विश्वास-प्रस्तुतिः (त॰प॰)
तगवाल्+++(=कृपया)+++ +धरिक्किऩ्ऱ, तन्न् अडियार्गळैत् तऩ्-+तिऱत्तिल्
मिगव् आदरञ् जॆय्यु+++(म्)+++ मॆय्य्+++(=सत्य)+++-अरुळ्–वित्-तगऩ्+++(=विद्वद्)+++– मॆय्य्+++(=सत्य)+++-उरैयिन् +++(→चरम-श्लोकस्य)+++
अगव्+++(=अन्तः)+++ आय् अऱिन्दवर् आरण+++(=आरण्यक ←वैदिक)+++-नीति-नॆऱि+++(=मार्ग)+++-कुलैदल्
उगवार् ऎनव् ऎङ्ग-+देशिकर् उण्मैय्+++(=तत्त्वं)+++ उरैत्तनरे. ( 36 )
नीलमेघः (सं)
कृपया नयमानान् स्व-दासान्
स्वस्माद् अप्य् अधिकम् आद्रियमाणस्य
यथार्थ-कृपया विस्मयनीयस्य सत्योक्तेस् +++(→चरम-श्लोकस्य)+++ तात्पर्यं जानन्तो
वेद-नीति-मार्गस्य विनाशं नेच्छेयुर्
इत्य् अस्मद्-देशिकास् तत्त्वम् अवोचन् ॥
[[P254]]
English
Our ācāryas have declared that
those who have understood the real import of the infallible words (in the carama śloka ) uttered by Śrī Kṛṣṇa,
whose attributes and actions are wonderful,
who is full of compassion
and who has greater regard than for Himself to His servants
that endure their existence only by His grace
(or who shows His great regard to His servants by giving them His own likeness) –
our ācāryas have declared that those who have understood the real import of Śrī Kṛṣṇa’s words
will never approve the non-observance of the way of life ordained in the Veda or Vedānta.
Español
Nuestros ācāryas han declarado que
Aquellos que han entendido la verdadera importancia de las palabras infalibles (en el carama Śloka) pronunciado por Śrī Kṛṣṇa,
cuyos atributos y acciones son maravillosos,
quien está lleno de compasión
y que tiene mayor consideración que por sí mismo a sus sirvientes
que soportan su existencia solo por su gracia
(o quién muestra su gran consideración a sus sirvientes dándoles su propia semejanza) -
Nuestra ācāryas han declarado que aquellos que han entendido la verdadera importancia de las palabras de Śrī Kṛṣṇa
nunca aprobará la no observancia del estilo de vida ordenado en el Veda o Vedānta.
मूलम् (त॰प॰)
तगवाऱ्ऱरिक्किऩ्ऱ तन्नडियार्गळैत् तऩ्ऱिऱत्तिल्
मिगवादरञ्जॆय्युमॆय्यरुळ्वित्तगन्मॆय्युरैयिन्
अगवायऱिन्दवरारण नीदिनॆऱिगुलैदल्
उगवारॆनवॆङ्गडेसिगरुण्मैयुरैत्तनरे. ( 36 )
४२तमाहोबिल-यतिः
प्रपन्नऩुक्कुम् वर्णाश्रमधर्मपरिपालनमावश्यकम्; अदिऩ् परित्यागम् महाऩ्गळुक्कु उगप्पाग इरादु ऎऩ्गिऱ इव्वधिकारार्थत्तै नम्माचार्यर् उपदेशित्तारॆऩ्गिऱार् तगवालिति । तगवाल् तरिक्किऩ्ऱ - भगवत्कृपैयाले आत्मधारणम् पण्णुगिऱ, भगवत्कृपैयै अवलम्बित्तु आत्मधारणम् पण्णुगिऱ ऎऩ्ऱबडि। तऩ्ऩडियार्गळै - तऩक्कु शेषभूतर्गळाऩ प्रपन्नर्गळै, तऩ् तिऱत्तिल् - तिऱम् - स्वभावम्, स्वस्वभावप्रदानत्तिल् स्वसमानभोगप्रदत्वत्ताले ऎऩ्ऱबडि। मिगवादरम् सॆय्युम् - मिगवुम् आदरम् सॆय्गिऱ, मॆय्यरुळ् वित्तगऩ् - अमोघकृपैयिऩाले विस्मयनीयऩाऩ कण्णऩुडैय, मॆय्युरैयिऩ् - यथार्थवचनमाऩ चरमश्लोकत्तिऩुडैय। अगवायऱिन्दवर् - हृदयत्तै यऱिन्दवर्, तात्पर्यत्तैयऱिन्दवर्गळाऩ व्यासादिगळॆऩ्ऱबडि। आरण नीदिनॆऱि - वेदान्तोदितमाऩ नीतिमार्गत्तिऩुडैय, कुलैदल् - भङ्गत्तै, उगवार् - उगक्कमाट्टार्गळ्। इदऩाल् अर्वाचीनर् सॊल्लुम् सर्वधर्मस्वरूपत्यागम् चरमश्लोककर्तावाय् तत्तात्पर्य वेत्तावुमाऩ व्यासर् मुदलाऩवर्गळुक्कु उगप्पाऩदऩ्ऱॆऩ्ऱु सूचितम्। ऎङ्गळ् तेसिगरुण्मैयुरैत्तऩरे - अस्मदाचार्यर्गळाऩ वादिहंसाम्बुवाहाचार्यादिगळ् सत्यमाऩ अर्थत्तै उपदेशित्तार्गळॆऩ्गै।
विश्वास-प्रस्तुतिः (सं॰प॰)
चातुर्वर्ण्य-चतुर्विधाश्रम-मुखे भेदे यथा ऽवस्थिते,
वृत्तं तन्-नियतं गुणानुगुणया वृत्त्या विशिष्टं श्रिताः ।
+++(तत्-)+++त्यागोपप्लव-नित्य-दूर–शरण-व्रज्या-विधौ कोविदास्
चिन्ताम् अभ्युपगन्तुम् अन्तिम-युगे ऽप्य् एकान्तिनः सन्ति नः ॥ ५६ ॥
नीलमेघः (सं)
चातुर्वर्ण्य-चतुर्विधाश्रम-मुखे भेदे यथा ऽवस्थिते,
वृत्तं तन्-नियतं गुणानुगुणया वृत्त्या विशिष्टं श्रिताः ।
+++(तत्-)+++त्यागोपप्लव-नित्य-दूर–शरण-व्रज्या-विधौ कोविदास्
चिन्ताम् अभ्युपगन्तुम् अन्तिम-युगे ऽप्य् एकान्तिनः सन्ति नः ॥ ५६ ॥
English
Since the differences arising from such things as the four castes and the four āśramas have been ordained (in the śāstras),
those who follow the line of conduct prescribed therein,
whose conduct is also consistent with such attributes as devotion to the Lord
and who are proficient in the knowledge of the injunctions concerning prapatti,
which are diametrically opposed to the non observance of the rites and duties pertaining to each caste and each asrama -
these men of exclusive devotion to the Lord may be found even in this last yuga,
and they will approve of the enquiry made so far (in this chapter).
Español
Dado que las diferencias derivadas de cosas como las cuatro castas y las cuatro āśramas han sido ordenadas (en los Śāstras),
aquellos que siguen la línea de conducta prescrita en el mismo,
cuya conducta también es consistente con atributos tales como devoción al Señor
y que son competentes en el conocimiento de las medidas cautelares sobre Prapatti,
que se oponen diametralmente a la no observancia de los ritos y deberes relacionados con cada casta y cada asrama -
Estos hombres de devoción exclusiva al Señor se pueden encontrar incluso en este último yuga,
y aprobarán la investigación realizada hasta ahora (en este capítulo).
मूलम् (सं॰प॰)
चातुर्वर्ण्यचतुर्विधाश्रममुखे भेदे यथावस्थिते
वृत्तन्तन्नियतं गुणानुगुणया वृत्त्या विशिष्टं श्रिताः ।
त्यागोपप्लवनित्यदूरशरणव्रज्याविधौ कोविदा
श्चिन्तामभ्युपगन्तुमन्तिमयुगेऽप्येकान्तिनस्सन्ति नः ॥ ५६ ॥
४२तमाहोबिल-यतिः
इप्पडि प्रभावव्यवस्थैयैप् पण्णि अज्ञानुज्ञाकैङ्कर्यङ्गळ् अवश्यकर्तव्यङ्गळॆऩ्ऱु स्थापित्तदऱ्कु प्रयोजनमुण्डो? इन्द कलियुगत्तिल् सर्वधर्मस्वरूपत्यागम् सॆय्दु यथेच्छमाग सञ्चरिप्पदिलेये रुचियुळ्ळवर्गळ् भूयिष्ठमायिरुक्क उम्मुडैय चिन्तैयै अङ्गीकरिप् पवर्दाऩुण्डो वॆऩ्ऩ? इक्कालत्तिलुम् यथावस्थितमाऩ नम्मुडैय चिन्तैयै अङ्गीकरिप्पवर् उण्डॆऩ्गिऱार् चातुर्वर्ण्येति । चतुर्णां वर्णानां भावः चातुर्वर्ण्यं – ब्राह्मण्यादि जातिकळ्, चतस्रः विधाः येषां, चतुर्विधाः, चतुर्विधाश्च ते आश्रमाश्च चतुर्विधाश्रमाः, ते मुखानि यस्य, ऎन्द कुलचरणदेशादि भेदत्तिऱ्कु चातुर्वर्ण्यचतुर्विधाश्रमङ्गळ् मुखङ्गळो अन्द चातुर्वर्ण्यचतुर्विधाश्रममुखमाऩ भेदमाऩदु, यथावस्थिते सति – शास्त्रोक्तप्रकारमाग व्यवस्थितमायिरुक्क, तन्नियतं वृत्तं - अन्दन्द जात्यादिगळुक्कु नियतमाऩ आचारत्तै, गुणानुगुणया वृत्त्या – प्रपन्नत्वपरमैकान्तित्ववैष्णवत्वादिरूप गुणङ्गळुक्कु अनुरूपमाऩ आज्ञानुज्ञाकैङ्कर्यानुष्ठानरूपमाऩ व्यापारत्तोडु, विशिष्टं – विशिष्टमाग, श्रिताः – आश्रयित्तिरुप्पवर्गळाय्, त्यागेत्यादि । त्यागमावदु धर्माणां स्वरूपतः त्यागम्। अदुवागिऱ उपप्लवत्तुक्कु उपद्रवत्तिऱ्कु, नित्यदूरमाऩ – सर्वदा दूरत्तिलिरुक्कुम्, सर्वात्मना त्यागसम्बन्धमऱ्ऱिरुक्कुमॆऩ्ऱबडि। शरणव्रज्याविधौ – यथाशास्त्रमाग शरणागतियिऩुडैय अनुष्ठानत्तिल्, कोविदाः – समर्थर्गळायुमुळ्ळ, एकान्तिनः – परमैकान्तिकळाऩ सिल महाऩ्गळ्, अन्तिमयुगेऽपि – यथेष्टसञ्चारत्तिऱ्कु आस्पदमाऩ कलियुगत्तिलुम्, इप्पोदुमॆऩ्ऱबडि। नश्चिन्तामभ्युपगन्तुं - नम्मुडैय प्रभावव्यवस्थारूपचिन्तैयै यङ्गीगरिक्कैक्कु, सन्ति - नमक्कु सहायमाग इरुक्किऱार्गळॆऩ्ऱबडि। आगैयाल् नम्मुडैय इन्द विचारमुम् सफलमामॆऩ्ऱु तिरुवुळ्ळम्।
विश्वास-प्रस्तुतिः
इति कवितार्किक-सिंहस्य सर्वतन्त्र-स्वतन्त्रस्य श्रीमद्-वेङ्कटनाथस्य वेदान्ताचार्यस्य कृतिषु श्रीमद्-रहस्य-त्रय-सारे प्रभाव-व्यवस्थाधिकारः पञ्च-विंशः ॥
श्रीमते निगमान्त-महा-देशिकाय नमः॥
नीलमेघः (सं)
इति कवितार्किक-सिंहस्य सर्वतन्त्र-स्वतन्त्रस्य श्रीमद्-वेङ्कटनाथस्य वेदान्ताचार्यस्य कृतिषु श्रीमद्-रहस्य-त्रय-सारे प्रभाव-व्यवस्थाधिकारः पञ्च-विंशः ॥
श्रीमते निगमान्त-महा-देशिकाय नमः॥
मूलम्
इति कवितार्किकसिंहस्य सर्वतन्त्रस्वतन्त्रस्य
श्रीमद्वेङ्कटनाथस्य वेदान्ताचार्यस्य कृतिषु
श्रीमद्रहस्यत्रयसारे
प्रभावव्यवस्थाधिकारः पञ्चविंशः ॥
श्रीमते निगमान्तमहादेशिकाय नमः ॥
४२तमाहोबिल-यतिः
॥ इति श्रीमदहोबिलमठास्थाने द्विचत्वारिंशत्पट्टे मूर्द्धाभिषिक्तस्य
निरवधिकगुरुभक्तिभरितस्य श्रीलक्ष्मीनृसिंहदिव्यपादुकासेवक
श्रीवण्शठकोप श्री श्रीरङ्गशठकोपयतीन्द्रस्य कृतौ
श्री सारबोधिन्याख्यायां व्याख्यायां
प्रभावव्यवस्थाधिकारः पञ्चविंशः ॥