विश्वास-प्रस्तुतिः
इदु कठ-वल्लियिले पिरिय वोदिच्
चेर्त्त् अनुसन्धिक्क विधिक्कैयालुम्
भगवच्-छास्त्रत्तिले श्री-प्रश्न-संहितादिगळिले वर्णोद्धारादिगळुम् पण्णि प्रतिपादिक्कैयालुम्
श्रुति-मूलम् आऩ तान्त्रिक-मन्त्रम्।
नीलमेघः (सं)
इदं कठ-वल्ल्यां पृथग्-आम्नान-पूर्वं समुचित्यानुसन्धेयत्वेन विहितत्वात्
भगवच्-छास्त्रे श्री-प्रश्न-संहितादिषु वर्णोद्धारादिकं कृत्वा प्रतिपादितत्वाच् च
श्रति-मूलस् तान्त्रिक-मन्त्रो भवति ।
English
This mantra is revealed in kattavalli separately, in two parts (with other passages coming in between )
and is enjoined as fit to be meditated on
with the two parts together.
It is also explained in such treatises as Śrī Prasna Saṁhitā in pañcarātra
with details about the number of syllables in it (the number of letters, sentences, their order etc ).
Therefore it is a tantrika mantra based on the śruti.
Español
Este mantra se revela en kattavalli por separado, en dos partes (con otros pasajes en el medio)
y se recomienda como apto para ser meditado
con las dos partes juntas.
También se explica en tratados como Śrī Prasna Saṁhitā en pañcarātra
con detalles sobre el número de sílabas que contiene (el número de letras, oraciones, su orden, etc.).
Por lo tanto es un mantra tantrika basado en el śruti.
मूलम्
इदु कठवल्लियिले पिरियवोदिच् चेर्त्तनुसन्धिक्क विधिक्कैयालुम् भगवच्छास्त्रत्तिले श्रीप्रश्नसंहितादिगळिले वर्णोद्धारादिगळुम् पण्णि प्रतिपादिक्कैयालुम् श्रुतिमूलमाऩ तांत्रिकमन्त्रम्।
४२तमाहोबिल-यतिः
इन्द द्वयम् वैदिकमन्त्रमो तान्त्रिकमन्त्रमो वॆऩ्ऩ वरुळिच्चॆय्गिऱार् इदु इति । पिरियवोदि - इरण्डु खण्डत्तैयुम् पिरिय ओदि, अदावदु “श्रीमन्नारायणचरणौ शरणं प्रपद्ये” ऎऩ्ऱु मुदलिल् सॊल्लि मध्ये “इदं पूर्णमदः पूर्णं” इत्यादिवाक्यङ्गळै पठित्तु पिऱगु “श्रीमते नारायणाय नमः” ऎऩ्ऱु पिरित्तुच् चॊल्लप्पट्टदिऱे। सेर्त्तनुसन्धिक्क विधिक्कैयालुमिति । पुरुषार्थाकाङ्क्षिकळाले “श्रीमन्नारायणचरणौ शरणं प्रपद्ये श्रीमते नारायणाय नमः” ऎऩ्ऱु सेर्त्तु अनुसन्धिक्कवेण्डुमॆऩ्ऱु अङ्गेये विधिक्कैयालुमॆऩ्ऱबडि। वर्णोद्धारादिगळुम् पण्णि इति । श्रीः प्रथमाक्षरम्, मकारो द्वितीयाक्षरमित्यादिक्रमत्ताले ऒव्वॊरु अक्षरत्तैयुम् ऎडुत्तॆऩ्ऱबडि। आदिशब्दत्ताले वैभवकथनत्तिऱ्कु ग्रहणम्। श्रुतिमूलमाऩ तान्त्रिकमन्त्रमिति । सेर्त्तनुसन्धिक्कुम्बडि विधिक्किऱ मुऩ् सॊऩ्ऩ कठश्रुतियै मूलमागवुडैय श्रीप्रश्नसंहितारूपपाञ्चरात्रतन्त्रत्तिल् स्पष्टमाग प्रतिपादिक्कप्पट्ट मन्त्रमॆऩ्ऱबडि। इप्पडि इदु तान्त्रिकमन्त्रमागैयाल् इदु नाऩ्गु वर्णत्तोरुक्कुम् उपदेशार्हम्, अनुलोमादिजातिकळुक्कुम् एतत्समानानुपूर्विकमाऩ भाषावाक्यमे उपदेशार्हमॆऩ्ऱु करुत्तु।
विश्वास-प्रस्तुतिः
इत्तै पूर्वाचार्य-वाक्यम् ऎऩ्ऱु सिलर् सॊऩ्ऩदुवुम्
आप्तर् उपदेशित्तार् ऎऩ्ऱ् आदरिक्कैक्क् आगव् आदल्
परमाचार्यऩ् आऩ सर्वेश्वरऩ्
भगवच्-छास्त्रत्तिलेय् अरुळिच् चॆय्गैयालेय् आदल् आम् अत्तऩै।
नीलमेघः (सं)
इदं “पूर्वाचार्य-वाक्यम्” इति केषांचित् कथनम् अपि
आप्ता उपदिदिशुर् इत्य्-आदरार्थतया वा,
परमाचार्येण सर्वेश्वरेण भगवच्-छास्त्रे ऽनुगृहीतत्वाद् वेत्य् एतावद् एव ।
English
The statement of some that it is a sentence
given by ancient ācāryas
means only this much:
that it should be held in great esteem
because it was taught by the ancient ācāryas
or that Bhagavān who is the Supreme ācārya
enjoined it in the Bhagavat Śāstra, (pañcarātra).
Español
La afirmación de algunos de que es una oración
dado por los antiguos ācāryas
significa sólo esto:
que debe ser tenido en gran estima
porque fue enseñado por los antiguos ācāryas
o ese Bhagavān que es el ācārya Supremo
lo ordenó en el Bhagavat Śāstra, (pañcarātra).
मूलम्
इत्तै पूर्वाचार्यवाक्यमॆऩ्ऱु सिलर् सॊऩ्ऩदुवुम् आप्तरुपदेशित्तारॆऩ्ऱा दरिक्कैक्कागवादल् परमाचार्यऩाऩ सर्वेश्वरऩ् भगवच्छास्त्रत्तिले यरुळिच् चॆय्गैयालेयादलामत्तऩै।
४२तमाहोबिल-यतिः
इदै पूर्वाचार्यवाक्यमॆऩ्ऱु सिलर् सॊल्वदऱ्कु भावमरुळिच्चॆय्गिऱार् इत्तै इत्यादिना । आस्तिकर् कळुक्कु ताऩ्दोऩ्ऱियाऩ मन्त्रत्तैक्काट्टिलुम् पूर्वाचार्यवाक्यत्तिल् आप्तसम्बन्धत्ताले विश्वासातिशयमुण्डागैयाल् तदर्थम् पूर्वाचार्यवाक्यमॆऩ्ऱदे यॊऴिय वस्तुतः अदु तान्त्रिकमन्त्रमेयॆऩ्ऱु करुत्तु।
अथवा इन्द औपचारिकनिर्वाहत्तैक् काट्टिलुम् श्रीप्रश्नसंहितादिगळिल् अन्तःपुरत्तिल् भगवाऩ् इन्द मन्त्रत्तै लक्ष्मिक्कु उपदेशित्तदागच् चॊल्लि यिरुप्पदाल् पूर्वाचार्यवाक्यमॆऩ्बदऱ्कु परमाचार्यऩाऩ भगवाऩाले उपदिष्टवाक्यमॆऩ्ऱे भावमॆऩ्ऱु निर्वहिक्कलामॆऩ्गिऱार् परमाचार्यऩाऩ इति ।
विश्वास-प्रस्तुतिः
इदुक्कु ऋष्य्-आदिगळुम्
मूल-मन्त्रादिगळिऱ् पोले अपेक्षमाणर्क्कु
मन्त्र-व्याकरणादिगळिऱ् पडिये कण्डु गॊळ्ळल् आम्।
नीलमेघः (सं)
अस्य ऋष्य्-आदयो मूल-मन्त्रादीनाम् इव अपेक्षमाणानां
मन्त्र-व्याकरणादि-गमनिकया द्रष्टुम् अर्हाः ।
English
Those who desire to know
may find its rishi (its beejam etc.)
as for the Mūlamantra and the like
in accordance with such treatises as the Mantraśāstra and the Science of Grammar (vyākaraṇa).
Español
Aquellos que desean saber
puede encontrar su rishi (su beejam, etc.)
en cuanto al Mūlamantra y similares
de acuerdo con tratados como el Mantraśāstra y la Ciencia de la Gramática (vyākaraṇa).
मूलम्
इदुक्कु ऋष्यादिगळुम् मूलमन्त्रादिगळिऱ् पोले अपेक्षमाणर्क्कु मन्त्रव्याकरणादिगळिऱ्पडिये कण्डुगॊळ्ळलाम्।
४२तमाहोबिल-यतिः
इदऱ्कु ऋषिच्छन्दोदेवतैगळ् ऎवै यॆऩ्ऩ वरुळिच्चॆय्गिऱार् इदुक्कु इत्यादियाल् मूलमन्त्रादिगळिऱ्पोले इति । मूलमन्त्रत्तिल् ऋषयेऽष्टाक्षरस्यान्तर्यामिणे हरये नमः (ऋषयेऽष्टाक्षरस्यास्य बदरिकाश्रमवासिने) छन्दश्च देवी गायत्री ऎऩ्ऱु ऋषिछन्दोदेवतादिगळैच् चॊल्लियिरुक्किऱाप्पोले, अपेक्षमाणर्क्कु इति । इदऩाल् ऋषिछन्दोदेवताज्ञानापेक्षैयऩ्ऱिक्के, इम् मन्त्रत्तै जपित्तालुम् अविदितार्षेयछन्दोदेवताकमाऩ मन्त्रान्तरत्तिऱ्कुप्पोले यातयामत्वादिदोषङ्गळ् वारादॆऩ्ऱु सूचितम्।
“नानुकूल्यं न नक्षत्रं
न तीर्थादिनिषेवणं ।
न पुरश्चरणं वापि
मन्त्रमात्रोक्तिरिष्यते”
इति हि पाद्मवचनम्। मन्त्रव्याकरणादिगळिऱ्पडिये इति ।
मन्त्रव्याकरणं – मन्त्र शास्त्रम्, आदिशब्दत्ताल् पाञ्चरात्रपरिग्रहः ।
अवैगळिल् मन्त्रत्तै ऎवऩ् साक्षात्करिक्किऱाऩो अवऩ् अन्द मन्त्रत्तिऱ्कु ऋषियॆऩ्ऱुम्, मन्त्रम्, इत्तऩै अक्षरमुळ्ळदागव् इरुप्पदाल्
इदऱ्कु गायत्र्यादिगळ् छन्दस्सु ऎऩ्ऱुम्,
इदऱ्कु प्रतिपाद्यऩ् इदऱ्कु देवतै यॆऩ्ऱुम्
इम्मादिरि सॊल्लियिरुप्पदाल्
अङ्गु सॊऩ्ऩबडिये ऋषिछन्दोदेवतैकळैक् कण्डुगॊळ्वदु।