+२७ मूलमन्त्राधिकारः

विश्वास-प्रस्तुतिः

॥ श्रीः ॥

॥ श्रीमते निगमान्तमहादेशिकाय नमः ॥ ॥
श्रीमद्रहस्यत्रयसारे मूलमन्त्राधिकारः ॥

English

(27) THE CHAPTER ON THE MūLAMANTRA (AṢṬĀKṢARA)
page 404

Español

(27) El capítulo sobre el Mūlamantra (Aṣṭākṣara) Página 404

मूलम्

॥ श्रीः ॥

॥ श्रीमते निगमान्तमहादेशिकाय नमः ॥ ॥
श्रीमद्रहस्यत्रयसारे मूलमन्त्राधिकारः ॥

४२तमाहोबिल-यतिः

॥ श्रीः ॥

अथ मूलमन्त्राधिकार व्याख्या ॥

रहस्यत्रयसारस्य
स्व्याख्यां श्रीसारबोधिनीम् ।
मूलमन्त्राधिकारादेः
कुरुते नरकेसरी ॥

इप्पडि स्थिरीकरणभागत्ताले अर्थानुशासन-भागोक्तम् आऩव् अर्थत्तै स्थापित्तु,
तृतीय-भागत्ताले रहस्य-त्रयत्तिल् पद-वाक्यङ्गळ्-उडैय योजऩैयैक् काण्बिक्कप् पोगिऱवर् आय्,
अदिल् मुदलिल् तिरुमन्त्रत्तिल् पदवाक्ययोजऩै इरुक्कुम् बडियैक् काट्टक् करुदि+++(=विचार्य)+++,

‘‘मन्त्रे तद्देवतायाञ्च
तथा मन्त्र-प्रदे गुरौ ।
त्रिषु भक्तिस् सदा कार्या
सा हि प्रथम-साधनम्॥’’

ऎऩ्गिऱ बडिये मन्त्र-प्रतिपाद्यदेवतैयैयुम्,
मन्त्रप्रदऩाऩ आचार्यऩैयुम्
मन्त्रत्तैयुम् अनुसन्धिक्किऱार् मूऩ्ऱु श्लोकङ्गळाले,