०४ प्रतिज्ञा

विश्वास-प्रस्तुतिः

(सर्व-धर्मान् इत्यादि)

नीलमेघः (सं)

(सर्व-धर्मान् इत्यादि)

English

SARVADHARMĀN ETC.
page 526

Español

SARVADHARMĀN ETC.
página 526

मूलम्

(सर्व-धर्मान् इत्यादि)

विश्वास-प्रस्तुतिः

इन्द श्लोकत्तुक्कु
शङ्करादि-कुदृष्टिगळ् सॊल्लुम् पॊरुळ्गळ् ऎल्लाम्
तात्पर्य-चन्द्रिकैयिलुम्, निक्षेप-रक्षैयिलुम् परक्क दूषित्तोम्।

नीलमेघः (सं)

अस्य श्लोकस्य शङ्करादिभिः कुदृष्टिभिर् उक्तान् सर्वान् अर्थान्
तात्पर्य-चन्द्रिकायां निक्षेप-रक्षायां च विस्तरेणादूषयाम ।

English

We have refuted, at considerable length, in Tātparyachandrikā and Nikṣepa-rakṣā,
the interpretations given of this śloka by such perverse (commentators ) as Saṅkara.

Español

Hemos refutado, con considerable extensión, en Tātparyachandrikā y Nikṣepa-rakṣā,
las interpretaciones dadas de este śloka por (comentaristos) tan perversos como Saṅkara.

मूलम्

इन्द श्लोकत्तुक्कु शङ्करादिकुदृष्टिकळ् सॊल्लुम् पॊरुळ् कळॆल्लाम् तात्पर्यचन्द्रिकैयिलुम् निक्षेपरक्षैयिलुम् परक्क दूषित्तोम्।

४२तमाहोबिल-यतिः

इऩि चरमश्लोकत्तिऱ्कु शङ्करादिगळ् अन्यथावाग व्याख्यानम् सॆय्दिरुक्क इदऱ्कु प्रपत्तिपरत्वम् कूडुवदु ऎङ्ङऩेयॆऩ्ऩ वरुळिच्चॆय्गिऱार् सर्वधर्मानित्यादीत्यादिना ।

विश्वास-प्रस्तुतिः

इङ्गु सारम् आऩ अर्थङ्गळै
सत्-संप्रदाय-सिद्धम् आऩ बडिये सॊल्लुगिऱोम्।

नीलमेघः (सं)

अत्र सार-भूतान् अर्थान्
सत्-संप्रदाय-सिद्ध-रीत्या आचक्ष्महे ।

English

Here we will state the best and most appropriate meanings
as established in the tradition of wise men.

Español

Aquí indicaremos los mejores y más apropiados significados.
como establecido en la tradición de los sabios.

मूलम्

इङ्गु सारमाऩ अर्थङ्गळै सत्संप्रदायसिद्धमाऩबडिये सॊल्लुगिऱोम्।

४२तमाहोबिल-यतिः

तात्पर्यचन्द्रिकादिगळिल्, शङ्करादिगळ् सॊल्लुमर्थम् दूषिक्कप्पट्टिरुन्दाल् इङ्गु नीर् सॊल्लुमर्थमॆवै ऎऩ्ऩ वरुळिच्चॆय्गिऱार् इङ्गु सारमाऩ वर्थङ्गळैयिति । अङ्गु शङ्करादिगळ् सॊऩ्ऩवर्थङ्गळुक्कु असारत्वम् सॊल्लप्पट्टदु। इङ्गु प्रतिपदङ्गळुक्कुम् सारतममाऩ अर्थमे सॊल्लप्पडुगिऱदु ऎऩ्ऱु करुत्तु।

सत्सम्प्रदायसिद्धमाऩबडिये इति । तिरुक्कोट्टियूर् नम्बि प्रभृतिकळिडत्तिल् निऩ्ऱुम् उपदेशपरम्बरैयाले ऎप्पडि प्राप्तमो, अप्पडिच् चॊल्लुगिऱोमॆऩ्ऱु करुत्तु।