विश्वास-प्रस्तुतिः
इदु ब्राह्मणादिगळुक्कु अधीतम् आऩ क्रमत्तिले
प्रणवत्तोडे कूड अष्टाक्षरम् आय् इरुक्कुम्।
नीलमेघः (सं)
अयं ब्राह्मणादीनाम् अधीत-क्रमेण
प्रणवेन सहाष्टाक्षरो भवति ।
English
To Brahmins and the like (Kṣatriyas),
the mantra consists of eight syllables including the praṇava just as it occurs in the Veda.
Español
A los brahmanes y similares (kṣatriyas),
El mantra consta de ocho sílabas, incluida la praṇava
tal como ocurre en el Veda.
मूलम्
इदु ब्राह्मणादिगळुक्कु अधीतमाऩ क्रमत्तिले प्रणवत्तोडे कूड अष्टाक्षरमायिरुक्कुम्।
४२तमाहोबिल-यतिः
इप्पडि इदु प्रणवचतुर्थिकळै यॊऴिन्द पोदु सर्वाधिकारमामॆऩ्ऱाल् इदऱ्कु अष्टाक्षरत्वम् कूडुवदु ऎङ्ङऩेयॆऩ्ऩ वरुळिच् चॆय्गिऱार् इदु ब्राह्मणादिगळुक्कु इत्यादियाल्। इङ्गु आदिपदत्ताल् क्षत्रियवैश्ययोर्ग्रहणम्। अधीतमाऩ क्रमत्तिले - ‘‘ॐ नमो नारायणायेति मन्त्रोपासकः’’ ऎऩ्ऱु अध्ययनम् पण्णप् पट्ट क्रमत्तिले, प्रणवत्तोडे कूड अष्टाक्षरमायिरुक्कुमिति । द्विजातिकळुक्कु प्रणवनिषेधमिल्लामैयाल् अवर्गळ् सॊल्लुम् तिरुमन्त्रत्तिऱ्के अष्टाक्षरत्वव्यपदेशम् मुख्यम्। इदरर्गळ् विषयत्तिल् अदु गौणमॆऩ्ऱु करुत्तु।
विश्वास-प्रस्तुतिः
‘‘वैदिकं तान्त्रिकञ् चैव
तथा वैदिक-तान्त्रिकम् ।
त्रिविधिं कर्म संप्रोक्तं
पञ्च-रात्रामृतार्णवे ॥
वैदिकं ब्राह्मणानान्तु
राज्ञां वैदिकतान्त्रिकं ।
तान्त्रिकं वैश्यशूद्राणां
सर्वेषां तान्त्रिकन्तु वा ॥
नीलमेघः (सं)
‘‘वैदिकं तान्त्रिकञ् चैव
तथा वैदिक-तान्त्रिकम् ।
त्रिविधिं कर्म संप्रोक्तं
पञ्च-रात्रामृतार्णवे ॥ वैदिकं ब्राह्मणानान्तु
राज्ञां वैदिकतान्त्रिकं ।
तान्त्रिकं वैश्यशूद्राणां
सर्वेषां तान्त्रिकन्तु वा ॥
English
It has been stated:
“Karma is said, in the ocean of nectar called Pāñcarātra, to be of three kinds:
to Brahmins karma is Vaidic (i.e.) to be performed with Vedic mantras; to Kshatrias, karma is both Vaidic and tantric;
to Vaiśyas and Śūdras karma is tantric;
or karma may be tantric to all.
(When the worship of Viṣṇu is performed with only Vedic mantras, it is Vaidic karma ;
when it is performed only with the mantras found in Pāñcarātra, it is tantric
and when it is performed with both, the karma is said to be both Vaidic and tantric.)
Español
Ha sido dicho:
“Se dice que el karma, en el océano de néctar llamado Pāñcarātra, es de tres tipos:
Para los brahmanes, el karma es vaidic (es decir) que se realizará con mantras védicos;
Para Kshatrias, el karma es a la vez vaidic y tántrico;
a Vaiśyas y Śūdras Karma es tántrico;
o el karma puede ser tántrico para todos.
(Cuando la adoración de Viṣṇu se realiza con solo mantras védicos, es el karma vaidic;
Cuando se realiza solo con los mantras que se encuentran en Pāñcarātra, es tántrico
y cuando se realiza con ambos, se dice que el karma es tanto vaidico como tántrico).
मूलम्
‘‘वैदिकं तान्त्रिकञ्चैव तथा वैदिकतान्त्रिकं । त्रिविधिं कर्मसंप्रोक्तं पञ्चरात्रामृतार्णवे ॥ वैदिकं ब्राह्मणानान्तु राज्ञां वैदिकतान्त्रिकं । तान्त्रिकं वैश्यशूद्राणां सर्वेषां तान्त्रिकन्तु वा ॥
४२तमाहोबिल-यतिः
इप्पडि तिरुमन्त्रम् ब्राह्मणादिगळुक्कु प्रणवत्तोडे अष्टाक्षरमाऩालुम् तदितरर्गळुक्कु प्रणवमिल्लामऱ्पोऩाल् सप्ताक्षरमागवे आगादो? अप्पडि सप्ताक्षरमाय् जबिक्कैक्कुप् प्रमाणमुण्डो? वचनान्तरत्ताल् अदऱ्कुम् अष्टाक्षरत्वत्तै सम्पादिक्कलामॆऩ्ऩिल्, अन्द वचनम् ताऩ्ऎदॆऩ्ऩ वरुळिच्चॆय्गिऱार् वैदिकमित्यादिना । पाञ्चरात्रम् आगिऱ क्षीरसमुद्रत्तिल् वैदिकमॆऩ्ऱुम्, तान्त्रिकमॆऩ्ऱुम्, अप्पडिये वैदिकतान्त्रिकमॆऩ्ऱुम् मूऩ्ऱु विधमाग कर्मम् सॊल्लप् पट्टिरुक्किऱदॆऩ्ऱु इन्द श्लोकत्तिऩ् अर्थम्।
इन्द कर्मम् ब्राह्मणादिवर्णभेदत्ताले अनुष्ठेयमॆऩ्गिऱार् वैदिकं ब्रह्मणानां त्विति ।
विश्वास-प्रस्तुतिः
अष्टाक्षरश्च यो मन्त्रो
द्वादशाक्षर एव च ।
षडक्षरश् च यो मन्त्रो
विष्णोर् अ-मित-तेजसः ॥
एते मन्त्राः प्रधानास् तु
वैदिकाः प्रणवैर् युताः ।
प्रणवेन विहीनास् तु
तान्त्रिका एव कीर्तिताः॥’’
(नारदीयम्)
नीलमेघः (सं)
अष्टाक्षरश्च यो मन्त्रो
द्वादशाक्षर एव च ।
षडक्षरश् च यो मन्त्रो
विष्णोर् अ-मित-तेजसः ॥
एते मन्त्राः प्रधानास् तु
वैदिकाः प्रणवैर् युताः ।
प्रणवेन विहीनास् तु
तान्त्रिका एव कीर्तिताः॥’’
(नारदीयम्)
English
Aṣṭākṣara, (the mantra with eight syllables), Dvādaśākṣara (the mantra with twelve syllables Namo Bhagavate Vāsudevāya with the praṇava at the beginning) and the Ṣaḍakṣara (the mantra with six syllables, Namo Viṣṇave with the praṇava at the beginning) -
these are the principal mantras of Viṣṇu
whose splendour is beyond all measure.
These mantras with the praṇava ( at the beginning) are Vaidika mantras;
without the praṇava they are Tântric mantras.
Español
Aṣṭākṣara, (el mantra con ocho sílabas), dvādaśākṣara (el mantra con doce sílabas namo bhagavate vāsudevāya con el praṇava al principio)
Estos son los principales mantras de Viṣṇu
cuyo esplendor está más allá de toda medida.
Estos mantras con la praṇava (al principio) son los mantras Vaidikas;
Sin el praṇava son mantras Tântricos.
मूलम्
अष्टाक्षरश्च यो मन्त्रो द्वादशाक्षर एव च । षडक्षरश्च यो मन्त्रो विष्णोरमिततेजसः ॥ एते मन्त्राः प्रधानास् तु
वैदिकाः प्रणवैर् युताः ।
प्रणवेन विहीनास् तु
तान्त्रिका एव कीर्तिताः॥
(नारदीयम्)
४२तमाहोबिल-यतिः
“अष्टाक्षरश्च यो मन्त्रः” ऎऩ्गिऱ श्लोकत्तिल् व्यापकभगवन्मन्त्रङ्गळुक्कु प्रणवसाहित्ये वैदिकत्वमुम् तद्राहित्ये तान्त्रिकत्वमुम् सॊल्लप्पट्टदु।
विश्वास-प्रस्तुतिः
‘‘न स्वरः प्रणवोऽङ्गानि
नाप्य् अन्य-विधयस् तथा ।
स्त्रीणान्तु शूद्रा-जातीनां
मन्त्र-मात्रोक्तिर् इष्यते॥’’
(नारदीय-कल्पः)
नीलमेघः (सं)
‘‘न स्वरः प्रणवोऽङ्गानि
नाप्य् अन्य-विधयस् तथा ।
स्त्रीणान्तु शूद्रा-जातीनां
मन्त्र-मात्रोक्तिर् इष्यते॥’’
(नारदीय-कल्पः)
English
To women and Śūdras
the utterance of the Mūlamantra should be without the dative suffix (of the word Nārāyaṇa).
So also there is, for them,
no svara, no praṇava nor aṅganyāsa or other rules.
To them the utterance of the mere mantra (without praṇava ) is enjoined.”
Español
A las mujeres y Śūdras
La expresión del Mūlamantra debería estar sin el sufijo dativo (de la palabra nārāyaṇa).
Así también hay, para ellos,
Sin svara, sin praṇava ni aṅganyāsa u otras reglas.
Para ellos, se ordena la expresión del mero mantra (sin praṇava) “.
मूलम्
‘‘न स्वरः प्रणवोऽङ्गानि नाप्यन्यविधयस्तथा । स्त्रीणान्तु शूद्राजातीनां मन्त्रमात्रोक्तिरिष्यते’’(नारदीय-कल्पः)
४२तमाहोबिल-यतिः
सिलर्क्कु प्रणवादिगळै निषेधित्तु सप्ताक्षरमाऩ मूलमन्त्रत्तिऱ्के उपदेशमुम् जबमुम् वेण्डुमॆऩ्गिऱदु ‘‘न स्वरः’’ ऎऩ्गिऱ श्लोकम्।
विश्वास-प्रस्तुतिः
ऎऩ्गिऱ पडिये प्रणवम् ऒऴिन्द बोदु
नीलमेघः (सं)
इत्य्-उक्त-रीत्या प्रणव-राहित्ये,
English
In accordance with this, Even without the praṇava,
Español
De acuerdo con esto,
incluso sin el praṇava,
मूलम्
ऎऩ्गिऱ पडिये प्रणवमॊऴिन्दबोदु
प्रणवस्याकारः
विश्वास-प्रस्तुतिः
‘‘तत्रोत्तर+अयणस्यादिर् +++(→अकारः)+++
बिन्दुमान् विष्णुर्+++(=अकारः)+++ अन्ततः+++(→बिन्दुमान्)+++ ।
+++(“अम्” इति)+++ बीजम् अष्टाक्षरस्य स्यात्
तेनाष्टाक्षरता भवेत्॥’’
(नारदीयम् १-५७)
नीलमेघः (सं)
‘‘तत्रोत्तर+अयणस्यादिर् +++(→अकारः)+++
बिन्दुमान् विष्णुर्+++(=अकारः)+++ अन्ततः+++(→बिन्दुमान्)+++ ।
+++(“अम्” इति)+++ बीजम् अष्टाक्षरस्य स्यात्
तेनाष्टाक्षरता भवेत्॥’’
(नारदीयम् १-५७)
विश्वास-प्रस्तुतिः
उत्तरस्य = अयन-शब्दस्य
आदिर् विष्णुः (=अकारः)
बिन्दुमान् अन्ततः
बीजम् अष्टाक्षरस्य।
दक्षिणकलार्यास् तु स्त्री-शूद्रेभ्योऽपि प्रणवं ददति (अरयर्-रामशर्मा ऽत्र ) ।
तदीयं व्याख्यानम् अन्यत्र +अपाकृतम्।
English
it has been stated further:
“The syllable “a” in the latter part of the word Nārāyaṇa (i.e.) ayana denotes Viṣṇu.
If the nasal sound of the vowel “m” (anusvāra) at the end of the word ayanam be added to it,
it becomes am
and this “a” with the m becomes the germ (bīja) of mūlamantra.
By this addition, the mantra comes to consist of eight letters.
Español
Se ha dicho más a fondo:
“La sílaba “a” en la última parte de la palabra nārāyaṇa (es decir) ayana denota Viṣṇu.
Si el sonido nasal de la vocal “m” (anusvāra) al final de la palabra ayanam se le agregará,
se convierte en AM
y esto “A” con el M se convierte en el germen (bīja) de Mūlamantra.
Por esta adición, el mantra consiste en ocho letras.
मूलम्
‘‘तत्रोत्तरायणस्यादिर्बिन्दुमान्विष्णुरन्ततः । बीजमष्टाक्षरस्य स्यात्तेनाष्टाक्षरता भवेत्’’(नारदीयम् १-५७)
४२तमाहोबिल-यतिः
इप्पडि प्रणवविहीनमाऩ मूलमन्त्रत्तिऱ्कु अष्टाक्षरत्वसम्भवप्रकारत्तैच् चॊल्लुगिऱदु ‘‘तत्रोत्तरायणस्यादिः’’ ऎऩ्गिऱ श्लोकम्। इदऱ्कु अर्थम्:- तत्र – मूलमन्त्रत्तिलुळ्ळ, उत्तरायणस्यादिः – ‘‘नारायणायेत्युपरिष्टात्’’ ऎऩ्ऱु उत्तरत्तिल् सॊऩ्ऩ नारायणशब्दसम्बन्धियाऩ अयनशब्दत्तिऩुडैय आदियाय्, अन्ततः - मुडिविले, बिन्दुमान् - अनुस्वारत्तैयुडैयदाय्, विष्णुः – विष्णुवाचकमाऩ अकारमाऩदु, अष्टाक्षरस्य बीजं स्यात् - अष्टाक्षरत्तिऱ्कु बीजमागक् कडवदु। अन्द बीजत्तै प्रणवस्थानत्तिल् सेर्त्ताल् प्रणवमॊऴिन्द मूलमन्त्रत्तिऱ्कुम् अष्टाक्षरत्वमुपपन्नमागुमॆऩ्ऱु करुत्तु।
विश्वास-प्रस्तुतिः
ऎऩ्गिऱ प्रक्रियैयाले
ऎट्ट्-ऎऴुत्तुम् अनुसन्धेयम् आग
विधिक्कप्-पट्टदु।
नीलमेघः (सं)
इत्य्-उक्त-प्रक्रियया
अष्टाण्य् अप्य् अक्षराणि
अनुसन्धेयत्वेन विहितानि ।
मूलम्
ऎऩ्गिऱ प्रक्रियैयाले ऎट्टॆऴुत्तुमनुसन्धेयमाग विधिक्कप्पट्टदु।
४२तमाहोबिल-यतिः
ऎऩ्गिऱ प्रक्रियै याले - इन्द श्लोकत्तिल् सॊल्लप्पट्ट रीदियाले। ऎट्टॆऴुत्तुम् अनुसन्धेयमाग विधिक्कप्पट्टदु इति । सप्ताक्षरमाऩ मूलमन्त्रत्तिऱ्कु अष्टाक्षरत्वसम्पादनम् तेन रूपेणानुसन्धानार्थमे ऎऩ्ऱु करुत्तु।
फल-साम्यम्
विश्वास-प्रस्तुतिः
प्रणवम् ऒऴिन्दालुम्
अदु कूडिऩाल् उळ्ळ फलम्
इव्व्-अधिकारिगळुक्क् उण्ड्
ऎऩ्ऩुम् इडम्
नीलमेघः (सं)
प्रणव-राहित्ये ऽपि
तत्-साहित्य-निबन्धनं फलम्
एषाम् अधिकारिणाम् अपि [[P270]] भवति
इत्य् एतत्
English
these adhikārīs (women and Śūdras) obtain the same fruit or goal
Español
Estas adhikārīs (mujeres y śūdras) obtienen la misma fruta u meta
मूलम्
प्रणवमॊऴिन्दालुम् अदु कूडिऩालुळ्ळ फलमिव् वधिकारिकळुक्कुण्डॆऩ्ऩुमिडम्
४२तमाहोबिल-यतिः
इऩि प्रणवरहितमाग अनुसन्धेयमागच् चॊऩ्ऩ तान्त्रिकपक्षत्तिल् ‘‘नमो नारायणाय’’ ऎऩ्गिऱ प्रणवरहितमाऩ मूलमन्त्रत्तिऱ्कु प्रणवसहितमाऩ मूलमन्त्रत्तिऱ्कुप् पोले फलसाधकत्वमुण्डोवॆऩ्ऩ वरुळिच्चॆय्गिऱार् प्रणवमॊऴिन्दालुम् अदु कूडिऩालुळ्ळ फलमिव्वधिकारिकळुक् कुण्डॆऩ्ऩुमिडमिति ।
विश्वास-प्रस्तुतिः
‘‘किन् तत्र बहुभिर् मन्त्रैः
किन् तत्र बहुभिर् व्रतैः ।
नमो नारायणायेति
मन्त्रस् सर्वार्थ-साधकः॥’’
(नारदीयम् १-४१)
इत्य्-आदिगळाले सिद्धम्।
नीलमेघः (सं)
‘‘किन् तत्र बहुभिर् मन्त्रैः
किन् तत्र बहुभिर् व्रतैः ।
नमो नारायणायेति
मन्त्रस् सर्वार्थ-साधकः॥’’
(नारदीयम् १-४१)
इत्य्-आदिभिः सिद्धम् ।
English
and this may be seen from the following śloka -
“Of what use are many mantras for the purpose of the fruit desired?
Of what use are many vratas (ascetic observances )?
The mantra, Namo Nārāyanāya, confers all the boons that may be desired”.
Español
y esto se puede ver a partir de lo siguiente Śloka -
“¿De qué uso se desean muchos mantras para el propósito de la fruta?
¿De qué sirve muchas vratas (observancias ascéticas)?
El mantra, Namo nārāyanāya, confiere todas las bendiciones que se pueden desear”.
मूलम्
‘‘किन्तत्र बहुभिर्मन्त्रैः किन्तत्र बहुभिर्व्रतैः । नमो नारायणायेति मन्त्रस्सर्वार्थसाधक’’(नारदीयम् १-४१) इत्यादिगळाले सिद्धम्।
४२तमाहोबिल-यतिः
किन्तत्रेति । इन्द श्लोकत्तिल् ‘‘नमो नारायणायेति मन्त्रः’’ ऎऩ्ऱु प्रणवविहीनमायुळ्ळ मूलमन्त्रत् तिऱ्केसर्वफलसाधकत्वत्तैच् चॊल्लुगैयाल् अन्द मूलमन्त्रत्तिऱ्के अधिकारानुगुणमाग प्रणवसहितमूलमन्त्रत्तिऱ्कुप्पोले सर्वसाधकत्वत्तिऱ्कुत् तट्टिल्लैयॆऩ्ऱु करुत्तु।
प्रणवाभावे प्रणवार्थ-सङ्ग्रहः
अ
विश्वास-प्रस्तुतिः
इप्-पडि प्रणवम् ऒऴिय अष्टाक्षरम् आऩ बोदु
प्रणवत्तिल् अर्थम् ऎल्लाम्
इप्-प्रणव-प्रतिच्छन्दम् आग शास्त्रम् वगुत्तव्+++(=सम्भक्त)+++ अक्षरत्तिले
प्रथमाक्षरम् सर्व-संग्राहकम् आऩ कणक्किले
+++(अर्थम् ऎल्लाम्→)+++ सुरुङ्गव्+++(=सङ्कुचितम्)+++ अनुसन्धेयम्।
नीलमेघः (सं)
इत्थं प्रणव-राहित्येनाष्टाक्षरता-सिद्धि-दशायां
प्रणवार्थाः सर्वे ऽपि
एतत्-प्रणव-प्रतिच्छन्दत्वेन शास्त्रोक्ते ऽक्षरे,
‘प्रथमाक्षरं सर्व-संग्रहः’ इति रीत्या संक्षेपेणानुसन्धेयाः ।
English
The “a” in “am”
which has been prescribed as a substitute for praṇava (aum)
should be considered as having, in brief, all the meaning contained in praṇava,
because the syllable “a” being the first letter is stated (in the śāstra) to denote everything in a concise form.
Español
El “a” en “am”
que ha sido prescrito como un sustituto de praṇava (aum)
debe considerarse como, en resumen, todo el significado contenido en praṇava,
Porque la sílaba “a” ser la primera letra
se dice (en el Śāstra) para denotar todo en una forma concisa.
मूलम्
इप्पडि प्रणवमॊऴियअष्टाक्षरमाऩबोदु प्रणवत्तिलर्थमॆल्लाम् इप् प्रणवप्रतिच्छन्दमाग शास्त्रम् वगुत्त वक्षरत्तिले प्रथमाक्षरम् सर्वसंग्राहकमाऩ कणक्किले सुरुङ्गवनुसन्धेयम्।
४२तमाहोबिल-यतिः
इप्पडि स्त्रीशूद्रादिगळाल् प्रणवमिऩ्ऱिक्के बीजाक्षरत्ताले ऎट्टॆऴुत्ताक्कि अनुसन्धेयमागिल् अङ्गु उकारमकारङ्गळ् इल्लामैयालुम्, शेषत्वबोधकमाऩ लुप्तचतुर्थियिऩुडैय अनुसन्धानत्तिऱ्कु वऴियिल्लामैयालुम् प्रणवार्थत्तैयॆल्लाम् अदिल् अनुसन्धिक्क मुडियादेयॆऩ्ऩ वरुळिच्चॆय्गिऱार् इप्पडि प्रणवमॊऴिय अष्टाक्षरमाऩबोदु इत्यादियाल्। अर्थमॆल्लाम् - सर्वरक्षकत्व सर्वकारणत्वाद्यर्थमॆल्लाम्।
प्रणवप्रतिच्छन्दमाग - प्रणव-स्थानीयम् आग,
शास्त्रम् वगुत्तव् अक्षरत्तिले -
‘‘बीजमष्टाक्षरस्य स्यात्
तेनाष्टाक्षरता भवेत्’’
ऎऩ्गिऱ शास्त्रम् वगुत्त अक्षरत्तिले, प्रथमाक्षरम् सर्वसङ्ग्राहकमाऩ कणक्किले - प्रथमाक्षरमाऩ प्रणवम् मेलुळ्ळ ‘‘नमो नारायणाय’’ ऎऩ्गिऱ पदङ्गळिऩ् अर्थङ्गळुक्कॆल्लाम् सङ्ग्राहकमाऩ प्रकारत्तिले। सुरुङ्ग अनुसन्धेयमिति । ‘‘न स्वरः प्रणवोऽङ्गानि’’ ऎऩ्गिऱ वचनत्तिल् समस्तमाऩ अकारोकारमकारात्मक प्रणवमे स्त्रीशूद्रादिगळुक्कु निषिद्धम्; व्यस्तमाऩ अक्षरपठनम् निषिद्धमऩ्ऱु; आगैयाल् उकारत्तैविट्टु अकारमकारङ्गळिऩ् अनुसन्धानत्तिल् बाधकमिल्लै। आगैयाले अकारत्तोडु मकारत्तैच् चेर्त्तु ‘‘वा पदान्तस्य’’ ऎऩ्ऱु मकारत्तै अनुस्वारमाक्किऩाल् ‘‘अं’’ ऎऩ्ऱु सिद्धिक्किऱदु।
अप्पॊऴुदु लुप्त-चतुर्थ्य्-अन्तम् आऩ अकारत्तिलेये
सर्व-रक्षकत्व–सर्व-कारणत्व शेषित्वादिगळै अनुसन्धिक्कल् आम्।
मकार-स्थानीयम् आऩ अनुस्वारत्तिल् ज्ञातृत्वज्ञानत्वादिगळै अनुसन्धिक्कलाम् ऎऩ्ऱु तिरुव्-उळ्ळम्।
उ
विश्वास-प्रस्तुतिः
मध्यमाक्षरत्तिऱ् पॊरुळुम् अर्थ-सिद्धम् आम्।
नीलमेघः (सं)
मध्यमाक्षरार्थो ऽप्य् अर्थ-सिद्धः ।
English
The meaning of the syllable u in the praňava, namely, ‘only’ is inferred from the meaning.
Español
El significado de la sílaba en el praňava, a saber, ‘solo’ se infiere del significado.
मूलम्
मध्यमाक्षरत्तिऱ्पॊरुळुमर्थसिद्धमाम्।
४२तमाहोबिल-यतिः
उकारार्थत्तिऩ् सङ्ग्रहप्रकारत्तैक् काट्टुगिऱार् मध्यमाक्षरत्तिऱ्पॊरुळुमिति । सर्वं वाक्यं सावधारणमॆऩ्गिऱ न्यायत्ताले अर्थात् सिद्धमामॆऩ्ऱबडि।
म्
विश्वास-प्रस्तुतिः
+++(आम् इत्यत्र +अनुस्वारमात्रे गृहीते)+++ इदिल् तृतीयाक्षरत्तिऱ् सॊल्लुगिऱ ज्ञातृत्वादिगळुम्
नमस्सिल् द्वितीयाक्षरत्तिल् प्रकृतियालेय् अनुसन्धेयम्।
नीलमेघः (सं)
अत्र तृतीयाऽक्षरोक्ता ज्ञातृत्वादयो
नमसि द्वितीयाऽक्षरे प्रकृतौ अनुसन्धेयाः ॥
English
The ideas of knowership and the like contained in the third letter of praṇava, namely “m”
should be understood as being present in the base of the second syllable of namas (or namo), namely “m”.
Español
Las ideas de conocimiento y similares contenidos en la tercera letra de Praṇava, a saber “M”
debe entenderse como presente en la base de la segunda sílaba de namas (o namo), a saber “m”.
मूलम्
इदिल् तृतीयाक्षरत्तिऱ्सॊल्लुगिऱ ज्ञातृत्वादिगळुम् नमस्सिल् द्वितीयाक्षरत्तिल् प्रकृतियालेयनुसन्धेयम्।
४२तमाहोबिल-यतिः
मकारस्थानत्तिल् अनुस्वारत्तै अङ्गीकरिक्काद पक्षत्तिलुम्
ज्ञातृत्वाद्य्-अनुसन्धान-स्थलत्तैक् काट्टुगिऱार्
इदिल् तृतीयाक्षरत्तिल् इत्यादिना ।
नमस्सिल् द्वितीयाक्षरत्तिल् प्रकृतियाले अनुसन्धेयमिति ।
नमश्शब्दघटकमाऩ मः ऎऩ्गिऱ षष्ट्यन्तपदत्तिऩ् प्रकृतियाऩ मकारत्तिल् अनुसन्धेयमॆऩ्ऱबडि।