त्रिजडासरणागदियिल् अरियु ऎऩ्ऱदु पोल् इङ्गे सुप्त्रुत्व वरणत्तैच् चॊल्लुम् सॊल् इल्लैये ऎऩ्गिऱ आशङ्कैयिल् कोप् त्रुत्व वरणमुम् उपायत्व वरणमुम् ऒऩ्ऱुदाऩ् ऎऩ्ऱु सॊल्लामल् सरणागदि सप्तार्त्तमागच् चॊऩ्ऩ उपायत्व वरणत्तिल् अङ्गमागच् चॆय्यवेण्डिय सुप्त्रुत्व वरणम् अडङ्गियुळ्ळदॆऩ्ऱार्। अनुष्टिक्क वेण्डियदल्लाद उपायत्व वरणत्तैच् चॊऩ्ऩदु परन्यासत्तैक् कुऱिप्पदऱ्‌कागवे। इदे इङ्गु व्यञ्जिदमागिऱ ऎऩ्ऱ सॊल्लाल् उरैक्कप्पॆऱ्‌ऱदु। ऎप्पडि व्यञ्जिदमागुमॆऩ्ऩिल्- उपायत्वप्रार्त्तऩै यावदु उपायान्दरस्त्ता ननिवेसप्रार्त्तऩै

  • उपायान्दर स्त्ता न निवेसत्तिऱ्‌कु परन्यासमे कारणम्। कारणमिऩ्ऱि कार्यम् वारादागै याल् अदैच् चॆय्वदु इदऩाल् कुऱिक्कप्पॆऱ्‌ऱदाम्। अदऩाल् इवर् पर न्यासम् सॆय्ददु सरणम् कद: ऎऩ्ऱदालेये अऱिविक्कप्पॆऱ्‌ऱदायिऱ्‌ऱु। — इच्चॊल्लुक्कु इव्वळवु करुत्तुळ्ळदॆऩ्बदु ऎऩ्ऱ सॊल् लालुम् अऱिविक्कप्पडुगिऱदॆऩ्गिऱार्। Eमाऩ इदि। कर्गळाऩ वा नार्गळै अव्वाऱु पाविक्कामल् भगवाऩुक्कु अन्तरङ्गरॆऩ्ऱु मदिप्पु वैत्तु समर्प्पिक्क अवर्गळै वेण्डुगिऱार्। ऒरु प्रपत्तियै इवरुम् इत्तऩै वानर्गळुम् सेर्न्दु समर्बित्तुच् चॆय्यवेण्डुमो ऎऩ्ऩिल्, ‘नाऩ् सॆय्द समर्प्पणम् कबडमाऩ समर्प्पणमॆऩ्ऱु उङ्गळ् मऩदिल् पट्टिरुन्दाल् उङ्गळिल् यारावदु उण्मैयाऩ समर्प्पणम् सॆय् तु श्रीमदरहस्यदरयसारम् (ळा) ११। ३७१ लिऱ्‌ऱु। इप्रगरणत्तिले पासiaqtमाऩाल् तऩिवुम्। इप्पडि मऱ्‌ऱुमुळ्ळ साणैङ्गळिलुम् कऩिऩङ्गळिलुम् -कैयैयाले इव्वर्त्तङ्गळ् काणलाम्। ताऩ् रक्षिक्क माट्टाददॊरु वस्तुवै रक्षिक्कवल्लऩॊरुवऩ् पक्कलिले समर्प्पिक्कु म्बोदु ताऩ् तऩ अवऩ् तिऱत्तिल् य युडैयऩाय्, fa- ळियैत् तविर्न्दु, ‘इवऩ् रक्षिक्क वल्लऩ्; अपेक्षित्ताल् रक्षिप्पदुम् सॆय्युम्’ ऎऩ्ऱु तेऱि, ताऩ् रक्षित्तुक् कॊळ्ळमाट्टा ऎऩ्ऩैक् काक्कवेणुम्। तु अन्तरङ्ग लक्षणमॆऩ्ऱु करुत्ताम्। विज्ञाबनमात्रबरमाऩाल् ऎऩ्गिऱ मात्रबदत्ताल् समर्प्पणत्तिल् विज्ञाब नमुम् अडङ्गियिरुक्किरदॆऩ्ऱदाम्। रऩ्ऩऩिऩ् ऒरु तिरुवोलक् कत्तिल् रामऩुळ्बड ऎल्लोरुम् सेर्न्दिरुप्पदाल् इवरुम्’ gar ‘, ‘राग Rgra:’ ऎऩ्ऱबडि आर्त्तियाल् उच्च स्वरत्तिल् पेसुगिऱ पडियाल् इवर्गळ् विज्ञाबिक्कामले रामऩुक्कुम् इदु तिरुच्चॆवियिल् पट्टदे यागुमॆऩ्ऱु करुत्तु। आऩालुम् सॊल् निष्प्रयोजऩमागिऱ तॆऩ्बदऱ्‌काग अदऱ्‌किल्लाद पॊरुळै अदिल् एऱिड मुडियुमा वॆऩ्ऩिल्, कळिलुम् कसवु इत्यादिगळिलुम् समर्प्पणबरमाग प्रसिद्धमाऩ निवचेतनसप्तम् इङ्गुम् मुऩ्ऩे विबीषण वाक्यत्तिल् इत्यादि च्लोकत्तिल् rai a crary prou acta ऎऩ्ऱु समर्प्पण परमागच्चॊल्लप्पट्टिरुप्पदाल् इन्द वीबीषणवाक्यत्तिलुम् इदे उसिद मॆऩ्ऱु करुत्तु। श्रीमत्रामायणत्तिल् इव्विरण्डिडङ्गळिल् परिगरङ्गळॆल्लाम् काणवाऩालुम् मऱ्‌ऱविडङ्गळिल् इवैगळॆल्लामिरुप्पदागत् तॆरिया मैयाल् अवरवर्गळ् सक्त्यनुसारमाग पुळप्पुवुम् इसैयलाम्; अवच्य मॆऩ्बदिल्लै ऎऩ्ऩामैक्कु इप्पडि इत्यादि। ऎङ्गुमनुष्टिक्क वेण्डि यदु ऒरेविदमाऩालुम् नडन्ददैच् चॊल्लुवदुम् ऎङ्गुम् विरिवाग इरुक्कवेण्डुमॆऩ्बदिल्लै। समया नुसारमागप् पेच्चिल् सङ्क्षेपमुम् विस्तरमुमुण्डु। लोकत्तिल् ऒरुवऩ् ऒरु वस्तुवै मऱ्‌ऱॊरुवऩिडम् पादुगाप्पुक्काग वैक्कुम्बोदुगूड इवैयॆल्लाम् काणलायिरूप्प ताल्, इवैयॆल्लाम् नाम् काण्गिऱमुऱैयिलेये अङ्गमायिरुप्पदालुम्, ‘रिक् कर् तिग कक्: ऎअरियgara’ ऎऩ्गिऱ विधियुमिरुप्पदालुम् महाक्क माय् एकरूपमायुमिरुक्किऱ मोक्षत्तिऱ्‌काऩ प्रपत्तियिल् यदेश्चमाऩ एऱ्‌ऱक्कुऱैवै इसैवदु तगादॆऩ्ऱबडि। मऱ्‌ऱुमुळ्ळ ऎऩ्बदऱ्‌कु रामा यणत्तिलुळ्ळ तेवसरणागदि कट्टम् मुदलाऩवैयुम् वेऱु क्रन्दङ्गळि लुळ्ळ त्रॆळबदी सरणागत्यादि वाक्यङ्गळुम् क्रहिक्कप्पडुम्। लौगिक् माऩ द्रव्य निक्षेपम् पूषणादि विषयम्। अवऩ् तिऱत्तिल्-रक्षिक् किऱवऩिडत्तिल्। अनुकूल अबिसन्दीदि। इङ्गे सङ्गल्प्पम् विधिक्कप् पट्टिरुक्किऱदु। अङ्गु अव् विधि यिराविडिऩुम् इवऩुक्कु इन्द ऎण्ण ३७२ नी ळत्तुडऩ् (११) मैयै यऱिवित्तु, नी रक्षिक्क वेणुमॆऩ्ऱु अपेक्षित्तु, रक्ष्य वस्तुवै अवऩ्बक्कलिले समर्प्पित्तुत् ताऩ् तऩ्ऩाय् जूऩङ्गॆट्टु मार्बिले कैवैत्तुक्कॊण्डु किडन्दु उऱङ्गक्काणा निऩ्ऱोमिऱे, इक्कट्टळैयॆल्लाम् सागवगमाऩ तिले ऎळिवु क्कुम्बडि ऎङ्ङऩे यॆऩ्ऩिल्- सार्aळिगसाऩाय्, कारिदगागगारऩाय्, पुळिगारिAऩाय्, जूÀपुदै मिरुक्क वेण्डुमॆऩ् ऱबडि रक्षिप्पदुम् सॆय्युम् इदि। वल्लऩायिरुक् किऱाऩॆऩ्ऱदु मट्टुमल्ल; नऩ्मऩमुडैयऩागैयाले विडामल् रक्षण कार्यमुम् सॆय्वाऩॆऩ् ऱबडि-तेऱि-ऎऩ्ऱु महा विच्वासमुम्, अऱिवित्तु ऎऩ्ऱु कार्प्पण्यमुम्, अपेक्षित्तु ऎऩ्ऱु कोप्त्रुत्व वरणमुम्, समर्प्पित्तु ऎऩ्ऱु परन्याळमुम् सॊल्लप्पट्टऩ। इदु मोक्षार्त्त मऩ्ऱागैयाल् स्वरूप समर्प्पण-नसैमर्प्पणङ्गळ् इल्लै; विधि इराद पोदुम् स्वबावत्तिल् इवैयॆल्लाम् सेर्न्दुवरुवदाल् इव्वाऱु अनुष्टिक्काद पोदु पूर्त्ति यिल्लैयॆऩ्ऱु तॆरिगिऱदु। पयङ्गॆट्टु- इन्द वस्तुवै रक्षिक्कम:ट्टामल् इऴप्पोमोवॆऩ्ऱ अच्चमिल्ला मल्: मार्बिले कैवैत्तु-द्रव्यरक्षणबारम् तऩदाग निऩैप्पवऩ् पडुक्कैयिलुम् उऱक्कमिल्लामल् द्रव्यत्तिले कैवैत्तवण्णमिरुप् पाऩ्। पिऱरिडम् तऩ् परत्तै ऒप्पित्त पिऱगु कै मार्बिल् वैक्कप् पडुगिऱदु। आत्मा अङ्गिरुप्पदाल् अदु निर्प्पयमायिरुप्पदैत् तॊट्टुप् पार्प्पदु पोलुम् ऒव्वॊरु अदिगारत्तिलुम् सॊऩ्ऩ प्रमेयङ्गळै अङ्गङ्गे रहस्य त्रयत्तिलुम् अडक्किक् काट्टुवदु वऴक्कमागैयाल् अदुबोल् इङ्गुम् परिगरङ्गळै-,मुक्यमाग त्वयमन्त्रम् अनुष्टिक्क वेण्डिय अर्थङ्गळै प्रकाशप्पडुत्त वेण्डुमागैयाल्, इदिल् विस्तरेण निरूपिक्किऱार्। इक्कट्टळै इदि-कट्टळै व्यवस्त्तै। अवच्यमाऩ इवै यॆऩ्ऱबडि। (काळाऩ्। अदुक्कम् करणमन्त्रलक्षणम्। त्वयम् प्रपत्तिक्कुक् करणमन्त्रम्; सॆय्यप्पडुमदिल् मुदलङ्गङ्गळाऩ आनुकूल्य सङ्कल्प प्रादिगूल्यवर् ऐनङ्गळै श्रीमन्नारायण ऎऩ्गिऱ मुदऱ्‌पदङ्गळि ले अनुसन्दिक्क वेण्डुमॆऩ्गिऱार् सार्वज्ञ्येदि। श्रीमन्नारायण ऎऩ्ऱ सॊऱ्‌कळिल् श्रीबदम् पुरुषकारमाऩ पिराट्टियिऩ् पॆरुमैयैयुम् मऱ्‌ऱ अंसम् अवळोडु सेर्न्दु उपायमागिऱ ऎम्बॆरुमाऩिऩ् पॆरुमै यैयुम् अऱिविप्पऩवाम्। अदऩाल् अवऩ् उपायमाग माट्टाऩो ऎऩ्ऱु वरुम् शङ्कै तविर्क्कप्पडुम्। इङ्गे, पलविद शङ्कैगळैयुम् अवऱ्‌ऱिऩ् निवृत्तिक्कुक् कारणङ्गळैयुम् काण्बिक्किऱार्। इन्द शङ्कैगळावऩ: पाबिगळाऩ नमक्कु अवऩ् नॆरुङ्गुम्बडियागाऩ्। १ अदऱ्‌कुक् कारणम् अवऩ् सर्वज्ञऩाय् नम् पाबङ्गळॆल्ला मऱिन्दवऩाय् सिक्षिक्क सक्त ऩायुमिरुक्कै, अवऩै यडैवदऱ्‌कु विरोदियाऩ पाबङ्गळ् अनन्दङ् ३७३ श्रीमत्रहस्यत्रयसारम् (qc) ११ कळैप्पोले करियऩ् ऱिक्केयिरुप्पाऩाय्, ५। सरिवुगदरिसऩाऩ अगाऩ् कळैयुडैयार्क्कु अरियाऩागैयुम् aaf याऩङ् गळै युडैयार्क्कु अळविल्लाद तगत्तैत् तरुगैयुम्, ३qत्तुक्कुत् तरुगैयुम्, ४ताऴादे तरुगैयुम्, ५ तरम् पारादे तरुगैयुम् कूडुमोवॆऩ् किऱ शङ्कैगळुक्कु रासिगङ्गळुमाय्, एऩागवुम् साङ्गळुमा यिरुन्दुळ्ळ कावुवु-एसु-arar-a ऎङ्गळागिऱ शेषियिऩुडैय कळायिरुप्पदाल् प्रदिबन्दगमुळ्ळ तऩाल् मोक्षबलऩैत् तरमाट्टाऩ्। अदु अळविल्लाद पलमागैयाल् पिऩ्ऩे इन्द अबरादङ्गळै यनुबविक्क अवगासमिल्लैये। २। पाबङ्गळिरुन्दालुम् उपेक्षिक्कलागादो ऎऩ् ऩिल् उपेक्षियामैक्कुक् कारणम् कूऱुगिऱार् कर्मानुरूपबलप्रदऩाय् इदि, तऩक्कु वैषम्य नैर्क्रुण्यङ्गळ् वारामैक्काग अवऩ् कर्म पलऩ् कॊडुत्ते तीरवेण्डुमे यॆऩ्ऱबडि। अळविल्लाद पलत्तै ऎऩ्बदु- मेले तरुगैयुम् ऎऩ्गिऱ ऒव्वॊरु सॊल्लिलुम् सेरुम्। ३।नाम् सॆय्वदु अल्बव्यापारमागैयाल् इदऱ्‌कागप् पलऩै यळिक्कमाट् टाऩ्। ऒरुक्काल् इदऩाल् अवऩुक्कु एदेऩुम् उपकारमुण्डागिल् अळिक्कलामॆऩ्ऱु निऩैक्कलाम्: अवऩ् सर्वोबगार निरपेक्षऩायिऱ्‌ऱे; परिपूर्णऩुक्कु नाम् ऎऩ्ऩ उपकारम् सॆय्यवागुम्। ४। इत्तुडऩ्, केट्ट पोदे ताऴादे = विळम्बिक्कामले उडऩे तरुगिऱाऩॆऩ्ऱदु ऎङ्ङ ऩे? ‘देवतान्दरङ्गळल्लवो उडऩे पलऩळिप्पवै। इदु अऩ् fu किक् ऎऩ्ऱु सॊल्लप्पट्टदु। अळविल्लाद जन्मङ्गळॆडुत्तु पक्ति पण्णालुम् पलऩळिक्कत् तामदिक्कुमिवऩ् इदऱ्‌कु सीक्किरम् पलऩळि प्पदु ऎङ्ङऩे? ५। इदुबोल् तरम्बारादे तरुगिऱाऩॆऩ्गिऱीर्। तारदम्यम् पार्क्कादे अन्दणर् अन्दियर् ऎऩ्ऱ ऎल्लोरुक्कुम्बलऩळिप्पदागच्चॊल् वदु तगादु। तऩक्कु ऒत्तारुम् मिक्कारुमिल्लाद महाबुरुषऩ् तरत्तिल् नोक्कुळ्ळवऩ् पिऱरैक् कण्णॆडुत्ते पाराऩे। इप्पलम् ऎङ्गे यळिप् पदु? इव्वाऱु ऐन्दुविदमाऩ कारणत्तैक् कॊण्डु ऐन्दुविदमाऩशङ्कै कळ्। इवऱ्‌ऱैप् पोक्कुम् श्रीमन्नारायण ऎऩ्ऱदु। इङ्गे श्रीबदमुम् नारायणबदमुम् केवल (a)रूडियिऩाले अव्विरुवरैयुम् सॊल्व तागिल्, आनुकूल्य सङ्कल्पादिगळै इच्चॊऱ्‌कळिल् करुदप्पॆऱ्‌ऱदागच् चॊल्लमुडियादु। आगैयाल् योगव्युत्पत्तियाले अव्विरुवरिडमिरुक् कुम् आगारङ्गळैयुम् सॊऩ्ऩाल् अन्द आगारङ्गळै अऱिन्द पोदे ‘अनु कूलऩायिरुक्क वेण्डुम्; प्रदिगूलऩायिरुक्कलागादु’ ऎऩ्ऱु तॆळिवुण्डाम्। इङ्गुच् चॊल्लुम् आगारङ्गळुक्कुळ् ऐन्दु आगारङ्गळ्। ऐन्दु शङ्कै कळुक्कु निवर्त्तगमाऩबडियाल् प्रदा नङ्गळ्, इन्द आगारङ्गळिल् पुरुगार वत्वम् ऎऩ्गिऱ आगारम् उपायत्वत्तुक्कु उबयुक्तमाऩदु। मऱ्‌ऱ आगार ङ्गळ् उपायत्वम् प्राप्यत्वम् इरण्डुक्कुम् उपयोगप्पडुम्। इदऩैक् करुदि पुऩळयुम् उबयुक्तङ्गळ् ऎऩ्ऱु कूऱि अन्द आगारङ्गळ् ऐन्दै ३७४ अवऱ्‌ऱुक्कुळ्ळ ळत्तुडऩ् (११) आगारङ्गळैप् पॊदिन्दु कॊण्डिरुक्किऱ तिलुम् F[<Iqात्ति लुम् ऎऩिमागऩमुम्ळिaतणळ्ळमुम् अऩ्बुमागक् कडवदु इप्पडि विशेषङ्गळोडु कूऱुगिऱार्। अन्द विशेषङ्गळैत् तॆळिन्दु अवऱ्‌ऱोडु सेर्त्तु अऱिन्दाल्दाऩ् शङ्कैगळ् तीरुम्, इङ्गे पिराट्टि पुरुषकारम्। पुरुषकारमॆऩ्ऱ सॊल्लुक्कु ऒरुव ऩुक्कु इष्टत्तै निऱैवेऱ्‌ऱ वल्लऩायिरुक्कुमवऩ् नॆरुङ्गप्पड माट्टामलिरुक्कुम् पोदु अवऩै इवऩ् नॆरुङ्ग इणङ्गुम्बडि सॆय् विक्क वल्लऩाऩ सेद नऩ्। पॊरुळ् सम्बन्दमावदु स्वामि तासावुम्। कुणङ्गळ् परत्व सौलप्य उबयुत्तङ्गळाऩवै। व्यापारमावदु- सङ्कल्पम्। प्रयोजऩमावदु-नगप्राप्ति। इव्वर्त्तङ्गळ् मेले इव् विशेषङ्गळ् इत्यादि वाक्यङ्गळिले मुऱैये ‘पुरुषकार विशेषत् ताले’, ‘स्वामित्व तासत्व सम्बन्द उबादिगमाय्’, ‘निरुबादिग कारुण् यादिगळाले -सहगार्यन्दा निरपेक्षमाऩ तऩ् सङ्कल्प मात्रत् ताले’, ‘तऩ् प्रयोजनमाग’ ऎऩ्ऱ सॊऱ्‌कळिऩिऩ्ऱु अऱियप्पडुम्। इङ्गे मुगाअ सॆव सऱा र् ऎ ऎऩ्ऱु त्वन्द्व समासम् सॆय्दु इवऱ्‌ऱिऩ् विशेषङ्गळॆऩ्ऱदाले विशेषबदम् ऒव्वॊऩ्ऱिलुम् सेरुम्। पुरुषकारादिगळ् ऐन्दुम् श्रीमन्नारायण ऎऩ्ऱ सॊल्लिल् अडक्कप्पट्टिरुक्किऩ्ऱऩ ऎऩ्बदु ऎव्वाऱॆऩिल् - श्री ऎऩ्गिऱ सॊल् लाल् पुरुषकारमाऩ पिराट्टि सॊल्लप्पडुगिऱाळ्। श्रीसप्तयोग व्युत्पत्ति कळ् त्वयादिगारत्तिले कुऱिक्कप्पॆऱुम्। अदऩाल् नम्माल् आच्रयिक्कप् पट्टु नाम् सॊल्वदैक् केट्टु ऎम्बॆरुमाऩै याच्रयित्तु अवऩैक् केट्पित्तु नाम् नॆरुङ्गवागामैक्कुक् कारणमाऩवऱ्‌ऱैप् पोक्कु किऱाळॆऩ्ऱ पुरुषकारत्वम् किडैक्कुम्। नार ऎऩ्ऱु सॊल् मुदलाऩ वऱ्‌ऱिलिरुन्दु अवऩुक्कुम् जीवऩुक्कुमुळ्ळ सम्बन्दम् तॆरियवरुम्। नार सप्तमे अवऩ् कुणङ्गळैच् चॊल्लुगिऱबडियाल् अवैयुम् चित्तिक्कुम्। नारमॆऩ्गिऱ जीवसमूहत्तै अयनमाग स्त्ता नमाग उडैयवऩ्, ऎङ्गुम् सूऴ्न्दु नियमिक्किऱवऩ् ऎऩ्ऱदाले सङ्कल्परूप वयाबारमुम् चित्तिक् कुम्, शेषियाय् नियमिक्किऱाऩ् ऎऩ्ऱदाले तऩ् प्रयोज नमाग ऎऩ्ऱु चित्तिक्कुम्। अदुबोल् - नरसप्तत्ताले जीवर्गळैच् चॊल्लि अवर्गळ् सॆय्युमवऱ्‌ऱै नारबदत्ताल् कूऱि अवऱ्‌ऱुक्कु अयनम् अडैविक्किऱवऩ् ऎऩ्ऱाल्, जीवर्गळिऩ् प्रयोजऩत्तैत् तऩ् प्रयोजनमागक् कॊण्ड वऩ् ऎऩ्ऱु तेऱुम्। उलगिल् ऎत्तऩैयो पुरुषकारङ्गळ् वीणागिऩ्ऱऩ; सम्बन्दङ्गळ् पल इरुन्दुम् पयऩ् पॆऱवावदिल्लै; अदु पोलिल्लै यॆऩ्ऱु अऱिविप्पदऱ्‌काग इवऱ्‌ऱिऱ्‌कु विशेषङ्गळैक् कूऱुवऩ। श्रीमन् नारायण सप्तङ्गळ्। आनुकूल्य सङ्कल्प -प्रादिगूल्यवर्जनङ्गळै नेरागच् चॊल्लामऱ्‌ पोऩालुम् ऎऩिमाग अनुसन्दिक्कलामॆऩ्ऱदैच् चॊल्लि ऎप्पडि ऎऩिमॆऩ्बदैक् काट्टुगिऱार् इप्पडि यॆऩ्गिऱ वाक्यत् । श्रीमत्रहस्यत्रयसारम् (ऎ) ११ ८७५ कऩाऩ स्वामियैक् काट्टुगिऱ सप्तङ्गळ् त्ताले अवऩ् तिऱत्तिल् समाऩऩत्तैयुम् अत्तैयुम् एकारिऎप् पिक्किऩ्ऱऩ।इप् पुरुषकारादिगळ् अञ्जुक्कुम् विशेषङ्गळावऩ-(१)मऱुक्क वॊण्णामैयुम्, (२) ऒऴिक्कवॊऴियामैयुम् (८) ऎगमागैयुम्, (४) केरियैप् पार्त्तिरुक्क वेण्डामैयुम्, (५) तण्णियराऩ पिऱ रुडैय पेऱे तऩ् पेऱागैयुम्। ताल्। विशिष्टऩाऩ - कीऴ्क्कूऱिय ऐन्दु आगारङ्गळोडु सेर्न्दवऩाऩ; अबिमद अनुवर्त्त न सङ्कल्पमावदु अवऩ् इष्टप्पट्टवऱ्‌ऱै विडामल् सॆय्दुवर सङ्कल्पिप्पदु। अरवदु - अवऩ् वेण्डावॆऩ् ऱदै विलक्कियिरुक्कै। मुऱैये ऐन्दु आगारङ्गळुक्कुळ्ळ विशेषङ् गळै वॆळियिडुगिऱार् इप्पुरुषकारेदि। मऱुक्क वॊण्णामै यॆऩ्बदु इप्पुरुषकारत्तुक्कु विशेषम्। उलगिल् पुरुषकारमायिरुप्पवर् प्रबुक् कळुक्कु मऱुक्कक् कूडियवरुमावर्। ऎम्बॆरुमाऩुम् वेऱु ऒरुवरै नाम् पुरुषकारमागक् कॊण्डाल् मऱुक्कलाम्। पिराट्टियैप् पुरुषकार मागक् कॊण्डाल् मऱुक्कवॊण्णादु। अदऱ्‌कुक् कारणम् वाल्ल प्यातिशयम् ऎम्बॆरुमाऩ्, ‘इवळ् नमक्कुत् तुल्यमाग प्राप्यमुम् उबा यमुमागैक्काऩ शेषित्वादिगळैप् पॆऱ्‌ऱिरुन्दुम् नमक्कुम् पॆरुम्बुगऴ् अळिप्पदऱ्‌काग नमक्कदी नमागिप् पुरुषकारमागिऱाळे ऎऩ्ऱु अवळिडत्तिल् कौरवमुम्, ‘एara कrऩरि’ ऎऩ्ऱवाऱाऩ विशेषङ्गळ् मूलमाग अनुरागमुम् वैत्तिरुप्पदाम्। ऒऴिक्क ऒऴियामै यॆऩ्बदु भगवाऩिडत्ति लुळ्ळ स्वामित्वत्तिऱ्‌कु विशेषम्। प्रजैगळुक्कु मऱ्‌ऱवरिडमिरुक्कुम् स्वामिदासबावम् ऒळबादिगमागैयाल् स्त्तिरमागादु। ऎम्बॆरुमा ऩोडु इदु स्वाबाविगम्, ऒऴिक्क मुयऱ्‌च्चि कॊण्डालुम् ऒऴिक्कवागादु। ‘उऱवेल् नमक्कु इङ्गु ऒऴिक्क ऒऴियादु ऎऩ्ऱदे।निरुबादिगमागै भगवत्कुणङ्गळुक्कु विशेषम्। मऱ्‌ऱविडङ्गळिलुळ्ळ तयादिगळ् स्वार्त्त मो, परार्त्तमो ऒळबादिगमागलाम्। ज्ञान सक्त्यादिगळुम् अङ्गे ऒळबादिगमाग इरुप्पदाल् सिल समयम् कार्यबङ्गम् एऱ्‌पडलाम्। इङ्गु अव्वाऱु अल्ल, सहगारियै इत्यादि व्यापारत्तिऱ्‌कु विशेषम्। पिऱरुडैय सङ्कल्परूप व्यापारम् सहगारियाऩ उपकरणङ्गळ् सेर्न्दबोदे कार्यगरमागुमागैयाल् कार्यचित्ति नियदमऩ्ऱु, ईच्वरऩ् सङ्कल्प मात्रत्ताले ऎल्लाम् सादिप्पाऩागैयाल् अदु सहगारि निरपेक्षम्। तण्णियराऩ इत्यादि प्रयोजनत्तिऱ्‌कु विसे षम्। भगवाऩ् सर्वशेषियाऩबडियाले पिऱरुडैय रक्षणत्ताल् अवऩ् तऩक्के प्रयोजनमॆऩ्ऩलाम्। इप्पडि स्वप्रयोजऩमायिरुप्प ताले ऎल्लोरैयुम् रक्षिप्पाऩ् ऎऩ्बदिल्लै। तण्णियराय् = अत्यन्त नीसराय् तम्मुडैय आसिञ्जन्यत्तै वॆळियिडुमवरैक् कण्डाल् इरक् कम् मिक्कऩाय् अदे व्याजमागक् कॊण्डु पलऩळिक्किऱाऩ्। अप्पोदु ३७६ ळरिणत्तुडऩ् (११) इव्विशेषङ्गळ् अञ्जालुम् ऎाम् पिऱन्दबडि ऎङ्ङऩेयॆऩ्ऩिल् (१) ऎऩ्ऩाय् ऎगयायिरुन्दाऩेयागिलुम् मऱुक्कवॊण्णाद सऩगाङ्गत्ताले अरियरत्तिऱ्‌पोल ळिरवुगळाऩ अबरादङ्गळैयॆल्लाम् क्षमित्तु इवऱ्‌ऱिल् ‘ऎळ’ ऎऩ्ऩुम्बडि निऩ्ऱु अरिरासरऩाम्। (२) काञ्गानगाऩेयागिलुम् इ रारिगाऩगत्ताले एळऩाय् तऩ् प्रयोजऩत्तै मऱन्दु आच्रिदरिऩ् पेऱे तऩ् पेऱु ऎऩ निऩैप्प ताल् ताऩ् पॆरुम् पेऱु पॆऱ्‌ऱिरुन्दुम् आच्रिदर् पॆऱाद वरैयिल् तऩ्ऩैप् पेऱु इऴन्दवऩागवे निऩैक्किऱाऩॆऩ्ऱबडि। उलगिल् पुरुष कारादिगळ् ऐन्दुमिरुन्दुम् पलऩ् पॆऱप्पडामलिरुप्पदाल् इदिल् विच्वा सम् कुऩ्ऱुमॆऩ्ऩामैक्काग ऎम्बॆरुमाऩिडमुळ्ळ पुरुषकारादिगळुक्कु विशेषङ्गळुण्डु ऎऩ्ऱार्। अव्विशेषङ्गळाल् शङ्कैगळ् तीरुमॆऩ्ब तै मेले विळक्कुगिऱार् इव्विधि अन्द:पुरेदि। अरसर्गळ्, मऱ्‌ऱ प्रजैगळ् नॆरुङ्गवागादबडि यिरुन्दालुम् अन्दप्पुरमॆऩप्पडुम् राणिगळुडैय परिजनङ्गळुक्कु नॆरुङ्गप् पाङ्गायिरुप्पदैक् काण्गि ऱोम्। इदऱ्‌कु राणियिऩिडमुळ्ळ ताक्षिण्यमे कारणम्। उलगिल् सिल विडत्तिल् अन्द ताक्षिण्यम् कुऱैवायिरुक्कलाम्। पिराट्टियिडम् अव् वाऱिल्लै।अऩि- उपाया नुष्टानत्तिऱ्‌कु नॆरुङ्गुवदऱ्‌कु विरोदि। क्षमित्तु = कुऱ्‌ऱङ्गळुक्कु सिक्षै सॆय्य वेणुमॆऩ्गिऱ अबि सन्दियै विट्टु; इव्वळवे पोदुमायिरुक्क। इवऱ्‌ऱिल् अविज्ञादा ऎऩ्ऩुम्बडि निऩ्ऱु ऎऩ्ऱदु ऎदऱ्‌कु ऎऩ्ऩिल्- पुरुषकारसगत्ताले क्षमित्तिरुन्दालुम्, ‘इऩि जाक्रदै; एदो इप्पोदु पॊरुत्तेऩ्। ऎऩ्बाऩो ऎऩ्ऱञ्जि नॆरुङ्गुगिऱवऩ् ताऩुम् ऒरुदरम् क्षमै कॊळ्ळ वेण्डा तैर्यमूट्टुवदऱ्‌काग। पिराट्टियोडु कलन्दु पेसुम्बोदु कुऱ्‌ऱङ्गळैप् पऱ्‌ऱिच् चर्च्चैसॆय्दवऩ्, अवळिडत्तिल् ताक्षि ण्यत्ताले ऎल्लाम् उपेक्षित्तु, कुऱ्‌ऱवाळिक्कु अबिमुगमाय् इवऩ् सॆय्द कुऱ्‌ऱङ्गळै मऱन्दवऩ् पोलिरुक्किऱाऩ्। नीयाग मीण्डुम् कुऱ्‌ऱत्तै निऩैप्पूट्ट वेण्डावॆऩ्ऱु उपदेशित्तबडि। अविज्ञादा ऎऩ्ऱदु नामसहस्रत्तिल् ऒऩ्ऱु। कुऱ्‌ऱत्तै यऱियादवऩ् ऎऩ्बदु पॊरुळ्। अऱिन्दुम् इवऩुक्कुत् तॆरियादु ऎऩ्ऱु पिऱर् कूऱुम्बडि नडन्दु कॊळ्गिऱाऩॆऩ्ऱबडि। उण्मैयिल् अवऩिडमुळ्ळ ज्ञानत् तिऱ्‌कु ऎऩ्ऱु मऴिविल्लै। ऎऩ्ऱु उपायविरोदि निवृत्ति सॊल्लियायिऱ्‌ऱु। सुगप्राप्तियिल् इरण्डावदाऩ शङ्कैयैत् तीर्प्पदु कर्मेत्यादि। सॆय्युम् कर्मत्तुक्कुत् तक्कवाऱुदाऩे टलऩ्। नित्य परिपूर्ण प्रह्ममानु पवमागिऱ मोक्षम् इव्वुपायत्तिऱ्‌कु पलऩागुमावॆऩ्ऱु सङ्गिक्क वेण्डा। पूर्ण प्रह्मानुबवम् अवऩुडैय सहजगारुण्यत्ताले श्रीमत्रहस्यत्रयसारम् (ऎगळा) ११। ३७७ -ळ्ळिगमाय् सरम् पोल सरसमाऩ अळविल्लाद तगत्तैयुम् तरुम्। (३) सागादैयाले कागत्जऩेयागिलुम्, &q ताले पुळिगऩ्ऩाऩ कगाळळ्ळाऩैप् पोले तऩ् कारिङ्गगागणर्गळाले इवऩ् सॆय्गिऱ सिलवाऩ त्तैत् तऩक्कुप् ऎऩिगामाग आदरित्तुक् कॊण्डु ताऩाय्क् कार्यम् सॆय्युम्। (४) कदैगळैप् पोले ऩगरि यऩ्ऱागिलुम्, मऱ्‌ऱुळ्ळ ऩाऩिङ् गळुक्कु ऎऩित्तुप् कगम्गॊडुत्ताऩेयागिलुम्, अऩुडैय कारिऩ् क्कु काळिणिसमाय् अरगमाऩ तऩ् कऩत्ताले कई- ऎल्लोरुक्कुम् तायप्राप्तम्; अदऱ्‌कु तु उपायमऩ्ऱु। अदऱ्‌केऱ्‌पट्ट तडैयै नीक्कुवदऱ्‌के यामिदु। इदु प्रसन्नऩाय् ऎऩ्गिऱ सॊल्लाल् कुऱित्तदाम्। प्रसादमावदु निक्रहसङ्कल्प निरुत्ति। अदावदु प्राप्ति विरोदियाऩ अनादि पुण्यबाब सञ्जयत्तै कमिक्कै। इन्द सर्वबाब निवृत्तियागिऱ महाबलत्तिऱ्‌कुत् तक्क उपायमागुमो इप् पिरबत्ति यॆऩ्ऩिल् - पितावुक्कुप् पुत्रऩिडम् अवऩ्बागत्तैक् कॊडुप्प तऱ्‌काग अवऩ् सॆय्द कुऱ्‌ऱत्तिऱ्‌कु एदेऩुम् सिऱिय व्याजत्तैक् कल्पित्तुक् कॊळ्वदु अनुबव चित्तमायिरुप्पदाल्। अदुबोल् इङ्गुम् कूडुमॆऩ्ऱु विधिक्कनुकूलमाऩ तर्क्कत्तैक् कॊळ्ग। मूऩ्ऱावदु शङ्कैक्कुप् परिहारम् अवाप्तेत्यादि। उपकारम् वेण्डादवऩुक्कुम् अदिग कारुण्य वात्सल्यादिगळाले महोबगारमाग निऩैक्कुम् तऩ्मै युण्डु। ‘सागर् पुक्: णवु पुक्’। ऎऩ् पूऩ् कक् ataa॥॥। सरिऩ्aatAn:’ करिस तच्च मगा तरिa’ इत्यादिगळैक् काण्ग। नालावदऱ्‌कागवाम्? क्षुत्रेत्यादि-क्षत्रदेवदैगळ् विरैविल् पलऩै यळिप्पदु तम्मै याच्रयित्तवर्गळ् तम्मै विट्टुप् पोगामलिरुक्क वेण्डुम्; ताम् पॆरुमैप् पॆऱवेण्डुमॆऩ्बदऱ्‌काग ऎम्बॆरुमाऩ् सीक्किरम् पलऩळिक्कामलिरुप्पदु तऩ्ऩिडम् वरम् पॆऱ्‌ऱ तेवदैगळिऩ् कोरिक्कैक्कु विरोदम् वरामलिरुक्क वेण्डुमॆऩ्ऱ करुत्ताल्। अप्पडि यिरुन्दुम् पॊदुवाग निष्काम कर्माक्कळुक्कुम् अवर्गळुक्कुम् सम्बन्द मिल्लै यॆऩ्ऱु तिरुनारायणीयत्तिल् अवऩे सॊल्लियिरुप्पदाल् अवर् कळुक्कु सम्बन्दप्पडाद कर्माविल् इवऩ् विरैविल् पलऩळिप्पदु अवर्गळुक्कु विरोदमागादु। काम्यङ्गळिलुम् सिऱ्‌सिल तेसगालङ्गळिल् उलगिल् तत्त्वत्तै वॆळियिड वेण्डुमॆऩ्ऱु अवर्गळैविड विरैविल् इवऩ् पलऩळिप्पदुमुण्डु। पॊदुवागवे अप्पडियिरुक्क प्रपत्ति विषयत्तिल् इष्टमाऩ पलऩॆल्लाम् विडामल् अळिप्पदिल् अवऩुक्कु विशेष सङ्कल्पम्। ‘सासु ऎå un’ ऎऩ्ऱारे। शास्त्रत्तिल् विहित माऩ ऎन्द उपायत्तिऱ्‌कुम् पलऩ् पॆऱुवदु ऎम्बॆरुमाऩ् सङ्कल्पत् ताले यायिरुक्क, इङ्गे तऩियाग ऎ H ऎऩ्बदु एऩ् ऎऩिल्-इतर स-४८ ३७८ णत्तुडऩ् (११) ऒळिरिवुगळुक्कुप्पोले इवऩ्गोलिऩ कालत्तिले अरिासम् कॊडुक्कुम्। (५) रिङ्गारिगऩेयागिलुम् ऎळियऩाय्त् तऩ् तामाग ळारिसुळर्क्कु रिऩगम् सॆय्गिऱाऩागैयाल्, किरोरत्तिल् ऐन्दुक्कळुक्कुप् पोले कारऩोडॊक्कत् AÅक्काऩ किळिक्कुप् पालूट्टुङ् गणक्किले तरम् पारादे कॊडुक्कुम्। यिट्टुप् पलऩळिक्कत् उपायङ्गळुक्कु एदेऩुम् प्रदिबन्दगादिगळै तामदिक्कलाम्। अळिक्कामलुमिरुक्कलाम्। अव्वाऱिऩ्ऱि इङ्गे कोलिऩ कालत्तिल् पल चित्ति यॆऩ्बदऱ्‌कागवाम्। काळि। लोक त्रुष्टा न्दम् काण्बिक्कुमिडत्तिल् प्रपत्ति सम्बन्दियाऩ कागविबीषणर्गळैये त्रुष्टान्दमाक्किऩदु इव्वाक्यत्तिल् प्रपत्तिक्कु ऎऩ्ऱु कूऱियदाल्, इवर्गळ् इदऩाल् पलऩ् पॆऱ्‌ऱदु पॆऱ्‌ऱदु लोकप्रसिद्धमाय् शास्त्रत्तिल् सॊल्लप्पट्टिरुप्पदालॆऩ्ग। कागासुरऩ् प्राणरक्षणम् वेण्डि ऩाऩ्। अदु कोलिऩ कालत्तिलऩ्ऱि वेऱु समयत्तिल् सॆय्यक् कूडिय तऩ्ऱु। विबीषणऩुम् ‘varai iऩ् विरिai a’ ऎऩ्ऱु नीर् सेर्त्तुक् कॊळ्ळामऱ्‌पोऩाल् ऎऩक्कु उयिर् निऱ्‌कादु ‘अरि’ ऎऩ्ऱु रावणऩ् इष्टप्पट्टबडि ऎऩ् उयिरुक्कु अबायम् नेरुम् ऎऩ्ऱाऩागै याल् उडऩे रक्षणम् अवच्यमायिऱ्‌ऱु। इवर्गळै प्राणऩोडु विट्टाल् पिऩ्ऩे तऩक्कु ऎऩ्ऩ तीङ्गु वरुमो ऎऩ्ऱु सङ्गिक्क वेण्डिय विषयत्तिलेये रक्षणंसॆय्दिरुक्कुम्बोदु मोक्षार्त्तम् प्रपन्नरुक्कु एऩ् कोलिऩ कालत्तिल् अपेक्षिदम् तरमाट्टाऩॆऩ्ऱबडि। मेलुम्, ऎऩ्ऱु इतर मूलमागत् तऩक्कु रक्षैयिल्लै यॆऩ् पदै कागासुरऩ् अऱिन्दाऩ्। विबीषणऩुम् रावणऩै यडक्क रामऩ् तविर यारालुमागादॆऩ्ऱु करुदिप् पेसियिरुप्पदाल् देवतान्दरादि मूलम् रक्षैक्कु प्रसक्तियिल्लै। अदुबोल् मोक्षार्त्त प्रपन्न रॆल्लोरुम् देवतान्दर मूलमागप् पॆऱवागादप् पलऩैये विरैविल् तरवेण्डुगिऱबडियाल् इदु विषयत्तिल् ऎम्बॆरुमाऩ् क्षिप्रकारियागला मॆऩ्ऱु करुत्तु। ताम्बारादे तरुम् ऎऩ्बदऱ्‌कु त्रुष्टान्दमरुळु किऱार् समेत्यादि, समादिग तरित्रऩाऩ सर्वेच्वरऩ् ऎऩ्बदु ताम् पारादे तरुगैयुम् ऎऩ्ऱविडत्तिल् अन्वयिक्किऱदॆऩ्बदु इदऩाल् व्यक्तम्। तऩ् प्रयोजनमाग इदि। कीऴे पिऱर्बेऱे तऩ् पेऱाग निऩैत्तुच् चॆय्गिऱाऩ् ऎऩ्ऱदे। इङ्गे तऩ् प्रयोजनमाग आच्रिदरुक्कु प्रयोजनम् सॆय्गिऱाऩ् ऎऩ्ऩप्पट्टदु। तऩ् प्रयोजनमागामल् पिऱर् प्रयोजनम् मट्टुमागिल् उलगिल् उपेक्षैयुण्डु, इङ्गु अव्वाऱिल्लै यॆऩ्ऱबडि। उच्च नीसर्गळुक्कु ऒरेविदमाऩ उयर्न्द पलऩॆऩ्बदऱ्‌कु कोसल जन्तुक्कळ् त्रुष्टान्दम्। इदुविषयत्तिल् लोकत्तारिऩ् सॆयलै त्रुष्टान्दमाक्क कुमारऩोडु ऒक्क इत्यादि। किळिमूलमागत् तऩक्कुप् पिऩ्ऩाल् ऒरु पलऩै ऎदिर्बार्क्क मुडियादॆऩ्बदु तिर्यक्काऩश्रीमत्रहस्यदरयसारम् (कळा) ११। ३७९ इप्पडि ऎळक्कम् पिऱन्द शङ्कैगळुक्कु पुऩ्गम् पुरिगामुण्डागै याले अळवुम् रिस रिससमागक् कुऱैयिल्लै। इव् विशिष्टमाऩ कारिबुगळ् अञ्जैयुम् कदळल तॆळिन्दवऩुक्कल्लदु ऎरिवुarकम् पिऱवादु। ऎङ्ङऩे यॆऩ्ऩिल्:- ईच्वरऩ् ऎऩल्लामैयाले करिÜारिगळुक्कु कारऩाम्बडियाऩ ङ्गळै उडैयऩाय् “काgारिगळ्” ऎऩ्गिऱ च्लोकत्तिऩ्बडिये ऎट्ट अरिय सुगत्तैक् कणिसिक्कुम्बडियाऩ अागत्तैयुमुडैयऩाय् इप् पलत् ऎऩ्ऱ सॊल्लाल् अऱिविक्कप्पडुगिऱदु। पुरुषकारादिगळ् इरुन्दुम् पलऩ् पॆऱामलिरुक्कलामॆऩ्ऱु यदालोकम् शङ्कैगळ्। अवऱ्‌ऱुक्कु मुऱैये ‘अन्दप्पुर परिजनम्’ ‘सारम्’ ‘सुजनसार्वबौमऩ्’ ‘कागविबीषणादिगळ् (आदिबदत्ताले त्रौबदियैक् कॊळ्ग) ‘कुमारऩोडॊक्कक् किळि” ऎऩ्ऱु यदालोकम् परिहारम्। इप्पडि प्रपत्तिक्कु लोकत्रुष्टान्दम् कॊण्डु पलऩै निच्चयिप्पदाऩाल् नामसङ्गीर्त्त नादिगळुक्कुम् मोक्ष पलऩैक् कॊळ्ळलामे ऎऩ्ऩामैक्काग यदाशास्त्रमॆऩ्ऱदु। शास्त्र विहितमॆऩ्ऱदऱ्‌किणङ्गि यनुकूल तर्क्कम् तेडलामे यल्लदु तर्गत् तालेये वस्तुवै सादिप्पदिल्लै यॆऩ्ऱबडि। इव्वैन्दुक्कुम् कीऴ्क् कूऱियबडि विशेषणमिरामल् पोऩाल्, शङ्कैगळे निऱ्‌कुमॆऩ्ऱु विसे षङ्गळ् कूऱप्पट्टऩ। आनुकूल्य सङ्कल्प प्रादिगूल्यवर् जऩङ्गळै श्रीमन्नारायण सप्त त्तिल् अनुसन्दिक्कवेण्डुमॆऩ्बदऱ्‌कु शेषमाग, पुरुषकारादिगळैच् चॊल्लत् तॊडङ्गि अवऱ्‌ऱिऩ् विशेषङ्गळै इव्वाऱु विळक्किऩार्। महाविच्वास चित्तिक्कु इव्विशेष ज्ञाऩम् अवच्यमॆऩ्बदै यऱिविक् किऱार् इव्विशिष्टमाऩ इत्यादियाल्। वीशिष्टमाऩ = कीऴ्क्कूऱिय विशेषङ्गळै युडैयऩवाऩ। इवै यऱियप्पडाविडिल् महाविच्वासम् पिऱवादॆऩ्बदऱ्‌कु विवरणम् ऎङ्ङऩे इत्यादि। मुऩ् सॊऩ्ऩ शङ्कै कळे मऱ्‌ऱॊरु मुगमागच् चॊल्लप्पडुगिऩ्ऱऩ। अबरादम् अनन्दम्। पलऩो अरिदुम् अरिदुम् पॆरिदुमाऩदु। उपायम् अदिस्वल्बम्। अडैयुम् कालम् अदिसीक्किरम्। अडैगिऩ्ऱवरो नीसदरऩाऩ ताऩ् मट्टुमिऩ्ऱि नीसदमराऩ तऩ्ऩैच् चार्न्द पलरुम्। इवै शङ्कैक्कुक् कारण माऩवै। कर्मयोगादि इदि। कीऴ्प्पडियाऩ कर्मयोगत्तिऱ्‌के अनदिगारि याऩ पिऱगु साक्षात् मोक्षार्त्तमाऩ प्रपत्तियिल् अबरादिगळुक्कु अदिगारम् कूडुमोवॆऩ्ऱबडि। रिगारिळियुरिल्। इन्द आळवन्दार् च्लोकम् इङ्गे आशङ्कैक्कु ऎडुक्कप्पट्टिरुन्दालुम् अङ्गे स्तोत्रत्तिल् आसङ् गैयोडु निऱ्‌कविल्लै। इदु मेल्च्लोकत्तोडु एकमहावाक्यमाय् इप्पडि अनर्हऩायिरुन्दालुम् अनर्हत्वम् स्वाबाविगमऩ्ऱागैयाले कागसिसुबालादिगळुक्कुप् पोले रक्षणम् कूडुमॆऩ्ऱु अऱिविक्किऱारॆऩ्ग। कणिसिक्कुम् पडियाऩ साबलत्तैयुम्। महाब(सू)लत्तै विषयीगरिक्किऩ्ऱ ३८० वाणत्तुडऩ् (११) तुक्कु अनुष्टिक्कप् पुगु(पो)किऱ उपायम् कार-ैअगऩऩि कळॊऩ्ऱुम् वेण्डाददॊरु तल्, जसाळागगgक सुमादलाय्, इन्द कासमाऩ उपायत्तैक् कॊण्डु अन्द रमाऩ नगत्तैत् ताऩ् कोलि(रि)ऩ कालत्तिले पॆऱ आसैप्पट्टु इप्पलत् तुक्कु, “एरि÷a gagra:’ ऎऩ्गिऱबडिये ऎसारऩरिगळाले ताऩ् काय् पेरासैयैयुम्। अन्द च्लोकत्तिल् ‘faळिऩिसगt aa रिगा’ ऎऩ्ऱदु इङ्गे करुदप्पॆऱुम्, साबलत्तैयुम् ऎऩ्गिऱ उम्मैयिऩाल् कवु, अऩिगगऎङ्गळैक् कूट्टुगिऱार्। अवैबोल् साबलमुम् ऒरु दोषमॆऩ्ऱबडि। अनुष्टिक्कप् पुगुगिऱ- अनुष्टिक्कप्पोगिऱ ; स्वल्बमाऩ स्वर्गादिगळुक्के कर्माक्कळ् काय क्लेसम् अर्थव्ययम् (पणच्चॆलवु) तीर्क्कगालम् अनुष्टिप्पदु मुद लाऩवै वेण्डियिरुक्क। इम्महाबलऩुक्कु इव्वळवु पोदुमो ऎऩ्ऱबडि। आदिबदत्तिऩाल् अत्ययनम्, वैदिगाक्नि, योगसक्ति, पहु पुरुषापेक्षै इत्यादिगळैक् कॊळ्वदु। ऎदल् इदि। आप्र याणम् असकृत् अङ्गा नुष्टाऩमुम् अनुसन्दा नमुमागिऱ पक्तियोगत् तिऱ्‌कु नेर्माऱाग ऎदग अगङ्गळिऩ् अनुष्टानमागिऱ प्रपत्तिरूप अनुस् ता नम् ऎऩ्ऱबडि,ऐसस। अङ्गाङ्गिगळैत् तॆळिविऩ्ऱि अऱिन्दुगॊण्डु अदिगारिविबागादिगारत्तिल् सॊऩ्ऩबडि मन्त्रत्तै ऒरु तरम् उ उत्सरि त्तल्। इङ्गे मात्रबदत्तिऩाल् ‘मा नसमाऩ प्रपत्तियै यनुष्टिक्कामल् मन्त्रम् सॊल्लुवदुमट्टुम्’ ऎऩ्ऱुबॊरुळ् कॊळ्ळलागादु; अविशदमाऩ ज्ञाऩम् अङ्गाङ्गि यनुष्टानत्तिऱ्‌कागैयाल् अदैविडमुडियादु। मन्द् रोच्चारणत्तुक्कु मुऩ्ऩा पिऩ्ऩा इङ्गे प्रबत्त्य नुष्टानम् ऎऩ्बदिल् विवादमिरुन्दालुम् प्रबत्यनुष्टानत्तिल् विवादमिल्लै। आऩालुम् अन्द प्रपत्ति अविशदमागैयाल् इरुन्दुम् इल्लाददु पोल्दाऩॆऩ्ऱु उपेक्षित्तु उक्तिमात्रमॆऩ्ऱदु। ऒरुवऩ् समुदाय ज्ञा नपूर्वकमाग मन्त्रोच्चारणम् सॆय्दु एदो प्रबलमाऩ इडैयूऱिऩाल् मेले प्रपत्ति अनुष्टिक्कामऱ्‌ पोऩाल् अवऩुक्कुप् पलऩुण्डा ऎऩ्ऱु विसारित्तु, सॆय्ददु वीणागामैक्काग ईच्वरऩ् पूर्त्ति सॆय्दु पलऩळिप्पा ऩॆऩ्गिऱार्गळ्। इव्वळवु पॆरुमै इदऱ्‌कुच् चॊल्वदु नम्बत् तगुन् ददो ऎऩ्ऱदुमाम्। । (पात्मसर्याबा तम् २-८३) ऎatqऩग तरिक् अवर् कऩ :कार् । रिससवु । पुरोडासमॆऩ्बदु सिल यागत्तिल् तेवदैक्कागच् चॆय्यप्पट्टिरुक्कुम् अडै। g(एबदम् क्कमॆऩ्ऱु मीमांसगर् सॊल्वदाऩालुम् प्रकृत त्तिल् वैदिगत्तैक् कॊळ्ग। तिरुवारादऩत्तिल् भगवाऩुक्कु निवचेतनम् सॆय्यप्पट्ट अन्नम् परिशुद्धि यळिक्कक्कूडियदु। व्रदमुम् उबवासमुम् ऎप्पडि पाबत्तैप् पोक्कुमो, अदुबोल् निवेदिदान्न स्वीकारमुम् पाबत्तैप् पोक्कुम्। इदऩाल् उबवासदिऩत्तिल् इदै उपयोगिक्क श्रीमत्रहस्यत्रयसारम् (qfक) ११ ५८८ ३८१ वैत्तुत् तऩ् अऎङ्गळैयुम्गॊण्डु इप्पेऱु पॆऱुवदाग ऒरुत्तऩुक्कु कम् पिऱक्कैयिल् अरुमैयै निऩैत्तु “कलवॆळ्ळुक्कट्टुप् पोय्क् कल ऎण्णॆयायिऱ्‌ऱु” ऎऩ्ऱु ऎम्बार् अरुळिच्चॆय्दारिऱे।

लामॆऩ्ऱु कॊळ्ळलागादु। वेऱु नाळिल् इदु किडैत्ताल् इदै उबवासम् पोल् पाबम् पोक्कुवदऱ्‌कागक् कॊळ्ळलामॆऩ्ऱबडि। उबवासम् मुक्यबक्षत्तिल् नडक्कामलिरुक्क, पारणागालत्तिल् इन्द त्र व्यम् किडैत्तु उपयोगित्ताल् उबवास पलऩुण्डॆऩ्ऩलुमाम्। इव् वळवु उयर्न्द अन्नत्तै नीसर्गळुक्कु उपयोगिक्कलागादु यागत्तिऱ्‌ काऩ हविस्सु नाय्क्कुत् तगाददु पोल् नीसर्गळुक्कुत् तगादॆऩ्ऱबडि। जन्मे ति। जऩ्मम् ईऩमाऩ देहमुम् अऱ्‌प अऱिवुम्। अनर्हऩाय् वैत्तु = ताऩ् अनर्हऩ् ऎऩ्बदैत् तॆरिन्दुगॊण्डे ऎऩ्ऱबडि। अनुगन्दिगळैयुम् कॊण्डु-Aऩिऩ् काणि ऎऩ्गिऱ पडि परन्यासत्तिऱ्‌कुत् तऩ्ऩोडु सेर्क्कप्पट्टिरुक्कुमवर्गळोडु सेर्न्दु, कलवॆळ्ळु इदि। सॆय्यवरिदाऩ पक्तियोगत्तिऱ्‌कु वरुम् पलऩ् स्वल्प्पमाऩ परन्यासत्तिऱ्‌कु वरक्कूडुमा ऎऩ्ऱ केळ्विक्कु ऎम्बार् अरुळिच्चॆय्द समा ता तमाग - ‘इदु ऒरु क्षणत्तिल् सॆय्यक् कूडियदायिरुन्दालुम् इदिल् महाविच्वासम् सेर्न्दबडियाल् पक्तियै विड इदु महत्ताय्विट्टदु। एऩॆऩिल् - उऩ्ऩैप्पोल् विच्वासक् कुऱैविऩाल् आक्षेपिप्पवरे पलराऩबडियाल् तु सिल पाक्यसालि कळुक्के कैक्कूडुम्’ ऎऩ्ऱार्। इदऱ्‌कोर् उदारणमरुळिऩार्, ‘कल ऎळ्ळुक् कट्टुप्पोय् कल ऎण्णॆय् आयिऱ्‌ऱु’ ऎऩ्ऱु। इदऱ्‌कु सारप्रकाशिगै तविर मऱ्‌ऱ उरैगळिल्, ऎळ्ळुक्कट्टावदु ऎळ्ळुच्चॆडिच् चुमै; वळवु सुमैयिरुन्दाल् कल ऎळ्ळु किडैक्कुमो अव्वळवु सुमै कॊडुक्क वेण्डुमॆऩ्ऱु कुडियाऩवऩुक्कु निलक्कारऩ् उत्तिरविट्टाऩ्। अवऩ् अव्वळवु सॆय्वदु मुडियादे ऎऩ्ऱाऩ्। अप्पोदु ऎण्णॆये कलम् कॊडुत्तुविडु ऎऩ्ऱाऩ् निलक्कारऩ्। कल ऎळ्ळे विळैयाद निलत्ति लिरुन्दु कॊण्ड ऎळ्ळैक् कॊण्डु कल ऎण्णैयै ऎप्पडि कॊडुक्क मुडियुम्? आगैयाल् कुडियाऩवऩुक्कु इदु सात्यमिल्लै यॆऩ्ऱबडिया यिऱ्‌ऱु। कल ऎण्णॆय्क्कु ऎव्वळवु ऎळ्ळु वेणुमॆऩ्ऱु निलक्कार ऩुक्कुत् तॆरियादा। अवऩ् ऎप्पडि सॊऩ्ऩाऩॆऩिल् - कॊण्डुवर वेण्डुमॆऩ्ऱु निलक्कारऩ् सॊऩ्ऩबोदु अदु ऎप्पडि मुडियुम् ऒरु सुमै कॊण्डुवरक्कूड आळिल्लैये ऎऩ्ऱु ऎऩ्ऱु कुडियाऩवऩ् सॊल्ल। सुमैगळै नेरिल् कॊण्डु वन्दु सागुबडि सॆय्दाल् ऎळ्ळु अदिगमागु मागैयाल् नाम् अदिगम् केट्प्पोमॆऩ्ऱु इवऩ् इव्वाऱु सॊल्लु किऱाऩॆऩ्ऱु निऩैत्तु अप्पडियाऩाल् अङ्गेये सागुबडि सॆय्दु नीये पुण्णाक्कैयुमॆडुत्तुक् कॊण्डु ऎण्णॆय् मात्तिरम् कलम् कॊडुत्ताल् पोदुमॆऩ्ऱु निलक्कारऩ् सॊऩ्ऩाऩॆऩ्ऱु कॊळ्ग। कल ऎळ्ळु ऎव् ३८२ ऎङ्गत्तुडऩ (११) इव्विडत्तिल् सर्वेच्वरऩुडैय ऎत्तैयऱिन्दु अगलुगै याले ऩॆऩ्ऱु पेर्बॆऱ्‌ऱ पिऱन्दुगॆट्टाऩिऱ्‌काट्टिल् इडैच्चि कळैप्पोले विवेकमिल्लैये यागिलुम् सौलप्यत्तै अऱिन्दु अन् नलऩुडैयॊरुवऩै नणुगुमवऩे परमास्तिगऩॆऩ्ऱु अप्पुळ्ळार् अरुळिच्चॆय्युम् पासुरम्। स कॊडुक्कमुडियुम्। कल ऎण्णै मुडियादु; कल ऎण्णै मुडियादु; अदुबोल् पक्तियोगमनुष् टिक्क मुडिन्दालुम् महाविच्वासम् सेर्न्द प्रपत्ति यनुष्टिप्पदु अरि तॆऩ्ऱदायिऱ्‌ऱु। इप्पडि शङ्कै प्रबलमाग निऩ्ऱदुक्कु मुक्यगारणम् ऎम्बॆरुमाऩ् मिक्क परत्वमुडैयऩाय् नॆरुङ्गवागाद निलैयिलिरुक्कैयुम् अप्पॆरुम्बेऱ्‌ऱैप् पॆऱवागादबडि महाबरादियाय्मिक्क नीस निलैमैयिल् नाम् इरुक्कैयुमाम्। अवऩुडैय सौलप्य शौचील्य वात्सल्यादिगळै नऩ्ऱाग अऱिन्दवरुक्कु अच्चत्तिऱ्‌के इडमिल्लै यॆऩ्ऱु अप्पुळ्ळार् अरुळिच्चॆय्द श्रीसुक्तियिलिरुन्दु इदऱ्‌कुसमादा नम् एऱ्‌पडुगिऱदु ऎऩ्गि ऱार् इव्विडत्तिल् इदि,सारदीबिगैयिल् प्रमाण च्लोकम् ऒऩ्ऱु उदाहरिक् कप्पट्टिरुक्किऱदु, ऩ्सा: ।टऩ्गq usर् करिव qरिगै:’ ऎऩ्ऱु। इदु अप्पुळ्ळार् अरुळियदऱ्‌कु मूल च्लोकम् पोलु मिरुक्किऱदु। विवेकमिल्लैये यागिलुम् इदि, विवेकमिल्लामले पल इडैच्चिगळ् सौलप्य मात्तिरत्तैयऱिन्दु नणुगियदु उण्डु। परत्तव त्तै नऩ्गु अऱिन्दु अदै यडक्कुमळवुक्कु सौलप्यमिरुप्पदैत् तॆळिन्दु इऴिन्द ज्ञानिगळाऩ इडैच्चिगळुम् मऱ्‌ऱुम् पक्तर्गळुम् पलर्। मोक्षबलऩै अवऩिडमिरुन्दु विरुम्बुम्बोदु परत्वत्तै यऱि यामलिरुक्क मुडियादु। तऩि परत्वत्तिऱ्‌कुम् तऩि सौलप्यत्तिऱ्‌कुम् उपयोगमिल्लै। इदै यऱिविप्पदऱ्‌काग तिरुवाय्मॊऴि मूऩ्ऱाम् पासुरम् निऩैवुक्कु वरुम्बडि अप्पुळ्ळार् ‘अन्नलऩुडैयॊरुवऩै नणुगुम्’ ऎऩ्ऱ सॊऱ्‌कळै सेर्त्तरुळिऩार्। ‘इलऩदु उडैयऩिदु ऎऩ निऩैवरियवऩ्। निलऩिडै विसुम्बिडै उरुविऩऩ् अरुविऩऩ्, पुलऩॊडु पुलऩलऩ् ऒऴिविलऩ् परन्द अन् नलऩुडै यॊरुवऩै नणुगिऩम् नामे’ ऎऩ्ऱ पासुरमिदु। सिलवऱ्‌ ऱिऱ्‌कु स्वामि, सिलवऱ्‌ऱिऱ्‌कु अल्लऩ् ऎऩ्ऩादबडि प्रकृति, नित्य विबूदि, सूक्ष्मम्, स्त्तूलम् ऎऩ्ऱ सर्व शरीरियाय् ऎऩ्ऱु परत्वत्तैक् कूऱि सौलप्यादिगळैयुम् कूऱि महाबरादिगळाऩ नामे नणुगिऩम् ऎऩ्ऱु सौलप्यम् मुक्यमॆऩ्ऱु आऴ्वार् तॆरिवित्तार्। पुरुषकारादि कळुक्कुच् चॊऩ्ऩ विशेषङ्गळैयॆल्लाम् अवऩ् एऱ्‌पडुत्तिक् कॊण्ड तऱ्‌कु अवऩुडैय कारुण्यादिगळे कारणमागैयाल् इप्पडि अवऩ् कुणङ्गळै यऱिन्दबोदु महाविच्वासम् पिऱन्दु निऱ्‌कक् कुऱैयिल्लै। आनुकूल्य सङ्कल्पादिगळै मन्त्रत्तिल् अनुसन्दिक्कवेण्डिय इडम् कूऱियायिऱ्‌ऱु। अव्विडत्तिल् पॊदिन्दुळ्ळ पुरुषकारत्वादिगळुडैय श्रीमत्रहस्यत्रयसारम् (का) ११। ३३३ इप्पडिप् एकाळित्ताले पिऱन्द तळमुम् कारणमुम् “g” ऎऩ्गिऱ रगत्तिल् ३रगर्त्तिलुम् वजिरिक्कामाऩ ळाविलुम् साऩिलुम् अनुसन्देयङ्गळ्। इदिल् उत्तमऩिल् विवक्षिदत्तै “ईई। ऎऩ:” ऎऩ्ऱु ऎरत्तिले णाम् पण्णिऩार्। इव्विडत्तिल् saraतिले Pafऎम्। “अह मस्यपराधानामालयोऽकिञ्चनो ऽगतिः”, “त्यमेवोपायभूतो मे भवेति प्रार्थनामतिः । agrees aguar l” ऎऩ्ऱुम् ‘‘काऩ् रारिऩ्: ववु: A<ण- aesकळवुग: " ऎऩ्ऱुम् सॊल्लुगिऱबडिये ज्ञानत्तिऩाले कीऴ् विवरित्तबडि चित्तित्त महाविच्वासत्तैयुम् मऱ्‌ऱ अङ्गङ्गळैयुम् मन्त्रत्तिल् अनुसन्दिक्कुमिडङ्गळैक् काट्टुगिऱार्। इप्पडि इत्यादियाल्। विच्वासत्तिऩ् महत्वम् प्रसप्तार्त्तम्। विच्वा सम् क्रियाबदत्तिऩ् अर्थम्। अन्द विच्वासत्तिऩ् आगारत्तैक् काण् पिप्पदु सरणसप्तम्। अदऩाल् सरणमाग अत्यवसिक्किऱेऩ् ऎऩ्ऱु पॊरुळ्बडुवदाल् अत्यवसायत्तिऱ्‌कु सरणत्वम् विषयमागिऱदु। उत्तमऩिलुम् = ऎऴुक्कुमेलिरुक्किऱ उत्तमबुरुषऩॆऩ्गिऱप्रत्ययत्तिलुम्। अदऱ्‌कु नाऩ् ऎऩ्ऱु अर्थमागैयाल् सन्दर्प्पत्ताल् अगिञ्ज नऩाऩ नाऩ् ऎऩ्ऱु किडैप्पदाल् कार्बण्यम् अनुसन्दिक्कप्पडुगिऱदु। अनन्य सरण= वेऱु पक्त्यादि उपायमिल्लादवऩाय्। इप्पडि मऱ्‌ऱ अङ्ग ङ्गळ् किडैत्तालुम् कोप्त्रुत्व वरणमॆऩ्गिऱ अङ्गम् किडैक्क विल्लैये ऎऩ्ऩ, अरुळिच्चॆय्गिऱार् इव्विडत्तिल् इदि। अन्तर्नीदमिदि- मुऩ्ऩे ‘उपायवरणान्दर् नीदमाऩ’ ऎऩ् ऱविडत्तिल् अन्तर् न्द पदत्तिऱ्‌कु अन्तर्गदमॆऩ्ऱु पॊरुळ्। इङ्गे अत्यवसायम् अर्थमागैयाल् वरणम् अन्तर्गदमागादु। अर्थात्तु आक्षिप्तमॆऩ्ऱु पॊरुळ्। अदऩालेये सप्तत्तिल् अन्तर् नीदम् ऎऩ्ऱार्। सरणसप्तत्तिऱ्‌कु रक्षकऩ् ऎऩ्गिऱ अर्थम् उण्डागैयाल् प्रबत्ये ऎऩ्गिऱ तादुवुम्ज्ञानार्त् तगमाय् वरणत्तैयुम् सॊल्लुमागैयाल् कोप्त्रुत्व वरणम् नेराग सप्तत्तिऩ् पॊरुळे यागलामे, अदैविट्टु अन्तर् नीदम् - अदावदु- अर्दात् चित्तिक्कुमॆऩ्बदॆऩ् ऎऩ्ऩ। समादा नम् अरुळिच्चॆय्गिऱार् ऱ सा।अहिर्बुत्न्य सम्हितैयिल् अगिञ्जन: ऎऩ्गिऱ पदत्तिऩाले वेऱु उपायमिल्लै ऎऩ्बदैक् काण्बित्तु नी उपायमाग वेण्डुम् ऎऩ्गि ज्ञानरूपमाऩ प्रार्त्तऩै सरणागदि सप्तत्तिऩ्बॊरुळ्-ऎऩ्बदाल् सरण सप्तत्तिऱ्‌कु उपायम् पॊरुळ् ऎऩ्ऱु तॆरिगिऱदु। अङ्गेये सरणसप्तत् तिऱ्‌कु उपायम्, क्रुहम् (वीडु), रक्षकऩ् ऎऩ्ऱमूऩ् ऱर्त्तमुण्डागिलुम् सर्सम् इङ्गे सरणागदि कट्टत्तिले उपायमॆऩ्गिऱ अर्दत्तैये सॊल्लुव तॆऩ्ऱु कूऱि रक्षकऩ् ऎऩ्गिऱ पॊरुळै विट्टदाल् कोप्त्रुत्व वरणम् नेर्प्पॊरुळागादु। सचेतनऩाऩ ईच्वरऩ् उपायमाग वेण्डुमॆऩ्ऱालुम् अन्द उपायत्वम् रक्षकत्वम् तविर वेऱॆऩ्ऩ? आगैयाल् ऎदऱ्‌काग ३८४ २ Squaऩुक्कु सर्वेच्वरऩ् त्तुडऩ् (११) ति निऱ्‌कैयऩ् ऱिक्के काळऩाय्क् कॊण्डु सq[[त्तिले ळिक्कै यालुम्; पुळऩाऩ इव्वदिगारिक्कुप् पिऩ्बुम् निलै निऱ्‌कैक् कागवुम् युम् इव्विडत्तिले विवक्षिदमायिऱ्‌ऱु। उपाय मॆऩ्ऱाल् ऒरु वीरगु ऎऩ्ऱ मात्रमागैयाले इव् ८q४म् - उपायत्वमॆऩ्गिऱ वेऱु अर्थम् कॊळ्वदॆऩ्ऩिल् विवरिक्किऱार् उपाया न्दरेदि इङ्गु उपायमावदु इवऩ् सॆय्यवेण्डिय पक्त्या तिरूप माऩ गुरुवाऩ कार्यम्। भगवाऩैप् पार्त्तु नी उपायमाग वेण्डु मॆऩ्ऱाल्, सेदऩाऩ अवऩ् पक्त्यादि रूपगार्यमाग आगमुडियाददाल् उपायमाग वेण्डुमॆऩ्बदऱ्‌कु उपायस्त्तानत्तिले निऱ्‌कवेणुम्, ऎऩदु उपाय परत्तै स्वीकरिक्क वेणुम्, ऎऩ्ऩिडत्तिल् उपायत्तै अपेक्षिक्कामलिरुन्दु उपायगार्यमाऩ रक्षैयै नीये सॆय्यवेणु मॆऩ्गिऱ प्रार्त्तऩै इन्द च्लोकत्तिल् करुदप्पॆऱ्‌ऱदु। इन्द अर्थ त्तै वीबीषण सरणागदि कट्टत्तिले Ñ€À ऩ् na: ऎऩ्ऱविडत्तिले उपायवरण सप्तप्रयोगत्ताले तॆरिवित्तरुळिऩार्। अङ्गे सन्दर्बत् तालुम् ‘महाप्राज्ञ:’ ऎऩ्गिऱ सॊल्लालुम् महाविच्वासम् सॊल्लप् पट्टिरुप्पदालुम् सरणम् कद: ऎऩ्बदऱ्‌कु इन्द सम्हितानुसारमाग उपायत्व प्रार्त्तनै ऎऩ्ऱ पॊरुळ् कॊळ्ळप्पट्टदु। इङ्गे त्वयत्तिल् विच्वास वाचकबदम् वेऱिल्लामैयाल् ऎळिळिऩसु: ऎऩ्ऱु पॆरियोर्गळिऩ् सॊल्लुमिरुप्पदाल् रसप्तत्तिऱ्‌कु महत्तुवमॆऩ्गिऱ पॊरुळ् पॊरुन्दुवदाल् तादुवुक्कु विच्वासमे पॊरुळाक्कि प्रार् त्तऩै यॆऩ्ऱ पॊरुळ् विडप्पट्टदु। रक्षकत्वत्तै विट्टु उपाय त्वत्तैक् कॊण्डदु इरण्डिडत्तिलुम् तुल्यम्। रक्षकत्वम् पक्त प्र पन्न सादारणम्। उपायान्दर कार्यगारित्वम् प्रबन्ध विषयत्तिल् असादारणम्। अन्द अनुसन्धानम् इप्पोदिरुन्दाल् पिऩ्ऩे अनन् योबायत्वम् निलैनिऱ्‌कैक्कु अनुकूलमागुम्। आगैयाल् इदैक् कॊण्डदॆऩ्ऱदायिऱ्‌ऱु। अप्पडियागिल् कोप्त्रुत्व वरणत्तैच् चॊल्लविल्लै यॆऩ्बदै विट्टु अन्तर्नीदम् ऎऩ्ऱदु कूडुमोवॆऩ्ऩिल् विवरिक्किऱार् उपायमॆऩ्ऱाल् इत्यादियाल्। कोप्त्रुत्व वरणमॆऩ्गिऱ अङ्गमुम् अनुष्टिक्क वेण्डिय तवच्यमागैयाल् अदैयुम् इम्मन्त्रम् प्रकाशप्पडुत्त वेण्डुम्। रक्षकऩ् ऎऩ्गिऱ पॊरुळै विट्टु उपाय मॆऩ्गिऱ पॊरुळैक् कॊण्डालुम् नी पक्तियॆऩ्गिऱ उपायमागवेण्डु मॆऩ्ऱाल्,रक्षिक्किऱवऩाऩ नी मऱ्‌ऱवरिडम् पक्तियै यपेक्षित्तु रक्षिक्किऱाप् पोले यागामल् पक्ति निरपेक्षमागवे रक्षिक्क वेण्डुमॆऩ्गिऱ प्रार्त्तऩैयाग मुडियुम् इङ्गे प्रार्त्त नारूप अर्दत्तै विट्टु उपायत् वात्यवसायमॆऩ्गिऱ विच्वासम् पॊरुळावदाल् उपायान्दर निरपेक्ष मागवे रक्षिक्किऱवऩॆऩ्गिऱ अत्यवसायत्तैच् चॊऩ्ऩदाम्। इन्द श्रीमत्रहस्यत्रयसारम् (करिया ११। ३८५ ऎळऩमायिरुक्कैयालुम्, “रिजaaa कवुऩ्” ऎऩ्ऱुम्, aur" “सर्वशोऽपि हि विश्वेशः सदा कारुणिकोऽपि सन् । संसारतन्त्रवाहित्वात् रक्षापेक्षां प्रतीक्षते ॥” ऎऩ्ऱुम् सॊल्लुगिऱबडिये ऎऩ्गामाऩ म् अऩ्बुम्। ऒरु रात्तिले इरण्डु अर्थत्तै अरिळाम् पण्णमाट्टामैयाले इव्वदिगारिक्कु अऩायुमाऩ म् इव्विडत्तिले एऩमाय् ऎळिऩमाऩ णम् कऩिमागक् कडवदु। अऱिवित्तऩरऩ्बर् ऐयम्बऱैयुमुपायमिल्लात् तुऱवित्तुऩियिऱ्‌ऱुणैयाम् परऩै वरिक्कुम् वगै निरपेक्ष रक्षकत्व अत्यवसायत्तिले रक्षकत्व ज्ञानमुम् अडङ्गि विट्टदु। इदु अडङ्गिय पोदु रक्षकत्व प्रार्त्तदै सॊल्लप्पडा मऱ्‌ पोऩालुम् कोप्त्रुत्व वरणत्तै विधिक्कुम् वाक्यम् मूलमाग एऱ्‌ कऩवे अऱियप्पट्ट कोप्त्रुत्व वरणमाऩदु इन्द रक्षकत्वज्ञा नम् वन्दवुडऩे स्म्रुत्यारूडमाम्। (निऩैक्कप्पडुम् )। इप्पडि कोप्त्रुत्व वरणमॆऩ्ऱ अङ्गत्तै यऱिविप्पदिले इम् मन्त्रत्तिऱ्‌कुक् करुत्तु उण्डु। अत्यवसायम् वरणम् ऎऩ्गिऱ इरण्डु पॊरुळै ऒरु सॊल्लिल् कॊळ्ळमुडियादागैयाल् अत्यवसायम् मुक्यमाऩ पॊरुळ्। वरण मॆऩ्बदु अर्थात् चित्तिक्कवेण्डुम्। ऒरु सॊल्लुक्कु कळियुम्-सक्ति लक्षणै ऎऩ्गिऱ इरण्डु वृत्तिगळैक् कॊळ्ळुवदुम् तगादॆऩ्ऱालुम् अर्थात् चित्तिक्कुक् कुऱैयिल्लै। कोप्त्रुत्व वरणमऩ्ऱि उपायत्व वरणमे यनुष्टिक्कप्पड वेण्डियदाऩाल् उपायत्व वरणम् आर्त्त मागक् कडवदॆऩ्ऱु नेराग अरुळियिरुप्पर्।सर्वादिगार सादारणमॆऩ्ऱु विशेषित्तबडियाल् कोप्त्रुत्ववरणबदत्तिऱ्‌कु उपायत्ववरण मॆऩ्गिऱ अर्थम् तगादु। इव्वदिगारत्तिल् त्वयत्तिल् परिगरङ्गळैच् चॊल्लुमिडङ्गळैये काण्बिप्पदाल् उपायत्व वरणत्तै इङ्गुक् कुऱिक्कामल् कोप्त्रुत्व वरणत्तै मट्टुम् सॊऩ्ऩदु। उपायत्व वरणमूलमागवऩ्ऱि कोप्त्रुत्ववरणम् अदऩाल् नेरागवे आक्षिप्त मागलाम्। त्वयादिगारत्तिल् महाविच्वासमॆऩ्गिऱ अत्यवसायत्तैच् चॊल्लि उपायत्ववरणम् आक्षिप्तमॆऩ्ऱुम्, कोप्त्रुत्ववरणम् अन्तर्गदमॆऩ्ऱुम् सॊऩ्ऩदु, परन्यासव्यञ्जगमागुम् उपायत्व वरणमॆऩ्गिऱ कारणत्तिऩालेयाम्। इङ्गुम् उपायत्व वरणत्तै आर्त्तिगमागक् कॊळ्ळलामॆऩ्ऱालुम् कॊळ्ग। मऱ्‌ऱ विवरम् अडुत्त अदिगार च्लोकत्तिलागक्कडवदु। विच्वास महत्तुव चित्तिक्कागप् पुरुषकार विशेषादिगळैप्पोल्, ऐन्दु अङ्गङ्गळैयुम् आचार्य कटाक्षत्ताल् अऱिन्दवर्गळुक्कु तेव तान्दर मूलमागप् पॆऱप्पडमाट्टाद मोक्षम् उळ्बड ऎल्लाम् विरैविल् कैक्कूडुमॆऩ्ऱऱिविक्कप् पासुरमरुळिच्चॆय्गिऱार् अऱिवित् तऩर् इदि। उऱवु - स्वामित्वादि सम्बन्दम्, इत्तऩै इऩ्ऱि -सिऱि ५-४९

PN ३८६ १७ त्तुडऩ् (i!) उऱवित्तऩैयिऩ्ऱियॊत्तारॆऩ निऩ्ऱ वुम्बरै नाम् पिऱवित्तुयर् सॆगुप्पीरॆऩ्ऱिरक्कुम् पिऴैयऱवे (१८) तळवुमिल्लामल्। ऒत्तार् ऒत्तार् ऎऩ- नमक्कु सममाय् कर्मवच्यर्गळे ऎऩ् ऩुम्बडि, निऩ्ऱ शास्त्रादि मूलम् निच्चयिक्कप्पट्ट, उम्बरै - तेव तान्दरङ्गळै, नीङ्गळ् पिऱवित्तुयर् - ऎङ्गळुडैय संसार तुक्कत्तै सॆगुप्पीर्- पोक्कुङ्गोळ्, (सॆगुत्तल् = अऴित्तल् ) ऎऩ्ऱु नाम् इरक्कुम् = ऎऩ्ऱवाऱु नाम् यासिक्कैयागिऱ, पिऴै - कुऱ्‌ऱमाऩदु। अऱ- नीङ्गुम्बडि। अऩ्बर्-वात्सल्यमुळ्ळ आचार्यर्गळ् ऐयम् पऱैयुम्- सन्देहत्तै ऎऎक्किऩ्ऱ -काणुम्बोदे ‘ऎऩ्ऩै यनुष्टिक्क नीङ्ग ळिऴिय वेण्डा, नीङ्गळ् मुडिप्पदु संसयमे’ यॆऩ्ऱु नम्मैप् पार्त् तुच्चॊल्लुवदु पोलिरुक्किऱ, उपायम् - पक्तियोगम्। इल्लात्तुऱवि= सॆय्यमुडियामैयागिऱ वऱुमैयिऩाल्- तारित्र्यत्तिऩाल् एऱ्‌पट्ट तुऩियिल् - तुक्कत्तिल्, तुष्करमाऩ उपासनत्तैक् कैविट्टु अगिञ्ज नराय् नाम् वरुन्दुम् पोदु ऎऩ्ऱबडि। तुणैयाम् - उपायस्त्ता नत् तिले निऩ्ऱु रक्षिक्किऱवऩाय् सुलबऩाऩ, परऩै-सर्व सक्तऩाऩ परमात् मावै वरिक्कुंवगै नाम् प्रार्त्तिक्कुम् प्रकारत्तै, अऱिवित्तऩर् उपदेशित्तऩर्। आचार्य मूलमागक् कर्मयोगादि स्वरूपङ्गळैक् केट्टबोदु नमक्कुच् चॆय्यवागा ऎऩ्ऱु मुडिवु सॆय्दु, पलऩिल् आसै विडाम लिरुक्कुम् नम्मैक् कण्डु वात्सल्यत्तिऩाल् अव्वाचार्यर्गळे, ‘परऩा यिरुक्कुम् ऎम्बॆरुमाऩे अगिञ्जनरुक्कुत् तुणैयुमावाऩ् - अवऩै इव् वैन्दु अङ्गङ्गळोडु सेर्न्द। परन्यासत्तैक् कॊण्डु वरियु ङ्गळ्’ ऎऩ्ऱु उपदेशित्तऩर्। इप्रपत्तियै इवर् उपदेशिक्कविल्लै याऩाल् वेऱु गति यिरामल् नॆडुङ्गालत्तिऱ्‌कुप् पिऩ्ऩावदु पक्तियोगम् कैक्कूड वेण्डुमॆऩ्ऱु अदिलिऱङ्गि अदऱ्‌कुप् परम्बरैयागक् कारण माऩ निष्काम कर्मानुष्टानत्तिल् इऴिन्दाल्, अप्पोदु तडैसॆय्य देवतान्दरङ्गळ् कूडुवदु निच्चयमागैयाल् अवर्गळैप् पार्त्तु, ‘ऎऩक्कु संसार तुक्कम् तीर्क्क नीङ्गळ् तुणैयाग वेण्डुम्; उङ्ग ळुक्कु अडिमैयाक्किक् कॊळ्ळवेण्डा; अप् पलऩै यळिक्क उङ्गळुक्कुच् चक्ति युण्डागिल् नीङ्गळे अळियुङ्गोळ्’ ऎऩ्ऱॆल्लाम् वेण्डिक् कॊण्डु संसारत्तिल् उऴऩ्ऱिरुक्कवे नेरुम्। अप्पिऴै पोयिऱ्‌ऱु। उपदेशम् पण्णुगिऱ आचार्यर्गळ् ऐन्दु अङ्गङ्गळै युपदेशिक्कामल् परन्यासत्तैमट्टुम् उपदेशित्ताल् अरैगुऱैयाऩ अनुष्टा नत्तिऩाल् अन्द महाबलऩ् वर प्रसक्तियिल्लै यागैयाल् (प्रपत्तियिलुम् नम्बिक्कै यिऴन्दु) मीण्डुम् देवतान्दरङ्गळिऩ् कालिल् विऴुवदे यामॆऩ्ऱबडि। इदऱ्‌ किणङ्ग इप्पाट्टिल् अदिगारार्त्तमाऩ परिगरङ्गळ् ऐन्दु ऎऩ्बदै ऒरु वाऱु स्पष्टमागक्कुऱिक्कुम्बडि ऐयम् पऱैयुमॆऩ्ऱविडत्तिल् ऐ अम् ऎऩप् श्रीमत्रहस्यत्रयसारम् (R) ११। प्रख्यातः पञ्चषाङ्गः सकृदिति भगवच्छासनैरेष योगः तत्र द्वाभ्यामपायाद्विरतिर नितरोपायतैकेन वोध्या (साध्या ? ) । एकेन स्वान्तदाढर्थं निजभरविषयेऽन्येन तत्साध्यतेच्छा तत्वज्ञानप्रयुक्ता त्विह सपरिकरे तादधीन्यादिबुद्धिः ॥ ८८७ पिरित्तु, पऱैयुमॆऩ्बदै वगै ऎऩ्बदऱ्‌कु विशेषणमाक्कि, ऐ-ऐन्दु ऎण्णिक्कैयुळ्ळ अम्-अऴगिय, पऱैयुम् - शास्त्रङ्गळिल् कोषिक्कप् पट्ट वगै= (उपायमिल्लामैयाल् वरुन्दुम् समयत्तिल् तुणैयाय् निऩ्ऱ परमऩै याच्रयिप्पदऱ्‌काऩ) अङ्गङ्गळै, अऱिवित्तऩर् ऎऩ्ऱु पॊरुळ् कॊळ्ळलाम्। ऐन्दु वगैगळ् ऎऩ्बदाले पुरुषकारविशेषादि कळ् ऐन्दुम्गूड इव्वदिगारत्तिल् कुऱिक्कप्पट्टऩ ऎऩ्ऱुम् कुऱित्तदाम् तुऱवित् तुऩियिल् ऎऩ्ऱविडत्तिल् तुऱवि ऎऩ्ऱु पदम् पिरिप्पदु पोल् तुऱवु इ तुऩियिल् ऎऩप् पिरित्तु तुऱवु - वऱुमै अदागिऱ इन्द अनुबवचित्तमाऩ तुक्कत्तिल् ऎऩ्ऱु उरैप्पदु कूडुम्। तुऱवि ऎऩ्ऱ सॊल् तुऱवुळ्ळ पुरुषऩ् ऎऩ्ऱ पॊरुळिलेये प्रसिद्धम्। टाल्

कीऴ्क्कूऱिय परिगरङ्गळ् अङ्गियाऩ प्रपत्तिक्कु ऎप्पडि उपयोगप् पट्टु अङ्गमागिऩ्ऱऩ वॆऩ्बदै सारमाग च्लोकत्तिल् तॆरिविक्किऱार् ।: :- प्रपत्ति यॆऩ्गिऱ उपायमाऩदु पावुणर्:- भगवत् शास्त्रङ्गळाऩ पाञ्जरात्रङ्गळाल् पुादु:- (एक - अङ्गानि यस्य :) ऐन्दाऱु अङ्गङ्गळैयुडैयदाय्,-ऒरुदरम् सॆय्यप्पड वेण्डुमॆऩ्ऱु ऎणĀ:-प्रसिद्धि पॆऱ्‌ऱदाम्। ऎ- अन्द अङ्गङ्गळिल् साणर- आनुकूल्य सङ्कल्प-प्रादिगूल्यवर्ज नङ्गळिरण् -भगवदाज्ञैयै मीऱुदलॆऩ्गिऱ अबरादत्तिलिरुन्दु fsca:- विलगियिरुक्कै ऎऩ-वरुवदाग अऱियप्पडवेण्डुम् ऎऩ - ऎऩ्ऱ विडत्तिल् GHHAI ऎऩ्गिऱ पदम् अत्याहारम् सॆय्दु कॊळ्ळवेण्डुम् इदैविड ळऩ ऎऩ्ऱविडत्तिल् ऎऩ ऎऩ्ऱ पदमे यिरुक्कलाम्। इदु मेले ऒव्वॊरु विसेष्यत्तिलुम् अन्वयिक्कुम्। वेऱॊऩ्ऱाऩ क- कार्बण्यत्तिऩाले अfaaraa- वेऱोर् उपायत्तैप् पऱ्‌ऱाम् लिरुक्कै सादिक्कप्पडुमॆऩ्ऱु अऱिवदु। रग - महाविच्वासमॆऩ् किऱ मऱ्‌ऱॊऩ्ऱाल् Alaai - तऩ्ऩुडैय विषयगमाऩ समर् पणत्तिलुम् परत्तिऩ् पलत्तिलुम् सग मऩत्तुक्कु उऱुदि सादिक् कप्पडुम्। ऎऩ अल्लदु ऎऩ ऎऩ्ऱ पदत्तै नबुंसग लिङ्गमाग माऱ्‌ऱिक् कॊळ्ग। ऎऩ्-वेऱॊऩ्ऱाय् ऐन्दावदाऩ कोप्त्रुत्व वरणत्तिऩाल् काऩ् - तऩ् परत्तिऩ् पलत्तिल् ऎऩ - तऩ्ऩाल् सादिक्कप्पड वेण्डुमॆऩ्ऱु अवऩुक्कु इच्चै सादिक्कप्पडुम्। ऎऩऩ Mā: ऎrgar; ऩऩऩऩ: ऎऩ areata aऩ। भगवत्वासियाऩ तत् पदत्तिऱ्‌कु इच्चा पदत्तोडु अन्वयम्, क g-भगवच्चेषत्वु ३८८ ळरिऩत्तुडऩ् (११) इति कवितार्किक सिंहस्य सर्वतन्त्र स्वतन्त्रस्य श्रीमद्वेङ्कटनाथस्य वेदान्ताचार्यस्य कृतिषु श्रीमद्रहस्यमयसारे परिकरविभागाधिकार एकादशः ११। श्रीमते निगमान्तमहा देशिकाय नमः १०१०१ ज्ञानत्तिऩालेऱ्‌पडक् कूडियदो वॆऩ्ऱाल्, सळिगा- अङ्गङ्गळोडु कूडिय kg - इन्द प्रपत्तियिल् काऩ्रिक्ञरि:-अवऩुक्के अदीऩम्; अव ऩाल् सॆय्यप्पडुगिऱदु, अवऩुक्कागवे यॆऩ्गिऱ पुत्ति याम्, विऩा अऩिर् तविर्-रऩ ara: azz। ऎल्ला प्रपत्तिगळुक्कुम् आनुकूल्य सङ्गल् पादिगळ् ऐन्दे अङ्गङ्गळ्। मोक्षार्त्तमाऩ प्रपत्तिक्कु मट्टुम् निव् रुत्तिधर्ममागैयाले सात्त्विग त्यागमॆऩ्गिऱ आऱावदु अङ्गमुण्डु। इव्विरुवगैगळैक् करुदि ऎदुऎदु:ऎऩ्ऱदु। इन्द अङ्गङ्गळुक्कु अनुष्टा नम् लौगिग परन्यासत्तिलिरुप्पदाल् अत्रुष्ट प्रकारमऩ्ऱि त्रुष्टप्रकार मागवे उपयोगमाम्। आनुकूल्य सङ्कल्प-प्रादिगूल्य वर्जनङ्गळै अप् पोदु कॊण्डदाल् आज्ञादिलङ्ग नमागिऱ दोषम् इरामलिरुक्कै सित् तिक्कुम्। परन्यासम् सॆय्गिऱवऩ् परत्तै स्वीकरिप्पवऩुक्कु विरोदमाग नडन्दु कॊण्डे परन्यासम् सॆय्दाल् अवऩ् स्वीकरिक्कमाट्टाऩॆऩ् पदु उलगिल् चित्तमाऩदे। अन्द समयत्तिल् कार्बण्यम् = नाऩ् अगिञ्जन् ऩॆऩ्गिऱ ज्ञानम् वेण्डुम्। अदऩाल् वेऱु उपायत्तिल् इऴियामै एऱ्‌पडुगिऱदु। प्रपत्ति सॆय्युम्बोदु वेऱु उपायत्तिल् ऎप्पडि इऴि वाऩ् ऎऩ्ऩिल्, प्रपत्ति यनुष्टिक्क इऴियुमॊरुवऩ् तऩक्किष्टमाऩ वर्गळैक् कूप्पिट्टु, ‘नाऩ् प्रपत्ति सॆय्दु कॊळ्ळप्पोगिऱेऩ्। इप् पोदु ऎऩक्कु सहायमाग नीङ्गळॆल्लोरुम् सहस्रनामबारायणम् सॆय्यवेण्डुम्’ ऎऩ्ऱवाऱॆल्लाम् एऱ्‌पडुत्तामै इप्पोदु चित्तिक्कुम् पिऩ्ऩालुम् उपायत्तिलिऴियामलिरुक्क वेण्डुमॆऩ्गिऱ पुत्तियुम् वेण्डुम्। इप्पडि अगिञ्ज नऩाऩ ऎऩ्ऩुडैय परत्तिऩ् स्तानत्तिले भगवाऩ् निऩ्ऱु रक्षिप्पाऩ् ऎऩ्गिऱ नम्बिक्कै अप्पोदु इरुन्दाल् मऩदु सलिक्कामल् परन्यासत्तैच् चॆय्य अनुकूलमागुम्। भगवाऩै रक्षिक्क वेण्डुमॆऩ्ऱु केट्टुक्कॊळ्वदु ऎदऱ्‌कॆऩ्ऩिल्, अऩरीङ्a प्रार्त्तिक्कादबोदु अवऩ् रक्षणत्तिल् प्रवर्त्तिक्क माट्टाऩागै याले इन्दप्रार्त्तऩैयाऩदु, इवऩुक्कुप्पलऩै नाम् सादिक्कवेण्डुम्। ऎऩ्गिऱ आसैयै अवऩुक्कु उण्डुबण्णुगिऱदु। इङ्गे are faca: ऎऩ्बदु मुदऱ्‌कॊण्डु, ऒव्वॊऩ्ऱुम् अनुष्टानम् सॆय्गिऱवऩुक्के चित्तिप्पदु सॊल्लुगिऱबडियाल् कोप्त्रुत्ववरणत्तिऩालुम् इवऩुक्कु चित्तिक्क वॆण्डियदैच् चॊल्लविरुक्क अवऩुक्कु इच्चै चित्तिप्प तॆऩ्ऱु सॊल्वदु कूडुमो। आगैयाल् ऎऩ् ऎऩ्बदऱ्‌कु पलऩ्०२२ श्रीमत्रहस्यत्रयसारम् (@qa) १२ श्रीमते निगमान्तमहा देशिकाय नमः