विश्वास-प्रस्तुतिः
(सर्व-धर्मान् इत्यादि)
नीलमेघः (सं)
(सर्व-धर्मान् इत्यादि)
English
SARVADHARMĀN ETC.
page 526
Español
SARVADHARMĀN ETC.
página 526
मूलम्
(सर्व-धर्मान् इत्यादि)
विश्वास-प्रस्तुतिः
इन्द श्लोकत्तुक्कु
शङ्करादि-कुदृष्टिगळ् सॊल्लुम् पॊरुळ्गळ् ऎल्लाम्
तात्पर्य-चन्द्रिकैयिलुम्, निक्षेप-रक्षैयिलुम् परक्क दूषित्तोम्।
नीलमेघः (सं)
अस्य श्लोकस्य शङ्करादिभिः कुदृष्टिभिर् उक्तान् सर्वान् अर्थान्
तात्पर्य-चन्द्रिकायां निक्षेप-रक्षायां च विस्तरेणादूषयाम ।
English
We have refuted, at considerable length, in Tātparyachandrikā and Nikṣepa-rakṣā,
the interpretations given of this śloka by such perverse (commentators ) as Saṅkara.
Español
Hemos refutado, con considerable extensión, en Tātparyachandrikā y Nikṣepa-rakṣā,
las interpretaciones dadas de este śloka por (comentaristos) tan perversos como Saṅkara.
मूलम्
इन्द श्लोकत्तुक्कु शङ्करादिकुदृष्टिकळ् सॊल्लुम् पॊरुळ् कळॆल्लाम् तात्पर्यचन्द्रिकैयिलुम् निक्षेपरक्षैयिलुम् परक्क दूषित्तोम्।
४२तमाहोबिल-यतिः
इऩि चरमश्लोकत्तिऱ्कु शङ्करादिगळ् अन्यथावाग व्याख्यानम् सॆय्दिरुक्क इदऱ्कु प्रपत्तिपरत्वम् कूडुवदु ऎङ्ङऩेयॆऩ्ऩ वरुळिच्चॆय्गिऱार् सर्वधर्मानित्यादीत्यादिना ।
विश्वास-प्रस्तुतिः
इङ्गु सारम् आऩ अर्थङ्गळै
सत्-संप्रदाय-सिद्धम् आऩ बडिये सॊल्लुगिऱोम्।
नीलमेघः (सं)
अत्र सार-भूतान् अर्थान्
सत्-संप्रदाय-सिद्ध-रीत्या आचक्ष्महे ।
English
Here we will state the best and most appropriate meanings
as established in the tradition of wise men.
Español
Aquí indicaremos los mejores y más apropiados significados.
como establecido en la tradición de los sabios.
मूलम्
इङ्गु सारमाऩ अर्थङ्गळै सत्संप्रदायसिद्धमाऩबडिये सॊल्लुगिऱोम्।
४२तमाहोबिल-यतिः
तात्पर्यचन्द्रिकादिगळिल्, शङ्करादिगळ् सॊल्लुमर्थम् दूषिक्कप्पट्टिरुन्दाल् इङ्गु नीर् सॊल्लुमर्थमॆवै ऎऩ्ऩ वरुळिच्चॆय्गिऱार् इङ्गु सारमाऩ वर्थङ्गळैयिति । अङ्गु शङ्करादिगळ् सॊऩ्ऩवर्थङ्गळुक्कु असारत्वम् सॊल्लप्पट्टदु। इङ्गु प्रतिपदङ्गळुक्कुम् सारतममाऩ अर्थमे सॊल्लप्पडुगिऱदु ऎऩ्ऱु करुत्तु।
सत्सम्प्रदायसिद्धमाऩबडिये इति । तिरुक्कोट्टियूर् नम्बि प्रभृतिकळिडत्तिल् निऩ्ऱुम् उपदेशपरम्बरैयाले ऎप्पडि प्राप्तमो, अप्पडिच् चॊल्लुगिऱोमॆऩ्ऱु करुत्तु।