English
(28) THE CHAPTER ON THE DVAYA
page 479
Español
(28) EL CAPÍTULO SOBRE EL DVAYA
página 479
४२तमाहोबिल-यतिः
॥ श्रीः ॥
अथ द्वयाधिकार व्याख्या ॥
विश्वास-प्रस्तुतिः (सं॰प॰)
+++(भगवता)+++ आकर्णितो वितनुते कृत-कृत्य-कक्ष्याम्
आम्रेडितो दिशति यश् च कृतार्थ-भावम् +++(सद्यो-लब्ध-फल इव)+++।
प्रत्यूषतां भजति संसृति-काल-रात्रेः
पद्मा-सहाय-शरणागति-मन्त्र एषः ॥ ६४ ॥
नीलमेघः (सं)
+++(भगवता)+++ आकर्णितो वितनुते कृत-कृत्य-कक्ष्याम्
आम्रेडितो दिशति यश् च कृतार्थ-भावम् +++(सद्यो-लब्ध-फल इव)+++।
प्रत्यूषतां भजति संसृति-काल-रात्रेः
पद्मा-सहाय-शरणागति-मन्त्र एषः ॥ ६४ ॥
English
This mantra (Dvaya) which is used for performing śaranagati to the Lord of Padma ( Lakṣmī)
is of the nature of the dawn coming after the dark night of saṁsāra;
for having caused it to be heard by Bhagavān,
a man is in the position of one
who has done his duty;
having repeated it frequently,
he is in the position of one
who has attained his goal.
Español
Este mantra (Dvaya) que se usa para realizar śaranagati al Señor de Padma (Lakṣmī)
es de la naturaleza del amanecer que viene después de la noche oscura del saṁsāra;
por haber hecho que Bhagavān lo escuchara,
un hombre está en la posición de uno
quien ha cumplido su deber;
habiéndolo repetido frecuentemente,
él está en la posición de uno
quien ha logrado su objetivo.
मूलम् (सं॰प॰)
आकर्णितो वितनुते कृतकृत्यकक्ष्या-
माम्रेडितो दिशति यश्च कृतार्थभावम् ।
प्रत्यूषतां भजति संसृतिकालरात्रेः
पद्मासहायशरणागतिमन्त्र एषः ॥ ६४ ॥
४२तमाहोबिल-यतिः
इप्पडि तिरुमन्त्राधिकारत्तै पूर्तिसॆय्दु मेल् इत्तिरुमन्त्रविवरणमाऩ द्वयत्तिऱ्कु व्याख्यानम् सॆय्यबोगिऱवराय् अदिऩ् असाधारणप्रभावत्तै अधिकारारम्भश्लोकत्ताले वॆळियिडुगिऱार् आकर्णित इति । यः - यादॊरु मन्त्रमाऩदु, आकर्णितस्सन् - सदाचार्यसकाशत्तिल् निऩ्ऱुम् केट्टु सकृदुच्चारितस्सन्, आकर्णित इति णिजन्तात् क्तः; निष्ठायां सेडिति णिचो लोपः, भगवन्तं श्रावितः – पूर्णप्रपत्तिगर्भमाऩ इम्मन्त्रम् शरण्यऩ् अऱियुम्बडि सकृदुच्चारितमाय्क् कॊण्डु ऎऩ्ऱबडि। इङ्गु सकृदनुष्ठानप्रयोजकाव्यवहित तत्पूर्वकालीनसकृदाकर्णनम् विवक्षितम्। उच्चारितः ऎऩ्ऱु सॊल्लामल् आकर्णितः ऎऩ्ऱु सॊल्लि अदऩाले लक्षणया उच्चारितत्वत्तिऱ्कु लाभमुम्, लाक्षणिकमाऩ आकर्णितपदप्रयोगत्तिऱ्कु प्रयोजनादिगळुम् नम्मुडैय उक्तिनिष्ठाभरणादिगळिल् विशदमागच् चॊल्लप्पट्टदु। कृतकृत्यकक्ष्यां – कृतं कृत्यं उपायः येन सः कृतकृत्यः, अनुष्ठितोपाय इति यावत् । अवऩुडैय अवस्थैयै, अदावदु कृतकृत्यतैयै यॆऩ्ऱबडि। वितनुते - पण्णुगिऱदो, यादॊरु मन्त्रत्तिऩुडैय समुदायज्ञानपूर्वकसकृदुच्चारणमे मोक्षप्रदमागिऱदो वॆऩ्ऱबडि। आम्रेडितः - सकृदुच्चारत्ताले कृतकृत्यऩाऩ वऩाले “द्वयमर्थानुसन्धानेन सह सदैवं वक्ता” ऎऩ्गिऱबडि द्विस्त्रिरुक्तमाय्क् कॊण्डु, कृतार्थभावञ्च – कृतार्थतैयैयुम्, कृतप्रयोजनतैयैयॆऩ्ऱबडि। दिशति - कॊडुक्किऱदो, इदऩाले सकृदुच्चारणम् उपायकोटियिलुम् द्वितीयाद्युच्चारणम् कैङ्कर्यकोटियिलुम् निविष्टमामॆऩ्ऱदायिऱ्ऱु। (स) एषः – मूलमन्त्रादिगळुक्कुमिल्लाद तादृशप्रभावशालियाऩ इन्द, पद्मासहायशरणागतिमन्त्रः - लक्ष्मीसहायऩाऩ नारायणऩुडैय शरणागतिप्रतिपादकमाऩ मन्त्रमाऩदु - संसृतिकाळरात्रेः –संसारमागिऱ, अदावदु प्रकृतिबन्धमागिऱ तमिस्रारात्रिक्कु, प्रत्यूषतां – प्रातस्सन्ध्यैयायिरुक्कु कैयै, भजति – अडैगिऱदु। अदावदु संसारकाळरात्रिक्कु निवर्तकमागिऱदु। इप्पडि इम् मन्त्रम् सकृदुच्चारणत्ताले उपायभूतमाय् द्वितीयाद्युच्चारणत्ताले प्रयोजनभूतमाय्, शीघ्रमाग संसारत्तिऱ्कु निवर्तकमाय्, पुरुषकारमुमाय् उपायभूतैयुमाऩ लक्ष्मियिऩुडैय सम्बन्धत्तै स्पष्टमाग प्रतिपादिप्पदुमाय् उपायत्वप्रार्तनाद्यङ्गङ्गळैयुम् अङ्गियाऩ भरसमर्पणत्तैयुम् प्राप्यदम्पतिकळैयुम् अनिष्टनिवृत्तिपूर्वककैङ्कर्यत्तैयुम् स्पष्टमाग प्रतिपादिप्पदायुमिरुप्पदाल् इदु अवश्यम् व्याख्येयमॆऩ्ऱु करुत्तु।
विश्वास-प्रस्तुतिः
तिरु-मन्त्रत्तिल् मध्यम-पदत्तिल्
आर्थम् आगव् आदल्, शाब्दम् आगव् आदल् सॊऩ्ऩ उपाय-विशेषत्तैयुम्
इदिऩ् फलम् आग तृतीय-पदत्तिऱ् सॊऩ्ऩ पुरुषार्थ-विशेषत्तैयुम्
विशदम् आग प्रकाशिप्पिक्किऱदु द्वयम्।
नीलमेघः (सं)
श्रीमन्त्रे मध्यमपदे आर्थतया शाब्दतया वोक्तम् उपाय-विशेषम्
एतत्-फलं तृतीय-पदोक्तं पुरुषार्थ-विशेषं च
विशदं प्रकाशयति द्वयम् ।
English
The particular upāya (viz. prapatti) which was stated as being indicated directly and explicitly by the middle word of Tirumantra (namo) or by implication in its meaning
and the goal of attainment ( puruṣārtha ) viz. service to the Lord which is indicated in the third word (Nārāyaṇāya)
are shown clearly and distinctly in Dvaya.
Español
El upāya particular (es decir, prapatti) que fue declarado como indicado directa y explícitamente por la palabra media de Tirumantra (namo) o por implicación en su significado
y la meta de logro ( puruṣārtha ) a saber. servicio al Señor que está indicado en la tercera palabra (Nārāyaṇāya)
se muestran clara y distintivamente en Dvaya.
मूलम्
तिरुमन्त्रत्तिल् मध्यमपदत्तिलार्थमागवादल् शाब्दमागवादल् सॊऩ्ऩ उपायविशेषत्तैयुम् इदिऩ् फलमाग तृतीयपदत्तिऱ् सॊऩ्ऩ पुरुषार्थविशेषत्तैयुम् विशदमाग प्रकाशिप्पिक्किऱदु द्वयम्।
४२तमाहोबिल-यतिः
इप्पडि द्वयम् मूलमन्त्रादिगळैक्काट्टिलुम् अधिकप्रभावमुळ्ळदागिल् अदै मुऩ्बे विवरिक्कलागादो? द्वयम् मूलमन्त्रत्तिऱ्कु विवरणरूपमागैयाल् पिऩ्बे विवरिक्क वेण्डियदायिऱ्ऱॆऩ्ऩिल्; स्वरूपपरमाऩ मूलमन्त्रत्तिऱ्कु उपायपरमाऩ द्वयम् विवरणमागिऱदु ऎङ्ङऩेयॆऩ्ऩ? विवरणमागुम् प्रकारत्तै यरुळिच्चॆय्गिऱार् तिरुमन्त्रत् तिलित्यादियाल्। आर्थमागवादल् शाब्दमागवादलिति । सूक्ष्मयोजऩैयिल् आर्थमागवुम् स्थूलपरयोजऩैगळिल् शाब्दमागवुमॆऩ्ऱबडि। तृतीयपदत्तिऱ्सॊऩ्ऩ - “नारायणाय” ऎऩ्गिऱ तृतीयपदत्तिल् सॊऩ्ऩ, विशदमाग - स्पष्टमाग, उपायत्तै श्रीमाऩाऩ नारायणविषयमायुम्, पुरुषार्थत्तै अनिष्टनिवृत्तिपूर्वकमायुमॆऩ्ऱबडि।