विश्वास-प्रस्तुतिः
इद् द्वयत्तिल् अर्थत्तै नम्माऴ्वारुम्
नीलमेघः (सं)
[[P323]]
एतद्-द्वयार्थं श्रीशठकोपसूरिर् अपि
English
Nammalvar has, (in the following passages and elsewhere, stated) the meaning of Dvaya: -
Español
Nammalvar, (en los siguientes pasajes y en otros lugares,
ha declarado) el significado de Dvaya:
मूलम्
इद् द्वयत्तिलर्थत्तै नम्माऴ्वारुम्
४२तमाहोबिल-यतिः
मेल् परिपूर्णमाऩ द्वयार्थमाऩदु नम्माऴ्वाराले प्रत्यभिज्ञैवरुम्बडि अन्द शब्दसन्दर्भत्तै प्रयोगित्तु अनुसन्धिक्कप्पट्टदॆऩ्गिऱार् इद् द्वयत्तिलर्थत्तै इत्यादिना ।
विश्वास-प्रस्तुतिः
“तिरु-नारणऩ् ताळ्+++(=चरणौ)+++
कालम् पॆऱच्
चिन्तित्त् +++(→“प्रपद्ये”)+++ उय्म्मिऩोव्+++(=उज्जीवत → “श्रीमते नारायणाय …”)+++ ”
( तिरुवाय्मॊऴि ४-१-१)
ऎऩ्ऱुम्,
नीलमेघः (सं)
“श्रीमन्-नारायण-चरणौ
लब्धे अवसरे +++(“प्रपद्ये”←)+++ चिन्तयित्वोज्जीवत" +++(→ “श्रीमते नारायणाय …”)+++
इति,
English
“Meditate soon on the feet of Nārāyaṇa and His consort
and acquire a new life”
(here the words up to “and … acquire” express the upāya
stated in the first part of Dvaya
and what follows indicates the meaning of the second part);
Español
“Medita pronto a los pies de Nārāyaṇa y Su consorte
y adquirir una nueva vida”
(aquí las palabras hasta “y… adquirir” expresan el upāya
declarado en la primera parte de Dvaya
y lo que sigue indica el significado de la segunda parte);
मूलम्
“तिरुनारणऩ्ऱाळ् कालम् पॆऱच् चिन्दित्तुय्म्मिऩोव्”( तिरुवाय्मॊऴि ४-१-१) ऎऩ्ऱुम्,
४२तमाहोबिल-यतिः
“तिरुनारणऩ् ताळ्” ऎऩ्बदाल् “श्रीमन्नारायणचरणौ” ऎऩ्गिऱ पदङ्गळ्-उडैय अर्थत्तैयुम्,
“सिन्दित्तु” ऎऩ्बदाल् शरणं “प्रपद्ये” ऎऩ्बदिऩ् अर्थत्तैयुम्,
“उय्म्मिऩो” ऎऩ्बदाल् सङ्ग्रहम् आग उत्तर-खण्डार्थत्तैयुम् अनुसन्धित्तार्।
विश्वास-प्रस्तुतिः
“मुगिल्+++(=मेघ)+++-वण्ऩऩ्-अडियैय् +++(→श्रीमन्-नारायण-चरणौ)+++ अडैन्द् +++(→“शरणं प्रपद्ये”)+++
अरुळ् चूडिय्+++(=शिरसि धृत्वा)+++ उय्न्दवऩ्”+++(=उज्जीवितः)+++
( तिरुवाय्मॊऴि ७-२-११)
ऎऩ्ऱुम्,
नीलमेघः (सं)
“मेघ-वर्ण–पुरुष-चरणाव् +++(→श्रीमन्-नारायण-चरणौ)+++ आश्रित्य +++(→“शरणं प्रपद्ये”)+++
कृपां शिरसि धृत्वोज्जीवितवता"
इति,
English
“The man that has sought the feet of Bhagavān
black as the raincloud
and who has thereby attained new life"
Español
“El hombre que ha buscado los pies de Bhagavān
negro como la nube de lluvia
y que ha con ello alcanzado nueva vida"
मूलम्
“मुगिल्वण्ऩऩडियै यडैन्दरुळ् सूडियुय्न्दवऩ्” ( तिरुवाय्मॊऴि ७-२-११) ऎऩ्ऱुम्,
४२तमाहोबिल-यतिः
मुगिल्वण्णऩ् ऎऩ्बदाल् श्रीमन्नारायणशब्दत्तिऩर्थत्तैयुम्
अडियै ऎऩ्बदाल् चरणशब्दत्तिऩर्थत्तैयुम्,
अडैन्दु ऎऩ्बदाल् शरणं प्रपद्ये ऎऩ्बदिऩर्थत्तैयुम्,
अरुळ् सूडिय् उय्न्दवऩ् ऎऩ्बदाल् उत्तरखण्डत्तिऩ् अर्थत्तैयुमनुसन्धित्तार्।
विश्वास-प्रस्तुतिः
“अगिल किल्लेऩ्”( तिरुवाय्मॊऴि ६-१०-१०)
नीलमेघः (सं)
“विश्लेष्टुं न शक्नोमि”
English
and
“O Thou on whose chest abides Lakṣmī
because she cannot endure separation from Thee
even for an instant, etc”.
Español
y
“Oh Tú en cuyo pecho habita Lakṣmī
porque ella no puede soportar la separación de Ti
aunque sea por un instante, etc”., etc".
मूलम्
“अगिलगिल्लेऩ्”( तिरुवाय्मॊऴि ६-१०-१०)
४२तमाहोबिल-यतिः
अगिलगिल्लेऩ् इऱैयुम् ऎऩ्गिऱ परिपूर्णमाऩ गाथैयाले पूर्वखण्डत्तैयुम्, मुदलाऩ पदाभिप्रेतमाऩ “ऒण्डॊडियाळ् तिरुमगळुम्” ऎऩ्गिऱ पाट्टाले उत्तरखण्डार्थत्तैयुम् अनुसन्धित्तारॆऩ्ऱबडि।
विश्वास-प्रस्तुतिः
मुदल् आऩ प्रदेशङ्गळिलुम् अरुळिच् चॆय्दार्।
नीलमेघः (सं)
इत्यादिषु प्रदेशेष्व् अनुजग्राह ।
मूलम्
मुदलाऩ प्रदेशङ्गळिलुमरुळिच्चॆय्दार्।