विश्वास-प्रस्तुतिः
इम् मन्त्रत्तिले विवक्षितम् आऩव् आत्म-समर्पणम्
नीलमेघः (सं)
अस्मिन् मन्त्रे विवक्षितम् आत्म-समर्पणम्,
English
The self-surrender which is the purport of this mantra
Español
La entrega personal que es el significado de este mantra
मूलम्
इम् मन्त्रत्तिले विवक्षितमाऩवात्मसमर्पणम्
४२तमाहोबिल-यतिः
ननु “तमेवैकञ्जानथात्मानं, अन्या वाचो विमुञ्चथाः, अमृतस्यैष सेतुः” ऎऩ्ऱुम्, “क्लेशानाञ्च क्षयकरं योगादन्यन्न विद्यते” ऎऩ्ऱुम्, श्रुतिस्मृतिकळिल् ध्यानमे सॆय्यवेण्डुमॆऩ्ऱुम्, ध्यानमे संसारमोचकमॆऩ्ऱुम्, तदितरवार्तैये वेण्डामॆऩ्ऱुम् सॊल्लियिरुक्क, इङ्गु द्वयोच्चारणमे मोक्षजनकमॆऩ्ऱु सॊल्लि अदै विवरिप्पदु कूडुमो वॆऩ्ऩ वरुळिच्चॆय्गिऱार् इम् मन्त्रत्तिलित्यादियाल्।
विश्वास-प्रस्तुतिः
“सर्वोपाधि-विनिर्मुक्तं
क्षेत्र-ज्ञं ब्रह्मणि न्यसेत् ।
एतद् ध्यानञ्+++(←भक्ति-योगः)+++ च +++(कर्म-)+++योगश् च
शेषोऽन्यो ग्रन्थ-विस्तरः॥”
( दक्ष-स्मृति)
नीलमेघः (सं)
“सर्वोपाधि-विनिर्मुक्तं
क्षेत्र-ज्ञं ब्रह्मणि न्यसेत् ।
एतद् ध्यानञ्+++(←भक्ति-योगः)+++ च +++(कर्म-)+++योगश् च
शेषोऽन्यो ग्रन्थ-विस्तरः॥”
English
“A man should surrender to Brahman his true and natural self
free from all limiting conditions like avidyā.
This is bhakti yoga and the karma yoga
which is necessary for it.
Other things are vain talk.”
Instead of “Other things are vain talk”
there is another reading of the śloka which would mean
“This is (real) knowledge
and what is to be acquired with the help of knowledge."
Español
“Un hombre debe entregar a Brahman su ser verdadero y natural
libre de todas las condiciones limitantes como avidyā.
Esto es bhakti yoga y karma yoga.
que es necesario para ello.
Otras cosas son palabras vanas.”
En lugar de “Otras cosas son palabras vanas”
hay otra lectura del śloka que significaría
“Este es conocimiento (real)
y lo que se debe adquirir con la ayuda del conocimiento."
मूलम्
“सर्वोपाधिविनिर्मुक्तं क्षेत्रज्ञं ब्रह्मणि न्यसेत् । एतद्ध्यानञ्च योगश्च शेषोऽन्यो ग्रन्थविस्तरः॥”( दक्ष-स्मृति)
४२तमाहोबिल-यतिः
विवक्षितमाऩ - प्रधानतया तात्पर्यविषयभूतमाऩ, आत्मसमर्पणम् - आत्मसमर्पणगर्भमाऩ भरसमर्पणम्, सर्वोपाधीति । सर्वोपाधीविनिर्मुक्तं – कर्माविद्यादिसर्वोपाधिविनिर्मुक्तमाऩ, क्षेत्रज्ञं – निष्कृष्टात्मस्वरूपत्तै, ब्रह्मणि न्यसेत् – परमात्माविऩिडत्तिल् भरत्तोडु समर्पिक्कक्कडवऩ्, एतद्ध्यानं - इन्द समर्पणमे भक्तियोगम्, योगश्च - कर्मयोगमुम् ज्ञानयोगमुमागिऱदु।
अवैगळाले कॊडुक्कक्कूडिय मोक्षत्तैक् कॊडुक्किऱदॆऩ्ऱबडि।
विश्वास-प्रस्तुतिः
इत्य्-आदिगळाले
प्रकरणान्तरङ्गळिलुम् स्तुतिक्कप् पट्टदु।
नीलमेघः (सं)
इत्य्-आदिभिः प्रकरणान्तरेषु स्तुतम् ।
English
+++(This)+++ has been praised in such ślokas as the above and in other contexts.
Español
+++(Esto)+++ ha sido elogiado en ślokas como el anterior y en otros contextos.
मूलम्
इत्यादिगळाले प्रकरणान्तरङ्गळिलुम् स्तुतिक्कप्पट्टदु।
४२तमाहोबिल-यतिः
प्रकरणान्तरङ्गळिले स्तुतिक्कप्पट्टदु इति । स्वप्रकरणत्तिल् स्तुतिप्पदैक्काट्टिलुम् प्रकरणान्तरत्तिल् स्तुतित्तालदु वास्तवमॆऩ्ऱे एऱ्पडुम् ऎऩ्ऱु करुत्तु।
विश्वास-प्रस्तुतिः
“एतत् ध्यानञ्च ध्येयञ्च” ऎऩ्ऱु पाठान्तरम्।
नीलमेघः (सं)
“एतत् ध्यानञ्च ध्येयञ्च” इति पाठान्तरम् ।
मूलम्
“एतत् ध्यानञ्च ध्येयञ्च” ऎऩ्ऱु पाठान्तरम्।
४२तमाहोबिल-यतिः
ध्येयं चेति पाठान्तरत्तिल् ध्येयं – परम्ब्रह्म, उपायोपेययोरभेदोपचारः ।