०३ मूल-मन्त्र-प्राधान्यम्

विश्वास-प्रस्तुतिः

La importancia principal de Tirumantra:

मूलम्

THE PRIMARY IMPORTANCE OF TIRUMANTRA:

गुणाः

विश्वास-प्रस्तुतिः

इवऱ्ऱिल् तिरु-मन्त्रत्तिऩ्-उडैय
ऋषिच्-छन्दो-देवता- बीज-शक्ति-वर्ण- विनियोग-स्थान-न्यासादिगळ्
अव्व्-ओ कल्प-संप्रदायङ्गळुक्क् ईड् आगक् कण्डु-गॊळ्वदु।

नीलमेघः (सं)

[[P267]]

एषु श्रीमन्त्रस्य
ऋषि-छन्दो-देवता- बीज-शक्ति-वर्ण- विनियोग-स्थान-न्यासादयः
तत्-तत्-कल्प-संप्रदायानुसारेण द्रष्टव्याः ।

English

Among these three mantras, in regard to Tirumantra,
the seer, (rishi), the metre (chandas), the god revealed by it, (devata),
the germ (bīja), the potency (śakti), the colour (varṇa),
the application (viniyoga), the locality (sthāna) and nyāsa
should be learnt from the respective kalpas and traditions (sampradāya).

Español

Entre estos tres mantras, con respecto a Tirumantra,
el vidente, (Rishi), el medidor (Chandas), El Dios revelado por él, (Devata),
El germen (bīja), la potencia (śakti), el color (varṇa),
La aplicación (Viniyoga), la localidad (Sthāna) y Nyāsa
debe aprender de los respectivos kalpas y tradiciones (sampradāya).

मूलम्

इवऱ्ऱिल् तिरुमन्त्रत् तिऩुडैय ऋषिच्छन्दोदेवताबीजशक्तिवर्णविनियोगस्थानन्यासादिगळव्वो कल्पसंप्रदायङ्गळुक्कीडागक् कण्डुगॊळ्वदु।

४२तमाहोबिल-यतिः

‘‘अविदित्वा ऋषिच्छन्दो-
दैवतं योगमेव च ।
यो याजयेज् जपेद् वापि
पापीयान् जायते तु सः॥’’

ऎऩ्ऱिरुप्पदाल् इवऱ्ऱिऱ्कु ऋषिच्छन्दोदेवतादिगळै अऱियवेण्डावोव् ऎऩ्ऩव् अरुळिच्चॆय्गिऱार् इवऱ्ऱिलित्यादिना ।
इवऱ्ऱिल् - रहस्यत्रयत्तिल् घटकमाऩ, ऋषिरित्यादि ।

मन्त्रद्रष्टावाऩा श्रीबदरिकाश्रमवासि श्रीमन्नारायणऩाऩ ऋषियुम्,
गायत्रीछन्दस्सुम्,
परमात्मावाऩ अन्द नारायणाख्यदेवतैयुम्,
अं ऎऩ्गिऱ बीजमुम्,
आय ऎऩ्गिऱ शक्तियुम्,
शुक्लवर्णमुम्,
भोग-मोक्षयोर् विनियोगमुम्,
वैकुण्ठ-क्षेत्राख्य-स्थानमुम्,
अङ्ग-न्यासङ्गळुम्, आदिशब्दग्राह्यङ्गळाऩ कीलककवचास्त्रमुद्रादिगळुमॆऩ्ऱबडि।

अव्वो कल्पङ्गळ् - नारायणात्मक-हैरण्य-गर्भ-कल्पादिगळ्,
सम्प्रदायम् - गुरुपरम्परयाप्राप्तमाऩ अनुष्ठानम्, कण्डु कॊळ्वदु इति । इप्पडि कल्पादिगळुक्कीडाग ऋषिच्छन्दोदेवतादिगळै अऱियलामा कैयाल् तिरुमन्त्रत्तिल् अवैगळै यऱिन्दु अनुष्ठिप्पवऩुक्कु ‘‘अविदित्वा ऋषिं छन्दः’’ ऎऩ्गिऱ श्लोकत्तिल् सॊऩ्ऩबडि पापादिगळॊऩ्ऱुम् वारादॆऩ्ऱु तिरुवुळ्ळम्।

विश्वास-प्रस्तुतिः

इत् तिरु-मन्त्रम् आथर्वण-कठाद्य्-उपनिषत्तुक्कळिलुम्
मऱ्ऱुम् मन्व्-आदि-शास्त्रङ्गळिलुम्
नारायणात्मक–हैरण्य-गर्भ– नारदीय-बोधायनादि– बहु-विध-कल्पङ्गळिलुम्
सुप्रसिद्ध-वैभवम् आय् इरुक्कुम्।

नीलमेघः (सं)

अयं श्री-मन्त्रः
आथर्वण-कठाद्य्-उपनिषत्सु,
अन्यान्येषु मन्व्-आदि-शास्त्रेषु,
नारायणात्मक–हैरण्य-गर्भ– नारदीय–बौधायनादि-बहुविध-कल्पेषु
सुप्रसिद्ध-वैभवो ऽस्ति ।

English

The greatness and glory of Tirumantra are well known
from Upaniṣads like Atharvana and Kaṭha,
from śastras like that of Manu,
and from various kalpas like Nārāyanātmaka, Hairaṇyagarbha kalpa, Nāradīya kalpa and Bodhāyanīya kalpa.

Español

La grandeza y la gloria de Tirumantra son bien conocidos
de Upaniṣads como Atharvana y Kaṭha,
de Śastras como el de Manu,
y de varios kalpas como nārāyanātmaka, Hairaṇyagarbha kalpa, nāradīya kalpa y bodhāyanīya kalpa.

मूलम्

इत् तिरुमन्त्रम् आथर्वणकठाद्युपनिषत्तुक्कळिलुम् मऱ्ऱुम् मन्वादिशास्त्रङ् गळिलुम् नारायणात्मकहैरण्यगर्भनारदीयबोधायनादिबहुविधकल्पङ्गळिलुम् सुप्रसिद्धवैभवमायिरुक्कुम्।

४२तमाहोबिल-यतिः

इऩि इत् तिरुमन्त्रत्तिऱ्कु इतरमन्त्रङ्गळैक् काट्टिलुम् ‘‘मन्त्राय महते नमः’’ ऎऩ्ऱु सॊल्लुम्बडियाऩ एऱ्ऱत्तिऱ्कुक् कारणमॆऩ्ऩॆऩ्ऩ वरुळिच्चॆय्गिऱार् इत् तिरुमन्त्रमित्यादियाल्। कठादीत्यत्रादिपदत्ताले सुबालोपनिषत्तिऱ्कु ग्रहणम्। मन्वादिशास्त्रङ्गळिलुम् - मनुस्मृति मुदलाऩ शास्त्रङ्गळिलुम्, प्रसिद्धवैभवमायिरुक्कुमिति । इप्पडि इदऩ् वैभवम् बहुविधप्रमाणप्रसिद्धमायिरुप्पदाल् ‘‘मन्त्राय महते’’ ऎऩ्ऱु सॊल्लुम्बडियाऩ एऱ्ऱम् इदऱ्कु उसिदमॆऩ्ऱु करुत्तु।

विश्वास-प्रस्तुतिः

मन्त्रान्तरङ्गळिऱ् काट्टिल्
भगवन्-मन्त्रङ्गळ् अधिकम् आऩाऱ् पोलवुम्

अनन्तङ्गळ् आऩ भगवन्-मन्त्रङ्गळ्-तऩ्ऩिल् व्यापक-त्रयम् अधिकम् आऩाऱ् पोलवुम्

नीलमेघः (सं)

मन्त्रान्तरेभ्यो भगवन्-मन्त्राणाम् आधिक्यवत्,
अनन्तेषु भगवन्-मन्त्रेषु व्यापक-त्रयस्याधिक्यवत्,

English

Of all mantras, the mantras treating of Bhagavān are the highest.
Of the countless mantras treating of Bhagavān, the three vyāpaka mantras are the highest,

Español

De todos los mantras, los mantras tratados de Bhagavān son los más altos.
De los innumerables mantras tratados de Bhagavān,
los tres mantras vyāpakas son los más altos,

मूलम्

मन्त्रान्तरङ्गळिऱ् काट्टिल् भगवन्मन्त्रङ्गळधिकमाऩाऱ् पोलवुम् अनन्तङ्गळाऩ भगवन्मन्त्रङ्गळ् तऩ्ऩिल् व्यापकत्रयमधिकमाऩाऱ्पोलवुम्

४२तमाहोबिल-यतिः

इप्पडि प्रमाणप्रसिद्धिमात्रमिऩ्ऱिक्के मऱ्ऱुम् बहुविधङ्गळाऩ उत्कर्षङ्गळ् इरुप्पदालुम् सर्वाचार्यर्गळुम् इम्मन्द्रत्तैये आदरित्तुप्पोरुवर्गळ् ऎऩ्गिऱार् मन्त्रान्तरङ्गळिऱ्काट्टिलित्यादिना ।

विश्वास-प्रस्तुतिः

२‘‘मन्त्राणां परमो मन्त्रो
गुह्यानां गुह्यमुत्तमम् ।
पवित्रञ्च पवित्राणां
मूल-मन्त्रस् सनातनः॥’’
(नारादीयम् १-११)

ऎऩ्गैयाले

नीलमेघः (सं)

२‘‘मन्त्राणां परमो मन्त्रो
गुह्यानां गुह्यमुत्तमम् ।
पवित्रञ्च पवित्राणां
मूल-मन्त्रस् सनातनः॥’’
(नारादीयम् १-११)

इत्य्-उक्तेः

English

It has been said :-

so also the eternal mūlamantra
is the highest of all mantras ;
of all secrets, this is the supreme secret;
of all things that purify, this is the most purificatory".

Español

Se ha dicho:-

Así también el Eternal Mūlamantra
es el más alto de todos los mantras;
De todos los secretos, este es el secreto supremo;
De todas las cosas que purifican, este es el más purificador “.

मूलम्

२‘‘मन्त्राणां परमो मन्त्रो गुह्यानां गुह्यमुत्तमम् । पवित्रञ्च पवित्राणां मूलमन्त्रस्सनातनः’’(नारादीयम् १-११) ऎऩ्गैयाले

४२तमाहोबिल-यतिः

‘‘मन्त्राणां परमो मन्त्रः’’

ऎऩ्गिऱ श्लोकत्तिल् पवित्राणां गुह्यानां मन्त्राणां ऎऩ्बदाल् व्यापकमन्त्रङ्गळै विवक्षित्तु अदुगळुक्कुळ्ळे सनातनमाऩ मूलमन्त्रम् परममन्त्रमॆऩ्ऱुम् उत्तमम् गुह्यमॆऩ्ऱुम्, उत्तममाऩ पवित्रमॆऩ्ऱुम् अर्थम् कॊळ्ळक्कडवदु। इदऩाल् सामान्यमन्त्रङ्गळैक्काट्टिलुम् परममन्त्रत्वादिगळ् कैमुतिकसिद्धङ्गळागुमिऱे। अऩ्ऱिक्के मन्त्राणां गुह्यानां पवित्राणांऎऩ्बदै

‘‘पवित्राणां पवित्रं यो
मङ्गळानाञ्च मङ्गळम्’’

ऎऩ्गिऱव् इडत्तिऱ् पोल् असमानाधिकरणम् आगच् चॆय्दु मन्द्रङ्गळुक्क् उळ्ळे
परम-मन्त्रम् ऎऩ्ऱुम् गुह्यङ्गळुक्क् उळ्ळे उत्तमगुह्यमॆऩ्ऱुम् पवित्रङ्गळुक्कुळ्ळे उत्तमपवित्रमॆऩ्ऱुम् योजिक्कवुमाम्।

विश्वास-प्रस्तुतिः

व्यापक-मन्त्रङ्गळिल् ऎल्लात्तिलुम् अधिकम् आय्,

नीलमेघः (सं)

व्यापक-मन्त्रेभ्यः सर्वेभ्य आधिक्येन

English

So it is the highest among the three vyāpaka mantras;

Español

Entonces es el más alto entre los tres mantras Vyāpaka;

मूलम्

व्यापकमन्त्रङ्गळिलॆल्लात्तिलुमधिकमाय्,

विश्वास-प्रस्तुतिः

सर्व-वेद-सारम् आय्,

नीलमेघः (सं)

सर्व-वेद-सारतया,

English

it is the essence of all the Vedas;

Español

Es la esencia de todos los Vedas;

मूलम्

सर्ववेदसारमाय्,

४२तमाहोबिल-यतिः

सर्ववेदेति । सर्ववेदङ्गळुडैयवुम् सारार्थत्तै प्रतिपादिक्कैयाल् सर्ववेदसारमायॆऩ्गिऱदु।

विश्वास-प्रस्तुतिः

सर्वानिष्ट-निवर्तन-क्षमम् आय्,

नीलमेघः (सं)

सर्वानिष्ट-निवर्तन-क्षमतया,

English

it is capable of removing all evil influences;

Español

Es capaz de eliminar todas las influencias malvadas;

मूलम्

सर्वानिष्टनिवर्तनक्षममाय्,

४२तमाहोबिल-यतिः

सर्वानिष्टनिवर्तनक्षममाय्, सर्वपुरुषार्थङ्गळुक्कुम् साधकमायिति । जपादिगळाले ऎऩ्ऱु करुत्तु।

विश्वास-प्रस्तुतिः

सर्व-पुरुषार्थङ्गळुक्कुम् साधकम् आय्,

नीलमेघः (सं)

सर्व-पुरुषार्थ-साधकतया,

English

it is the means of obtaining all the objects desired by men;

Español

Es el medio para obtener todos los objetos deseados por los hombres;

मूलम्

सर्वपुरुषार्थङ्गळुक्कुम् साधकमाय्,

विश्वास-प्रस्तुतिः

सर्वोपायङ्गळुक्कुम् उपकारकम् आय्,

नीलमेघः (सं)

सर्वोपायोपकारकतया,

English

it helps in the adoption of all upāyas;

Español

Ayuda en la adopción de todos los upāyas;

मूलम्

सर्वोपायङ्गळुक्कुमुपकारकमाय्,

४२तमाहोबिल-यतिः

सर्वोपायङ्गळुक्कुमुपकारकमाय् इति । स्वरूपज्ञानजननद्वारा मूलमन्त्रम् कर्मयोगज्ञानयोगाद्युपायङ् गळुक्कुम् उपकारकमामिऱे,

विश्वास-प्रस्तुतिः

सर्व-वर्णङ्गळुक्कुम्
तन्-दाम्-अधिकारानुगुणम् आग
वैदिक-रूपत्तालुम्, तान्त्रिक-रूपत्तालुम् उपजीव्यम् आय्,

नीलमेघः (सं)

सर्व-वर्णानां स्व-स्वाधिकारानुगुणं
वैदिक-रूपेण तान्त्रिक-रूपेणोपजीव्यतया,

English

it can be uttered by all castes,
either in its Vedic form (with aum) or in its tantric form (without the aum),

Español

Puede ser pronunciado por todas las castas,
ya sea en su forma védica (con AUM) o en su forma tántrica (sin el AUM),

मूलम्

सर्ववर्णङ्गळुक्कुम् तन्दामधिकारानुगुणमाग वैदिकरूपत्तालुम् तान्त्रिकरूपत्तालुमुपजीव्यमाय्,

४२तमाहोबिल-यतिः

वैदिकरूपमावदु प्रणवसहितत्वम्। तान्त्रिकरूपमावदु प्रणवरहितत्वम्।

विश्वास-प्रस्तुतिः

व्याप्य-व्यापक–सर्व-तत्त्व–कण्ठोक्तिमत्त् आय्,

नीलमेघः (सं)

व्याप्य-व्यापक–सर्व-तत्त्व–कण्ठोक्तिमत्तया,

English

in accordance with their respective competence;
it reveals, in no uncertain terms, all the reals (tattvas),
both those that are pervaded by Bhagavān
and that which pervades all (viz the Supreme Self);

Español

de acuerdo con su respectiva competencia;
Revela, en términos sin inciertos, todos los reales (tattvas),
Ambos que están impregnados por Bhagavān
y lo que impregna a todos (a saber el yo supremo);

मूलम्

व्याप्यव्यापकसर्वतत्त्वकण्ठोक्तिमत्ताय्,

४२तमाहोबिल-यतिः

व्याप्यव्यापकसर्वतत्त्वकण्ठोक्तिमत्ताय् इति । इदिल् चेतनाचेतनरूपसकलव्याप्यतत्त्वत्तिऱ्कुम् नारशब्दत् ताले कण्ठोक्तियुम्, अयनशब्दत्ताले व्यापकतत्त्वमाऩ परमात्माविऱ्कुक् कण्ठोक्तियुमुण्डिऱे। इतरव्यापकमन्त्रङ्गळिल् इप्पडि स्पष्टमाग व्याप्यतत्त्वकण्ठोक्तियिल्लैयॆऩ्ऱु करुत्तु।

विश्वास-प्रस्तुतिः

सर्व-मन्त्र-नैरपेक्ष्य-करम् आय्,

नीलमेघः (सं)

सर्व-मन्त्र-नैरपेक्ष्यकरतया,

English

it does not require the help or aid of any other mantra

Español

no requiere la ayuda de ningún otro mantra

मूलम्

सर्वमन्त्रनैरपेक्ष्यकरमाय्,

४२तमाहोबिल-यतिः

सर्वमन्त्रनैरपेक्ष्यकरमाय् इति । इतरमन्त्रङ्गळाल् वरक्कूडिय सकलफलसिद्धियैयुम् ताऩे कॊडुप्पदाल् तऩ्ऩै अधिकरित्तवऩुक्कु मन्त्रान्तरनैरपेक्ष्यत्तै युण्डुबण्णु मॆऩ्गै।

विश्वास-प्रस्तुतिः

सर्व-भगवन्-मूर्तिगळुक्कुम् साधारणम् आय्

नीलमेघः (सं)

सर्व-भगवन्-मूर्ति-साधारणतया

English

and is common to all the forms of Bhagavān (like Śrī Rāma, Śrī Kṛṣṇa and so on).

(They may all be worshipped with the utterance of the mūlamantra,
whereas other mantras are to be used only in connection with particular forms.)

Español

y es común a todas las formas de Bhagavān (como Śrī Rāma, Śrī Kṛṣṇa y así sucesivamente).

(Todos pueden ser adorados con la expresión del Mūlamantra,
mientras que otros mantras deben usarse solo en relación con formas particulares).

मूलम्

सर्वभगवन्मूर्तिकळुक्कुम् साधारणमाय्

४२तमाहोबिल-यतिः

सर्वभगवन्मूर्तिकळुक्कुम् साधारणमाय् इति । रामकृष्णादितत्तन्मूर्तिकळुक्कु तत्तन्मूर्तिमन्त्रम् असाधारणमाय् तत्तन्मूर्तिमात्राराधनोपयुक्तमायिरुप्पदु पोलऩ्ऱिक्के तत्तन्मूर्तिमन्त्रत् तैयऱियादवऩुक्कुम् मूलमन्त्रम् तत्तन्मूर्त्याराधनत्तिऱ्कु उपयुक्तमायिरुक्कुमॆऩ्ऱु करुत्तु।

विश्वास-प्रस्तुतिः

इरुक्कैयाले सर्वाचार्यर्गळुम्
इत्तैये विरुम्बिप्+++(=ध्यात्वा →स्तुत्वा)+++ पोरुवर्गळ्।

नीलमेघः (सं)

चावस्थितत्वात्
सर्वे ऽप्य् आचार्या
इमम् एव सादरं परिजगृहुः ।

English

Owing to these reasons, all ācāryas delight in it.

Español

Debido a estas razones, todas las ācāryas se deleitan en él.

मूलम्

इरुक्कैयाले सर्वाचार्यर्गळुमित्तैये विरुम्बिप्पोरुवर्गळ्।

दिव्य-सूरि-स्तुतिः

विश्वास-प्रस्तुतिः

आऴ्वार्गळुम्

३’’निऩ् तिरुव्-ऎट्ट्-ऎऴुत्तुङ् कऱ्ऱ्+++(=शिक्षित्वा)+++’’
(पॆरिय तिरुमॊऴि ८-१०-३)

ऎऩ्ऱुम्,

नीलमेघः (सं)

दिव्य-सूरयो ऽपि,

“तावकं श्रीमद्-अष्टाक्षरं शिक्षित्वा”

इति,

English

The Alvars, too, in the following passages –

" Having learnt Thy holy mantra with eight syllables”,

Español

Los Alvars también en el siguiente pasaje -

Habiendo aprendido el santo mantra con ocho sílabas”,

मूलम्

आऴ्वार्गळुम् ३’’निऩ् तिरुवॆट्टॆऴुत्तुङ्गऱ्ऱ्’’(पॆरिय तिरुमॊऴि ८-१०-३) ऎऩ्ऱुम्,

४२तमाहोबिल-यतिः

इऩि भगवत्सकाशात् मयर्वऱ मदिनलमरुळप्पॆऱ्ऱ आऴ्वार्गळुम् इत् तिरुमन्त्रत् तैये विरुम्बिऩार्गळ् ऎऩ्गिऱार् आऴ्वार्गळुम् इत्यादियाल्।

विश्वास-प्रस्तुतिः

४’’ ऎट्ट्-ऎऴुत्तुम् ओदुवार्गळ्
वल्लर्+++(=ज्ञाः)+++ वाऩम् आळवेय्’’(तिरुच्-छन्दविरुत्तम् ७७)

ऎऩ्ऱुम्,

नीलमेघः (सं)

“अष्टाक्षराम्नायिनः शक्ताः
परमं व्योम पालयितुम्”

इति,

English

“Those who have been initiated by the ācārya into the mantra with eight syllables
and utter it with the proper niṣṭhā
are capable of ruling over Vaikuṇṭha”,

Español

“Aquellos que han sido iniciados por el ācārya en el mantra con ocho sílabas
y pronunciarlo con el niṣṭhā propio
son capaces de gobernar sobre vaikuṇṭha “,

मूलम्

४’’ ऎट्टॆऴुत्तुमोदुवार्गळ् वल्लर् वाऩमाळवेय्’’(तिरुच्-छन्दविरुत्तम् ७७) ऎऩ्ऱुम्,

४२तमाहोबिल-यतिः

ऎट्टॆऴुत्तुम् - तिरुवष्टाक्षरत्तै, ओदुवार्गळ् - यथाशास्त्रम् आचार्यसकाशत्तिल् ग्रहित्तु जबिक्कुमवर्गळ्, वाऩम् - परमपदत्तै, आळवे - आळुगैक्कु, वल्लर् - समर्थर्।

विश्वास-प्रस्तुतिः

५’’ऎट्ट्-ऎऴुत्तुम् वारम्+++(→अभीक्ष्णम्)+++ आगव् ओदुवार्गळ्
वल्लर् वाऩम् आळवेय्’’(तिरुच्-छन्दविरुत्तम् ७८)

ऎऩ्ऱुम्,

नीलमेघः (सं)

“अष्टाक्षर-(सतता)म्नायिनः शक्ताः
परमं व्योम पालयितुम्”

इति,

English

“Those who constantly delight in the mantra with eight syllables
and utter it become capable of ruling over Vaikuṇṭha”,

Español

“Aquellos que constantemente se deleitan en el mantra con ocho sílabas
y pronunciado se vuelve capaz de gobernar sobre Vaikuṇṭha “,

मूलम्

५’’ऎट्टॆऴुत्तुम् वारमाग वोदु वार्गळ् वल्लर् वाऩमाळवेय्’’(तिरुच्-छन्दविरुत्तम् ७८) ऎऩ्ऱुम्,

४२तमाहोबिल-यतिः

वारमाग वोदुवर्गळ् - अष्टसहस्रादिगणनायुक्तमाग जबिप्पवर्गळ्,

विश्वास-प्रस्तुतिः

६’’नाडु नगरमु+++(म्)+++ नऩ्ग् अऱिय
नमो नारायणायव्’’(तिरुप्पल्लाण्डु ४)

ऎऩ्ऱुम्

नीलमेघः (सं)

“ग्रामा नगराणि च यथा सम्यग् जानीयुस्
तथा नमो नारायणाय”

इति,

English

“You were devotees that sang the name of the Lord
saying “Namo Nārāyanāya”
so that country and town might understand”

Español

Fuiste devotos que cantaban el nombre del Señor diciendo “namo nārāyanāya”
para que ese país y la ciudad puedan entender "

मूलम्

६’’नाडु नगरमुनऩ्गऱिय नमो नारायणायव्’’(तिरुप्पल्लाण्डु ४) ऎऩ्ऱुम्

४२तमाहोबिल-यतिः

नाडु नगरमुमिति । नाडु - पामरर्, नगरम् - परीक्षगर्, नऩ्गऱिय - सार्थमागवऱिय, नल्वगैयाल् - प्रयोजनान्तरप्रसक्तियिऩ्ऱिक्के।

विश्वास-प्रस्तुतिः

७’’नल्-वगैयाल्
नमो नारायणाव्’’(तिरुप्पल्लाण्डु ११)

ऎऩ्ऱुम्

नीलमेघः (सं)

“समीचीन-प्रकारेण नमो नारायण”

इति च

English

and

“By uttering the holy name Namo Nārāyaṇāya in the proper way
(i.e.) without seeking any material gain”

etc, etc.

Español

y

“Al pronunciar el santo nombre namo nārāyaṇāya de la manera correcta
(es decir) sin buscar ganancia de material “,

etc., etc.

मूलम्

७’’नल्वगैयाल् नमो नारायणाव्’’(तिरुप्पल्लाण्डु ११) ऎऩ्ऱुम्

विश्वास-प्रस्तुतिः

इत् तिरुमन्त्रत्तैये विरुम्बिप्+++(=काङ्क्ष्य →स्तुत्वा)+++ पोन्दार्गळ्।

नीलमेघः (सं)

इमं श्रीमन्त्रम् एव आहत्य आवर्तन्त ।

English

sing its praise with delight.

Español

Canta su alabanza con deleite.

मूलम्

इत् तिरुमन्त्रत्तैये विरुम्बिप् पोन्दार्गळ्।

ऋषि-स्तुतिः

विश्वास-प्रस्तुतिः

ऋषिगळुम्

‘‘बहवो हि महात्मानो
मुनयस् सनकादयः ।
अष्टाक्षरं समाश्रित्य
ते जग्मुर् वैष्णवं पदम्॥’’
(नारदीयम् १-१६),

नीलमेघः (सं)

ऋषयो ऽपि,

‘‘बहवो हि महात्मानो
मुनयस् सनकादयः ।
अष्टाक्षरं समाश्रित्य
ते जग्मुर् वैष्णवं पदम्॥’’
(नारदीयम् १-१६),

English

The seers (rishis) too, as follows:-

“Many were the great seers like Sanaka who attained the abode of Viṣṇu
by uttering the Aṣṭākṣara”,

Español

Los videntes (Rishis) también lo siguiente:-

“Muchos fueron los grandes videntes como Sanaka que alcanzaron la morada de Viṣṇu
Al pronunciar el aṣṭākṣara “,

मूलम्

ऋषिकळुम् ‘‘बहवो हि महात्मानो मुनयस्सनकादयः । अष्टाक्षरं समाश्रित्य ते जग्मुर्वैष्णवं पदम्’’(नारदीयम् १-१६),

४२तमाहोबिल-यतिः

इप्पडि इत् तिरुमन्त्रत्तैये ऋषिकळुमादरिरित्तार्गळॆऩ्गिऱार् ऋषिकळुमित्यादि ।

विश्वास-प्रस्तुतिः

‘‘यथा सर्वेषु देवेषु
नास्ति नारायणात् परः ।
तथा सर्वेषु मन्त्रेषु
नास्ति चाष्टाक्षरात् परः॥’’
(नारदीयम् १-४२),

नीलमेघः (सं)

‘‘यथा सर्वेषु देवेषु
नास्ति नारायणात् परः ।
तथा सर्वेषु मन्त्रेषु
नास्ति चाष्टाक्षरात् परः॥’’
(नारदीयम् १-४२),

English

“Just as among the deities
there is no one superior to Nārāyaṇa,
there is, among the mantras,
no mantra superior to the Aṣṭākṣara”;

Español

“Al igual que entre las deidades
no hay nadie superior a nārāyaṇa,
Hay, entre los mantras,
Ningún mantra superior al Aṣṭākṣara “;

मूलम्

‘‘यथा सर्वेषु देवेषु नास्ति नारायणात्परः । तथा सर्वेषु मन्त्रेषु नास्ति चाष्टाक्षरात्परः’(नारदीयम् १-४२)’,

विश्वास-प्रस्तुतिः

‘‘भूत्वोर्ध्व-बाहुर् अत्राद्य
सत्य-पूर्वं ब्रवीमि वः ।
हे पुत्र-शिष्याश् शृणुत
न मन्त्रो ऽष्टाक्षरात् परः ॥

नीलमेघः (सं)

‘‘भूत्वोर्ध्व-बाहुर् अत्राद्य
सत्य-पूर्वं ब्रवीमि वः ।
हे पुत्र-शिष्याश् शृणुत
न मन्त्रो ऽष्टाक्षरात् परः ॥

English

“Raising my hand and swearing that it is true,
I declare this to you!
O my children and my disciples, listen.
There is no mantra superior to the mantra of eight syllables.

Español

Levantando mi mano y jurando que es verdad
¡Te declaro esto!
Oh mis hijos y mis discípulos, escucha.
No hay mantra superior al mantra de ocho sílabas.

मूलम्

‘‘भूत्वोर्द्ध्वबाहुरत्राद्य सत्यपूर्वं ब्रवीमि वः । हे पुत्रशिष्याश्शृणुत न मन्त्रोऽष्टाक्षरात्परः ॥

विश्वास-प्रस्तुतिः

तद्-अर्चनपरो नित्यं
तद्-भक्तस् तन् नमस् कुरु
तद्-भक्ता न विनश्यन्ति
ह्य् अष्टाक्षर-परायणाः॥’’
(नरसिंहपुराणम् १८-३२)

नीलमेघः (सं)

तद्-अर्चनपरो नित्यं
तद्-भक्तस् तन् नमस् कुरु
तद्-भक्ता न विनश्यन्ति
ह्य् अष्टाक्षर-परायणाः॥’’
(नरसिंहपुराणम् १८-३२)

English

Adore Bhagavān with it always.
Show your devotion to Him with it,
and worship Him with it.
Those who show their devotion to Him by looking upon this mantra as supreme
will never perish (i. e. will not be in Samsāra.)”

Español

Adore bhagavān con él siempre.
Muestra tu devoción a él con él
y adorarlo con eso.
Aquellos que muestran su devoción a él mirando a este mantra como supremo
nunca perecerá (es decir, no estará en Samsāra.) "

मूलम्

तदर्चनपरो नित्यं तद्भक्तस्तन्नमस्कुरु । तद्भक्ता न विनश्यन्ति ह्यष्टाक्षरपरायणाः’’(नरसिंहपुराणम् १८-३२)

विश्वास-प्रस्तुतिः

‘‘आसीना वा शयाना वा
तिष्ठन्तो यत्र कुत्र वा ।
नमो नारायणायेति
मन्त्रैक-शरणा वयम्’’
(नारदीयम्)

ऎऩ्ऱार्गळ्।

नीलमेघः (सं)

‘‘आसीना वा शयाना वा
तिष्ठन्तो यत्र कुत्र वा ।
नमो नारायणायेति
मन्त्रैक-शरणा वयम्’’
(नारदीयम्)

इत्य् ऊचुः ।

English

and

“Sitting, or lying down, or standing anywhere, we have adopted only the mantra, Namo Nārāyanāya as our upāya.”

have declared (the above).

Español

y

Sentado, o acostado o parado en cualquier lugar, hemos adoptado solo el mantra, Namo nārāyanāya como nuestro upāya”.

han declarado (lo anterior).

मूलम्

‘‘आसीना वा शयाना वा तिष्ठन्तो यत्र कुत्र वा । नमो नारायणायेति मन्त्रैकशरणा वयम्’’(नारदीयम्) ऎऩ्ऱार्गळ्।

उपदेशैतिह्यम्

विश्वास-प्रस्तुतिः

इत् तिरुमन्त्रत्तै सर्वेश्वरऩ्
श्री-नारद-भगवाऩैय् इट्टु
श्रीपुण्डरीकऩुक्क् उपदेशिप्पिक्क
अवऩुम् इत्तैये परम-हितम् आगक् केट्ट बडियाले

नीलमेघः (सं)

इमं श्रीमन्त्रं सर्वेश्वरेण श्रीनारद-भगवद्-द्वारा
श्रीपुण्डरीकायोपदिष्टवति सति,
सो ऽप्य् अस्य परम-हितत्वेन श्रवणात्,

English

The Supreme Ruler had this mantra taught to Puṇḍarīka by Nārada ;
he received it as his supreme good;

Español

El gobernante supremo tenía este mantra enseñado a Puṇḍarīka por Nārada;
Lo recibió como su bien supremo;

मूलम्

इत् तिरुमन्त्रत्तै सर्वेश्वरऩ् श्रीनारदभगवाऩैयिट्टु श्रीपुण्डरीकऩुक्कुपदेशिप्पिक्क अवऩुमित्तैये परमहितमागक् केट्टबडियाले

४२तमाहोबिल-यतिः

‘‘बहवो हि महात्मानो
मुनयस् सनकादयः ।
अष्टाक्षरं समाश्रित्य
ते जग्मुर् वैष्णवं पदम्॥’’

ऎऩ्गिऱ श्लोकत्तिल्
अनेगम् पेर्गळ् अष्टाक्षरत्तै आश्रयित्तु मोक्षत्तिऱ्कुप् पोऩार्गळ् ऎऩ्ऱु सॊल्लियिरुप्पदै पुण्डरीकवृत्तान्तत्ताले मूदलिप्पिक्किऱार् इत् तिरुमन्त्रत्तै इत्यादिना मुक्तऩाऩाऩ् इत्यन्तेन ।

विश्वास-प्रस्तुतिः

‘‘पुण्डरीकोऽपि धर्मात्मा
नारायण-परायणः ।
नमो नारायणायेति
मन्त्रम् अष्टाक्षरं जपन्॥’’
(इतिहास-समुच्चयः ३३-१३०)

इत्यादिगळिऱ् सॊल्लुगिऱबडिये

नीलमेघः (सं)

‘‘पुण्डरीकोऽपि धर्मात्मा
नारायण-परायणः ।
नमो नारायणायेति
मन्त्रम् अष्टाक्षरं जपन्॥’’
(इतिहास-समुच्चयः ३३-१३०)

इत्य्-आद्य्-उक्त-रीत्या

English

and as stated in the śloka -

" Puṇḍarīka, whose mind was ever bent on dharma,
understood that, of all things to be attained,
Nārāyaṇa was the highest
and attained mukti by uttering the mantra with eight syllables : Namo Nārāyaṇāya”.

Español

y como se indica en el Śloka -

“Puṇḍarīka, cuya mente siempre se inclinó en el dharma,
entendió que, de todas las cosas a alcanzar,
Nārāyaṇa fue el más alto
y alcanzó Mukti pronunciando el mantra con ocho sílabas: Namo nārāyaṇāya “.

मूलम्

‘‘पुण्डरीकोऽपि धर्मात्मा नारायणपरायणः । नमो नारायणायेति मन्त्रमष्टाक्षरं जपन्॥’’(इतिहास-समुच्चयः ३३-१३०) इत्यादिगळिऱ् सॊल्लुगिऱबडिये

विश्वास-प्रस्तुतिः

इम्-मन्त्र-निष्ठऩ् आय् मुक्तऩ् आऩाऩ्।

नीलमेघः (सं)

एतन्-मन्त्र-निष्ठो मुक्तो बभूव ।

English

He practised this mantra and obtained release from saṁsāra.

Español

Practicó este mantra y obtuvo la liberación de Saṁsāra.

मूलम्

इम्मन्त्रनिष्ठऩाय् मुक्तऩाऩाऩ्।

विश्वास-प्रस्तुतिः

इम्-मन्त्रत्तैत् तिरु-मङ्गैय्-आऴ्वारुक्कु
सर्वेश्वरऩ् ताऩेय् उपदेशित्ताऩ्।

नीलमेघः (सं)

इमं मन्त्रं श्रीपरकालाय दिव्यसूरये
सर्वेश्वरः स्वयम् एव उपदिदेश ।

English

The supreme Ruler, Himself, initiated Tirumaṅgai Alvar into this mantra.

Español

El gobernante supremo, él mismo, inició Tirumaṅgai Alvar en este mantra.

मूलम्

इम्मन्त्रत्तैत् तिरुमङ्गैयाऴ्वारुक्कु सर्वेश्वरऩ् ताऩेयुपदेशित्ताऩ्।

४२तमाहोबिल-यतिः

सर्वेश्वरऩ् नारदादिमुखत्ताले इम्मन्त्रत्तैयुपदेशित्तदु मात्तिरम् इऩ्ऱिक्के
तिरुमङ्गैयाऴ्वारुक्कुत् तामे साक्षात्त् आगवुम् उपदेशित्ताऩ्

ऎऩ्गिऱार् इम् मन्त्रत्तै इत्यादिना ।