विश्वास-प्रस्तुतिः
आस्तिकऩुक्कु इम् मन्त्रार्थत्तिऩ्-उडैय समुदाय-ज्ञान-पूर्वक– सकृद्-उच्चारणमे उत्तारकम्
ऎऩ्ऩुम् इडम् शास्त्र-सिद्धम्।
नीलमेघः (सं)
आस्तिकस्य
एतन्-मन्त्रार्थ-समुदाय– ज्ञान-पूर्वक– सकृद्-उच्चारणम् एवोत्तारकम्
इति शास्त्र-सिद्धम् ।
English
It is learnt from the Śāstras (Kaṭhavalli and the like)
that a single utterance of this mantra by a believer
preceded by a knowledge of its meaning as a whole
will secure salvation.
Español
Se aprende de los Śāstras (Kaṭhavalli y similares)
que una sola expresión de este mantra por parte de un creyente
precedido por un conocimiento de su significado en su conjunto
asegurará la salvación.
मूलम्
आस्तिकऩुक्कु इम् मन्त्रार्थत्तिऩुडैय समुदायज्ञानपूर्वकसकृदुच्चारणमे उत्तारकमॆऩ्ऩुमिडम् शास्त्रसिद्धम्।
४२तमाहोबिल-यतिः
इन्द द्वयमन्त्रत् ताले प्रपत्तिपण्णुगिऱ विश्वासवाऩुक्कु द्वयार्थमाऩ अङ्गाङ्गिकळिल् समदायज्ञानपूर्वकसकृदुच्चारणमे उत्तारकमॆऩ्गिऱार् आस्तिकऩुक्कित्यादियाल्। आस्तिकऩुक्कु - महाविश्वासवाऩुक्कु, समुदायज्ञानम् - समुदितवाक्यार्थज्ञानम्, तत्पूर्वकत्वं – तत्प्रयोज्य प्रपत्त्यात्मकसमुदायज्ञानपूर्वकत्वम्, उत्तारकम् -साक्षान्मोक्षसाधनम्, सकृदुच्चारणमे ऎऩ्ऱु एवकारत्ताले समुदायज्ञानपूर्वकोच्चारणत्तिऱ्कु व्यवधानमिल्लैयॆऩ्ऱु सॊल्लप्पट्टदिऱे।
शास्त्रसिद्धमिति ।
“सकृदुच्चारस् संसारमोचनं भवति”,
“सकृज्जप्तेन मन्त्रेण
कृतकृत्यस्सुखीभवेत्”,
“द्वयेन प्राप्नुयात् पुत्र
तद्विष्णोः परमं पदम्”
इत्यादिशास्त्रङ्गळाले सिद्धमॆऩ्ऱबडि।
इवैगळिल् सकृदुच्चारत्तिऱ्के साक्षात्संसारमोचकत्वमुम्, द्वयत्तिऩ् सकृज्जपत्तिऱ्के कृतकृत्यापादकत्वमुम्, द्वयत्तिऱ्कु साक्षात् परमपदसाधनत्वमुम् सुव्यक्तमिऱे।
विश्वास-प्रस्तुतिः
इम्-मन्त्र-प्रभावत्तै
“येन केनापि प्रकारेण
द्वयवक्ता त्वं”
( शरणागति-गद्यम्)
ऎऩ्ऱु मन्त्रान्तरङ्गळिऱ् काट्टिल् व्यावृत्ति तोऱ्ऱव्
अरुळिच् चॆय्दार्।
नीलमेघः (सं)
एतन्-मन्त्र-प्रभावम्,
“येन केनापि प्रकारेण
द्वयवक्ता त्वं”
( शरणागति-गद्यम्)
इति मन्त्रान्तर-व्यावृत्ति-प्रत्यायकतया ऽनुजग्राह ।
English
The potency of this mantra as distinguished from that of other mantras
has been described as follows (by Śrī Rāmānuja):-
“In whatever manner you utter the Dvaya etc.”
Español
La potencia de este mantra se distingue de la de otros mantras
ha sido descrito de la siguiente manera (por Śrī Rāmānuja):-
“De cualquier manera que pronuncies el Dvaya, etc.”
मूलम्
इम्मन्त्रप्रभावत्तै “येन केनापि प्रकारेण द्वयवक्ता त्वं”( शरणागति-गद्यम्) ऎऩ्ऱु मन्त्रान्तरङ्गळिऱ्काट्टिल् व्यावृत्ति तोऱ्ऱवरुळिच् चॆय्दार्।
४२तमाहोबिल-यतिः
इन्द वाक्यत्तिऩ् अर्थविचारत्तै नम्मुडैय उक्तिनिष्ठाभरणत्तिल् “किञ्च द्वयाधिकारे आस्तिकऩुक्कु” ऎऩ्ऱारम्बित्तु विशदमाग उपपादित्तोम्; अङ्गे कण्डुगॊळ्वदु। इम् मन्त्रप्रभावत्तै इतरवैलक्षण्यम् तोऱ्ऱ श्रीभाष्यकारर् अरुळिच्चॆय्दारॆऩ्गिऱार् इम् मन्त्रप्रभावत्तै इति ।
विश्वास-प्रस्तुतिः
“अवशेनापि यन्-नाम्नि
कीर्तिते सर्व-पातकैः ।
पुमान् विमुच्यते सद्यस्
सिंह-त्रस्तैर् मृगैर् इव”॥
( विष्णुपुराणम् ६-८-१९)
नीलमेघः (सं)
“अवशेनापि यन्-नाम्नि
कीर्तिते सर्व-पातकैः ।
पुमान् विमुच्यते सद्यस्
सिंह-त्रस्तैर् मृगैर् इव”॥
( विष्णुपुराणम् ६-८-१९)
विषयः
नाम, विष्णुः
English
It has been said:–
“The man by whom the name of Bhagavān is uttered even unconsciously
is freed from all sins
as a forest with a lion in it from animals that are afraid of lions “,
Español
Se ha dicho:–
“El hombre por quien el nombre de Bhagavān es pronunciado incluso inconscientemente
es liberado de todos los pecados
como un bosque con un león dentro de los animales que temen a los leones”,
मूलम्
“अवशेनापि यन्नाम्नि कीर्तिते सर्वपातकैः । पुमान्विमुच्यते सद्यस्सिंहत्रस्तैर्मृगैरिव”( विष्णुपुराणम् ६-८-१९)
४२तमाहोबिल-यतिः
इङ्गु “येन केनापि” ऎऩ्बदाल् सम्यक्ज्ञानपूर्वकमागवो, समुदायज्ञान पूर्वकमागवो द्वयत्तै उच्चरित्तवऩुक्कु निश्शेषसंसारनिवृत्ति सॊल्लप्पट्टबडियाल् मन्त्रान्तरव्यावृत्ति सिद्धमिऱे। इऩि कैमुतिकन्यायत्तालुम् इदिऩ् प्रभावम् सुग्रहमॆऩ्गिऱार् अवशेनापीति ।
विश्वास-प्रस्तुतिः
“नाम्नस् ते यावती शक्तिः
पाप-निर्हरणे हरे ।
श्वपचोऽपि नरः कर्तुं
क्षमस् तावन् न किल्बिषम्”()
नीलमेघः (सं)
“नाम्नस् ते यावती शक्तिः
पाप-निर्हरणे हरे ।
श्वपचोऽपि नरः कर्तुं
क्षमस् तावन् न किल्बिषम्”()
विषयः
नाम, विष्णुः
English
and (so also),
“The extent of potency that Thy name, O Hari, has in condoning sins
exceeds even that of sins
that can (ever) be committed by a man
who eats dog’s flesh (i. e, a chandāla)”.
Español
y (así también),
“El grado de potencia que Tu nombre, oh Hari, tiene para condonar los pecados
supera incluso el de los pecados
que puede (alguna vez) ser cometido por un hombre
que come carne de perro (es decir, un chandāla)”.
मूलम्
“नाम्नस्ते यावती शक्तिः पापनिर्हरणे हरे । श्वपचोऽपि नरः कर्तुं क्षमस्तावन्नकिल्बिषम्”() इत्यादिगळिले
४२तमाहोबिल-यतिः
नाम्नस्त इति । हे हरे – पापहरऩाऩ ओ भगवाऩे! पापनिर्हरणविषयत्तिल् उऩ्ऩुडैय नामत्तिऱ्कु ऎव्वळवु शक्तियो अव्वळवु पापत्तै श्वपचऩुम् सॆय्य समर्थऩगाऩॆऩ्गै।
विश्वास-प्रस्तुतिः
इत्य्-आदिगळिले
तिरु-नाम-सङ्कीर्तन-मात्रत्तिऩ्-उडैय प्रभावम् इरुक्कुम् बडि कण्डाल्
नीलमेघः (सं)
इत्य्-आदिषु
श्री-नाम-संकीर्तन-मात्रस्य प्रभाव-स्थिति-प्रकारे दृष्टे,
English
If, in such passages,
the potency of a mere utterance of the Lord’s name
is praised in very high terms,
Español
Si en tales pasajes
la potencia de una mera expresión del nombre del Señor
es elogiado en términos muy altos,
मूलम्
इत्यादिगळिले तिरुनामसङ्कीर्तनमात्रत्तिऩुडैय प्रभावमिरुक्कुम्बडि कण्डाल्
विश्वास-प्रस्तुतिः
शरण्य-शरणागति– तत्-फल-विशेषङ्गळै
पूर्णम् आगप् प्रकाशिप्पिक्किऱव् इम्-मन्त्र-विशेषत्तिऩ्-उडैय
सकृद्-उच्चारण-मात्रत्त् अळविलुम् उळ्ळप् प्रभावम्
श्रुत्यादिप्रमाणबलत्ताले सुग्रहम्।
नीलमेघः (सं)
शरण्य-शरणागति– तत्-फल-विशेषान् पूर्णतया प्रकाशयतो ऽस्य मन्त्रस्य
सकृद्-उच्चारण-मात्रे ऽपि विद्यमानः प्रभावः
श्रुत्य्-आदि-प्रमाण-बलात् सुग्रहः ।
English
what is said in such treatises as the śruti
about even a single utterance of this great mantra
which reveals, in full, the Redeemer,
the surrender of the self to Him
and the fruit to be obtained therefrom
can be easily realised by the force of pramāṇas.
Español
lo que se dice en tratados como el śruti
sobre incluso una sola expresión de este gran mantra
que revela, en su totalidad, al Redentor,
la entrega del yo a Él
y el fruto a obtener del mismo
puede realizarse fácilmente mediante la fuerza de pramāṇas.
मूलम्
शरण्य शरणागति तत्फलविशेषङ्गळै पूर्णमागप् प्रकाशिप्पिक्किऱविम्मन्त्रविशेषत्तिऩुडैय सकृदुच्चारणमात्रत्तळविलुमुळ्ळप् प्रभावम् श्रुत्यादिप्रमाणबलत्ताले सुग्रहम्।
४२तमाहोबिल-यतिः
श्रुतिः – “सकृदुच्चारस्संसारमोचनं भवति” ऎऩ्गिऱ कठश्रुतिः, आदिशब्दत्ताल् भगवच्छास्त्रपाद्मपुराणवचनङ्गळुक्कु ग्रहणम्।
निर्विवाद-ग्राह्यता
विश्वास-प्रस्तुतिः
इप् प्रभाव-निबन्धनत्तैयुम्
इङ्गे प्रमाण-संप्रदायङ्गळाले कण्डु-गॊळ्वदु।
नीलमेघः (सं)
एतत्-प्रभाव-निबन्धनम् अप्य् अत्र प्रमाण-संप्रदायतो द्रष्टव्यम् ।
English
The reason of this potency
may be understood from the pramāṇas
and from tradition or sampradāya.
Español
La razón de esta potencia
puede entenderse de los pramāṇas
y de la tradición o sampradāya.
मूलम्
इप् प्रभावनिबन्धनत्तैयुम् इङ्गे प्रमाणसंप्रदायङ्गळाले कण्डुगॊळ्वदु।
४२तमाहोबिल-यतिः
इप्पडि इम्मन्त्रत्तिऱ्कुळ्ळ सकृदुच्चारणमात्रत्ताले संसारमोचकत्वरूपप्रभावम् श्रुतिसिद्धमॆऩ्ऱु सॊल्लि, इन्द प्रभावम् इम् मन्त्रमात्रत्तिऱ्के वरुवदऱ्कु निबन्धनमॆऩ्ऩॆऩ्ऩ वरुळिच्चॆय्गिऱार् इप् प्रभावनिबन्धनत्तैयुमिति ।
“तस्योच्चारणमात्रेण
परितुष्टोऽस्मि नित्यश”
इत्यादिगळिल् सॊल्लप्पट्ट
भगवद्-अत्यन्ताभिमतत्व-रूपम् आऩ प्रभावासाधारणकारणत्तै इङ्गे - नम् रामानुजदर्शनत्तिले,
प्रमाणसम्प्रदायङ्गळाले इति ।
प्रमाणमावदु -
“अहो द्वयस्य माहात्म्यम्” इत्यादि ।
सम्प्रदायमावदु - पराङ्कुशादिगुरुपरम्पराप्राप्तोपदेशम्। कण्डुगॊळ्वदु इति । इदु अत्यन्तरहस्यमागैयाले ग्रन्थत्तिल् प्रकाशिप्पिक्कक्कूडादॆऩ्ऱु तिरुवुळ्ळम्।
विश्वास-प्रस्तुतिः
इप्-पडिप्-पट्ट रहस्यतमार्थङ्गळिल्
हेतु-निरूपणम् पण्णक् कडवद् अऩ्ऱु।
नीलमेघः (सं)
एवं-विधेषु रहस्यतमार्थेषु
हेतु-निरूपणं कर्तुं न युक्तम्।
English
It is not proper to argue about these subjects
which are of the nature of mystic doctrines.
Español
No es apropiado discutir sobre estos temas
que son de la naturaleza de doctrinas místicas.
मूलम्
इप्पडिप्पट्ट रहस्यतमार्थङ्गळिल् हेतुनिरूपणम् पण्णक्कडवदऩ्ऱु।
४२तमाहोबिल-यतिः
ननु यावज्जीवमनुवर्तनीयमाऩ भक्तियिऩाले अडैयक्कूडिय मोक्षमाऩदु द्वयमन्त्रत्तिऩ् समुदायज्ञान-पूर्वकसकृदुच्चारणत्ताले अविलम्बेन सिद्धिक्कुमॆऩ्बदु युक्तियुक्तमागुमो वॆऩ्ऩ वरुळिच् चॆय्गिऱार् इप्पडिप्पट्ट इत्यादिना ।
विश्वास-प्रस्तुतिः
शास्त्रत्तैक् कॊण्डु विश्वसिक्कुम् अत्तऩैय् ऎऩ्ऩुम् इडम्
महाभारतादिगळिले
नीलमेघः (सं)
शास्त्रम् अवलम्ब्य
विश्वसनीयम् इत्य् एव
इत्य् अयम् अर्थो महाभारतादिषु,
English
We can only place faith in them
on the strength of what is stated in the śastras.
In such treatises as the Mahabhiirata it is said: -
Español
Sólo podemos poner fe en ellos
sobre la base de lo que se afirma en los śastras.
En tratados como el Mahabhiirata se dice: -
मूलम्
शास्त्रत्तैक्कॊण्डु विश्वसिक्कुमत्तऩै यॆऩ्ऩुमिडम् महाभारतादिगळिले
विश्वास-प्रस्तुतिः
“देव-गुह्येषु चान्येषु
हेतुर् देवि निर्-अर्थकः ।
बधिरान्धवद् एवात्र
वर्तितव्यं हितैषिणा”
( भारतम् आनुशाासनिक-पर्व २२८-६०)
नीलमेघः (सं)
“देव-गुह्येषु चान्येषु
हेतुर् देवि निर्-अर्थकः ।
बधिरान्धवद् एवात्र
वर्तितव्यं हितैषिणा”
( भारतम् आनुशाासनिक-पर्व २२८-६०)
English
“Arguments based on reason are of no avail
in regard to divine and other mysteries.
The man who desires his happiness
should have implicit faith in them
like one who is deaf and who is blind.”
Español
“Los argumentos basados en el motivo son inútiles
en lo que respecta a los misterios divinos y otros.
El hombre que desea su felicidad
debería tener fe implícita en ellos
como quien es sordo y quien es ciego.”
मूलम्
“देवगुह्येषु चान्येषु हेतुर्देवि निरर्थकः । बधिरान्धवदेवात्र वर्तितव्यं हितैषिणा”( भारतम् आनुशाासनिक-पर्व २२८-६०)
४२तमाहोबिल-यतिः
देवगुह्येष्विति । देवतैकळुक्कुम् रहस्यभूतमाऩ इम् मादिरियाऩ वर्थङ्गळिल् हेतुप्रश्नत्तिऱ्कु प्रयोजनमिल्लै।
आऩाल् सॆय्यवेण्डियदु ऎऩ्ऩॆऩ्ऩिल्; अरुळिच्चॆय्गिऱार् बधिरेति । आत्महितैषियाऩ पुरुषऩाले देवगुह्यमाऩ इम्मादिरिविषयत्तिल् बधिरान्धवदेव वर्तितव्यम्। तूष्णीं वर्तितव्यमॆऩ्ऱबडि।
विश्वास-प्रस्तुतिः
इत्य्-आदिगळाले सॊल्लप्-पट्टदु।
नीलमेघः (सं)
इत्य्-आदिभिः प्रत्यपादि ।
मूलम्
इत्यादिगळाले सॊल्लप्पट्टदु।