०६ धर्मान्

विश्वास-प्रस्तुतिः

धर्मम् आवदु;
शास्त्रमे कॊण्ड् अऱिय वेण्डिय् इरुक्कुम्
पुरुषार्थ-साधनम्। +++(5)+++

नीलमेघः (सं)

धर्मो नाम - शास्त्रैक-समधिगम्यं पुरुषार्थ-साधनम् ।

English

Dharma is a means of attaining an object
which can be understood solely from the śāstra.

Español

Dharma es un medio para alcanzar un objeto
que puede entenderse únicamente desde el śāstra.

मूलम्

धर्ममावदु; शास्त्रमे कॊण्डऱियवेण्डियिरुक्कुम् पुरुषार्थसाधनम्।

४२तमाहोबिल-यतिः

इऩि चरमश्लोकत्तिल् प्रथमपदम् तुडङ्गि क्रममाग अर्थङ्गळैच् चॊल्लप् पोगिऱवराय् मुदलिल् सर्वधर्मान् ऎऩ्गिऱ पदत्तिऱ्कु व्याख्यानम् सॆय्य निऩैत्तु विशेषणवाचियाऩ सर्वशब्दमुम् विशेष्यवाचियाऩ धर्मशब्दमुम् विभक्तियुम् कूडिऩ अदिल् विशेष्यवाचकधर्मशब्दत्तिऱ्कु मुन्दुऱ अर्थमरुळिच्चॆय्गिऱार् धर्ममावदु इति । अलौकिकश्रेयस्साधनताकत्वम् धर्मत्वम्।
अदिल् अलौकिकत्वमावदु -
शास्त्रेतरङ्गळाऩ प्रत्यक्षानुमानङ्गळुक्कु गोचरमागामै।
तथाच शास्त्रैकगोचरत्वमॆऩ्ऱबडि।
इङ्गु स्वर्गादि श्रेयस्साधनङ्गळाऩ देवतोद्देशेन द्रव्यत्यागरूपयागङ्गळुम्,
श्रेयस्साधनङ्गळ् आऩ व्रीह्यादिगळुम् प्रत्यक्षवेद्यङ्गळ् आय्,
लौकिकङ्गळ् आय् इरुन्दालुम्,
अवैगळिल् उळ्ळ श्रेयस्साधनतै प्रात्यक्षिकमऩ्ऱिक्के शास्त्रैकसमधिगम्यैयागैयाले श्रेयस्साधनतायामलौकिकत्वं विशेषितम्।

इन्द लक्षणत्तिल् तिरुवुळ्ळत्तैक् कॊण्डु अरुळिच्चॆय्गिऱार् शास्त्रमे कॊण्डऱियवेण्डियिरुक्कुम् पुरुषार्थसाधनमिति ।

इङ्गुम् “अऱियवेण्डिय् इरुक्कुम्” ऎऩ्बदऱ्कु पुरुषार्थ-साधनम् ऎऩ्गिऱ पदत्तिल् प्रतिपाद्यमाऩ साधनत्तिऩ् धर्मम् आऩ साधनतैयिल् अन्वयम्।

बहुत्वम्

विश्वास-प्रस्तुतिः

‘‘धर्मान्’’ ऎऩ्गिऱ बहु-वचनत्ताले
अभिमत-साधनम् आग
शास्त्र-चोदितङ्गळ् आऩ धर्मङ्गळ्-उडैय बाहुल्यत्तैच् चॊल्लुगिऱदु।

नीलमेघः (सं)

“धर्मान्” इति बहुवचनेनाभिमत-साधनत्वेन शास्त्र-चोदितानां धर्माणां बाहुल्यम् उच्यते ।

English

The use of the plural form, dharmān, indicates the manifold nature of the dharmas enjoined in the Śāstra
as the means of attaining the desired objects or ends.

Español

El uso de la forma plural, dharmān, indica la naturaleza múltiple de los dharmas impuestos en el Śāstra.
como medio para alcanzar los objetos o fines deseados.

मूलम्

‘‘धर्मान्’’ ऎऩ्गिऱ बहुवचनत्ताले अभिमतसाधनमाग शास्त्रचोदितङ्गळाऩ धर्मङ्गळुडैय बाहुळ्यत्तैच्चॊल्लुगिऱदु।

४२तमाहोबिल-यतिः

सर्वशब्दत्तैक् काट्टिलुम् अन्तरङ्गमाऩ बहुवचनत्तिऱ्कु अर्थमरुळिच्चॆय्गिऱार् धर्मान् ऎऩ्गिऱ बहुवचनत्ताले इति । अभिमतसाधनमाग शास्त्रचोदितङ्गळाऩ धर्मङ्गळुडैय ऎऩ्ऱु सॊल्लुगैयाल् अङ्गिभूतमाऩ धर्मङ्गळुडैय बहुत्वमे इङ्गु विवक्षितम्।