०४ न सर्व-दुःख-निवृत्तिः, भाग्यातिशयः

शङ्का

विश्वास-प्रस्तुतिः

THE PURPOSE OF IŚVARA IN MAKING THE PRAPANNA SUFFER:

मूलम्

El propósito de Iśvara al hacer que la Prapanna sufra:

विश्वास-प्रस्तुतिः

इव्व्-अर्थम् तत्त्वम् आगिल्
प्रारब्ध-कर्म-विशेषम् आय्क् कॊण्डु वरुगिऱ दुःखङ्गळुम्
दुःख-कारणङ्गळ् आऩ कर्मङ्गळिऩ्-उडैय आर्जनमुङ् गऴिय वेण्डावो;

नीलमेघः (सं)

अस्यार्थस्य तात्त्विकत्वे,
प्रारब्ध-कर्म-विशेष-फल-रूपेण जायमानानां दुःखानां, दुःख-कारणी-भूत-कर्मार्जनस्य च निवृत्त्या भवितव्यं किल॥

English

“If this is the real meaning,
should not the sufferings which are seen in the actual life of a prapanna as the result of prārabdha karma
and the performance of actions which would result in further suffering-
should not these sufferings cease (at once)?

Español

“Si este es el significado real,
¿No deberían los sufrimientos que se ven en la vida real de una Prapanna como resultado de Prārabdha Karma y el desempeño de acciones que resultarían en un mayor sufrimiento- No deberían cesar estos sufrimientos (a la vez)?

मूलम्

इव्वर्थम् तत्त्वमागिल् प्रारब्धकर्मविशेषमाय्क् कॊण्डु वरुगिऱ दुःखङ्गळुम् दुःखकारणङ्गळाऩ कर्मङ्गळिऩुडैय आर्जनमुङ् गऴियवेण्डावो;

४२तमाहोबिल-यतिः

इदिल् पूर्वपक्षियिऩ् शङ्गैयैक् काट्टुगिऱार् इव्वर्थम् तत्त्वमागिलित्यादिना ।

विश्वास-प्रस्तुतिः

आर्तऩ् आय् पुरुषऩ् अर्थिक्कक्
+++(भगवान्)+++ कॊडुक्क वेणुम्

ऎऩ्ऩिल्
आनुषङ्गिकम् आऩ
पङ्क्ति-पावनत्वादिगळैप् पोले अनभिसंहितङ्गळैयुङ् कूड
हितैषिय् आऩ ईश्वरऩ्
ताऩे कॊडुक्कत्
तट्ट् ऎऩ्?;

नीलमेघः (सं)

आर्तेन सता पुरुषेणार्थितत्वे एव दातव्यम्

इति चेत् — आनुषङ्गिकानां
पङ्क्ति-पावनत्वादिनाम् इव अनभिसंहितानाम् अपि
हितैषिणेश्वरेण दाने कः प्रतिबन्धः?

English

If it is said that

the Lord will grant the cessation of these (sufferings)
only if He is prayed to for it by the sufferer,

the question arises,

“Why does not Iśvara, who is the well-wisher of all (living beings),
grant, of His own accord,
the cessation of these connected sufferings also,
in the same way as prapatti grants, incidentally,
such things as the ability to purify those who are in one’s society?

Español

Si se dice que

El Señor otorgará el cese de estos (sufrimientos)
Solo si el sufrente lo reza,

surge la pregunta,

“¿Por qué no iśvara, que es el bien-amado de todos los (seres vivos),
da, por su propia cuenta,
por cierto,
Cosas como la capacidad de purificar a los que están en la sociedad de uno?

मूलम्

आर्तऩाय् पुरुषऩर्थिक्कक् कॊडुक्क वेणुमॆऩ्ऩिल् आनुषङ्गिकमाऩ पङ्क्तिपावनत्वादिगळैप्पोले अनभिसंहितङ्गळैयुङ्गूड हितैषियाऩ ईश्वरऩ् ताऩे कॊडुक्कत् तट्टॆऩ्;

४२तमाहोबिल-यतिः

इन्द शङ्गामध्यत्तिल् सिद्धान्तरीत्या ओर् शङ्गै पण्णुगिऱार् आर्तऩाय् पुरुषऩर्थिक्कक् कॊडुक्कवेणु मॆऩ्ऩिलिति । देहावसानत्तिल् मोक्षत्तैक् कोलिऩ दृप्तप्रपन्नऩ् देहावसानत्तिऱ्कुळ् प्रारब्धकर्मविशेषफलमाग वरुम् दुःखङ्गळुडैयवुम् पाबङ्गळुडैयवुम् निवृत्तियै आर्तियोडु यासिक्कामैयालदु वारादॆऩ्ऱभिप्रायम्। इदऱ्कु पूर्वपक्षी समाधानम् सॊल्लुगिऱार् आनुषङ्गिकमाऩ इत्यादिना । आनुषङ्गिकम् - उद्दिष्टप्रधानफलव्यतिरिक्तमाऩ अवान्तरफलम्। अनभिसंहितङ्गळैयुम् - अप्रार्थितङ्गळाऩ दुःखनिवृत्त्यादिगळैयुम्, कॊडुक्कत् तट्टॆऩ् - कॊडुप्पदऱ्कु प्रतिबन्धकमॆऩ्ऩॆऩ्ऱबडि।

विश्वास-प्रस्तुतिः

इप्पडि सॆय्यक् काणामैयाल्

शोक-विषयम् आऩ अंशम् ऎल्लाम् निश्शेषमाग प्रपत्तियाले कऴियुम्

ऎऩ्ऱव् इडम् +++(चरम-श्लोकादौ)+++
प्रपत्ति-प्रभावातिशयत्तैप् पऱ्ऱ स्तुति पण्णिऩ बडिय्

नीलमेघः (सं)

एवं-करणस्यादर्शनात्

शोक-विषया अंशाः सर्वे ऽपि निःशेषं प्रपत्त्या नश्येयुर्

इत्य् एतत् प्रपत्ति-प्रभावातिशय-विषयकं स्तुति-मात्रम्

English

We do not see Iśvara doing this.
Therefore what is said (in the carama śloka) about all grief disappearing
should be taken as not literally true,
but as (exaggerated) praise of the potency of prapatti”.

Español

No vemos a Iśvara haciendo esto.
Por lo tanto, lo que se dice (en el Carama Śloka) sobre todo el dolor desapareciendo
debe tomarse como no literalmente cierto,
pero como elogios (exagerados) de la potencia de Prapatti “.

मूलम्

इप्पडि सॆय्यक् काणामैयाल् शोकविषयमाऩ अंशमॆल्लाम् निश्शेषमाग प्रपत्तियाले कऴियुमॆऩ्ऱविडम् प्रपत्तिप्रभावातिशयत्तैप्पऱ्ऱ स्तुतिपण्णिऩबडिय्

४२तमाहोबिल-यतिः

प्रभावातिशयत्तैप्पऱ्ऱ स्तुति पण्णिऩबडियॆऩ्ऱु इति । वास्तवमागवे प्रपत्ति प्रारब्धनाशकमागिल् प्रपत्त्युत्तरम् प्रारब्धफलङ्गळाऩ दुःखादिगळ् वरक्कूडादागैयालुम् प्रपन्नर्गळुक्कुम् प्रपत्त्युत्तरकालम् प्रायिकमाग दुःखादिगळ् वरक्काण्गैयालुम् प्रपत्तिक्कु प्रारब्धनाशकत्वत्तैच् चॊल्लुम् वसऩम् ‘‘आदित्यो यूपः’’ ऎऩ्गिऱाप्पोले प्रत्यक्षविरोधत्तै अनादरित्तुस्त्रोत्रम् पण्णिऱ्ऱॆऩ्ऱे कॊळ्ळवेण्डुमॆऩ्ऱबडि।

विश्वास-प्रस्तुतिः

ऎऩ्ऱु सिलर्
इदिऩ् प्रभावत्तै वरैय्+++(=सीमां)+++ इट्टुप् पार्प्पर्गळ्;

नीलमेघः (सं)

इति केचिद् अस्याः प्रभावं सावधिकं पश्यन्ति।

English

(In this connection) the following above question may be asked by some who minimise the power of prapatti

Español

(A este respecto) Algunos que minimizan el poder de Prapatti
pueden hacer la pregunta anterior.

मूलम्

ऎऩ्ऱु सिलर् इदिऩ् प्रभावत्तै वरैयिट्टुप्पार्प्पर्गळ्;

४२तमाहोबिल-यतिः

वरैयिट्टुप् पार्प् पर्गळ् - परिच्छेदित्तुप् पार्प्पर्गळ्।

लोके स्थापनम्

विश्वास-प्रस्तुतिः

इदुक्क् उत्तरम्;
अनुग्रह-शीलऩ् आय्
आश्रयिप्पार्क्कु प्रपत्ति-वाक्योच्चारण-प्रारम्भत्तिले
कडुग मोक्षम् कॊडुक्क त्वरिक्किऱ ईश्वरऩ्
इवऩ्-उडैय नसैयाले+++(=लोभतः)+++
सिऱिदु कालम् इङ्गे वैक्क

नीलमेघः (सं)

तयोर् उत्तरं यथा —
अनुग्रह-शीलः, आश्रितानां प्रपत्ति-वाक्योच्चारण-प्रारम्भे
झटिति मोक्ष-प्रदानार्थं त्वरमाण ईश्वरः
एतदीयेच्छानुसारेण किञ्चित् कालम् अत्र स्थापयितुम् इच्छति।

English

The answer to this question is as follows:-
Iśvara is always inclined to bestow His grace.
He is eager to confer mokṣa on those who seek His protection
even at (the time of) the beginning of uttering the sentence which states prapatti.
But owing to the man’s desire,
the Lord agrees to keep him here (in this world), for some time longer.

Español

La respuesta a esta pregunta es la siguiente:-
Iśvara siempre está inclinado a otorgar su gracia.
Está ansioso por conferir a Mokṣa a quienes buscan su protección.
Incluso en (el momento de) el comienzo de pronunciar la oración que establece Prapatti.
Pero debido al deseo del hombre,
El Señor acepta mantenerlo aquí (en este mundo), durante algún tiempo más.

मूलम्

इदुक्कुत्तरम्;
अनुग्रहशीलऩाय् आश्रयिप्पार्क्कु प्रपत्तिवाक्योच्चारणप्रारंभत्तिले कडुग मोक्षम् कॊडुक्कत्वरिक्किऱ ईश्वरऩ् इवऩुडैय नसैयाले सिऱिदु कालमिङ्गे वैक्क

४२तमाहोबिल-यतिः

इदुक्कुत्तरमिति । सॊल्लुगिऱोमिति शेषः । मोक्षङ्गॊडुक्क त्वरिक्किऱ ईश्वरऩिदि ।

दुःख-दानम्

विश्वास-प्रस्तुतिः

इसैन्दव् अळविले
इव्व्-इडत्तिल्-उळ्ळ सिऱ्ऱ्-इऩ्बङ्गळै
दुःख-प्रसङ्ग-रहितम् आग अनुभविप्पिक्कुम् आगिल्
इवऩुक्क् इन्-नसैय् ऒरुक् कालुम् माळादु+++(=न नश्यति)+++।

नीलमेघः (सं)

सत्य् एवम्,
अत्रत्यानि क्षुद्र-सुखानि दुःख-प्रसङ्ग-रहितान्य् अनुभावयेच् चेत्,
अस्येयम् आशा कदाचिद् अपि नोपरमेत;

English

If he enjoys the inferior pleasures of life without any pain (or sorrow or suffering),
his desire will never disappear.

Español

Si disfruta de los placeres inferiores de la vida sin ningún dolor (o tristeza o sufrimiento),
Su deseo nunca desaparecerá.

मूलम्

इसैन्द वळविले इव्विडत्तिलुळ्ळ सिऱ्ऱिऩ्बङ्गळै दुःखप्रसङ्गरहितमाग अनुभविप्पिक्कुमागिल् इवऩुक्किन्नसै यॊरुक्कालुम् माळादु।

४२तमाहोबिल-यतिः

विण्णुलगम् तरुवाऩाय् विरैगिऩ्ऱाऩ् ऎऩ्ऱबडि इत्यादिः ।
इङ्गे वैक्क विसैन्द वळविले - तमक्कु त्वरैयिरुन्दालुम् प्रपित्सुविऩुडैय नसैयै यनुसरित्तु अवऩै इन्द लीलाविभूतियिल् सिऱिदु कालम् वैक्क इसैन्दबोदु, सिऱ्ऱिऩ्बङ्गळै - शब्दादिगळाऩ अल्बसुखङ्गळै,

विश्वास-प्रस्तुतिः

भगवद्-अनुभवत्तिल् भोग्यता-बुद्धियुम् कॊऴुन्दु+++(=पल्लवं)+++ विट्टु वारादु+++(=न विस्तृणाति)+++।

नीलमेघः (सं)

भगवद्-अनुभवे भोग्यता-बुद्धिर् अपि पल्लविता न स्यात्।

English

Nor will the assurance that
“the realisation of the Lord” is truly enjoyable
grow in him.

Español

Tampoco crece en él la seguridad de que
“la realización del Señor” sea realmente agradable.

मूलम्

भगवदनुभवत्तिल् भोग्यताबुद्धियुम् कॊऴुन्दुविट्टु वारादु।

४२तमाहोबिल-यतिः

कॊऴुन्दु विट्टु वारादु - अभिवृद्धमागादु।

विश्वास-प्रस्तुतिः

आगैयाल्

३‘‘यस्यानुग्रहम् इच्छामि
धनं तस्य हराम्य् अहम् ।
बान्धवैश् च वियोगेन
सदा भवति दुःखितः ॥

नीलमेघः (सं)

अतः

३‘‘यस्यानुग्रहम् इच्छामि
धनं तस्य हराम्य् अहम् ।
बान्धवैश् च वियोगेन
सदा भवति दुःखितः ॥

English

Therefore as has been said in the following ślokas:

“He to whom I want to show favour -
his wealth I take away from him.
Then his relatives forsake him.
So he is ever full of sorrow or pain.

Español

Por lo tanto, como se ha dicho en los siguientes Ślokas:

“El que quiero mostrar el favor -
Su riqueza le quito.
Entonces sus familiares lo abandonan.
Así que siempre está lleno de tristeza o dolor.

मूलम्

आगैयाल् ३‘‘यस्यानुग्रहमिच्छामि धनं तस्य हराम्यहम् । बान्धवैश्च वियोगेन सदा भवति दुःखितः ॥

४२तमाहोबिल-यतिः

आगैयालिति । दुःखसबन्धमिऩ्ऱिक्के भोगप्रदानम् पण्णुवदु हिदैषियाऩ भगवाऩुक्कु उचितमिल्ला मैयालॆऩ्ऱबडि।

विश्वास-प्रस्तुतिः

तेन दुःखेन संतप्तो
यदि मां न परित्यजेत्
तं प्रसादं करिष्यामि
यस् सुरैर् अपि दुर्लभः॥’’
(भागवतम्)

ऎऩ्गिऱ बडिगळिले

नीलमेघः (सं)

तेन दुःखेन संतप्तो
यदि मां न परित्यजेत्
तं प्रसादं करिष्यामि
यस् सुरैर् अपि दुर्लभः॥’’
(भागवतम्)

इत्य्-उक्त-रीत्या

विषयः

भक्तिः, दुःखम्, उल्लासः

विश्वास-टिप्पनी

प्रसिद्ध-पाठे नास्ति - भाग. १०-८८-०८ इत्यस्मात् परं क्वचित् पठ्यतय् इति श्रूयते।

English

If the man who suffers in this way continues to cling to me,
I show him that grace
which even the gods cannot obtain”;

(as has been said in these ślokas),

Español

Si el hombre que sufre de esta manera continúa aferrado a mí,
Le muestro esa gracia
que incluso los dioses no pueden obtener “;

(como se ha dicho en estos Ślokas),

मूलम्

तेन दुःखेन संतप्तो यदि मां न परित्यजेत् । तं प्रसादं करिष्यामि यस्सुरैरपि दुर्लभः’’(भागवतम्) ऎऩ्गिऱबडिगळिले

४२तमाहोबिल-यतिः

तं प्रसादं करिष्यामि

ऎऩ्बदऱ्कु मुऩ् “तादृश-पुरुष-विषयत्तिल्” ऎऩ्ऱु कूट्टुवदु।

विश्वास-प्रस्तुतिः

दुःखादिगळुक्कुक् कारणम् आऩ प्रारब्ध-कर्म-विशेषत्तै
सन्निहितम् आऩ कशादिगळैप् पोले
तुणैय् आगक् कॊण्डु पित्रादिगळैप् पोले
शिक्षकऩाऩ ईश्वरऩ् +++(5)+++

सिल कठिन-प्रकृतिगळुक्कुप् पण्णुगिऱ अनुग्रह-विशेषम् इद्

ऎऩ्ऱ् अनुसन्धिक्कै उचितम्।

नीलमेघः (सं)

[[P356]]
दुःखादि-कारण-भूतान् प्रारब्ध-कर्म-विशेषान्
सन्निहित-कशादीन् इव
सहकारित्वेन स्वी-कृत्य पित्रादिभिर् इव
शिक्षकेणेश्वरेण

केषांचित कठिन-प्रकृतीनां विषये
क्रियमाणोऽनुग्रह-विशेषो ऽयम्

इत्य् अनुसन्धातुम् उचितम् ।

English

Iśvara avails Himself of those karmas
which have begun to yield their fruit (prārabdha)
and which are the cause of these sufferings and punishes these men of hard hearts
in order to correct them as a father and the like would (do in the case of such as their sons) with a whip at hand.
It is therefore proper to consider such punishments as special favours.

Español

Iśvara se aprovecha de esos karmas
que han comenzado a producir su fruto (Prārabdha)
y cuáles son la causa de estos sufrimientos y castigan a estos hombres de corazones duros
Para corregirlos como padre y similares (lo haría en el caso de sus hijos) con un látigo a mano.
Por lo tanto, es apropiado considerar tales castigos como favores especiales.

मूलम्

दुःखादिगळुक्कुक् कारणमाऩ प्रारब्धकर्मविशेषत्तै सन्निहितमाऩ कशादिगळैप्पोले तुणैयागक्कॊण्डु पित्रादिगळैप्पोले शिक्षकऩाऩ ईश्वरऩ् सिल कठिनप्रकृतिकळुक्कुप्पण्णुगिऱ अनुग्रहविशेषमिदॆऩ्ऱनुसन्धिक्कै उचितम्।

४२तमाहोबिल-यतिः

इदु –
अभ्युपगतान्तर्गतम् आऩ सिल प्रारब्धांशत्तैप् पोक्कामै,
अनुग्रहविशेषमॆऩ्ऱ अनुसन्धिक्कै उचितम् ऎऩ्ऱ् अन्वयिप्पदु।

विश्वास-प्रस्तुतिः

ऒरु व्याधि-विशेषत्तैय्

+++(अयं व्याधिर् युष्मासु)+++ उण्डोव् ऎऩ्ऱु

राजा केट्क

अवरुम् ऒरु उपाध्यायर् उण्ड्

ऎऩ्ऱु भट्टर् अरुळिच्चॆय्दार्। +++(4)+++

नीलमेघः (सं)

कस्यचिद् व्याधि-विशेषस्य विषये,

किम् अयम् +++(व्याधिर् युष्मासु)+++ अस्ति

इति राज्ञि पृष्टवति सति,

सोऽपि कश्चिद् उपाध्यायो ऽस्ति

इति भट्टा अनुजगृहुः । +++(4)+++

English

When the king asked whether a disease could be (helpful),
Bhattar replied that even a disease could be a teacher for us.

Español

Cuando el rey preguntó si una enfermedad podría ser (útil),
Bhattar respondió que incluso una enfermedad podría ser un maestro para nosotros.

मूलम्

ऒरु व्याधिविशेषत्तै युण्डोवॆऩ्ऱु राजा केट्क अवरुमॊरु उपाद्ध्यायरुण्डॆऩ्ऱु भट्टररुळिच्चॆय्दार्।

४२तमाहोबिल-यतिः

दुःखङ्गळ् शिक्षाविशेषङ्गळागैयाल् हिदङ्गळॆऩ्बदिल् ओर् ऐदिह्यमरुळिच् चॆय्गिऱार् ऒरु व्याधिविशेषत्तै इत्यादिना ।

ऒरु राजा ऒरु व्याधिविशेषत्तै निर्देशित्तु
इदु देवरीरुक्क् उण्डोव् ऎऩ्ऱु भट्टरैक् केट्क,

अवरुम् ऒरुव् उपाध्यायर् उण्ड्

ऎऩ्ऱु भट्टर् अरुळिच् चॆय्दार्

ऎऩ्बदु ऐतिह्य-वार्त्तै।
सिऱ्ऱ् इऩ्बत्तै अदिगमागआसैप्पडविडादबडि शिक्षकमागैयाल् व्याधियुम् उपाध्यायर् ऎऩ्ऱु करुत्तु।

विश्वास-प्रस्तुतिः

आयुस्सु वळर्क्कव्+++(=वर्धनं)+++ ऒण्णाद बडि
नियतायुस्स् आऩ् अवऩुक्कु
उळ्ळत्तिल् उद्वेगम् पिऱक्कैक्क् आगवुम्

अनियतायुस्सुक्कळुक्क् आयुष्-कामीयङ्गळैय् इट्टु वळर्क्क+++(=वर्धनं)+++
निऩैयामैक्कुम् आग

दुःखादिगळ्+++(←भयादयोऽपि)+++ इवऩुक्क् उपाध्यायर्गळ्।+++(5)+++

नीलमेघः (सं)

आयुर् यथा न वर्धनीयं स्यात्
तथा ऽनियतायुषो जीवन-काल एवोद्वेग-जननार्थम्

अनियतायुषाम् आयुष्कामीयादिभिर् वर्धनेच्छाया अभावार्थं च

दुःखादयो+++(←भयादयोऽपि)+++ ऽस्योपाध्याया भवन्ति । +++(5)+++

English

Sufferings are teachers to the prapanna, because,
if his term of life is already unalterably fixed,
they would create repentance in the mind

and if his term of life could be extended,
they would teach him not to desire extension of life.

Español

Los sufrimientos son maestros para la Prapanna, porque,
Si su término de vida ya está inalterablemente fijo,
crearían arrepentimiento en la mente

y si su término de vida pudiera extenderse,
Le enseñarían a no desear la extensión de la vida.

मूलम्

आयुस्सु वळर्क्कवॊण् णादबडि नियतायुस्साऩवऩुक्कु उळ्ळत्तिलुद्वेगम् पिऱक्कैक्कागवुम्अनियतायुस्सुक्कळुक्कायुष्कामीयङ्गळैयिट्टु वळर्क्क निऩैयामैक्कुमाग दुःखादिगळिवऩुक्कुपाद्ध्यायर्गळ्।

४२तमाहोबिल-यतिः

व्याधि सिऱ्ऱिऩ्बत्तिऩ् आसैयैत् तडुक्कैयालदै उपाध्यायरॆऩ्ऱु सॊल्ललामागिलुम् प्रपन्नऩुक्कु उत्तरकालत्तिल् वरुम् दुःखङ्गळ् उपाध्यायर्गळागक् कूडुमोवॆऩ्ऩवरुळिच् चॆय्गिऱार् आयुस्सु वळर्क्कवॊण्णादबडि इत्यादिना ।

नियतेत्यादि । मनुष्यर्गळ् नियतायुस्सुक्कळॆऩ्ऱुम् अनियतायुस्सुक्कळॆऩ्ऱु इरुवगैप्पट्टवर्गळ्। अदिल् नियतायुस्सुक्कळ् आयुष्यहोमादिगळालुम् वळर्क्कमुडियादबडि ज्योतिषर्गळाल् इव्वळवे इवऩुक्कु आयुस्सॆऩ्ऱु सॊल्लप्पट्ट आयुस्सैयुडैयवर्गळ्। अनियतायुस्सुक्कळावार्, आयुष्कामेष्ट्यादिगळैप् पण्णिऩाल् वळरुमा युस्सैयुडैयवर्गळ्। अदावदु इवऩुक्कु इरुबदावदु वयदिल् गण्डम्; आयुष्यहोमादिगळाले अन्द गण्डम् तप्पिऩाल् नाऱ्पदावदु वयदिल् गण्डम्; अदुवुम् शान्त्यादिगळाले तप्पिऩाल् ऐम्बत्तैन्दिल् गण्डम् ऎऩ्ऱु ज्योतिषर्गळ् सॊऩ्ऩाल्, अवर्गळ् सॊऩ्ऩबडि आयुष्कामेष्ट्यादिगळाले वळर्न्दुवरुमायुस् सैयुडैयवर्। अदिल् आयुष्कामीयङ्गळालुम् वळर्क्कमुडियाद नियतायुस्सुक्कळुक्कु इन्द आयुस्सुक्कुळ्ळेये उद्वेगम् पिऱक्कैक्कुम्, अदावदु भीतिपिऱक्कैक्कुम्, मऱ्ऱ अनियतायुस्सुक्कळ् आयुस्सै वळर्क्क निऩैयामैक्क् आगवुम् ऎऩ्गै।

दुःखादिगळिवऩुक्कु उपाध्यायर्गळिति ।
व्याधि-पोले दुःखादिगळुम्
आयुर्-अभिवृद्ध्य्-आदिगळिल् आसैप्-पडविडाद बडि शिक्षकङ्गळागैयाल्
अवैगळुमुपाध्यायतुल्यङ्गळॆऩ्ऱबडि।

दुःखादिगळुमॆऩ्गिऱविडत्तिल्
आदिपदत्ताल् भयादिगळ् सॊल्लप्पडुगिऩ्ऱऩ।+++(4)+++

विश्वास-प्रस्तुतिः

इदु +++(अन्धी-कृत–कूरत्त्-)+++आऴ्वाऩ्-उळ्ळिट्टार् बक्कलिले प्रसिद्धम्। +++(4)+++

नीलमेघः (सं)

इदं +++(अन्धी-कृत–)+++श्रीकूरेश-पर्यन्तेषु प्रसिद्धम्।

English

This is well-known in such instances as Kurathalvan.

(Azhvan on losing his eye-sight did not long for his eyes again,
as they would make him look at the objects of sense-pleasures.)

Español

Esto es bien conocido en casos como Kurathalvan.

(Azhvan al perder la vista de los ojos no volvió a anhelar sus ojos,
Como lo harían mirar los objetos de las placeres sensoriales).

मूलम्

इदु आऴ्वाऩुळ्ळिट्टार्बक्कलिले प्रसिद्धम्।

४२तमाहोबिल-यतिः

दुःखादिगळैयुम् उपाध्यायर्गळाग भावित्तवर्गळ् उण्डोव्
ऎऩ्ऩव् अरुळिच्चॆय्गिऱार् इदु
आऴ्वाऩुळ्ळिट्टार् पक्कलिले प्रसिद्धमिति । इदु दुःखादिगळै युपाध्यायर्गळाग भाविक्कै। कूरत्ताऴ्वाऩ् नेत्रव्यसनत्तै उपाध्यायराग भावित्ते प्राकृतचक्षुस्सै प्रार्थिक्कामल्,

नील-मेघ-निभम् अञ्जन-पुञ्ज-
श्याम-कुन्तलम् अनन्त-शयं त्वाम् ।
अब्ज-पाणि-पदम् अम्बु-ज-नेत्रं
नेत्र-सात् कुरु करीश! सदा मे ॥ २३ ॥

ऎऩ्ऱु सदादर्शनत्तैये प्रार्थित्तार्।

विश्वास-प्रस्तुतिः

अपचारङ्गळैयुम् तत्-फलङ्गळैयुञ्
सिलर्क्कुक् काट्टि मऱैक्किऱव् इदुवुम्

’’पाम्बोड् ऒरु कूरैयिले+++(=घास-च्छदे)+++ पयिऩ्ऱाऱ्+++(=अभ्यास)+++ पोले
ताङ्गाद्+++(=असहमानम्)+++ उळ्ळन् तळ्ळुम्+++(=नुदति)+++ ऎऩ् तामरैक्-कण्णाव्’’
(पॆरियदिरुमॊऴि ११-८-३)

ऎऩ्ऱु निर्वेद-पूर्तियैक् कडुगप् पिऱप्पित्तुत्

ताऩ्+++(←ईश्वरः)+++ इसैन्द संसार-निवर्तनत्तैक्
कडुगव् इवऩैयुम् इसैविक्कैक्क्+++(=अङ्गी-कारणाय)+++ आगव् अत्तऩै।

नीलमेघः (सं)

अपचाराणां तत्-फलानां च
केषाञ्चित् प्रदर्शन-पूर्वकं तिरोधापनम् अपि,

“सर्पेण सहैकस्मिन् गृहे निवासवद्
असहमान मनश् चलेन् मम पद्म-लोचन”

इति निर्वेद-पूर्तिं झटित्य् उत्पाद्य,

+++(ईश्वर-)+++स्वेष्ट-संसार-निवर्तने
झटित्य् अस्यापीच्छोत्पादनार्थम् इत्येव ।

English

The sufferings are intended only to reveal, to some,
their offences with their consequences
and then conceal them
in order to create utter disgust,
disgust like that of Perialvar who says:—

“My mind cannot bear the thought of living in saṁsāra,
which is like living in a house in the roof of which there is a serpent,”

so that thereby they, too, might long for the release from saṁsāra
which Iśvara has made up His mind to confer on them.

Español

Los sufrimientos están destinados solo a revelar, a algunos,
sus delitos con sus consecuencias
y luego ocultarlos
Para crear un disgusto total,
asco como el de Perialvar que dice: —

“Mi mente no puede soportar la idea de vivir en Saṁsāra,
que es como vivir en una casa en el techo de la que hay una serpiente “,

para que ellos también puedan anhelar el lanzamiento de Saṁsāra
que iśvara ha decidido para consultarlos.

मूलम्

अपचारङ्गळैयुम् तत्फलङ्गळैयुञ् जिलर्क्कुक्काट्टि मऱैक् किऱविदुवुम् ’’पाम्बोडॊरु कूरैयिले पयिऩ्ऱाऱ्पोले ताङ्गा तुळ्ळन् दळ्ळुमॆऩ्दामरैक्कण्णाव्’’(पॆरियदिरुमॊऴि ११-८-३) ऎऩ्ऱु निर्वेदपूर्तियैक् कडुगप् पिऱप्पित्तुत् ताऩिसैन्द संसार निवर्तनत्तैक् कडुगविवऩैयु मिसैविक्कैक्कागवत्तऩै।

४२तमाहोबिल-यतिः

उळ्ळिट्टार् - प्रभृतिकळ्। आऩालुम् सिल प्रपन्नर्गळुक्कु बुद्धिपूर्वकापचारत्तैयुम् तत्फलत्तैयुम् उण्डु पण्णुवदु हितैषिकृत्यमामोवॆऩ्ऩ वरुळिच्चॆय्गिऱार् अपचारङ्गळैयुम् तत्फलङ्गळैयुमित्यादिना । तत्फलङ्गळैयुम् - अपचारफलमाऩ मानसक्लेश भगवदनुभवविच्छेदादिगळैयुम्, काट्टि मऱैक्किऱविदुवुम् - मिऩ्ऩॊळिबोले काट्टि क्षापणत्ताले निवृत्तिसॆय्गिऱविदुवुम्। कूरै - इरप्पु - वीडु, पयिलुगै - कूडे वसिक्कै, ताङ्गादु - धरियादु, उळ्ळम् - मऩस्सु, तळ्ळुम् - तळुम्बा- निऱ्किऱदु। ऎऩ् तामरैक्कण्णा - ऎऩ् पुण्डरीकाक्षऩे! ऎऩ्ऩैक् कडाक्षिक्क वेणुम् ऎऩ्ऱु करुत्तु।

इवऩैयुम् इसैविक्कैक्कागवत्तऩै इति । अपचार तत्फलप्रदान तन्निवृत्त्यादिगळॆल्लाम् दृप्तप्रपन्नऩाय्प् पोन्दविवऩुक्के अत्यन्तनिर्वेदजननद्वारा मोक्षप्राप्तियिल् त्वरैयैयुण्डाक्कुगैक्काग ऎऩ्ऱबडि।

विश्वास-प्रस्तुतिः

इव्व्-इडत्तिल् प्रतिकूलानुभवांशम् +++(निग्रह-सङ्कल्प-रूप-)+++दुष्-कर्म-फलम्। +++(4)+++

नीलमेघः (सं)

अत्र प्रतिकूलानुभवांशी +++(निग्रह-सङ्कल्प-रूप-)+++दुष्-कर्म-फलम्।

English

In such contexts, the aspect of the experience of sorrow or pain is the fruit of evil deeds (in the past).

Español

En tales contextos, el aspecto de la experiencia de la tristeza o el dolor
es el fruto de las malas acciones (en el pasado).

मूलम्

इव्विडत्तिल् प्रतिकूलानुभवांशम् दुष्कर्मफलम्।

४२तमाहोबिल-यतिः

दुःखानुभवम् अनुग्रहकार्यमामो?
अदु निग्रहसङ्कल्प-रूप-दुष्-कर्मत्तिऩ् फलम् अऩ्ऱोव्

ऎऩ्ऩव् अरुळिच्चॆय्गिऱार्
इव्विडत्तिल् प्रतिकूलानुभवांशम् दुष्कर्मफलमित्यादिना ।

दुःखानुभवत्तिल् दुःखानुभवत्वम्,
निर्वेद-जनन-द्वारा शिक्षा-रूपत्वम्,
भीत्य्-आदि-जनन-द्वारा प्रायश्चित्तादि-प्रवर्तकत्वम्
ऎऩ्ऱु मूऩ्ऱु आकारम् उण्डु; +++(4)+++

अदिल् दुःखानुभवत्वम् ऎऩ्गिऱ अम्शम् भगवन्-निग्रह-सङ्कल्प-रूप-दुष्कर्म-फलम्;

विश्वास-प्रस्तुतिः

इदु +++(निर्वेदादि-)+++शिक्षणम् आगिऱदुवुम्
प्रायश्चित्तत्तिले मूट्टुगिऱदुवुम्
उपाय-फलम् +++(←अनुग्रह-सङ्कल्प-विशेषः)+++। +++(4)+++

नीलमेघः (सं)

अस्य +++(निर्वेदादि-)+++शिक्षण-रूपत्वं प्रायश्चित्त-वृत्ति-जनकत्वं चोपायफलम् +++(←अनुग्रह-सङ्कल्प-विशेषः)+++।

English

The correction that ensures and that generates (the desire for) performing prāyaścitta
is the fruit of the upāya, viz. prapatti.

Español

La corrección que asegura y que genera (el deseo de) realizar prāyaścitta
es el fruto del upāya, a saber, Prapatti.

मूलम्

इदु शिक्षणमागिऱदुवुम् प्रायश्चित्तत्तिले मूट्टुगिऱदुवुमुपायफलम्।

४२तमाहोबिल-यतिः

निर्वेदजननद्वारा शिक्षारूपत्वांशमुम्
भीत्यादिजननद्वारा प्रायश्चित्तादिप्रवर्तकत्वरूपांशमुम्
अनुग्रह-कार्यम् आऩ उपायत्तिऩ् फलम्।

आगैयाल् प्रपन्नऩुक्कु दुष्कर्मफलम् आऩ दुःखानुभवमुम्, उपायपलङ्गळाऩ अंशद्वयङ्गळोडु कूडिऩबडियाल् अदैय् अनुग्रहकार्यम् ऎऩ्ऱे सॊल्ललामॆऩ्ऱु तिरुवुळ्ळम्।

विश्वास-प्रस्तुतिः

इवऱ्ऱिल् सिल शिक्षणादिगळ् प्रारब्ध–सु-कृत–विशेष-फलम् आयुम् वरुम्।

नीलमेघः (सं)

अत्र कानिचित् शिक्षणादीनि -
प्रारब्ध–सु-कृत–विशेष-फलन्य् अपि स्युः ।

English

Among these, some punishments are the fruit of certain good deeds in the past which have begun to operate (prārabdha).

Español

Entre estos, algunos castigos son el fruto de ciertas buenas obras en el pasado que han comenzado a operar (Prārabdha).

मूलम्

इवऱ्ऱिल् सिल शिक्षणादिगळ् प्रारब्धसुकृतविशेषफलमायुम् वरुम्।

४२तमाहोबिल-यतिः

उपायपूर्तिय् इल्लादवऩुक्कुम्
दुःखानुभवम् निर्वेदादि-जनकतया शिक्षा-रूपम् आयुम्
प्रायश्चित्तोन्मुख्य-हेतुवायुम् काणप् पडव् इल्लैयो?
अप्पोदु अदु उपायफलमागादेयॆऩ्ऩ वरुळिच् चॆय्गिऱार् इवऱ्ऱिल् सिल शिक्षणादिगळित्यादिना । आदिशब्दत्ताल् प्रायश्चित्तोन्मुख्यग्रहणम्। प्रारब्धसुकृतविशेषफलमायुम् वरुमिति । उपायवाऩुडैय दुःखानुभवत्तिलिव्विरण्डागार मुमुपायफलमाम्। प्रारब्धसुकृतवाऩुडैय दुःखानुभवत्तिलुम् प्रारब्धसुकृतविशेषत्ताले इव् विरण्डागारमुम् उण्डामॆऩ्ऱु करुत्तु।

काकोदाहरणम्

विश्वास-प्रस्तुतिः

प्राणार्थिय् आय् विऴुन्द काकत्तुक्कु
प्राणऩैक् कॊडुक्कैयाले
अङ्गुम् प्रपत्ति-फलम् पूर्णम्। +++(4)+++

नीलमेघः (सं)

प्राणार्थिने पतिताय काकाय प्राणप्रदानात्
तत्रापि प्रपत्ति-फलं पूर्णम् ।

English

When the crow (Kakasura in the Rāmāyaṇa) fell (at Śrī Rāma’s feet) praying for life,
the Lord gave him his life;
the fruit of his prapatti was full and complete.

Español

Cuando el cuervo (kakasura en el rāmāyaṇa) cayó (a los pies de Śrī Rāma) rezando por la vida,
El Señor le dio su vida;
El fruto de su Prapatti estaba lleno y completo.

मूलम्

प्राणार्थियाय् विऴुन्द कागत्तुक्कु प्राणऩैक्कॊडुक्कैयाले अङ्गुम् प्रपत्तिफलम् पूर्णम्।

४२तमाहोबिल-यतिः

इप्पडि उपायप्रभावत्तैच् चॊल्लक् कूडुमो? प्रपन्नऩाऩ कागत्तुक्कु फलमिऩ्ऱिक्के नेत्रोत्पाटनमुम् नेरविल्लैयो ऎऩ्ऩवरुळिच्चॆय्गिऱार् प्राणार्थियाय् विऴुन्द काकत्तुक्कु इत्यादिना । प्राणऩैक् कॊडुक्कैयाले अङ्गुम् प्रपत्तिफलम् पूर्णमिति । ऎन्द फलत्तैयुद्देशित्तु उपायानुष्ठानमो अदु पूर्णमागैयाल् अङ्गुम् उपायप्रभावत्तिऱ्कुक् कॊत्तैयिल्लैयॆऩ्ऱु करुत्तु।

विश्वास-प्रस्तुतिः

दुष्-प्रकृतिय् आऩव् इक्-काकत्तुक्कु
शिक्षैय् आगव् ऒरु कण्णै वाङ्गि-विट्टदुवुम्
निग्रहम् अऩ्ऱु; अनुग्रह-विशेषम्। +++(4)+++

नीलमेघः (सं)

दुष्-प्रकृतेर् अस्य काकस्य शिक्षा-रूपेणैकस्याक्ष्णो विनाशनम् अपि न निग्रहः,
किं तु - अनुग्रह विशेष एव ।

English

Even the punishment inflicted on this wicked crow
whereby he lost the sight of one eye
was not really of the nature of a punishment.
It was a special form of favour
(because it would prevent him from doing evil again).

Español

Incluso el castigo infligido a este malvado cuervo
por el cual perdió la vista de un ojo
no era realmente de la naturaleza de un castigo.
Era una forma especial de favor
(porque le impediría volver a hacer el mal).

मूलम्

दुष्प्रकृतियाऩ विक्कागत्तुक्कु शिक्षैयागवॊरु कण्णै वाङ्गिविट्टदुवुम्निग्रहमऩ्ऱु; अनुग्रहविशेषम्।

४२तमाहोबिल-यतिः

आऩालुम् प्रपन्नऩाऩवऩुक्कु नेत्रोत्पाटनम् कूडुमोवॆऩ्ऩ वरुळिच्चॆय्गिऱार् दुष्प्रकृतियाऩ विक् काकत्तुक्कु इति । निग्रहमऩ्ऱु; अनुग्रहविशेषमिति ।

‘‘कृपे काकस्यैकं हितम् इति हिनस्ति स्म नयनम्’’

ऎऩ्ऩक्कडवदिऱे।