०१ प्रशस्तिः

विश्वास-प्रस्तुतिः

॥ श्रीः ॥
॥ श्रीमते निगमान्तमहादेशिकाय नमः ॥
॥ श्रीमद्रहस्यत्रयसारे चरमश्लोकाधिकारः ॥

English

THE CHAPTER ON THE CARAMA ŚLOKA. page524

Español

EL CAPÍTULO SOBRE LA CARAMA ŚLOKA. página524

मूलम्

॥ श्रीः ॥
॥ श्रीमते निगमान्तमहादेशिकाय नमः ॥
॥ श्रीमद्रहस्यत्रयसारे चरमश्लोकाधिकारः ॥

४२तमाहोबिल-यतिः

॥ श्रीः ॥
चरमश्लोकाधिकार व्याख्या ॥

विश्वास-प्रस्तुतिः

य उपनिषदाम् … अन्ते, यस्माद् अनन्त-दयाम्बुधेः
त्रुटित-जनता–शोकश् श्लोकस् स्वयं समजायत
तम् इह विधिना कृष्णं धर्मं प्रपद्य सनातनं
शमित-दुरिताश् शङ्कातङ्क–त्यजस् सुखम् आस्महे ॥ ६६ ॥

नीलमेघः (सं)

य उपनिषदाम् … अन्ते, यस्माद् अनन्त-दयाम्बुधेः
त्रुटित-जनता–शोकश् श्लोकस् स्वयं समजायत
तम् इह विधिना कृष्णं धर्मं प्रपद्य सनातनं
शमित-दुरिताश् शङ्कातङ्क–त्यजस् सुखम् आस्महे ॥ ६६ ॥

English

(1) Śrī Kṛṣṇa, who stands close to the Upaniṣads
and from whom, as from the boundless ocean of mercy, came of its own accord, the śloka (Carama śloka)
which puts an end to the sorrows of all men, -
by seeking Him as our refuge
in accordance with the injunction (contained in that śloka) or by good luck (vidhinā),
and as the eternal dharma (Siddhopāya),
we feel
happy with our sins extinguished
and free from (all) doubts and fears.

Español

(1) Śrī Kṛṣṇa, que está cerca de los Upaniṣads
y de quien, como del océano ilimitado de la misericordia, vino por sí solo, el śloka (Carama śloka)
que pone fin a los dolores de todos los hombres, -
buscándolo como nuestro refugio
de acuerdo con el mandato (contenido en ese śloka) o por buena suerte (vidhinā),
y como el dharma eterno (Siddhopāya),
nos sentimos
felices con nuestros pecados extinguidos
y libre de (todas) dudas y miedos.

मूलम्

य उपनिषदामन्ते यस्मादनन्तदयांबुधेः
त्रुटितजनताशोकश्श्लोकस्स्वयं समजायत ।
तमिह विधिना कृष्णं धर्मं प्रपद्य सनातनं
शमितदुरिताश्शंकातङ्कत्यजस्सुखमास्महे ॥ ६६ ॥

४२तमाहोबिल-यतिः

इप्पडि शरणागत्यनुष्ठापकमाऩ द्वयत्तिऱ्कु व्याख्यानम् पण्णि, शरणागतिविधायकमाऩ चरमश्लोकत्तिऱ्कु व्याख्यानम् पण्णप्पोगिऱवराय् अधिकारारम्भश्लोकत्ताले चरमश्लोकत् तिऱ्सॊऩ्ऩबडि वेदान्तवेद्यऩाय्, परमदयैयाले कृष्णऩागववदरित्तु रहस्यतमार्थमाऩ चरमश्लोकत्तिऱ्कु उपदेष्टावुमाऩ भगवाऩै शरणमागवडैन्दु ऒरुविध शङ्गैयु मिऩ्ऱिक्के सुखमाग इरुक्किऱोमॆऩ्गिऱार् य उपनिषदामिति । यः - यावऩॊरुवऩ्, उपनिषदां – वेदान्तङ्गळुडैय, अन्ते – मध्यत्तिले, वर्तते – प्रतिपाद्यतया इरुक्किऱाऩो; ‘‘सायङ्काले वनान्ते’’ इत्यादाविव इङ्गु अन्तशब्दम् मध्यवाचि । इदऩाल् सर्वोपनिषत्तुक्कळिलुम् उपक्रमोपसंहारानुगुणमाऩ महावाक्यप्रतिपाद्यत्वम् सॊल्लप्पट्टदु। अथवा - इङ्गु अन्तशब्दम् समीपवाचि । इङ्गु सर्वोपनिषत्तुक्कळुक्कुम् समीपवर्तियॆऩ्ऱदाल् सर्वोपनिषत्तुक्कळालुम् ऐककण्ठ्येन प्रतिपाद्यत्वम् सूचितमागिऱदु। यस्मादनन्तदयाम्बुधेः – अपरिमितदयासमुद्रऩाय्, कृष्णऩाग अवदरित्तु पार्थऩुक्कु सारथियाय् निऩ्ऱ ऎवऩिडत्तिऩिऩ्ऱुम्, त्रुटितजनताशोकः – जनसमुदायङ्गळुडैय शोकत्तै स्वार्थानुष्ठानमात्रत्ताले पोक्कुवदाऩ, श्लोकः - चरम-श्लोकमाऩदु, स्वयं समजायत इति । व्याधऩाले अडिक्कप्पट्ट क्रौञ्चदर्शनत्तालेयुण्डाऩ शोकम् ‘‘मा निषाद’’ ऎऩ्गिऱ श्लोकमाग स्वयमेव परिणमित्ताप्पोले अर्जनऩुडैय दुष्करभक्तियोगादिश्रवणजनितशोकत्ताले पिऱन्द दयैये चरमश्लोकमाग स्वयमेव परिणमित्तदॆऩ्गै। तं – तादृशप्रभावशालियाऩ, सनातनं धर्मं – ‘‘ये च वेदविदो विप्रा ये चाध्यात्मविदो जनाः । ते वदन्ति महात्मानं कृष्णं धर्मं सनातनम्’’ इत्यादिगळिल् सनातनधर्ममागच् चॊल्लप्पट्ट, कृष्णं – कृष्णऩै, विधिना – चरमश्लोकोक्तविधियिऩाले प्रेरितऩाय्क्कॊण्डु, प्रपद्य – शरणमाग वरित्तु, शमितदुरिताः -अदिऱ्सॊऩ्ऩबडि सर्वपापङ्गळालेयुम् विमुक्तराय्, शङ्कातङ्कत्यजः - पलविद शङ्गैगळागिऱ (आतङ्कत्तै) व्याधियै विट्टवर्गळाय्, सुखमास्महे - इन्द लोगत्तिलेये सुखमाग वर्तिक्किऱोम्। इदिल् तृतीयपादत्ताले चरमश्लोकपूर्वार्धोक्तार्थस्सूचितः । शमितदुरिताः ऎऩ्बदाल् ‘‘सर्वपापेभ्यो मोक्षयिष्यामि’’ ऎऩ्बदिऩ् अर्त्तम् सूचितम्। शङ्कातङ्कत्यजस्सुखमास्महे ऎऩ्बदाल् ‘‘मा शुचः’’ ऎऩ्बदिऩर्त्तम् सूचितम्।

विश्वास-प्रस्तुतिः (सं॰प॰)

दुर्-विज्ञानैर् नियम-गहनैर् दूर-विश्रान्ति-देशैर्
बालानर्हैर् बहुभिर् +++(कर्म-ज्ञान-भक्ति-)+++अयनैश् शोचतां नस् सु-पन्थाः ।
निष्प्रत्यूहं निज-पदम् असौ नेतु-कामस् स्व-भूम्ना
सत्-पाथेयं किम् अपि विदधे सारथिस् सर्व-नेता ॥ ६७ ॥

नीलमेघः (सं)

दुर्-विज्ञानैर् नियम-गहनैर् दूर-विश्रान्ति-देशैर्
बालानर्हैर् बहुभिर् +++(कर्म-ज्ञान-भक्ति-)+++अयनैश् शोचतां नस् सु-पन्थाः ।
निष्प्रत्यूहं निज-पदम् असौ नेतु-कामस् स्व-भूम्ना
सत्-पाथेयं किम् अपि विदधे सारथिस् सर्व-नेता ॥ ६७ ॥

English

(2) Many are the paths prescribed (in the śrutis) (Karma yoga, Jñāna yoga and Bhakti yoga),
they are hard to understand and impossible of adoption
owing to the restrictions and observances enjoined for them;
the fruit to be attained by pursuing them
is at too great a distance
and (above all) they are unsuitable for simple folk (destitute of intelligence and ability)

To us who feel anxious on these accounts,
(He who is) the easy highway, the charioteer and the guide of all men,
has, by His grace, enjoined certain victuals (the carama śloka) for the journey
in order to lead us to His own feet without any hindrances.

Español

(2) Muchos son los caminos prescritos (en los śrutis) (Karma yoga, Jñāna yoga y Bhakti yoga),
son difíciles de comprender e imposibles de adoptar
por las restricciones y observancias que se les imponen;
el fruto que se obtendrá persiguiéndolos
está a una distancia demasiado grande
y (sobre todo) son inadecuados para gente sencilla (desprovista de inteligencia y habilidad)

A nosotros que nos sentimos ansiosos por estas cuentas,
(El que es) el camino fácil, el auriga y el guía de todos los hombres,
ha, por Su gracia, ordenado ciertos víveres (el carama śloka) para el viaje.
para guiarnos a Sus propios pies sin ningún obstáculo.

मूलम् (सं॰प॰)

दुर्विज्ञानैर्नियमगहनैर्दूरविश्रान्तिदेशैः
बालानर्हैर्बहुभिरयनैश्शोचतान्नस्सुपन्थाः ।
निष्प्रत्यूहं निजपदमसौ नेतुकामस्स्वभूम्ना
सत्पाथेयं किमपि विदधे सारथिस्सर्वनेता ॥ ६७ ॥

४२तमाहोबिल-यतिः

मेले अर्जनऩुडैय शोकापनोदनार्थमात्रमऩ्ऱिक्के मिगवुम् कष्टप्पट्टुम् अऱियक् कूडाददुगळायुम्, अऱिन्दालुम् अनुष्ठिक्कमुडियाददुगळायुम्, अनुष्ठिक्कप्पुक्कालुम् चिरकालसाध्यफलङ्गळायुमुळ्ळ कर्मयोगज्ञानयोगभक्तियोगरूपमार्गङ्गळैप् पार्त्तु शोकाविष्टर्गळाय् अकिञ्चनर्गळाऩ नमक्कागवुमऩ्ऱो ताऩे सत्पथऩाय् अदावदु निरपेक्षोपायऩाय् सत्पाथेयमाऩ शरणागतियै विधित्तरुळिऩार् ऎऩ्ऱु अवऩुडैय गुणङ्गळिले ईडुबडुगिऱार् दुर्विज्ञानैरित्यादिना । दुर्विज्ञानैः - कष्टप्पट्टुम् अऱियमुडियाददुगळाय्, नियमगहनैः – नियमङ्गळाले अशक्यानुष्ठेयङ्गळाय्, दूरविश्रान्तिदेशैः - दूरमाऩ अदावदु चिरकालभावियाऩ फलदशैयैयुडैयवैगळाय्, अत एव बालानर्हैः – अकिञ्चनर्गळुक्कु चिन्तिक्कवुम् अनर्हङ्गळाय्, बहुभिः – नानाप्रकारङ्गळाऩ, अयनैः – कर्मयोगज्ञानयोगभक्तियोग-रूपोपायङ्गळाले, अदावदु उपायदर्शनचिन्तनङ्गळाले, शोचतां – सर्वदा शोकित्तुक् कॊण्डिरुक्किऱ, नः - नमक्कु, सुपन्थाः - सुलभोपायऩाय्, अदावदु तत्तदुपायङ्गळाले यपेक्षैयऱ तत्तदुपायस्थानत्तिल् ताऩे निऱ्किऱवऩाय्क्कॊण्डु, नः - नम्मै, निष्प्रत्यूहं - ऒरुविद विघ्नमुमिऩ्ऱिक्के, स्वभूम्ना - तऩ्ऩुडैय माहात्मियत्ताले, निजपदं - तमक्कु असाधारणमाऩ परमपदत्तै, नेतुकामः - नयिप्पिक्कवेण्डुमॆऩ्गिऱ आसैयैयुडैय, सर्वनेता – सर्वनियन्तावायिरुन्दु वैत्ते, सारथिः - आश्रितवात्सल्यत्ताले मायप्पोर्त्तेर्प्पागऩाग निऩ्ऱ, असौ - इन्द पार्थसारथियाऩवऩ्, किमपि – अनिर्वचनीयमाऩ, अदावदु ‘‘सत्कर्मनिरताश्शुद्धास्साङ्ख्ययोगविदस्तथा । नार्हन्ति शरणस्थस्य कलां कोटितमीमपि’’ ऎऩ्ऱु कॊण्डाडप्पट्ट, सत्पाथेयं – पथि साधु –पाथेयं, अदावदु अर्चिरादिगमनयोग्यमाऩ शरणागतियै, इङ्गु सच्छब्दत्ताले सर्वाधिकारि साधारणत्वमुम्, सर्वानिष्टनिवर्तनक्षमत्वमुम्, सर्वेष्टसाधनत्वमुम्, सुकरत्वमुम्, सकृत्कर्तव्यत्वमुम्, शीघ्रफलप्रदत्वमुम्, प्रतिबन्धानर्हत्वमुम्, उपायान्तरप्रयोगासहत्वादिगळुम् विवक्षितङ्गळ्। विदधे – ‘‘मामेकं शरणं व्रज’’ ऎऩ्ऱु विधित्ताऩ्।

विश्वास-प्रस्तुतिः (त॰प॰)

ऒण्+++(=भा)+++-+तॊडियाळ्+++(=कङ्कणा)+++ तिरु-मगळुन् तानुम् आगिय् ऒरु निनैवाल्
ईऩ्ऱव्+++(=सृष्ट)+++ उयिर् ऎल्लाम् उय्य+++(=उज्जीवनाय)+++
वण्+++(=उदार)+++-+तुवरै+++(=द्वारका)+++-नगर्-वाऴ वसुदेवऱ्‌क् आय्, मन्नवर्क्कुत्+++(=राजभ्यः)+++ तेर्प्+++(=रथ)+++-पाकन् आगि
निऩ्ऱ, तण्+++(=शीतल)+++-+तुळव+++(=तुलसी)+++-मलर्-मार्बन् +ताने सॊन्न तनिद्-धरुमन्+++(→सिद्धोपायः)+++ दान् ऎमक्क् आय्त्, तन्नैय्
ऎऩ्ऱुङ्+++(=सदा)+++ कण्डु, कळित्त्+++(=नन्दित्वा)+++ अडि +++(शिरसि)+++ चूट, विलक्क्+++(=विलक्षणम्→प्रतिकूलम्)+++ आय्
निऩ्ऱ कण्-पुदैयल्-विळैयाट्टैक् कऴिक्किऩ्ऱाने. ॥ 41 ॥

नीलमेघः (सं)

संभूय विलक्षण-हस्त-वलयया श्रीदेव्या स्वयम् एक-संकल्पेन सृष्टाः -
सर्वे चेतनाः यथोज्जीवेयुस् तथा,
विलक्षण-द्वारकानगरी-क्षेमानुगुणं वसुदेव-पुत्र-भूतो
राज्ञां रथे सारथीभूय स्थितः
शीतल-तुलसी पुष्प-वक्षाः,
स्वयम् एवास्माकं स्वेनैवोक्ताद्वितीय-धर्मो भवन्,
स्वं सदा दृष्ट्वा हृष्ट्वा चरणयोर् उत्तंसनस्य प्रतिबन्धकी भूतां चक्षुः-पिधान-लीलां निवर्तयति ॥

English

In order to afford salvation to all the beings created with one mind by Himself and Lakṣmī of shining bracelets,
He became the son of Vāsudeva
so that the beautiful city of Dwaraka might prosper.
He was then pleased to be the charioteer of the princes (the Pandavas)
and He has become for us the unique dharma (Siddhopāya )
which He, with Tulasi flowers adorning His chest, has Himself declared to us
and puts a stop to the game of blind-man’s buff
which stood in the way of our seeing, enjoying and bearing His feet (in Vaikuṇṭha) on our head.

Español

Para brindar salvación a todos los seres creados con una sola mente por Él mismo y Lakṣmī de brazaletes brillantes,
Él se convirtió en el hijo de Vāsudeva.
para que la hermosa ciudad de Dwaraka pueda prosperar.

Él estaba entonces complacido de ser el auriga de los príncipes (los Pandavas)
y Él se ha convertido para nosotros en el dharma único (Siddhopāya)
que Él, con flores de Tulasi adornando Su pecho, Él mismo nos ha declarado
y pone fin al juego de la gallina ciega
que se interponía en el camino para que ver, disfrutar y llevar Sus pies (en Vaikuṇṭha) sobre nuestra cabeza.

मूलम् (त॰प॰)

ऒण्डॊडियाळ् तिरुमगळुन्दानुमागि यॊरुनिनैवा
लीऩ्ऱ वुयिरॆल्लामुय्य
वण्डुवरै नगर् वाऴ वसुदेवऱ्‌काय् मन्न वर्क्कुत्तेर्प्पागनागि
निऩ्ऱ तण्डुळवमलर्मार्बन् ऱाने सॊन्नतनित्तरुम न्दानॆमक्काय्त् तन्नै
यॆऩ्ऱुङ् गण्डु कळित्तडि सूड विलक्काय्
निऩ्ऱ कण्बुदैयल् विळैयाट्टैक् कऴिक्किऩ्ऱाने. ॥ 41 ॥

४२तमाहोबिल-यतिः

अनन्तरम् ऒरु द्रमिडगाथैयाले सर्वजगत्स्रष्टावाऩ श्रियःपति तऩ्ऩाले सृष्टमाऩ जगत् तॆल्लाम् उज्जीविक्कवेण्डुमॆऩ्ऱु निऩैत्तु, ताऩे कृष्णऩागववदरित्तु अर्जुनऩुक्कु सारथियाय् निऩ्ऱु चरमश्लोकत्तैच् चॊऩ्ऩाऩॆऩ्ऱु चरमश्लोकावतारक्रमत्तैच् चॊल्लि, अदिऱ्सॊऩ्ऩ उपायभूतऩाऩ ताऩे नमक्कु मोक्षप्रतिबन्धकङ्गळैप् पोक् कडिक्क प्रयत्नम् सॆय्गिऱार् ऎऩ्गिऱार् ऒण्डॊडियाळिति। ऒण् - उज्ज्वलमाऩ, तॊडियाळ् - तोळ्वळैगळैयुडैय, तिरुमगळुम् - पॆरियबिराट्टियारुम्, ताऩुमागि - ताऩुम् सेर्न्दु, ऒरु निऩैवाल् - एकाभिप्रायत्ताले, ईऩ्ऱ - सृष्टित्त, उयिरॆल्लाम् - जीवऩ्गळॆल्लाम्, उय्य - उज्जीविक्कैक्काग, इदऱ्कु वसुदेवऱ्काय् ऎऩ्बदोडुम् ताऩे सॊऩ्ऩ ऎऩ्बदोडुम् अन्वयम्। वण् - उदारमाऩ, अदावदु ‘‘पुरी द्वारवती चैव’’ ऎऩ्ऱु मोक्षप्रदमाऩ नगरङ्गळिल् ऒऩ्ऱाग प्रसिद्धमाऩ। तुवरै नगर् - द्वारकापुरत्तिल्, वाऴ् - वाऴ्न्दुक्कॊण्डि रुक्कुम्, वसुदेवऱ्काय् - वसुदेवरुक्कु पुत्रऩागववदरित्तु, ’’वाऴ’’ ऎऩ्गिऱ पाडत्तिल् द्वारकानगरवासिकळ् वाऴुम्बडि ऎऩ्ऱर्थमागक् कडवदु। मऩ्ऩवर्क्कु - राजावाऩ पार्थऩुक्कु, तेर्प्पागऩागि निऩ्ऱ - सौशील्यसौलभ्यत्ताले सारथियाय् निऩ्ऱ, तण् - शीतळमाऩ, तुळवमलर् - तुळसीबुष्पङ्गळै, मार्बऩ् - मार्बिले उडैय कृष्णऩाऩवऩ्, ताऩे सॊऩ्ऩ - कृपाविशेषत्ताले स्वयमागवे उपदेशित्त, तऩित् तरुमम् ताऩ् - अद्वितीयमाऩ धर्ममाऩ ताऩ्, ऎमक्काय् - स्वीकृतभरऩाय्क् कॊण्डु, नमक्कु उपायान्तर स्थानत्तिल् निऱ्कुमवऩाय्, तऩ्ऩै - उभयविभूतिविशिष्टऩाय् समस्तकल्याणगुणपूर्णऩाऩ तऩ्ऩै, ऎऩ्ऱुम् - सर्वगालत्तिलुम्, कण्डु - साक्षात्करित्तु, कळित्तु - आनन्दित्तु, अदऩाले अडिसूड - तिरुवडिगळै शिरसावहिक्कै मुदलिय कैङ्गर्यङ्गळैप् पण्णुगैक्कु, विलक्काय् निऩ्ऱ - प्रतिबन्धकमायिरुक्किऱ, कण् पुदैयल् विळैयाट्टै - बालर्गळ् कण्णै मूडिच् चॆय्युम् विळैयाट्टुक्कुत् तुल्यमाऩ विळैयाट्टै, अदावदु तत्त्वहितपुरुषार्थमागिऱ कण्णै मऱैक्कुम् संसारबन्धलीलैयै, कऴिक्किऩ्ऱाऩे - पोक्कडिक्क विरगु सॆय्गिऩ्ऱाऩ् ऎऩ्गै।