१४ उपसंहारः

विश्वास-प्रस्तुतिः (सं॰प॰)

अ-विद्या-पूतनोन्मुक्तैर्
अन्-अवज्ञात-सत्-पथैः ।
अ-सद्-आस्वाद–स-व्रीडैर्
+++(आचार्यैर्)+++ आदिष्टम् इति दर्शितम्

नीलमेघः (सं)

अ-विद्या-पूतनोन्मुक्तैर्
अन्-अवज्ञात-सत्-पथैः ।
अ-सद्-आस्वाद–स-व्रीडैर्
+++(आचार्यैर्)+++ आदिष्टम् इति दर्शितम्

English

Thus we have shown here
what was taught by (acāryās)
who were free from the demon of ignorance (avidyā),
who never ignored the path of the righteous
and who shrank in shame from the enjoyment of petty pleasures.

Español

Por eso hemos mostrado aquí
lo que fue enseñado por (acāryās)
quienes estaban libres del demonio de la ignorancia (avidyā),
quien nunca ignoró el camino de los justos
y que rehuyeron avergonzados el disfrute de pequeños placeres.

मूलम् (सं॰प॰)

अविद्यापूतनोन्मुक्तैरनवज्ञातसत्पथैः । असदास्वादसव्रीडैरादिष्टमिति दर्शितम् ॥

४२तमाहोबिल-यतिः

इप्पडि ताम् सॊऩ्ऩ मन्त्रार्थङ्गळॆल्लाम् स्वोत्प्रेक्षामूलमऩ्ऱिये अविद्यापिशाचिकाविनिर्मुक्तर्गळाय् सत्पथत्तै ईषत्तुमतिलङ्घनम् सॆय्यादवर्गळाय् विषयास्वादत्तिल् लज्जैयुळ्ळवर्गळायुमुळ्ळ सदाचार्यर्गळाले नऩ्ऱाग उपदेशिक्कप्पट्टदॆऩ् किऱार् अविद्यापूतनोन्मुक्तैरिति ।

विश्वास-प्रस्तुतिः (त॰प॰)

उयर्न्द नङ्-कावलन्-अल्लार्क् उरिमै+++(=शेषतां)+++ तुऱन्द्, +++(शरीर-भिन्न-)+++उयिर् आय्, +++(→ॐ)+++
मयर्न्द्+++(=भ्रान्त्वा)+++ अमै+++(=स्थितिं)+++ तीर्न्दु, मऱ्ऱ् ओर् वऴिय् इऩ्ऱिय् अडैक्-कलम्+++(=रक्ष्य-वस्तु)+++ आय्, +++(→“नमो”)+++
पयन्द्-अवन्+++(=स्रष्टुर्)+++ नारणन् पादङ्गळ् सेर्न्द, पऴव्-अडियार्+++(→नित्य-सूरि)+++-
नयन्द+++(=काङ्क्षित)+++ कुऱ्ऱ्+++(=किञ्चित्)+++-एवल्+++(=सेवाः)+++ ऎल्ला नाडु+++(म्=विचारयत् →“नारायणाय”)+++ नन्-मनुव् ओदिनमे. ( 39 )

नीलमेघः (सं)

[[३१७]]

उत्कृष्टाद् अस्मद्-रक्षकाद् व्यतिरिक्तानां शेषत्वं हित्वा +++(शरीर-भिन्न-)+++जीवभूता (वयं) +++(→ॐ)+++
अज्ञान-दशायां निवृत्तायाम्, अगतिकतया शरणागताः +++(→“नमो”)+++
स्रष्टुर् नारायणस्य पादावाश्रितैः प्राचीन-दासैः (नित्य-सूरिभिः)
अभिलषितानि कैङ्कर्याणि +++(→“नारायणाय”)+++ निर्दिशन्तं सन्मन्त्रम् अध्यगीष्महि ॥

English

We have been initiated into the excellent mantra,
which enables us to give up all association as śeṣas
with those who are other than our great Redeemer,
and to realise that we are souls (and not mere bodies) (praṇava).
We have awakened from (our) ignorance
and being without any other refuge,
(we) have sought the feet of Nārāyaṇa
who created (all the worlds) (namas).
As the result of our initiation into this mantra,
we (now) seek to perform that service
which the ancient devotees (the eternal sūris) render with eagerness (Nārāyanāya).

Español

Hemos sido iniciados en el excelente mantra,
lo cual nos permite renunciar a toda asociación como śeṣas
con aquellos que son distintos de nuestro gran Redentor,
y darnos cuenta de que somos almas (y no meros cuerpos) (praṇava).

Hemos despertado de (nuestra) ignorancia
y estar sin otro refugio,
(nosotros) hemos buscado los pies de Nārāyaṇa
quien creó (todos los mundos) (namas).

Como resultado de nuestra iniciación en este mantra,
nosotros (ahora) buscamos realizar ese servicio
que los antiguos devotos (los eternos sūris) renderizan con entusiasmo (Nārāyanāya).

मूलम् (त॰प॰)

उयर्न्द नङ्गावलनल्लार्गुरिमै तुऱन्दुयिराय्
मयर्न्दमै तीर्न्दु मऱ्ऱोर् वऴियिऩ्ऱि यडैक्कलमाय्
पयन्द वन्नारणन्बादङ्गळ् सेर्न्द पऴवडियार्
नयन्द कुऱ्ऱेवलॆल्ला नाडु नन् मनु वोदिनमे. ( 39 )

४२तमाहोबिल-यतिः

इऩि अधिकारावसानगाथैयाले तत्त्वहितपुरुषार्थपरमाऩ दशम योजऩैयै प्रदर्शिप्पित्तुक् कॊण्डे प्रत्यक्षरार्थत्तैयुम् विशदीकरित्तु एतादृशमाऩ महामन्त्रत्तै नाम् आचार्यरिडत् तिल् अभ्यसित्तोमे ऎऩ्ऱु हृष्टरागिऱार् उयर्न्द इत्यादियाल्। उयर्न्द – सर्वजगत्का-रणतया निस्समाभ्यधिकऩाय् निऩ्ऱ, नङ्गावलऩ् - नमक्कु रक्षकऩाऩ श्रियःपतियैक् काट्टिलुम्, इव्वळवुम् अकारार्थम्, अल्लार्क्कु - वेऱुबट्टवर्गळुक्कु, उरिमैदुऱन्दु - शेषत्वत्तैविट्टु, इदु लुप्तचतुर्थ्युकारङ्गळिऩर्थम्। उयिराय् - ज्ञानस्वरूप ज्ञानगुणकऩाऩ अहमर्थमाय्, इदु मकारत्तिऩर्थम्। मयर्न्दमै तीर्न्दु - अहङ्कारममकाररूपाविद्यैयै विट्टु, इदु मः न ऎऩ्बदिऩर्थम्। मऱ्ऱोर् वऴियिऩ्ऱि - वेऱु उपायमऩ्ऱिक्के, इदु न मम किञ्चित्स्यात् ऎऩ्बदिऩर्थम्। अडैक्कलमाय् - रक्ष्यवस्तुवाय्, इदु आत्मनिवेदनपरमाऩ नमस्साले फलितमाऩ अर्थम्। पयन्द - जगत्सृष्टावाऩ, अन्नारणऩ् - स्वरूपरूपगुणविभूतिकळैयुडैय अन्द नारायणऩुडैय, इदु चतुर्थ्यन्तनारायणशब्दार्थम्। पादङ्गळ् सेर्न्द - तिरुवडिगळैच् चेर्न्द, पऴवडियार् - नित्यसूरिकळोडे कूड, नयन्द - प्रीतियोडु पण्णुम्, कुऱ्ऱेवलॆल्लाम् - कैङ्कर्यङ्गळैयॆल्लाम्, इदु नारायणपदोत्तरचतुर्थियिऩर्थम्। नाडु - प्रतिपादिक्किऱ, नऩ्मऩु - महामन्त्रत्तै, ओदिऩमे - आचार्यर्गळिडत्तिलिरुन्दु अध्ययनम् पण्णप्पॆऱ्ऱोमे ऎऩ्गै।

विश्वास-प्रस्तुतिः (सं॰प॰)

इत्थं सङ्घटितः पदैस् त्रिभिर् असाव् एक-द्वि-पञ्चाक्षरैर्
अर्थैस् +++(क्रमशः)+++ तत्त्व-हित+++(→उपाय)+++-प्रयोजनमयैर् अध्यात्म-सारैस् त्रिभिः ।
+++(पदेष्व्)+++ आद्यस् त्र्य्-अक्षर-वेद-सूतिर्, अ-जहत्–स्थूलादि-वृत्ति-त्रयस् +++(→“नमः”)+++,
त्रैगुण्य-प्रशमं प्रयच्छति सतां +++(“नारायणाय”←)+++ त्रय्य्-अन्त-सारो मनुः ॥ ६३ ॥

नीलमेघः (सं)

इत्थं सङ्घटितः पदैस् त्रिभिर् असाव् एक-द्वि-पञ्चाक्षरैर्
अर्थैस् +++(क्रमशः)+++ तत्त्व-हित+++(→उपाय)+++-प्रयोजनमयैर् अध्यात्म-सारैस् त्रिभिः ।
+++(पदेष्व्)+++ आद्यस् त्र्य्-अक्षर-वेद-सूतिर्, अ-जहत्–स्थूलादि-वृत्ति-त्रयस् +++(→“नमः”)+++,
त्रैगुण्य-प्रशमं प्रयच्छति सतां +++(“नारायणाय”←)+++ त्रय्य्-अन्त-सारो मनुः ॥ ६३ ॥

English

This mantra which is thus constituted of three words
that are composed, respectively, of one, two and five letters
and which treats of the three things to be known,
namely, tattva (the truth), hita (the upāya) and puruṣārtha (the end to be attained)
that are of the very essence of Vedānta-
this mantra which is the foremost of all mantras,
which has the praṇava of three letters
which is the origin of the Vedas,
which has the word having the three meanings, sthūla (gross) sūkṣma, (subtle) and para the (suprerme) (namely, namas)
and which has in it the word (Nārāyaṇa) that forms the essence of the Upaniṣads–
this mantra confers, on those who seek no other reward
freedom from prakṛti with its three qualities (i.e. from saṁsāra.)

Español

Este mantra que está así constituido de tres palabras
que están compuestos, respectivamente, de una, dos y cinco letras
y que trata de las tres cosas por saber,
a saber, tattva (la verdad), hita (el upāya) y puruṣārtha (el fin a alcanzar)
que son de la esencia misma del Vedānta-
este mantra que es el más importante de todos los mantras,

que tiene el praṇava de tres letras
que es el origen de los Vedas,

que tiene la palabra que tiene los tres significados, sthūla (bruto) sūkṣma, (sutil) y para el (suprerme) (es decir, namas)

y que tiene en ella la palabra (Nārāyaṇa) que forma la esencia de los Upaniṣads–

este mantra confiere, a aquellos que no buscan otra recompensa
libertad de prakṛti con sus tres cualidades (es decir, de saṁsāra.)

मूलम् (सं॰प॰)

इत्थं सङ्घटितः पदैस्त्रिभिरसावेकद्विपञ्चाक्षरै
-रर्थैस्तत्त्वहितप्रयोजनमयैरध्यात्मसारैस्त्रिभिः ।
आद्यस्त्र्यक्षरवेदसूतिरजहत्स्थूलादिवृत्तित्रय-
स्त्रैगुण्यप्रशमं प्रयच्छति सतां त्रय्यन्तसारो मनुः ॥ ६३ ॥

४२तमाहोबिल-यतिः

प्रणवादिपदत्रयङ्गळाले तत्त्वहितपुरुषार्थरूपार्थत्रयङ्गळैक् काण्बिक्किऱ (वेदान्तसारमाऩ) इत् तिरुमन्त्रम् ब्रह्मवित्तुक्कळुक्कु संसारनिवर्तियैप् पण्णिवैक्कुमॆऩ्ऱु अधिकारावसानश्लोकत्तालेय् अरुळिच्चॆय्गिऱार् इत्थमिति ।
एकद्विपञ्चाक्षरैः – ‘‘ओमित्येकाक्षरं, नम इति द्वे अक्षरे, नारायणायेति पञ्चाक्षराणि’’ ऎऩ्गिऱबडिये एकाक्षरमायुम् द्व्यक्षरमायुम् पञ्चाक्षरमायुमुळ्ळ, त्रिभिः पदैः – ॐ नमः नारायणाय ऎऩ्गिऱ मूऩ्ऱु पदङ्गळालुम्, अध्यात्मसारैः – वेदान्तसारङ्गळाऩ, तत्त्वहितप्रयोजनमयैः – तत्वहितपुरुषार्थरूपङ्गळाऩ, त्रिभिः – मूऩ्ऱाऩ, अर्थैः – अर्थङ्गळालुम्, सङ्घटितः - सेर्क्कप्पट्टिरुक्किऱ,

आद्यस् त्र्यक्षरवेदसूतिः - वेदत्तिऱ्कु मूलमाऩ प्रणवत्तै मुदलिलेय् उडैयदायुम्,

अजहत्-स्थूलादि-वृत्ति-त्रयः – स्थूलादिवृत्तीनां त्रयं यस्मिन्नमश्शब्दे सः स्थूलादिवृत्तित्रयः,
स्थूलयोजऩै सूक्ष्मयोजऩै परयोजऩै ऎऩ्गिऱ मूऩ्ऱु वृत्तिकळोडे कूडिऩ नमश्शब्दम् ऎऩ्ऱबडि।
अजहत् स्थूलादिवृत्तित्रयः यं सः अजहत्स्थूलादिवृत्तित्रयः, स्थूलादिवृत्तित्रयत्तै युडैय नमस्साऩदु यादॊरु मन्त्रत्तै विडविल्लैयो अदु ऎऩ्ऱबडि।

त्रय्यन्तसारः – वेदान्तसारभूतमाऩ नारायणशब्दत्तैयुडैयदायुमिरुक्किऱ

मनुः - इत् तिरुमन्त्रमाऩदु, सतां - तऩ्ऩै अनुसन्धिक्कुम् ब्रह्मवित्तुक्कळुक्कु, त्रैगुण्यप्रशमं – त्रयो गुणास्त्रैगुण्यं, सत्वरजस्तमांसि, अदुगळुडैय आत्यन्तिकनाशत्तै, त्रिगुणमाऩ
प्रकृतिविमोक्षत्तै यॆऩ्ऱबडि। प्रयच्छति –कॊडुक्किऱदॆऩ्गै।

विश्वास-प्रस्तुतिः

इति श्रीकवितार्किकसिंहस्य सर्वतन्त्रस्वतन्त्रस्य श्रीमद्वेङ्कटनाथस्य वेदान्ताचार्यस्य कृतिषु श्रीमद्रहस्यत्रयसारे
मूलमन्त्राधिकारः सप्तविंशः ॥
श्रीमते निगमान्तमहादेशिकाय नमः ॥

मूलम्

इति श्रीकवितार्किकसिंहस्य सर्वतन्त्रस्वतन्त्रस्य श्रीमद्वेङ्कटनाथस्य वेदान्ताचार्यस्य कृतिषु श्रीमद्रहस्यत्रयसारे
मूलमन्त्राधिकारः सप्तविंशः ॥
श्रीमते निगमान्तमहादेशिकाय नमः ॥

४२तमाहोबिल-यतिः

॥ इति श्रीमदहोबिलमठास्थाने द्विचत्वारिंशत्पट्टे मूर्द्धाभिषिक्तस्य निरवधिकगुरुभक्तिभरितस्य श्रीलक्ष्मीनृसिंहदिव्यपादुकासेवक श्रीवण्शठकोप श्री श्रीरङ्गशठकोपयतीन्द्रस्य कृतौ

श्री सारबोधिन्याख्यायां व्याख्यायां मूलमन्त्राधिकारस्सप्तविंशः ॥