English
THE MEANING OF THE WORD ŚARAṆAM
Español
EL SIGNIFICADO DE LA PALABRA ŚARAṆAM
उपायता
विश्वास-प्रस्तुतिः
इव्व् इडत्तिल् शरण-शब्दम्
“उपाये गृह-रक्षित्रोश्
शब्दश् शरणम् इत्य् अयम् ।
वर्तते साम्प्रतं त्व् एष
उपायार्थैक-वाचकः॥”
( अहिर्बुध्न्य-संहिता ७-२९)
ऎऩ्ऱु विशेषिक्कैयाले उपायपरम्।
नीलमेघः (सं)
[[P337]]
अत्र शरण-शब्दः
“उपाये गृह-रक्षित्रोश्
शब्दश् शरणम् इत्य् अयम् ।
वर्तते साम्प्रतं त्व् एष
उपायार्थैक-वाचकः॥”
( अहिर्बुध्न्य-संहिता ७-२९)
इति विशिष्योक्तेर् उपाय-परः ।
English
“Here in Dvayam,
the word śaranam
which has the meanings upāya, abode and protector
denotes only upāya”.
Since in the above śloka,
upāya has been pointed out as the special meaning here,
it denotes upāya.
Español
“Aquí en Dvayam,
la palabra saranam
que tiene los significados upāya, morada y protector
denota sólo upāya”.
Dado que en el śloka anterior,
upāya ha sido señalado como el significado especial aquí,
denota upāya.
मूलम्
इव्विडत्तिल् शरणशब्दम् “उपाये गृहरक्षित्रोश्शब्दश्शरणमित्ययम् । वर्तते साम्प्रतं त्वेष उपायार्थैकवाचकः”( अहिर्बुध्न्य-संहिता ७-२९) ऎऩ्ऱु विशेषिक्कैयाले उपायपरम्।
४२तमाहोबिल-यतिः
इऩि शरणशब्दत्तिऱ्कु व्याख्यानम् पण्णुगिऱार् इव्विडदिलित्यादियाल् उपाय इति । शरणमित्ययं शब्दः उपायत्तिलुम् अदावदु हेतुविलुम् वीट्टिलुम्, रक्षितावाऩ पुरुषऩिडत्तिलुमिरुक्किऱदु। एतदन्यतमवाचकमॆऩ्ऱबडि। साम्प्रतन्तु - द्वयत्तिल् अन्तर्गतमाऩ इप्पॊऴुदु, एषः - इन्द शरणशब्दमाऩदु, उपायार्थैकवाचकः – उपायरूपार्थमॊऩ्ऱुक्के वाचकमागिऱदु ऎऩ्बदु इदिऩर्थम्। विशेषिक्कैयाले उपायपरमिति । उपायार्थैकवाचकः ऎऩ्गिऱ विशेषवचनमिल्लाविडिल् प्रपत्तव्यमाऩ चरणत्तिऱ्कु विशेषणमाऩ इन्द शरणशब्दम् रक्षितावैये सॊल्लुमागैयाल् इन्द वचनबलत्तालेये इन्द शरणशब्दम् उपायपरमायिऱ्ऱु ऎऩ्ऱु करुत्तु।
विश्वास-प्रस्तुतिः (सं॰प॰)
भर-न्यास-बलाद् एव
स्व-यत्न-विनिवृत्तये ।
अत्रोपायान्तर-स्थाने
रक्षको विनिवेशितः ॥
नीलमेघः (सं)
भर-न्यास-बलाद् एव
स्व-यत्न-विनिवृत्तये ।
अत्रोपायान्तर-स्थाने
रक्षको विनिवेशितः ॥
English
By the very nature of bharanyāsa (the surrender of the burden or responsibility of protection ),
the Protector or Saviour is here (in Dvaya )
placed in the position of other upāyas,
in order that the prapanna may refrain from any effort on his own part.
Español
Por la naturaleza misma de bharanyāsa (la entrega de la carga o responsabilidad de protección),
el Protector o Salvador está aquí (en Dvaya)
colocado en la posición de otros upāyas,
para que el prapanna pueda abstenerse de cualquier esfuerzo por su parte.
मूलम् (सं॰प॰)
भरन्यासबलादेव स्वयत्नविनिवृत्तये । अत्रोपायान्तरस्थाने रक्षको विनिवेशितः ॥
४२तमाहोबिल-यतिः
वचनम्दाऩुम् शरणशब्दत्तै उपायपरमाग निष्कर्षित्तदऱ्कु प्रयोजनमुण्डोवॆऩ्ऩ वरुळिच्चॆय्गिऱार् भरन्यासबलादेवेति । अत्र - इन्द मन्त्रत्तिल्, शरणशब्दत्ताले, रक्षकः – सर्वाधिकारिकळुक्कुम् रक्षकतया प्रसिद्धऩाऩ भगवाऩे, उपायान्तरस्थाने - मोक्षत्तिऱ्कु उपायमाऩ भक्तिस्थानत्तिले, निवेशितः - अदावदु भक्त्यादिगळिल्अशक्तऩाय् अत एव अकिञ्चनऩाऩ अधिकारियाले ऎऩक्कु भक्त्याद्युपायङ्गळै अनुष्ठिक्क शक्तियिल्लै; अन्द उपायस्थानत्तिल् नीरे यिरुन्दु अदावदु भक्त्याद्युपायान्तरनिरपेक्षऩाय् मोक्षत्तैत् तरवेण्डुमॆऩ्ऱु प्रार्थिक्कप्पडुगिऱाऩ्। किमर्थमितिचेत्? भरन्यासबलादेवस्वयत्नविनिवृत्तये – भक्त्याद्युपायान्तररूपमाऩ भरत्तिऩुडैय न्यासत्तालेये अदावदु उपायान्तरम् ऎऩ्ऩाल् अनुष्ठिक्कमुडियादु; अन्द स्थानत्तिले नीरे यिरुन्दु अदावदु उपायान्तरत्तै अपेक्षिक्कामल् फलप्रदानम् पण्णवेण्डुमॆऩ्गिऱ प्रार्थनाबलत्ताले तऩक्कु उपायान्तरत्तिल् प्रवृत्तियऱ्ऱिरुक्कैक्काग, तथाच उपायान्तरस्थाननिवेशम् भरन्यासत्तिले पर्यवसितमॆऩ्ऱदायिऱ्ऱु।
प्रपत्तौ विशेषः
विश्वास-प्रस्तुतिः
सर्वाधिकारिगळुक्कुम्
अव्व्-ओ शास्त्रार्थङ्गळालेय् आराधितऩ् आऩ सर्वेश्वरऩ्
फलोपायम् आय् इरुक्क
नीलमेघः (सं)
सर्वाधिकारिणां तत्-तच्-छास्त्रार्थैर् आराधिते सर्वेश्वरे फलोपाये सति,
English
It may be asked :-
When the Supreme Ruler is the means or upāya
for attaining the fruit of His worship or adoration
performed in accordance with the respective ordinances of the śāstras
in the case of every adhikarī or competent person,
Español
Se puede preguntar: -
Cuando el Gobernante Supremo es el medio o upāya
para alcanzar el fruto de Su adoración
realizado de acuerdo con las respectivas ordenanzas de los śāstras
en el caso de cada adhikarī o persona competente,
मूलम्
सर्वाधिकारिगळुक्कुम् अव्वो शास्त्रार्थङ्गळाले-याराधितऩाऩ सर्वेश्वरऩ् फलोपायमायिरुक्क
४२तमाहोबिल-यतिः
सर्वरुक्कुम् शास्त्रचोदितमाऩ कर्मोपासनादिगळाले आराधितऩाय्क् कॊण्डु भगवाऩ् तत्तत्फलङ्गळुक्कु उपायमायिरुक्क प्रपन्नविषयत्तिल् विशेषित्तु उपायमागिऱाऩ् ऎऩ्ऱु शरणशब्दत्ताले सॊल्वदऱ्कु भावत्तै वॆळियिडुगिऱार् सर्वाधिकारिकळुक्कुमित्यादियाल्।
विश्वास-प्रस्तुतिः
इङ्गु विशेषित्त् “उपायम्” ऎऩ्ऩ वेण्डिऱ्ऱु
नीलमेघः (सं)
अत्र विशिष्य उपाय इत्य्-उक्तेर् आवश्यकता
English
where is the need for His being specially called the upāya here?
The answer is :-
Español
¿Dónde está la necesidad de que
Él sea llamado especialmente upāya aquí?
La respuesta es:-
मूलम्
इङ्गु विशेषित्तुपायमॆऩ्ऩ वेण्डिऱ्ऱु
विश्वास-प्रस्तुतिः
उपायान्तर-स्थानत्तिले सह-ज–कारुण्यादि-विशिष्टऩ् आऩ ईश्वरऩै
निऱुत्तुगिऱ प्रपत्ति-प्रकारन्
दोऱ्ऱुगैक्क् आगव् आम्
अत्-तऩै।
नीलमेघः (सं)
उपायान्तर-स्थाने
सहज-कारुण्यादि-विशिष्टस्य +ईश्वरस्य
अवस्थापन-रूपस्य प्रपत्ति-प्रकारस्य
प्रत्यायनार्थेत्य् एतावद् एव ।
English
It is merely to show that the nature of prapatti is such that
Iśvara who is endowed with qualities like natural compassion
is placed in it (prapatti) in the position of other upāyas.
Español
Es simplemente para mostrar que la naturaleza de prapatti es tal que
Iśvara quien está dotado de cualidades como la compasión natural
se coloca en él (prapatti) en la posición de otros upāyas.
मूलम्
उपायान्तरस्थानत्तिले सहजकारुण्यादिविशिष्टऩाऩ ईश्वरऩै निऱुत्तुगिऱ प्रपत्तिप्रकारन्दोऱ्ऱुगैक्काग वामत्तऩै।
४२तमाहोबिल-यतिः
उपायान्तरस्थानत्तिले - भक्तिस्थानत्तिले, प्रपत्तिप्रकारम् तोऱ्ऱुगैक्कागवामत्तऩै इति । इन्द उपायान्तरस्थानत्तिल् निवेशिक्कैयागिऱ प्रपत्तिप्रकारत्तै ऎऩ् तलैयिलुपायान्तरत्तैच् चुमत्तादे इत्यादिमेल् वाक्यत्ताले तामे विवरिक्कप्पोगिऱार्।
विश्वास-प्रस्तुतिः
इङ्गु भक्ति-योग-स्थानत्तिले प्रपत्ति निल्ला निऱ्क
ईश्वरऩ् उपायान्तर-स्थानत्तिले निऱ्कैय् आवद् ऎऩ्ऩ्
ऎऩ्ऩिल्
नीलमेघः (सं)
अत्र भक्ति-योग-स्थाने प्रपत्तौ तिष्ठन्त्याम्,
ईश्वरस्योपायन्तर-स्थाने स्थितिः कथम्
इति चेत् —
English
If it be asked,
“Since prapatti is adopted in the place of bhakti yoga ,
why should Iśvara be stated to be
" In the place of other upāyas"?
The answer is as follows:-
Español
Si se pregunta,
“Dado que prapatti se adopta en lugar del bhakti yoga,
Por qué debería decirse que Iśvara es “En lugar de otros upāyas”?
La respuesta es la siguiente:-
मूलम्
इङ्गु भक्तियोगस्थानत्तिले प्रपत्ति निल्लानिऱ्क ईश्वरऩुपायान्तरस्थानत्तिले निऱ्कैयावदॆऩ्ऩॆऩ्ऩिल्
४२तमाहोबिल-यतिः
ननु “यद्येन कामकामेन न साध्यं साधनान्तरैः । तेन तेनान्यते जन्तुः न्यासेनैव महामुने” ऎऩ्ऱु भक्त्याद्यशक्तर्गळुक्कु भक्तिस्थानत्तिले भरन्यासत्तैये विधित्तिरुक्क, इङ्गु भक्तिस्थानत्तिले भगवाऩै निऱुत्तुगिऱदावदु ऎऩ् ऎऩ्ऱु शङ्गित्तु उत्तरमरुळिच्चॆय्गिऱार् इङ्गु भक्तियोगस्थानत्तिले प्रपत्तिनिल्लानिऱ्क इत्यादियाल्।
विश्वास-प्रस्तुतिः
अङ्गम् आग प्रपत्तियुम् पण्णि
उपायम् आग उपासनमुम् अनुष्ठित्तुप्
पॆऱ वेण्डुम् फलत्तै
अव् उपायम् ऒऴियवे
प्रपत्ति-मात्रत्ताले पॆऱुगैक्क् अडि
ईश्वरऩ्-उडैय सहज-कारुण्यादि– स्व-भाव–विशेषम् ।
नीलमेघः (सं)
अङ्ग-रूपेण प्रपत्तिं कृत्वा
उपाय-रूपेण उपासनम् अप्य् अनुष्ठाय प्राप्यस्य फलस्य
तम् उपायम् अन्तरैव प्रपत्ति-मात्रेण प्राप्तेर् मूलम्
ईश्वरस्य सहज-कारुण्यादि-स्वभाव-विशेषः
English
The fruit (of spiritual striving ) is to be attained by
prapatti being adopted as an accessory means or aid
and by upāsana or meditation or adoration (bhakti ) being adopted as the main (or primary) upāya.
When there is no upāsana (or bhakti ),
that fruit has to be obtained by means of prapatti alone.
This becomes possible only because Iśvara is naturally possessed of such qualities as compassion.
Español
El fruto (del esfuerzo espiritual) debe lograrse mediante
prapatti siendo adoptado como medio accesorio o ayuda
y por upāsana o meditación o adoración (bhakti) siendo adoptado como el upāya principal (o primario).
Cuando no hay upāsana (o bhakti),
ese fruto tiene que ser obtenido sólo por medio de prapatti.
Esto se vuelve posible sólo porque Iśvara está naturalmente poseído de cualidades tales como la compasión.
मूलम्
अङ्गमाग प्रपत्तियुम् पण्णि उपायमाग उपासनमुमनुष्ठित्तुप् पॆऱवेण्डुम् फलत्तै अव् उपायमॊऴियवे प्रपत्तिमात्रत्ताले पॆऱुगैक्कडि ईश्वरऩुडैय सहजकारुण्यादि स्वभावविशेषम्।
४२तमाहोबिल-यतिः
भक्तऩुक्कु अङ्गमाग प्रपत्तियैयुम् पण्णि अङ्गियाग उपासनत्तैयुम् अनुष्ठित्ताल् वर वेण्डिय मोक्षत्तै अकिञ्चनऩुक्कु प्रपत्त्यनुष्ठानमात्रत्तालेये सहजकारुण्यादिविशिष्टऩाऩ ईश्वरऩ् भक्तिनिरपेक्षमागत् तरुगैयाल् अवऩ् भक्तिस्थानत्तिल् निऱ्किऱाऩ् ऎऩ्गिऱदु।
विश्वास-प्रस्तुतिः
आगैयाले
अकिञ्चनऩुक्कु ईश्वरऩ् उपायान्तर-स्थानत्तिले निऩ्ऱाऩ्
ऎऩ्गिऱदु।
नीलमेघः (सं)
… इत्य् अतः,
अकिंचनस्येश्वर उपायन्तर-स्थाने ऽवस्थित
इत्य् उच्यते ।
English
That is why it is said that
Iśvara stands in the case of the man destitute of upāyas,
in the position of other upāyas.
Español
Por eso es que se dice que
Iśvara se encuentra en el caso del hombre desprovisto de upāyas,
en la posición de otros upāyas.
मूलम्
ईश्वरऩुडैय सहजकारुण्यादिस्वभावविशेषमागैयाले अकिञ्चनऩुक्कु ईश्वरऩुपायान्तरस्थानत्तिले निऩ्ऱाऩॆऩ्गिऱदु।
४२तमाहोबिल-यतिः
इप्पडि भक्तिस्थानत्तिले भगवाऩै निऱुत्तुगैये प्रपत्तियागैयाले भक्त्यादिगळिल् अशक्तऩुक्कु तत्स्थानत्तिल् प्रपत्तियै विधिक्किऱ प्रमाणम् सङ्गतमागिऱदु ऎऩ्ऱु तात्पर्यम्।
विश्वास-प्रस्तुतिः
अभिमत-फलत्तुक्क् उपायम् आग विहितम् आऩ
भरञ् चुमक्क माट्टादव् अकिञ्चनऩ्
नीलमेघः (सं)
अभिमत-फलस्योपायतया विहितं भरं वोढुम् असमर्थेनाकिञ्चनेन,
English
The man who is destitute of upāyas ordained for the attainment of the desired fruit
and cannot bear the burden or responsibility (of adopting those upāyas )
Español
El hombre que está desprovisto de upāyas ordenado para alcanzar el fruto deseado
y no puedo soportar la carga o responsabilidad (de adoptar esos upāyas)
मूलम्
अभिमतफलत्तुक्कुपायमागविहितमाऩ भरञ्जुमक्कमाट्टाद वकिञ्चनऩ्
४२तमाहोबिल-यतिः
अकिञ्चनऩ् कीऴ्च्चॊऩ्ऩबडि भगवाऩै उपायान्तरस्थानत्तिल् निवेशिप्पिक्किऱ प्रपत्तिप्रकारत्तैप्रश्नपूर्वकमाग वॆळियिडुगिऱार् अभिमतफलत्तुक्कु इत्यादियाल्।
विहितमाऩ भरम् - भक्तिरूपोपायत्तै,
विश्वास-प्रस्तुतिः
गोप्तावाय् निऱ्किऱ इवऩै
नीय् ऎऩक्क् उपायम् आग वेणुम्
ऎऩ्ऱ् उपायान्तर-स्थानत्तिले निवेशिप्पिक्कैय् आवदु;
नीलमेघः (सं)
गोप्तृत्वेनावस्थितस्य तस्य
“त्वं ममोपायो भव”
इत्य् उपायन्तर-स्थाने निवेशनं नाम -
English
places Iśvara
who stands as the Protector in the position of other upāyas
saying: “May Thou be my upāya!”
It means -
Español
coloca Iśvara
quien se mantiene como el Protector en la posición de otros upāyas
diciendo: “¡Que Tú seas mi upāya!”
Significa -
मूलम्
गोप्तावाय् निऱ्किऱ इवऩै नी यॆऩक्कुपायमागवेणुमॆऩ्ऱुपायान्तरस्थानत्तिले निवेशिप्पिक्कै यावदु;
विश्वास-प्रस्तुतिः
ऎऩ् तलैयिल् उपायान्तरत्तैच् चुमत्तादे
अवऱ्ऱैच् चुमन्दाल्
मेल् वरुम् अभिमतम् ऎल्लान् तरुगै
समर्थ-कारुणिकऩ् आऩव् उऩक्के
भरम् आगव् एऱ् इट्टुक् कॊळ्ळ वेणुम्
ऎऩ्गै।
नीलमेघः (सं)
मम शिरसि उपायन्तरम् अनारोप्य,
तद्-वहने जनिष्यमाणस्याभिमतस्य सर्वस्यापि प्रदानं
समर्थ-कारुणिकस्य तवैव भरत्वेन स्वीकरणीयम्
इति प्रार्थनम् ॥
English
Instead of placing the burden of adopting other upāyas on my shoulders (literally, the head)
may the granting of all the desired fruits
which could be obtained by bearing that burden
be solely Thy burden or responsibility,
since Thou art capable and compassionate !"
Español
En lugar de poner la carga de adoptar otros upāyas sobre mis hombros (literalmente, la cabeza)
que la concesión de todos los frutos deseados
que podría obtenerse al soportar esa carga
ser únicamente Tu carga o responsabilidad,
¡ya que Tú eres capaz y compasivo!"
मूलम्
ऎऩ् तलैयिलुपायान्तरत्तैच् चुमत्तादे अवऱ्ऱैच् चुमन्दाल् मेल् वरुमभिमतमॆल्लान्दरुगै समर्थकारुणिकऩाऩ वुऩक्के भरमाग वेऱिट्टुक्कॊळ्ळवेणुमॆऩ्गै।
४२तमाहोबिल-यतिः
ऎऩ्दलैयिले - अकिञ्चनऩाऩ ऎऩ् तलैयिले, उपायान्तरत्तैच् चुमत्तादे - अनिष्टनिवृत्तीष्टप्राप्तिक्कु उपायमाऩ भक्तियैच् चुमत्तादे, उपायान्तरनिरपेक्षऩाग ऎऩ्ऱबडि।
अवऱ्ऱैच् चुमन्दाल् मेल्वरुमभिमतमॆल्लान् दरुगै इति ।
मेल् वरुमभिमतमॆल्लान् दरुगै - संसारनिवृत्तिभगवत्प्राप्तिरूपानिष्टनिवृत्तीष्टप्राप्त्यात्मकफलत्तैत् तरुगै। इदऩाले अनिष्टनिवृत्तीष्टप्राप्तिरूपरक्षणम् सॊल्लप्पट्टदु। उऩक्के भरम् - उऩक्के अवश्यकर्तव्यमाऩ व्यापारम्, इदऩाल् निक्षेपमुम् उपायत्वप्रार्थऩैयिलन्तर्भविक् कप्पट्टदु।
इप्पडि अन्तर्भविक्कैयाल् उपायत्वप्रार्थऩैयैयुम् निक्षेपत्तैयुम् पिरियच् चॊल्लुमिडङ्गळिल् इत्यादिमेल् ग्रन्थत्तिऱ्कु उत्थानम्।
अन्यथा निक्षेपत्तै अन्तर्-भविक्कामल्
मेल् वरुम् अभिमतम् ऎल्लात्तैयुम् तन्द् अरुळ वेणुम्
ऎऩ्ऱु मात्तिरम् सॊऩ्ऩाल्
मेल् ग्रन्थत्तिऱ्कु उत्थानम् वाराद् इऱे।
आगव् एऱिट्टुक् कॊळ्ळवेणुमिति । तरुगै भरतया स्वीकार्यमॆऩ्ऱबडि। इदऩाल् रक्षकत्वप्रार्थऩै सॊल्लप्पट्टदु। इङ्गु मुदलिल् ऎऩ् तलैयिले सुमत्तादे ऎऩ्ऱु उपायान्तरनैरपेक्ष्यत्तैच् चॊल्लि मेल् वरुमभिमतमॆल्लान्दरुगै समर्थकारुणिकऩाऩ उऩक्के भरमाग वेऱिट्टुक्कॊळ्ळ वेणुमॆऩ्ऱु रक्षकत्वप्रार्थऩैयैच् चॊल्लियिरुप्पदालुम् उपायान्तरनिरपेक्षरक्षकत्व-प्रार्थऩैये उपायत्वप्रार्थऩैयाग मुडियुमागैयालुम् “साम्प्रतं त्वेष उपायार्थैकवाचकः” ऎऩ्बदोडु विरोधमिल्लै।
विश्वास-प्रस्तुतिः
इव्व् अंशत्तै +++(गोप्तृत्व-वरणाद्य्-अङ्गान्तरेभ्यो)+++ निष्कर्षित्तु
निक्षेपत्तै “अङ्गिय्” ऎऩ्ऱु सॊल्लुगिऱदु।
नीलमेघः (सं)
इमम् अंशं
+++(गोप्तृत्व-वरणाद्य्-अङ्गान्तरेभ्यो)+++ निष्कृष्य
निक्षेपो ऽङ्गीत्य् उच्यते ।
English
Separating this aspect (from others, viz., the accessories), nikṣepa or bharanyāsa is called the primary means or aṅgī (and not the accessory means).
Español
Separando este aspecto (de otros, es decir, los accesorios), nikṣepa o bharanyāsa se llama el medio primario o aṅgī (y no los medios accesorios).
मूलम्
इव्वंशत्तै निष्कर्षित्तु निक्षेपत्तै अङ्गियॆऩ्ऱु सॊल्लुगिऱदु।
४२तमाहोबिल-यतिः
इव्वंशत्तै इति ।
… आगव् एऱिट्टुक् कॊळ्ळ वेणुम्
ऎऩ्गिऱ प्रार्थनांशत्तै,
निष्कर्षित्तु - पृथक्कागप्पण्णि,
निक्षेपत्तै-
ऎऩ् तलैयिल् उपायान्तरत्तैच् चुमत्तादे
अवऱ्ऱै सुमन्दाल् वरुम् अभिमतम् ऎल्लान् दरुगै
समर्थकारुणिकऩाऩ उऩक्के भरम्
ऎऩ्बदाल् सॊल्लप्पट्ट निक्षेपत्तै,
इङ्गु सिलर् -
“इङ्गु प्रार्थनीयम् उपायत्वं न रक्षकत्वम् -
तद्-व्युदासक-निष्कर्षक-वचन-विरोधात् ।
किन्तु उपायान्तर-स्थानापन्नत्वम् ।
तदपि तत्-कार्य–सर्व-निर्वोढृत्वम्;
भर-स्वीकर्तृत्वम् इति यावत्”
ऎऩ्ऱु सॊल्लि,
एतद् उपपादकतया
“इङ्गु भक्तियैय् अपेक्षियादे
ऎऩ्ऩै रक्षिक्कवेणुम् ऎऩ्गै
ऎऩ्ऱु सॊल्लादे
इव्व् अर्थत्तैत् ताऩे ऎऩ्-मेल् सुमत्तादे अवत्तै सुमन्दाल्
मेल् वरुम् अभिमतमॆल्लाम् तरुगै समर्थकारुणिकऩाऩ उऩक्के भरमाग वेऱिट्टुक् कॊळ्ळ वेणुम् ऎऩ्गै
ऎऩ्ऱु
मया त्यक्तं भरं पुनर् मम शिरसि नाध्यारोपयेथाः,
किन्तु त्वमेव स्वभरत्वेन स्वीकुर्व्
इत्य् एवम् आकारक-भर-स्वीकार-प्रार्थऩैयागव् अरुळिच्चॆय्गैयाले
इन्द प्रार्थऩै भर-न्यासाविनाभूतैय् आगैयाले
एतत्-प्रार्थनान्वित-भरन्यासम् सिद्धिक्किऱदु”
ऎऩ्ऱु उपायत्वप्रार्थऩैयै भरस्वीकर्तृत्वप्रार्थनारूपमागच् चॊल्लुवर्गळ्।
इदै बुद्धिमाऩ्गळ् परामर्शिक्क वेण्डुम्।
निक्षेपरक्षैयिल् “इदं शरणमज्ञानाम्” ऎऩ्गिऱ वचनत्तिलुळ्ळ शरणशब्दत्तैयॆडुत्तु
अयं शरणशब्दः गोप्तृत्व-समानार्थ एव । गोप्तृत्व-बहिष्टोपायत्वस्य
भगवति दुर्निरूपत्वात्
ऎऩ्ऱु ईश्वर-विषयमाऩ इन्द शरणशब्दम्
गोप्तृत्वसमानार्थकमे;
गोप्तृत्वत्तिऱ्काट्टिल् वेऱुबट्टदाऩ उपायत्वत्तै चेतनऩाऩ भगवाऩ्-इडत्तिले सॊल्ल मुडियाद् आगैयाले
ऎऩ्ऱु गोप्तृत्वापरपर्याय-रक्षकत्वत्तैये शरणशब्दार्थमागच् चॊल्लिय् इरुप्पदाल्
इङ्गु प्रार्थनीयम् उपायत्वम् न रक्षकत्वमॆऩ्गिऱ प्रतिज्ञै समीचीनमागादु।
अदिलेये मेल् “कथं तर्हि” ऎऩ्ऱु रक्षकत्व-व्युदासक-निष्कर्षक-वचन-विरोधत्तै शङ्गित्तु
अन्ततः तदेवं गोप्तर्येव भगवति प्रपित्सोर् उपायान्तरम् अभिसन्धाय
उपायत्व-वाचोयुक्तिः,
तेन निरपेक्षरक्षकत्वम् अनुसंहितं भवति ।
अतः उपायार्थैकवाचक इति च तत्परमेव
ऎऩ्ऱु गोप्ताव् आऩ भगवाऩ्-इडत्तिलेये प्रपित्सुवुक्कु उपायान्तर निवृत्तियै अभिप्रायप्पट्टु
उपायत्व-व्यवहारम् ऎऩ्ऱुम्,
अदऩाल् निरपेक्षरक्षकत्वमे सॊल्लिऱ्ऱ् आयिऱ्ऱ् ऎऩ्ऱुम्,
आगैयाल् उपायार्थैकवाचकः ऎऩ्गिऱ निष्कर्षकवचनमुम्
उपायान्तरनिरपेक्ष-रक्षकऩैये शरणशब्दम् सॊल्लुगिऱदु
ऎऩ्बदिलेये तात्पर्यम् उळ्ळदु
ऎऩ्ऱु परिहारम् सॊल्लियिरुप्पदाल्
तद्व्युदासक-निष्कर्षक-वचन-विरोधात्
ऎऩ्गिऱ हेत्वंशमुम् समीचीनमऩ्ऱु।
तत्कार्यसर्वनिर्वोढृत्वमॆऩ्ऱु सॊल्लि, अदै भरस्वकर्तृत्वमिति यावत् ऎऩ्ऱु भरस्वीकर्तृत्वत्तिले पर्यवसिप्पित्तिरुप्पदुम् समीचीनमावॆऩ्ऱु परामर्शिक्कवेण्डुम्। भक्तिक्कु भरस्वीकारम् कार्यमागिलऩ्ऱो भक्तिकार्यनिर्वोढृत्वत्तै भरस्वीकर्तृत्वत्तिले पर्यवसिप्पिक्कलाम्। मेलुम् इन्द वाक्यम् भरस्वीकर्तृत्वप्रार्थनापरमागादु। प्रार्थनापरमागिल् मेल् वरुमभिमतमॆल्लाम् तरुगिऱ भरत्तै नीये एऱिट्टुक्कॊळ्ळवेण्डुम् ऎऩ्ऱऩ्ऱो वाक्यमिरुक्क वेण्डुम्? अप्पडियऩ्ऱिक्के तरुगैयै येऱिट्टुक् कॊळ्ळवेण्डुम्। ऎप्पडियॆऩ्ऱाल् उऩक्के भरमाग ऎऩ्ऱु अभिमतप्रदानरूपरक्षणत्तैये भरतया एऱिट्टुक् कॊळ्ळवेण्डुमॆऩ्ऱिरुप्पदाल् इदु रक्षकत्वप्रार्थऩैयागवेयागवेण्डुमे यॊऴिय भरत्तै येऱिट्टुक्कॊळ्ळवेणुमॆऩ्गिऱाप्पोले भरस्वीकर्तृत्वप्रार्थऩैयागादु। अप्पडि यागुमॆऩ्ऱाल् अधिकारिविभागाधिकारत्तिल् उक्तिप्रपत्तिस्थलत्तिल् सॊऩ्ऩ ऎऩ्ऩुडैय रक्षै उऩक्के भरमाग एऱिट्टुक्कॊळ्ळवेणुमॆऩ्गिऱ वाक्यमुम् भरस्वीकर्तृत्वप्रार्थऩैयाग मुडिन्दु प्रपत्तिक्कु बोधकमागामल् पोगवेण्डि वरुम्। अङ्गु ऎऩ्ऩुडैय रक्षाभरत्तै नीये एऱिट्टुक्कॊळ्ळवेण्डुम् ऎऩ्ऱु सॊल्लामल् ऎऩ्ऩुडैय रक्षै उऩक्के भरमाग एऱिट्टुक्कॊळ्ळवेण्डुम् ऎऩ्ऱु सॊल्लामल् ऎऩ्ऩुडैय रक्षै उऩक्के भरमाग एऱिट्टुक्कॊळ्ळ वेण्डुमॆऩ्ऱु रक्षकत्वप्रार्थऩैयै सॊल्लियिरुप्पदाल् तदविनाभूतप्रपत्तिबोधकत्वमेऒप्पुक्कॊळ्ळवेण्डुमॆऩ्ऱाल् ऎऩ्ऩुडैय रक्षै ऎऩ्गिऱ स्थानत्तिल् अभिमतमॆल्लाम् तरुगै ऎऩ्गिऱ शब्दत्तै प्रयोगित्तु उऩक्के भरमाग एऱिट्टुक्कॊळ्ळवेणुमॆऩ्ऱु सॊल्लियिरुप्पदाल् इङ्गुम् रक्षकत्वप्रार्थऩैये सॊल्लप्पट्ट तॆऩ्ऱु अकामऩालुम् अङ्गीकरिक्कप्पडवेण्डुम्। मेलुम्, उपायत्वप्रार्थऩै अकिञ्चनऩाऩ इव्वधिकारिक्कु भरस्वीकर्तृत्वरूपमाऩ फलत्तुक्कु प्रार्थनारूपैयॆऩ्ऱुम्, अदु इव्वकिञ्चनाधिकारिक्कु आकिञ्चन्यादिगळैप्पोले अधिकारिकोटिनिविष्टमॆऩ्ऱुम् सॊऩ्ऩाल् प्रपत्तियोग्याधिकारत्तिल् प्रपन्नऩुक्कु अधिकारम् सॊल्लुमिडत्तिल् प्रपन्नऩुक्कु विशेषित्तवधिकारम् तऩ्ऩुडैय आकिञ्चन्यमुम् अनन्यगतित्वमुम् ऎऩ्ऱु सॊल्लियिरुप्पदु पोले उपायत्व प्रार्थऩैयुम् ऎऩ्ऱु भरस्वीकर्तृत्वप्रार्थनापर्यवसितमाऩ इन्द उपायत्व प्रार्थऩैयैयुम् अधिकारमागच् चॊल्लियिरुक्कवेण्डुम्। अप्पडिच् चॊल्लक् काणामैयाल् उपायत्वप्रार्थऩैयै कथञ्चिदपि पर्यवसिप्पिक्कक्कूडाद भरस्वीकर्तृत्वप्रार्थऩैयिले पर्यवसिप्पदुम् अदै अधिकारकोटिनिविष्टमॆऩ्ऱु सॊल्वदुम् ऎव्वळवु स्वरसमॆऩ् पदै महाऩ्गळे विवेचिक्कवेण्डुम्।
इङ्गु उपायान्तर-निरपेक्ष-रक्षकत्व-प्रार्थना- रूपोपायत्व-प्रार्थना-पूर्वक- भर-न्यासमे अङ्गियागैयाले
इन्द उपायत्व-प्रार्थऩै अङ्गितावच्छेदकम् ऎऩ्ऱुम्,
एक-प्रयोगत्तिल् रक्षकत्व-प्रार्थना-रूप– गोप्तृत्व-वरणत्तैयुम् निरपेक्ष-रक्षकत्व-प्रार्थनारूपोपायत्व-प्रार्थऩैयैयुम्
पृथक् अनुष्ठिप्पदिल् प्रयोजनम् इल्लामैयालुम्
निरपेक्ष-रक्षकत्व-प्रार्थऩैयै अनुष्ठित्ताल्
रक्षकत्व-प्रार्थना-रूप-गोप्तृत्व-वरणमुम् अनुष्ठितमाग मुडिगैयालुम्
अङ्गितावच्छेदकमाऩ उपायत्व प्रार्थऩैये
शरणशब्दार्थतया मन्त्रत्तिल् अनुसन्धेयमॆऩ्ऱु सम्प्रदायम्।
अत्र साम्प्रदायिकाः प्रमाणम्।
इदऩाल् उपायत्व-प्रार्थना-विषयत्तिल् अनुक्तोपालम्भन-रूपमाऩ सिल ग्रन्थङ्गळुम् समाहितङ्गळायिऱ्ऱु।
निर्भरत्व-पर्यन्तता
विश्वास-प्रस्तुतिः
इदु स्व-निर्भरत्व-पर्यन्तम्। +++(4)+++
नीलमेघः (सं)
इदं स्व-निर्भरत्व-पर्यन्तम् ।
English
This includes the man’s being without the responsibility for any effort on his own part.
Español
Esto incluye el hombre estar sin la responsabilidad de ningún esfuerzo de su propia parte.
मूलम्
इदु स्वनिर्भरत्वपर्यन्तम्।
४२तमाहोबिल-यतिः
इन्द निक्षेपम् स्वनिर्भरत्व-पर्यन्तमागवेण्डुम् ऎऩ्गिऱार् इदु इति ।
विश्वास-प्रस्तुतिः
इन् निष्कर्षत्तै निऩैत्तु
“सांप्रतं त्व् एष उपायार्थैक-वाचकः”
ऎऩ्गिऱदु।
नीलमेघः (सं)
इमं निष्कर्षम् अभिप्रेत्यैव
“सांप्रतं त्व् एष उपायार्थैक-वाचकः”
इत्य् उच्यते । [[P338]]
English
It is in view of this separation of bharasamarpana (from its aṅgas or accessories, viz., the prayer that He should not expect one to do anything for oneself),
that the word śaranam is used here
only to denote upāya.
(From this it would follow that
the prapanna is care-free thereafter
in regard to his protection.)
Español
Es en vista de esta separación de bharasamarpana (de sus aṅgas o accesorios, es decir, la oración de que Él no debe esperar que uno haga cualquier por sí mismo),
que la palabra śaranam se usa aquí
sólo para denotar upāya.
(De esto se seguiría que
el prapanna es libre de preocupaciones a partir de entonces
con respecto a su protección.)
मूलम्
इन् निष्कर्षत्तै निऩैत्तु “साम्प्रतं त्वेष उपायार्थैक-वाचकः” ऎऩ्गिऱदु।
४२तमाहोबिल-यतिः
इन्द निक्षेपम् स्वनिर्भरत्व-पर्यन्तमागवेण्डुम् ऎऩ्गिऱार् इदु इति ।
उपाय-निक्षेपार्थ-सङ्कोचाः
विश्वास-प्रस्तुतिः
उपाय-प्रार्थऩैयैयुम् +++(=गोप्तृत्व-वरणम्)+++, निक्षेपत्तैयुम्
ओर् इडत्तिले पिरियच् चॊल्लुम् इडङ्गळिल् -
नीलमेघः (सं)
उपाय-प्रार्थनायाः, निक्षेपस्य च पृथक् पृथङ् निर्देश-स्थलेषु
English
In some places,
the prayer to Iśvara to be the upāya
and nikṣepa or bhara-nyāsa
are spoken of separately
( as if they were different,
though, in reality, they are not different).
This should be understood as being due to one of three reasons -
Español
En algunos lugares,
la oración a Iśvara para ser el upāya
y nikṣepa o bhara-nyāsa
se habla de ellos por separados
(como si fueran diferentes,
aunque, en realidad, no son diferentes).
Esto debe entenderse como debido a una de tres razones:
मूलम्
उपायप्रार्थऩैयैयुम् निक्षेपत्तैयुमोरिडत्तिलेबिरियच् चॊल्लुमिडङ्गळिल्
४२तमाहोबिल-यतिः
शरण-शब्दार्थ-निष्कर्षक-वचनत्तिलुम्
रक्षकत्व-प्रार्थनान्वित– स्व-निर्भरत्व-पर्यन्त– भर-समर्पणमे विवक्षितम्
ऎऩ्गिऱार्
इन् निष्कर्षत्तै निऩैत्तु इति ।
इन् निष्कर्षत्तै-
निरपेक्ष-रक्षकत्व-प्रार्थनान्वित– स्वनिर्भरत्व-पर्यन्त-भरन्यासमे अङ्गी
ऎऩ्गिऱ निष्कर्षत्तै,
साम्प्रतं त्वेष
उपायार्थैकवाचकः
ऎऩ्गिऱदु इति ।
अकिञ्चनऩुक्कु भगवाऩ् उपायम् ऎऩ्ऱाल्
अवऩ् विषयत्तिल्
भगवाऩ् भक्तिय् आग आगिऱाऩ् ऎऩ्ऱु सॊल्लमुडियादु।
अभेदस्य बाधितत्वात् ।
आगैयाले मुऩ् सॊऩ्ऩबडि
इवऩुक्कु भरमाऩ अन्द भक्तियै अपेक्षिक्कामल्
रक्षकऩ् आगिऱाऩ्
ऎऩ्ऱे अर्थम् कॊळ्ळवेण्डुमागैयाल्
अन्ततः तऩक्कु भक्तिरूप-भर-त्यागम् एऱ्पडुवदाल्
निर्भरत्वम् सिद्धिक्कुमिऱे।
निक्षेपरक्षैयिल्
“गोप्तृत्व-समानार्थ एव शरणशब्दः
गोप्तृत्व-बहिष्ठोपायत्वस्य
भगवति दुर्निरूपत्वात्”
ऎऩ्ऱु।
भगवाऩ् चेतनऩागैयाले
अवऩ्-इडत्तिल् इरुक्कुम् उपायत्वम्
गोप्तृत्व-रूपम् आगवे आगवेण्डुम्
ऎऩ्ऱुम्
तद्व्यतिरिक्तोपायत्वम् भगवाऩ्-इडत्तिल् दुर्निरूपम्
ऎऩ्ऱुम् सॊल्लियिरुक्क
अदै सुनिरूपमाग ऎण्णि
इङ्गु सिलर्
“उपायपरतां नीतेन शरणशब्देन” ऎऩ्ऱु आरम्भित्तु
“अत्यन्तगुणावहाकिञ्चनसमर्प्यमाणभरस्वीकर्तृत्वापरपर्यायोपायान्तरस्थाननिवेशस्येव बोधनीयत्वात्” ऎऩ्ऱु कथञ्चिदपि उपायत्वरूपमागाद रक्षकत्वबहिष्ठभरस्वीकर्तृत्वत्तै शरणशब्दार्थमागच् चॊऩ्ऩदुवुम्,
निक्षेपरक्षैयिल्:-
“कथं तर्हि रक्षितृत्वव्युदासेन
“साम्प्रतं त्वेष उपायार्थैकवाचकः” इति निष्कर्षः ? श्रूयतामवधानेन”
ऎऩ्ऱु आरम्भित्तु
“तदेवं गोप्तर्य् एव भगवति
प्रपित्सोर् उपायान्तर-निवृत्तिम् अभिसन्धाय
उपायत्ववाचोयुक्तिः ।
तेन निरपेक्ष-रक्षकत्वम् अनुसंहितं भवति”
ऎऩ्ऱु गोप्तावाऩ भगवाऩिडत्तिले प्रपदनेच्छुवाऩ अकिञ्चनऩुक्कु
उपायान्तरनिवृत्तियैय् ऎण्णि
उपायमॆऩ्ऱु सॊल्लुकिऱदु।
तथा च भगवति उपायत्वम् उपायान्तरनिरपेक्षरक्षकत्वरूपम् पर्यवसितमॆऩ्ऱु सॊल्लियिरुक्क अदैयुपेक्षित्तु तद्विरुद्धमाग भरस्वीकर्तृत्वापरपर्यायोपायान्तरस्थाननिवेशमे भगवतः उपायत्वम् ऎऩ्ऱु सॊऩ्ऩदुम् प्रामाणिकमागुमा ऎऩ्ऱु पटुतरप्रज्ञर्गळाऩ प्राज्ञर्गळे परमर्शिक्क वेण्डियदु। सर्वज्ञऩाऩ भगवाऩ् उपायमाऩालुम् सर्वज्ञत्वम् उपायत्वरूपमागादाप् पोले भरस्वीकर्ता उबायमाऩालुम् भरस्वीकर्तृत्वम् उपायत्वमागादिऱे।
इप्पडि
ऎऩ् तलैयिल् उपायान्तरत्तै सुमत्तादे
ऎऩ्गिऱ वाक्यत्तिल्
मेल् वरुमभिमतमॆल्लाम् तरुगै
उऩक्के भरम् ऎऩ्ऱुम् एऱिट्टुक्कॊळ्ळवेण्डुम्
ऎऩ्ऱुम् भरसमर्पणविशिष्ट-रक्षकत्व-प्रार्थऩैये उपायत्वप्-रार्थऩैय् ऎऩ्ऱाल्
“सम्प्रार्थ्य शरणं परं”,
“व्रज तस्यैव चरणौ”,
“तत्रैवात्मानम् अर्पय”
इत्यादि-स्थलङ्गळिल्
“सम्प्रार्थ्य” ऎऩ्ऱु उपायत्व-प्रार्थऩैयैयुम्,
“तस्यैव चरणौ व्रज” ऎऩ्ऱु भर-न्यासत्तैयुम् तऩियागच् चॊल्लियिरुप्पदाल्
पौनरुक्त्यम् वारादोव् ऎऩ्ऩव् अरुळिच्चॆय्गिऱार् उपायप्रार्थऩैयैयुम् निक्षेपत्तैयुम् इत्यादियाल्।
विश्वास-प्रस्तुतिः
उपाय शब्दत्तिल् इव्+++(=भर-निक्षेप)+++-विवक्षैयैत् तविरुदल्+++(=विहानम् [पृथग्-वचनेन])+++,
नीलमेघः (सं)
उपाय-शब्दे एतद्+++(=भर-निक्षेप)+++-विवक्षायास् त्यागो वा,
English
(1) The word upāya is (then) used to mean
only the prayer for protection
without including (nikṣepa or bhara-nyāsa) the prayer that Iśvara should be in the place of other upāyas which can be expected of the prapanna.
Español
(1) La palabra upāya es (luego) usada para significar
sólo la oración de protección
sin incluir (nikṣepa o bhara-nyāsa) la oración de que Iśvara debería estar en el lugar de otros upāyas que se puede esperar de la prapanna.
मूलम्
उपाय शब्दत्तिल् इव्विवक्षैयैत् तविरुदल्,
४२तमाहोबिल-यतिः
उपायशब्दत्तिल् इव्विवक्षैदविरुदलिति ।
अभिमतमॆल्लाम् तरुगै उऩक्के भरमाग एऱिट्टुक्कॊळ्ळवेणुम्
ऎऩ्गिऱ विशिष्टवाचकमाऩ उपायशब्दत्तिल्
अदावदु “सम्प्रार्थ्य शरणम्” ऎऩ्गिऱव् इडत्तिल्
“उऩक्के भरम्” ऎऩ्गिऱवंशत्तैत् तविर्न्दु
अभिमतमॆल्ला वऱ्ऱैयुम् तन्दरुळवेणुम्
ऎऩ्गिऱ प्रार्थनांशत्तै मात्तिरम् अङ्गीकरिप्पदु ऎऩ्ऱबडि।
विश्वास-प्रस्तुतिः
भर-समर्पणादिगळ् सु-व्यक्तङ्गळ् आगैक्क् आगप् पिरियच् चॊल्लुगिऱद् आदल्,
नीलमेघः (सं)
भर-समर्पणादीनां सुव्यक्तत्वाय पृथग्-उक्तिर् वा,
English
(2) It may be to distinguish bharasamarpaṇam and the like distinctly and separately from the prayer for being the upāya
Español
(2) Puede ser para distinguir bharasamarpaṇam y similares distintamente y por separado de la oración por ser el upāya
मूलम्
भरसमर्पणादिगळ् सुव्यक्तङ्गळागैक्कागप् पिरियच् चॊल्लुगिऱदादल्,
४२तमाहोबिल-यतिः
स्वरूप–फल-भर-समर्पणत्तै “तथैवात्मानम् अर्पय” ऎऩ्ऱ निक्षेप-शब्दत्ताले
सामान्यम् आगच् चॊल्लि,
कीऴ्च् चॊऩ्ऩ विशिष्ट-वाचिय् आऩ उपाय-शब्दम्
भरन्यासांशत्तै स्पष्टी-करिक्कैयाल्
पौनर्-उक्त्यम् इल्लैय् ऎऩ्गिऱार्
भरसमर्पणादिगळ् सुव्यक्तङ्गळागैक्काग पिरियच्चॊल्लुगिऱ तादलिति ।
विश्वास-प्रस्तुतिः
इङ्गु स्वरूपमुम् भरमुम् फलमुम् समर्पणीयम् आगैयाले
अनेकांश-विशिष्टम् आऩ समर्पणत्तिल्
अंशान्तर-परम् आदल्
आगक् कडवदु।
नीलमेघः (सं)
अत्र स्वरूप-भर-फलानां समर्पणीयत्वाद्
अनेकांश-विशिष्ट-समर्पणे ऽंशान्तर-परता वा
भवितुम् अर्हति ।
English
(3) Since the samarpanam or surrender is of three things
viz., svarūpa (essential nature), bhara (responsibility for protection) and phala (or the fruit to be attained),
every one (some) of them has to be may be stated (separately) as different from the other two.
Español
(3) Dado que el samarpanam o entrega es de tres cosas
a saber, svarūpa (naturaleza esencial), bhara (responsabilidad de protección) y phala (o el fruto a alcanzar),
(algunos) de ellos pueden indicarse (por separado).
मूलम्
इङ्गु स्वरूपमुम् भरमुम् फलमुम् समर्पणीयमागैयाले अनेकांशविशिष्टमाऩसमर्पणत्तिल् अंशान्तरपरमादल् आगक्कडवदु।
४२तमाहोबिल-यतिः
अथवा उपायशब्दम्
स्वरूप-फल-न्यास-गर्भ– भर-न्यासत्तै स्वघटकतया सॊल्लिय् इरुक्कच् चॆय्देयुम्
“अर्पय” ऎऩ्गिऱ निक्षेप-शब्दम्
स्वरूप-फलन्यासत्तै मात्तिरम् स्पष्टीकरिक्किऱदाकैयाल् पौनरुक्त्यमिल्लैयॆऩ्ऩवुमाम्। प्रकारान्तरत्ताले पौनरुक्त्यत्तैप् परिहरिक्किऱार् इङ्गु इत्यादियाल्। अंशान्तरपरमादलिति । अर्पय ऎऩ्गिऱ निक्षेपशब्दत्तिल्स्वरूपफलसमर्पणम् सॊल्लप्पट्टाल् उपायशब्दत्तिल् भरन्यासांशम् सॊल्लप्पडुगिऱदु ऎऩ्ऱु करुत्तु।
इङ्गु प्रथमपरिहारत्तिल्
मुख्यमाऩ भरन्यासांशत्तुक्कु त्यागम् सॊल्लियिरुप्पदाल्
अदैक् काट्टिलुम् भरन्यासम् सुव्यक्तम् आगैक्क् आगप् पिरियच्चॊल्लुगिऱदु ऎऩ्गिऱ इरण्डावदु परिहारम् वरम्।
अदैक्काट्टिलुम् अनेकांशविशिष्टमाऩ भरन्यासत्तिल्
भरन्यासांशम् उपायत्वप्रार्थऩैयिलुम्,
स्वरूपसमर्पणफलसमर्पणांशम् अर्पय ऎऩ्गिऱ निक्षेपत्तिलुम् सॊल्लित्तॆऩ्गिऱ मूऩ्ऱावदु परिहारम् वरमॆऩ्ऱु तिरुवुळ्ळम्।
विश्वास-प्रस्तुतिः
इवै मूऩ्ऱु प्रकारत्तुक्कुम्
पुनरुक्ति-दोषम् इल्लै।
नीलमेघः (सं)
एभिस् त्रिभिः प्रकारैः पुनरुक्ति-दोषो नास्ति (निवर्तते) ।
English
Therefore none of these can be said to be redundant.
([Eg.] The prayer for Iśvara being the upāya refers to bhara; and the word nikṣepa refers to svarūpa).
Español
Por lo tanto, ninguno de estos puede decirse que sea redundante.
([Ej.] La oración para que Iśvara sea el upāya se refiere a bhara;
y la palabra nikṣepa se refiere a svarūpa).
मूलम्
इवै मूऩ्ऱु प्रकारत्तुक्कुम् पुनरुक्तिदोषमिल्लै।
४२तमाहोबिल-यतिः
इन्द मूऩ्ऱु निर्वाहङ्गळिलुम् पुनरुक्तिदोषम् इल्लैयॆऩ्गिऱार्
इवै मूऩ्ऱु प्रकारत्तुक्कुम् पुनरुक्तिदोषमिल्लैयिति ।
मुदल् निर्वाहत्तिल् भरन्यासांशत्तैत् तविरच् चॊल्लियिरुप्पदाल्
उपायत्वप्रार्थऩैयिल् भरन्यासत्तिऱ्कु उक्तियेयिल्लैयागैयाल् अर्पय ऎऩ्गिऱ निक्षेपत्तिलेये स्वरूपफलभरसमर्पणम् मूऩ्ऱुम् सॊल्लियिरुप्पदालुम् निक्षेपमिल्लै। इरण्डावदु निर्वाहत्तिलुम् अर्पय ऎऩ्गिऱविडत्तिल् मूऩ्ऱम्शमुम् सॊल्लप्पट्टिरुन्दालुम् उपायत्वप्रार्थऩैयिल् भरन्यासत्तैच् चॊऩ्ऩदु अदिऩ् प्राधान्यम् सुव्यक्तमागैक्काग वादलाल् पौनरुक्त्यमिल्लै। घटोऽस्ति घटोऽस्ति ऎऩ्ऱु प्रयोजनमऩ्ऱिक्के पुनः पुनः कथनमऩ्ऱो पुनरुक्तियावदु। इङ्गु उपायत्वप्रार्थऩैयिल् भरन्यासकथनत्तिऱ्कु इवै मूऩ्ऱिल् भरन्यासांशमे प्रधानमॆऩ्ऱु तोऱ्ऱुविप्पिक्कै प्रयोजनमागैयाल् पुनरुक्तियिल्लै। मूऩ्ऱावदु निर्वाहत्तिल् अर्पयऎऩ्बदिल् इरण्डम्शमुम् उपायत्वप्रार्थऩैयिल् भरन्यासांशमुमे तऩित्तऩियाग सॊल्लप्पट्टिरुप्पदाल् पौनरुक्त्यदोषप्रसक्तिये यिल्लैयॆऩ्ऱु करुत्तु।
निगमनम्
विश्वास-प्रस्तुतिः
इव्व् उपायत्वम् न्यास-विद्यैक्कु विशेषित्तु वेद्याकारम्।
नीलमेघः (सं)
इदम् उपायत्वं न्यास-विद्याया विशिष्य वेद्याकारः ।
English
This aspect of Iśvara being the upāya
should be understood as the peculiar feature of Nyāsa vidyā.
Español
Este aspecto de Iśvara siendo el upāya
debe entenderse como la característica peculiar de Nyāsa vidyā.
मूलम्
इव्वुपायत्वम् न्यासविद्यैक्कु विशेषित्तु वेद्याकारम्।
४२तमाहोबिल-यतिः
निरपेक्षरक्षकत्वरूपोपायत्वम् वात्सल्यादिगुणङ्गळैक् काट्टिलुम् इन्द न्यासविद्यैक्कु विशेषित्तु वेद्याकारमॆऩ्गिऱार् इव्वुपायत्वमिति । विशेषित्तु - असाधारणमाग वेद्याकारम् - वेद्यमाऩ गुणम्।
इङ्गु सिलर्
“भगवतः उपायत्वम् निरपेक्षरक्षकत्वरूपमे,
अन्यस्य दुर्निरूपत्वात्”
ऎऩ्गिऱ निक्षेपरक्षाश्रीसूक्तिमनादृत्य उपायत्वम् भरस्वीकर्तृत्वरूपम् ऎऩ्ऱु भरस्वीकर्तृत्वत्तैये उपायत्वमाग तामे निष्कर्षित्तुक्कॊण्डु अदिऩ् मेल् भरन्यासोत्तरकालभावियाऩ भरस्वीकर्तृत्वम् पूर्वभावियाऩ भरन्यासरूपन्यासविद्यैक्कु ऎप्पडि वेद्याकारमागुमॆऩ्ऱु तामे अदिलुळ्ळ वास्तवमाऩ दोषत्तै उद्घाटनम् पण्णि तत्परिहारार्थमाग उपायत्वम् स्वरूपयोग्यतारूपम् फलोपधानरूपमॆऩ्ऱु इरण्डुण्डु ऎऩ्ऱु साम्प्रदायिकमऩ्ऱिक्के विभागम् पण्णि स्वरूपयोग्यतापक्षत्तै निक्षेपरक्षोक्तनिरपेक्षरक्षकत्वपर्यवसितमागच् चॊल्लि अदु भरन्यासात् पूर्वभावियागैयालेभरन्यासत्तुक्कु वेद्याकारमागलामॆऩ्बदु पोल् मुडित्तु,
फलोपधानपक्षत्तिल् भरस्वीकर्तृत्वम् पश्चाद्भावियाऩालुम् पूर्वभावियाऩ भरन्यासत्तुक्कु विषयमागलामॆऩ्बदु पोल् उपपादित्तु अदऱ्कु उपपत्तिसॊल्लुम्बोदु
“स्वोत्तरक्षणभावि-भरस्वीकर्तृत्वम् एव वेद्याकारः,
चाक्षुषादि-प्रात्यक्षिक-ज्ञानस्य वर्तमानार्थ-ग्राहित्व-नियमेऽपि
मानस-भावनात्मक-भर-न्यासस्य वर्तमानार्थ-विषयकत्व-निर्बन्धाभावेन
स्वोत्पत्स्यमान स्वानन्तर-कालीन- भर-स्वीकर्तृत्व-रूपोपायत्व-विषयत्व-सम्भवात्”
ऎऩ्ऱु रहस्यशिखामणिरहस्यत्तिल् स्मर्ता ऎऩ्गिऱ पदत्तिऩ् व्याख्यानावसरत्तिल्
“उपासनम् बोले प्रपदनमुम्
शास्त्र-जन्य-ज्ञानत्तळव् अऩ्ऱिक्के
“मामेकं शरणं व्रज” ऎऩ्गिऱबडिये
विधेयमायिरुप्पद् ऒरु स्मृति-विशेषम्”
ऎऩ्ऱु भरन्यासत्तै स्मृतिरूपमाग सॊल्लिय् इरुप्पदै परामर्शिक्कामल्
भरन्यासत्तै मानस-भावनात्मकम् आगच् चॊऩ्ऩदु उचितमागुमो?
मानस-भावऩैय् ऎऩ्ऱाल्
चाक्षुषज्ञान-समभिव्याहारत्ताले मानसप्रत्यक्षम् बोल् तोऩ्ऱुगिऱदे।
स्वयम्-प्रकाश-ज्ञान-वादिगळ् आऩ नमक्कु मानसप्रत्यक्षम् उण्डो?
अप्पडियिरुन्दालुम्
अदु बहिष्ठमाऩ ईश्वरऩुडैय भरस्वीकर्तृत्वत्तै विषयीकरिक्कुमो?
मानसभावऩैयॆऩ्बदु स्मृतियैच् चॊल्लुगिऱद् आगैयाल्
“स्मर्ता” ऎऩ्गिऱ पदत्तिऩ् व्याख्यानत्तोडु विरोधम् इल्लैय् ऎऩ्ऱाल्
भर-न्यासम् स्मृतियागिल्
पूर्वानुभूतार्थ-विषयकम् आगवे
इरुक्क वेण्डुम् आगैयाल्
भविष्यत्ताऩ भरस्वीकर्तृत्वत्तै विषयीकरिक्क माट्टुमो?
ऎऩ्बदैयुम् पण्डितर्गळ् पक्षपातमऩ्ऱिक्के परामर्शिक्क वेण्डुम्।
विश्वास-प्रस्तुतिः
इदुक्क् अपेक्षितम् आय्क् कॊण्डु
+++(भगवज्-)+++ज्ञान-शक्त्य्-आदिगळ् वरुगिऱऩ।
नीलमेघः (सं)
एतद्-अपेक्षिताः सन्तो +++(भगवज्-)+++ज्ञान-शक्त्य्-आदय आयान्ति ॥
English
(Iśvara’s) jñāna, power, and the like also appear
in as much as they are required for this purpose.
Español
El jñāna, el poder y cosas similares (de Iśvara) también aparecen
en la medida en que son necesarios para este fin.
मूलम्
इदुक्क पेक्षितमाय्क्कॊण्डु ज्ञानशक्त्यादिगळ् वरुगिऱऩ।
४२तमाहोबिल-यतिः
कीऴ् पूर्वखण्डस्थनारायणशब्दत्तिल् प्रधानमाग वात्सल्य स्वामित्वसौशील्यसौलभ्यसार्वज्ञादिगळाऩ उपायत्वोपयोगिगुणङ्गळ् प्रधानङ्गळाग अनुसन्धेयङ्गळॆऩ्ऱऩ्ऱो सॊल्लियिरुक्किऱदु ऎऩ्ऩवरुळिच्चॆय्गिऱार् इदुक्कपेक्षितमाय्क्कॊण्डु इति ।
इन्द प्रपत्तिविद्यैयिल् निरपेक्षरक्षकत्वरूपासाधारणाकारमे प्रधानतया अनुसन्धेयम्।
इव्व् आकारत्तुग् अपेक्षितम् आग वात्सल्यज्ञानशक्त्यादिगुणङ्गळ् अनुसन्धेयङ्गळॆऩ्ऱु करुत्तु।