विश्वास-प्रस्तुतिः
+++(महावाक्यतया)+++ एकं, +++(विभागविशेषेण, नाम्ना)+++ द्वयं, +++(विभागान्तरेण)+++ त्र्य्-अवयवं सुख-लभ्य-तुर्यं +++(पुरुषार्थं→ मोक्षं)+++
व्यक्तार्थ-पञ्चकम् +++(→प्राप्ता, प्राप्यः, फलम्, उपायः, विरोधी)+++ उपात्त-षड्-अङ्ग+++(←सपञ्चाङ्ग-भरार्पणम्)+++-योगम् ।
सप्तार्णवी-महिमवद्, विवृताष्ट-वर्णं
रङ्गे सताम् इह रसं नवमं +++(शान्तिं)+++ प्रसूते ॥ +++(5)+++
नीलमेघः (सं)
+++(महावाक्यतया)+++ एकं, +++(विभागविशेषेण, नाम्ना)+++ द्वयं, +++(विभागान्तरेण)+++ त्र्य्-अवयवं सुख-लभ्य-तुर्यं +++(पुरुषार्थं→ मोक्षं)+++
व्यक्तार्थ-पञ्चकम् +++(→प्राप्ता, प्राप्यः, फलम्, उपायः, विरोधी)+++ उपात्त-षड्-अङ्ग+++(←सपञ्चाङ्ग-भरार्पणम्)+++-योगम् ।
सप्तार्णवी-महिमवद्, विवृताष्ट-वर्णं
रङ्गे सताम् इह रसं नवमं +++(शान्तिं)+++ प्रसूते ॥ +++(5)+++
English
- This uniqne mantra (or this mantra consisting of a single sentence) called Dvaya
has three members (sentences);
it can help secure the fourth end of life (namely - mokṣa);
it gives a clear idea of the five things that ought to be known;
it explains the upāya with six aṅgas (prapatti);
its potency or greatness is similar to that of the seven oceans;
it explains the meaning of ashtakṣara, the mantra with eight letters,
and it produces here (in this world?) in Śrīraṅga, in the minds of wise men (Like Śrī Rāmānuja) the ninth rasa, namely, (Śānta or spiritual serenity).
(There is a reference here to Sri Rāmanuja’s gadya.)
Español
- Este mantra único (o este mantra que consta de una sola oración) llamado Dvaya
tiene tres miembros (oraciones);
puede ayudar a asegurar el cuarto fin de la vida (es decir, mokṣa);
da una idea clara de las cinco cosas que se deben saber;
explica el upāya con seis aṅgas (prapatti);
su potencia o grandeza es similar a la de los siete océanos;
explica el significado de ashtakṣara, el mantra de ocho letras,
y produce aquí (¿en este mundo?) en Śrīraṅga, en las mentes de los hombres sabios (Como Śrī Rāmānuja) el noveno rasa, es decir, (Śānta o serenidad espiritual).
(Aquí hay una referencia al gadya de Sri Rāmanuja.)
मूलम्
एकं द्वयं त्र्यवयवं सुखलभ्यतुर्यं
व्यक्तार्थपञ्चकमुपात्तषडङ्गयोगम् ।
सप्तार्णवीमहिमवद्विवृताष्टवर्णं
रङ्गे सतामिह रसं नवमं प्रसूते ॥
४२तमाहोबिल-यतिः
इऩि इम् मन्त्रत्तिऩ् प्रभावत्तै उत्तरोत्तरसङ्ख्यावाचकशब्दचातुर्यत्ताले काट्टानिऩ्ऱु कॊण्डु इम् मन्त्रम् उडैयवर् पोल् श्रीरङ्गत्तिल् वसिक्कुम् महाऩ्गळुक्कु स्वार्थानुसन्धानमुखत्ताले ऒऩ्बदावदाऩ शान्तिरसत्तै युण्डुबण्णुमॆऩ्गिऱार् एकमित्यादिना । एकं – एकत्वसङ्ख्यावत्; मन्त्रङ्गळुक्कुळ्ळे उच्चारणमात्रेण मोक्षजनकतया सजातीयद्वितीयरहितम् । द्वयं – उपायोपेयप्रतिपादकखण्डद्वयवत्तया द्वयमिति नामवत्; त्र्यवयवं – श्रीमन्नारायण चरणौ शरणं प्रपद्ये, श्रीमते नारायणाय, नमः ऎऩ्गिऱ मूऩ्ऱु वाक्यत्तोडे कूडिऩदु। सुखलभ्यतुर्यं – सुखेन लभ्यः तुर्यः – मोक्षाख्यचतुर्थपुरुषार्थः येन । व्यक्तार्थपञ्चकं – व्यक्तं अर्थपञ्चकं, प्राप्य प्राप्तृ प्राप्त्युपाय प्राप्तिफल प्राप्तिप्रतिबन्धकरूपं यस्मिन् । उपात्तषडङ्गयोगं – उपात्तः षडङ्गयोगः (आनुकूल्यसङ्कल्प प्रातिकूल्यवर्जन कार्पण्य महाविश्वास गोप्तृत्ववरण निक्षेपरूपमाऩ आऱु अङ्गङ्गळैयुडैय प्रपत्तिरूपयोगः) येन । इङ्गु षडङ्गयोगमॆऩ्बदु अष्टाङ्गयोगमॆऩ्गिऱाप्पोले अङ्गियैयुम् अङ्गतया निर्देशित्तुच् चॊऩ्ऩबडि। सप्तार्णवीमहिमवत् – सप्तानामर्णवानां समाहारः – सप्तार्णवी; अदु पोऩ्ऱ महिमैयै वैशाल्यत्तैयुडैयदु। विपुलमाऩ वर्त्तत्तैयुडैयदु ऎऩ्ऱबडि। अथवा इङ्गुमहिमै गाम्भीर्यम्। सप्तार्णवीसदृशमाऩ गाम्भीर्यत्तैयुडैयदु ऎऩ्ऱबडि। विवृताष्टवर्णं – विवृतः अष्टवर्णः – मूलमन्त्रः येन । इदऱ्कु मूलमन्त्रविवरणरूपत्वम् कीऴे पलविडङ्गळिल् सॊल्लप् पट्टदु। इह - इन्द प्रकृति मण्डलत्तिल्, रङ्गे – श्रीरङ्गत्तिले, सतां - नित्यवासम् पण्णुगिऱ महाऩ्गळुक्कु, नवमं रसं – ऒऩ्बदावदाऩ शान्तिरसत्तै, प्रसूते - उण्डु पण्णुगिऱदु। इङ्गु रङ्गे सता मॆऩ्बदाले शृङ्गारिकळाय् रङ्गस्थलत्तिल् अदावदु नर्तनस्थलत्तिल् वसिप्पवर्गळुक्कुम् कूड शान्तिरसत्तै युण्डुबण्णुगिऱदु ऎऩ्ऱु ओर् अर्त्तम् श्लेषमहिमैयाले तोऩ्ऱुगिऱदु।
विश्वास-प्रस्तुतिः (त॰प॰)
ओदुम् इरण्डैय् इसैन्द्+++(=संमेल्य [अध्ययनेन])+++, अरुळाल् उदवुन्+++(=उपकुर्वत्)+++–तिरु-माल्
पादम् इरण्डुञ् शरण् ऎनप् पऱ्ऱि+++(=प्राप्य)+++, नम्-पङ्कयत्ताळ्-
नाथनै नण्णि+++(=उपसृत्य)+++ नलन्-तिगऴ्+++(=भासक)+++-नाट्टिल् अडिमैय् ऎल्लाम्,
कोद्+++(=दोष)+++-इल्-उणर्त्तिय्+++(=प्रज्ञा)+++-उडन्, कॊळ्ळु-माऱु+++(=वर्तनम्)+++ गुऱित्तनमे+++(=अभिज्ञातवन्तः)+++. ( 40 )
नीलमेघः (सं)
[[P348]]
आम्नातं द्वयं संमेल्य (द्वयम् अधीत्य), दययोपकुर्वतः श्रीवल्लभस्य चरणौ द्वाव् अपि शरणतया ऽऽश्रित्य अस्मदीयं पङ्कज-वासिनी-नाथम् उपसृत्य आनन्द-वर्धक-देशे दास्यानां सर्वेषां निर्दोष-ज्ञानेन सह स्वीकरण-प्रकारं व्यरूपयाम ॥
English
We have thus explained how, by uttering, in combination,
the two parts of Dvaya
which are read separately in the śruti,
one can seek, as refuge or upāya,
the two feet of the Lord of Śrī
who, out of compassion, is bent on helping us
and who is prepared to pardon us;
one can thus attain the Lord of the lotus born Lakṣmī
and in the region of bliss attain faultless service (to the Lord)
along with the full and perfect enjoyment of the Lord.
Español
Así hemos explicado cómo, al pronunciar, en combinación,
las dos partes de Dvaya
que se leen por separado en el śruti,
uno puede buscar, como refugio o upāya,
los dos pies del Señor de Śrī
quien, por compasión, está empeñado en ayudarnos
y que está dispuesto a perdonarnos;
uno puede así alcanzar al Señor del loto nacida Lakṣmī
y en la región de la bienaventuranza alcanzar servicio impecable (al Señor)
junto con el pleno y perfecto goce del Señor.
मूलम् (त॰प॰)
ओदुमिरण्डै यिसै न्दरुळालुदवुन्दिरुमाल्
पादमिरण्डुञ् जरणॆनप्पऱ्ऱि नम्बङ्गयत्ताळ्
नादनै नण्णि नलन्दिगऴ् नाट्टिलडिमैयॆल्लाम्
कोदिलुणर्त्तियुडन् कॊळ्ळुमाऱु कुऱित्तनमे. ( 40 )
४२तमाहोबिल-यतिः
इऩि अधिकारावसानगाथैयाले द्वयत्तिऩर्थत्तै यथाक्रममाग अनुसन्धित्तु फलत्तोडु तलैक्कट्टुगिऱार् ओदुमिरण्डै इति ।
ओदुम् - कठश्रुतियिले ओदुगिऱ, इरण्डै - पूर्वखण्डत्तैयुम् उत्तरखण्डत्तैयुम्, इसैन्दु - सेर्त्तु, फलप्रदमाग ऎऩ्ऱु शेषम्।
अरुळाल् - कृपैयिऩाले, उदवुम् - उपकरिक्कुम्,
“ओदियिरण्डै” ऎऩ्गिऱ पाठत्तिल् इरण्डै - पूर्वोत्तरखण्डङ्गळै, इसैन्दु - इच्छापूर्वकमाग, ओदि - उच्चरित्तु ऎऩ्ऱु अर्थमागक् कडवदु। तिरुमाल् - लक्ष्मियिऩिडत्तिल् व्यामोहत्तै युडैय नारायणऩुडैय, इदु श्रीमन्नारायणशब्दार्थम्।
पादमिरण्डुञ्जरणॆऩप्पऱ्ऱि - तिरुवडिगळ् इरण्डुमे उपायमॆऩ्ऱु आश्रयित्तु, अवऩ् तिरुवडिगळिले साङ्गमाऩ भरसमर्पणम् पण्णि ऎऩ्ऱबडि। इदु चरणौ शरणं प्रपद्ये ऎऩ्बदिऩर्थम्।
नम् - नम्मिडत्तिल् अदिककृपैयैयुडैय, पङ्गयत्ताळ् - तामरसवासिनियाऩ पॆरिय पिराट्टियारुक्कु, नादऩै - नाथऩाऩ नारायणऩै, नण्णि - परमपदत्तिल् पोय्गिट्टि, नलम् - आनन्दत्ताले, तिगऴ् - विळङ्गानिऱ्क, नाट्टिल् - कलङ्गाप्पॆरुनगरिल्,
अडिमै यॆल्लाम् - सर्वदेशसर्वकालसर्वावस्थोचित सर्वविधकैङ्कर्यत्तैयुम्, कोदिल् - स्वार्थकर्तृत्व स्वार्थभोक्तृत्व स्वाधीन कर्तृत्वादिभ्रमरूपमाऩ कोदिल्लादबडि, उणर्त्तियुडऩ् – परिपूर्ण ब्रह्मानुभवत्तोडुगूड,
कॊळ्ळुमाऱु - अनुष्ठिक्कुम् प्रकारत्तै,
कुऱित्तऩमे - द्वयत्तिले निर्णयित्तोमॆऩ्गै।
विश्वास-प्रस्तुतिः (सं॰प॰)
न वेदान्ताच् छास्त्रं, न मधु-मथनात् तत्त्वम् अधिकं
न तद्-भक्तात् तीर्थं, न तद्+++(→भक्त)+++-अभिमतात् सात्त्विक-पदम्+++(=स्थानम्)+++ ।
न +++(आहारादि-)+++सत्त्वाद् आरोग्यं, न बुध-भजनाद् बोध-जनकं,
न मुक्तेस् सौख्यं, न द्वय-वचनतः क्षेम-करणम् ॥ ६५ ॥
नीलमेघः (सं)
न वेदान्ताच् छास्त्रं, न मधु-मथनात् तत्त्वम् अधिकं
न तद्-भक्तात् तीर्थं, न तद्-अभिमतात् सात्त्विक-पदम् ।
न सत्त्वाद् आरोग्यं, न बुध-भजनाद् बोध-जनकं,
न मुक्तेस् सौख्यं, न द्वय-वचनतः क्षेम-करणम् ॥ ६५ ॥
English
There is no śāstra superior to Vedānta;
there is no higher Truth or Reality than the slayer of Madhu (Nārāyaṇa);
there is nothing more holy of resort than His devotees;
there is no better dwelling place
than those places that are agreeable to them; there is no better means of preserving health
than the quality of sattva (or eating sātvic food);
there is no other way of acquiring wisdom than devotion to the wise;
there is no bliss greater than mokṣa ;
similarly there is no better means of obtaining spiritual welfare (mokṣa)
than the utterance of Dvaya.
Español
No hay ningún śāstra superior al Vedānta;
no hay Verdad o Realidad más elevada que el asesino de Madhu (Nārāyaṇa);
no hay nada más santo recurso que Sus devotos;
No hay mejor lugar para vivir
que aquellos lugares que les resulten agradables;
No hay mejores medios para preservar la salud
que la cualidad de sattva (o comer comida sātvica);
no hay otro modo de adquirir sabiduría que la devoción a los sabios;
no hay ninguna bienaventuranza mayor que mokṣa;
de manera similar, no hay mejores medios para obtener bienestar espiritual (mokṣa)
que la expresión de Dvaya.
मूलम् (सं॰प॰)
न वेदान्ताच्छास्त्रं न मधुमथनात्तत्त्वमधिकं
न तद्भक्तात्तीर्थं न तदभिमतात्सात्त्विकपदम् ।
न सत्वादारोग्यं न बुधभजनाद्बोधजनकं
न मुक्तेस्सौख्यं न द्वयवचनतः क्षेमकरणम् ॥ ६५ ॥
४२तमाहोबिल-यतिः
“अथ सकृद्-उच्चारस् संसार-मोचनं भवति”,
“अहो द्वयस्य माहात्म्यं”
इत्य्-आदि-श्रुति-स्मृतिगळिल्
द्वयत्तिऩ् सकृद्-उच्चारणमे मोक्षसाधनमॆऩ्ऱु सॊल्लियिरुप्पदाल् इन्द द्वयवचनत्तैक्काट्टिलुम् अधिकमाऩ मोक्षसाधनमिल्लैयॆऩ्ऱु अनेकदृष्टान्तोपपादनत्ताले समर्थिक्किऱार् न वेदान्तात् ऎऩ्गिऱ अधिकारान्तिमश्लोकत्ताले। वेदान्तत्तैक्काट्टिलुम् अधिकं शास्त्रं यथा नास्ति, वेदाच्छास्त्रं परं नास्ति ऎऩ्गिऱ श्लोकत्तिल् वेदात् परम् शास्त्रमिल्लैयॆऩ्ऱु सॊल्लियिरुन्दालुम् वेदशब्दम् उपनिषद्रूपवेदपरमागैयाले वैरूप्यमिल्लै। इन्द श्लोकत्तिऩ् “सत्यं सत्यं पुनस्सत्यमुद्धृत्य भुजमुच्यते” ऎऩ्गिऱ पूर्वार्धत्तिल् शपथपूर्वकमाग वेदात् परम् शास्त्रम् इल्लैयॆऩ्ऱु सॊल्लियिरुप्पदाल् इदु वास्तवार्थमेयॊऴिय अर्थवादमऩ्ऱॆऩ्बदु सुस्पष्टमागै याले दार्ष्टान्तिकमाऩ द्वयवचनत्तिऱ्कु मेल्बट्टदाऩ क्षेमकारणमिल्लैयॆऩ्बदुम् परमार्थमेयॊऴिय अर्थवादमऩ्ऱॆऩ्बदु स्पष्टम्। मधुमथनादधिकतरतत्त्वं न – भगवाऩैक् काट्टिलुम् उत्कृष्टमाऩ तत्त्वमिल्लैयो, इङ्गुळ्ळ अधिकमॆऩ्बदै पूर्वोत्तरस्थलङ् गळिल् कूट्टुवदु। न दैवं केशवात् परं ऎऩ्ऱदिऱे वचनम्। तद्भक्तादधिकं तीर्थं न - अन्द भगवद्भक्तर्गळाऩ भागवतर्गळैक्काट्टिलुम् अधिकमाऩ परिशुद्धिकरम् ऎप्पडियिल्लैयो, “ते पुनन्त्युरुकालेन दर्शनादेव साधवः”, “तीर्थीकुर्वन्ति तीर्थानि स्वान्तस्थेन गदाभृत” इत्यादिवचनत्ताले। तदभिमतादधिकं सात्त्विकपदं न - अन्द भागवतर्गळुक्कु अभिमतमाऩदैक्काट्टिलुम् अधिक-माऩ सात्त्विकस्थानमॆप्पडियिल्लैयो, “यत्राष्टाक्षरसंसिद्धो महाभागो महीयते”, “निगृहीतेन्द्रिय-ग्रामो यत्र यत्र वसेन्नरः । तत्र तत्र कुरुक्षेत्रं नैमिशं पुष्करन्तथे”त्यादि वचनङ्गळाले भागवताभिमतस्थलत् तिऱ्के सर्वोत्कृष्टत्वम् तोऱ्ऱुगिऱदिऱे। सत्वादधिकमारोग्यं न - सत्वगुणत्तैक्काट्टिलुम् अधिकमाऩ आरोग्यमाऩदु अदावदु आरोग्यजनकमाऩदु ऎप्पडियिल्लैयो, “यत्तु शारीरमारोग्यं न तदारोग्यमिष्यते । यदात्मनि समारोग्यं तदारोग्यमितीर्यते” ऎऩ्गिऱबडि आत्मवृत्तियाऩ ज्ञानसुखादिकमे आरोग्यमागैयाले अदऱ्कु जनकमॆऩ्ऱदायिऱ्ऱु। “सत्वात्सञ्जायते ज्ञानं”, “सत्वं सुखे सञ्जयति” ऎऩ्ऱदिऱे। न बुधभजनाद्बोधजनकं – सदाचार्यर्गळुडैय अनवरतभजनत्तैक्काट्टिलुम् अधिकमाऩ बोधकारणमॆप्पडियिल्लैयो, “अनुगन्तव्यास्सन्तो यद्यपि कुर्वन्ति नैकमुपदेशम् । यास्तेषां स्वैरकथास्तास्ता भवन्ति शास्त्रार्थाः ॥ ज्ञानाङ्कुरं तत्परिवर्धयन्ति ये शास्त्रसत्सङ्गतितोयसेकैः”, “सत्सङ्गश्च विवेकश्च निश्चितं नयन द्वयं । एकेन हीनः काणस्स्याद् द्वाभ्यामन्धः प्रकीर्तित” इत्यादि प्रमाणवचनेभ्यः । मुक्तेः – महानन्दानुभवरूपमोक्षत्तैक् काट्टिलुम्, अधिकं - उयर्न्द, सौख्यं – सुखानुभवम्, यथा न - ऎप्पडियिल्लैयो, “मुक्तिर्मोक्षो महानन्दः”, “निरतिशयाह्लाद-सुखभावैकलक्षणम्”, “भेषजं भगवत्प्राप्तिः” ऎऩ्ऱदिऱे वचनजातम्। न द्वयवचनतः क्षेमकरणं - अप्पडिये द्वयोच्चारणत्तैक्काट्टिलुम् अधिकमाऩ मोक्षसाधनमिल्लै यॆऩ्गै।
विश्वास-प्रस्तुतिः
इति कवितार्किकसिंहस्य सर्वतन्त्रस्वतन्त्रस्य
श्रीमद्वेङ्कटनाथस्य वेदान्ताचार्यस्य कृतिषु
श्रीमद्रहस्यत्रयसारे
द्वयाधिकारः अष्टाविंशः ॥
श्रीमते निगमान्तमहादेशिकाय नमः ॥
मूलम्
इति कवितार्किकसिंहस्य सर्वतन्त्रस्वतन्त्रस्य
श्रीमद्वेङ्कटनाथस्य वेदान्ताचार्यस्य कृतिषु
श्रीमद्रहस्यत्रयसारे
द्वयाधिकारः अष्टाविंशः ॥
श्रीमते निगमान्तमहादेशिकाय नमः ॥
४२तमाहोबिल-यतिः
॥ इति श्रीमदहोबिलमठास्थाने द्विचत्वारिंशत्पट्टे मूर्द्धाभिषिक्तस्य
निरवधिकगुरुभक्तिभरितस्य श्रीलक्ष्मीनृसिंहदिव्यपादुकासेवक
श्रीवण्शठकोप श्री श्रीरङ्गशठकोपयतीन्द्रस्य कृतौ
श्री सारबोधिन्याख्यायां व्याख्यायां
द्वयाधिकारोऽष्टविंशः ॥