१७ धर्म-निष्ठाभाव-वचनानि

विश्वास-प्रस्तुतिः

‘‘न धर्म-निष्ठोऽस्मि’’(आळवन्दार् स्तोत्रम् २२),

नीलमेघः (सं)

‘‘न धर्म-निष्ठोऽस्मि’’(आळवन्दार् स्तोत्रम् २२),

English

When Aḷavandār says

“I have not observed dharma (i.e.) karmayoga etc”

Español

Cuando Aḷavandār dice

No he observado dharma (es decir) karmayoga, etc.”

मूलम्

‘‘न धर्मनिष्ठोऽस्मि’’(आळवन्दार् स्तोत्रम् २२),

४२तमाहोबिल-यतिः

आळवन्दारुम् आऴ्वारुम् ‘‘न धर्मनिष्ठोऽस्मि’’ ऎऩ्गिऱ श्लोकत्तिलुम् ’’कुळित्तु मूऩ्ऱऩलै’’ इत्यादि पासुरङ्गळिलुम् प्रपन्नर्गळाऩ ताङ्गळ् आज्ञातिलङ्घनम्बण्णि यिरुप्पदाग भगवाऩिडत्तिल् विण्णप्पम् सॆय्यविल्लैयोवॆऩ्ऩ, अवैगळिऩ् भावत्तैयरुळिच्चॆय्गिऱार् न धर्मनिष्ठोऽस्मीति ।

विश्वास-प्रस्तुतिः

’’कुळित्तु+++(=स्नात्वा)+++ मूऩ्ऱ्-अऩलैय् ओम्बुङ्+++(=रक्षणं)+++ गुऱि-गॊळ् अन्दणमै+++(=ब्राह्मण्यं)+++ तऩ्ऩैय् ऒळित्त् इट्टेऩ्’’
(तिरुमालै २५)

इत्य्-आदिगळुम्

नीलमेघः (सं)

[[P253]]

स्नानोत्तरं त्रयाणाम् अनलानां परिचरणम् इत्य्-एतत्-लक्षणकं ब्राह्मण्यं विनाशितवान् अस्मि”

इति-आदीन्य् अपि

English

and when it is said,

“I have given up the rites that are to be performed by a Brahmin after ablution
in the form of adoration to the three sacrificial fires',

Español

y cuando se dice

He renunciado a los ritos que deben realizar un brahmán después de la ablución
en forma de adoración a los tres incendios de sacrificio ‘,

मूलम्

’’कुळित्तु मूऩ्ऱऩलैयोम्बुङ्गुऱिगॊळन्दणमै तऩ्ऩैयॊळित्तिट्टेऩ्’’(तिरुमालै २५) इत्यादिगळुम्

४२तमाहोबिल-यतिः

कुळित्तु इति । मूऩ्ऱऩलै - आहवनीयम्, गार्हपत्यम्, दक्षिणाग्नियॆऩ्गिऱ त्रेताग्नियै, ओम्बुम् - ओम्बुगै - परिचरिक्कै। कुऱिगॊळन्दणमै तऩ्ऩै - अवधानत्तोडनुष्ठिक्कवेण्डिय ब्राह्मणकृत्यत्तै, कुऱि - अवधानम्। ऒळित्तिट्टेऩ् - शक्तियिल्लामैयाले परिहरित्तेऩ्। इदऩाल् कर्मयोगशून्यतैयागिऱ वाकिञ्चन्यम् सॊल्लप्पट्टदु।

विश्वास-प्रस्तुतिः

कर्म-योगादिगळुक्कु शक्तिय् इल्लामै सॊल्लुगिऱऩव् अत्तऩै।

नीलमेघः (सं)

कर्मयोगादि-शक्त्य्-अभावं प्रतिपादयन्तीत्य् एतावद् एव ;

English

it means only this much that
he was not capable of such things as karma yoga

Español

Significa solo tanto que
No era capaz de cosas como Karma Yoga

मूलम्

कर्मयोगादिगळुक्कु शक्तियिल्लामै सॊल्लुगिऱऩवत्तऩै।

४२तमाहोबिल-यतिः

ऎडुत्त श्लोकत्तिऱ्कुम् पाट्टुक्कुम्भावमरुळिच्चॆय्गिऱार् इत्यादिगळुम् कर्मयोगादिगळुक्कु शक्तियिल्लामै सॊल्लुगिऱऩवत्तऩै इति ।

विश्वास-प्रस्तुतिः

यथा-शक्ति भगवद्-आज्ञानुपालनत्तैत् तविरच् चॊल्लुगिऱऩव् अऩ्ऱु।

नीलमेघः (सं)

न तु यथा-शक्ति भगवद्-आज्ञानुपालनस्य त्यागं वदन्ति ।

English

and not that we should give up the observance of the Lord’s commands (nitya and naimittika), in so far as it lies in our power.

Español

Y no es que debamos renunciar a la observancia de las órdenes del Señor (Nitya y Naimittika),
en la medida en que se encuentra en nuestro poder.

मूलम्

यथाशक्ति भगवदाज्ञानुपालनत्तैत् तविरच्चॊल्लुगिऱऩवऩ्ऱु।

४२तमाहोबिल-यतिः

इतरर्गळ् सॊल्लुमपार्थत्तै निरसिक्किऱार् यथाशक्ति भगवदाज्ञानुपालनत्तैत् तविरच् चॊल्लुगिऱऩवऩ्ऱु इति । अवर्गळ् सॊल्लुम् अपार्थङ्गळावऩ:- न धर्मनिष्ठोऽस्मि – धर्मनिष्ठऩऩ्ऱो उऩक्कु उपेक्षणीयऩ्; अडियेऩ् उऩ् आज्ञासिद्धमाऩ कर्मज्ञानभक्तिकळागिऱ कर्मत्तिऩिऩ्ऱुम् सर्वात्मना निवृत्तऩऩ्ऱो? आगैयाले अडियेऩऩ्ऱो रक्ष्यकोटि ऎऩ्बदु। अप्पडिये अवर्गळ् कुळित्तु ऎऩ्गिऱ पाट्टुक्कुच् चॊल्लुम् अपार्थम्:- स्नानाद्यनुष्ठानङ्गळ् पण्णि त्रेताग्नियै परिचरिक्कैयागिऱ सावधानमाऩ ब्राह्मणकृत्यङ्गळैच् चॆय्गिऱवर्गळऩ्ऱो उऩक्कु उपेक्षणीयर्गळ्। प्रपन्नऩाऩ वडियेऩ् अन्द ब्राह्मणकृत्यादिगळै सर्वात्मना परित्यागम् पण्णिविट्टेऩागैयाल् रक्षणीयऩऩ्ऱो ऎऩ्बदु।

विश्वास-प्रस्तुतिः

आगैयाल् प्रपन्नऩुक्कुम्
ब्राह्मण्यादि-विशिष्ट-शरीरम् विडुम् अळवुम्
अव्व्-ओ जात्य्-आदिगळुक्क् ईड् आऩ
भगवद्-आज्ञाऽनुपालनम् कर्तव्यम्।

नीलमेघः (सं)

अतः प्रपन्नेनापि
ब्राह्मण्य्-आदि-विशिष्ट-शरीर-त्याग-पर्यन्तं तत्-तत्-जात्य्-अनुरूपं भगवद्-आज्ञानुपालनं कर्तव्यम् ॥

English

Therefore even to a prapanna,
action in obedience to the commands of the Lord
and in accordance with the respective caste
is an obligation that should be carried out
until the bodies characterised by such things as Brahmin-ness are cast off.

Español

Por lo tanto, incluso a una Prapanna,
Acción en obediencia a los mandamientos del Señor
y de acuerdo con la casta respectiva
es una obligación que debe llevarse a cabo
Hasta que los cuerpos caracterizados por cosas como Brahmanidad sean expulsados.

मूलम्

आगैयाल्प्रपन्नऩुक्कुम् ब्राह्मण्यादि विशिष्टशरीरम् विडुमळवुमव्वो जात्यादिगळुक्कीडाऩ भगवदाज्ञानुपालनम् कर्तव्यम्।

४२तमाहोबिल-यतिः

आज्ञाकैङ्कर्यमवश्यानुष्ठेयमागिल् प्रपन्नऩुक्कु प्रपत्त्युत्तरक्षणम् मुदलाग फलदशैयागैयाले इङ्गुळ्ळ आज्ञाकैङ्कर्यम् मुक्तिकालत्तिलुम् अनुष्ठेयमाग प्रसङ्गियादोवॆऩ्गिऱ शङ्गैयैप् परिहरित्तुक्कॊण्डु परमप्रकृतत्तैयुबसम्हरिक्किऱार् आगैयाल् प्रपन्नऩुक्कुमित्यादिना । ब्राह्मण्यादिविशिष्टशरीरम् विडुमळवुमिति । मुक्तिदशैयिल् वर्णाश्रमादिगळिल्लामैयाल् अङ्गुम् वर्णाश्रमादिनियताज्ञा कैङ्कर्याद्यनुवृत्तिप्रसङ्गम् वारादॆऩ्ऱु करुत्तु।