विश्वास-प्रस्तुतिः (सं॰प॰)
॥ तद् एवं पद-वाक्यार्थैस्
तत्त्व-विद्-गुरु-दर्शितैः ।
तत्-तत्-कुदृष्टि-कथितं
निरस्तं योजनान्तरम् ॥
नीलमेघः (सं)
॥ तद् एवं पद-वाक्यार्थैस्
तत्त्व-विद्-गुरु-दर्शितैः ।
तत्-तत्-कुदृष्टि-कथितं
निरस्तं योजनान्तरम् ॥
English
Therefore by the interpretations of the words
and the sentences thus taught (to us) by the ācāryas,
who have realised the truth,
other interpretations stated by those who are outside the pale of Vedic religion
and by heretics (within that fold)
have been rejected.
Español
Por lo tanto, por las interpretaciones de las palabras
y las sentencias así enseñadas (a nosotros) por los ācāryas,
que se han dado cuenta de la verdad,
otras interpretaciones declaradas por aquellos
que están fuera de los límites de la religión védica
y por herejes (dentro de ese redil)
han sido rechazados.
मूलम् (सं॰प॰)
॥ तदेवं पदवाक्यार्थैस्तत्त्वविद्गुरुदर्शितैः । तत्तत्कुदृष्टिकथितं निरस्तं योजनान्तरम् ॥
४२तमाहोबिल-यतिः
इप्पडि पत्तु योजऩैयुम् तत्त्ववित्तुक्कळाऩ नम् पूर्वाचार्यर्गळाले सम्प्रदायत्तैयनुसरित्तु सॊल्लप् पट्टबडियाल् इवैगळाले मूलमन्त्रत्तिऱ्कु कुदृष्टिकळाले सॊल्लप्पट्ट आभासङ्गळाऩ योजनान्तरङ्गळ् अर्थान्निरस्तप्रायङ्गळॆऩ्गिऱार् तदेवमित्यादियाल्। तत् - अन्द पत्तु योजऩैयिलुम् शाब्दमागवो आर्थमागवो तत्त्वहितपुरुषार्थानुसन्धानत्तिऩ् पूर्तियुण्डागैयाल्, तत्त्वविद्गुरुदर्शितैः - यथार्थवित्तुक्कळाऩ नम् पूर्वाचार्यर्गळाल् काण्बिक् कप्पट्ट, एवं – एतादृशङ्गळाऩ, पूर्वोक्तङ्गळाऩ ऎऩ्ऱबडि। पदवाक्यार्थैः – पदार्थङ्गळालुम् वाक्यार्थङ्गळालुम्, तत्तत्कुदृष्टिकथितं - अव्वो कुदृष्टिकळाल् सॊल्लप्पट्ट, योजनान्तरम् - कुदृष्टिकथितमागैयाल् आभासप्रायमाऩ योजनान्तरम्, निरस्तम् - निराकरिक्कप्
पट्टदु।