०४ ऐकान्त्याद्य्-उत्कर्ष-भेदाः

English

EKĀNTINS AND PARAMAIKĀNTINS:

Español

EKĀNTIN y Paramaikantin:

विश्वास-प्रस्तुतिः

इब्-भगवत्-पररिल्

‘‘ऐकान्त्यं भगवत्य् एषां
समानम् अधिकारिणाम्’’
(गीतार्थ-सङ्ग्रहः २८)

ऎऩ्गिऱ बडिये

नीलमेघः (सं)

हेतुभू[[२३९]]

एषु भगवत्-परेषु,

‘‘ऐकान्त्यं भगवत्य् एषां
समानम् अधिकारिणाम्’’
(गीतार्थ-सङ्ग्रहः २८)

इत्य्-उक्त-रीत्या

English

As stated in the śloka :–

“Exclusive devotion (Ekāntitvam) to Bhagavān is common to all these three.
Exclusive devotion consists in indifference to all other deities
and in depending on Him alone.”

Español

Como se indica en el Śloka:-

“La devoción exclusiva (Ekāntitvam) a Bhagavān es común a todos estos tres. La devoción exclusiva consiste en indiferencia a todas las demás deidades
y dependiendo de él solo “.

मूलम्

इब् भगवत्पररिल् ‘‘ऐकान्त्यं भगवत्येषां समानमधिकारिणाम्’’(गीतार्थ-सङ्ग्रहः २८) ऎऩ्गिऱबडिये

४२तमाहोबिल-यतिः

इप्पडि शारीरजातियिल् उत्कर्षापकर्षरूपव्यवस्थाप्रसङ्गत्ताले भागवतर्गळिडत्तिलेयुम् उत्कर्षापकर्षङ्गळै निरूपिक्किऱार् इब् भगवत्पररिलिति । ऐकान्त्यमिति । एषां - इन्द पूर्वोक्तर्गळाऩ, अधिकारिणां – ऐश्वर्यकैवल्यमोक्षार्थिकळाऩ वधिकारिकळुक्कु, भगवति – भगवाऩिडत्तिलेये, ऐकान्त्यं – एकस्मिन् अन्तः – उपायत्वनिश्चयः यस्य सः एकान्ती, तस्य भावः ऐकान्त्यम्, समानं – तुल्यम्, ऐश्वर्यकैवल्यमोक्षार्थिकळॆल्लोरुक्कुम् स्वापेक्षितफलोपायत्वनिश्चयम् समानमॆऩ्ऱबडि।

विश्वास-प्रस्तुतिः

देवतान्तर-स्पर्शम् अऱ्ऱ्-अवर्गळ् एकान्तिगळ्।

नीलमेघः (सं)

(देवतान्तर-स्पर्श-शून्या एकान्तिनः।)

English

Among those who are devoted to Bhagavān,
those who do not bow to any other deity are Ekāntins
(i.e.) men with exclusive devotion to Bhagavān,

Español

Entre los que están dedicados a Bhagavān,
Aquellos que no se inclinan ante ninguna otra deidad son Ekāntins
(es decir) hombres con devoción exclusiva a Bhagavān.

मूलम्

देवतान्तरस्पर्शमऱ्ऱवर्गळ् एकान्तिकळ्।

विश्वास-प्रस्तुतिः

अवर्गळिल् वैत्तुक्कॊण्डु

‘‘ज्ञानी तु परमैकान्ती’’
(गीतार्थ-सङ्ग्रहः ३२)

ऎऩ्गिऱ बडिये

नीलमेघः (सं)

(तेषु

‘‘ज्ञानी तु परमैकान्ती’’
(गीतार्थ-सङ्ग्रहः ३२)

इत्य्-उक्त-रीत्या)

English

Among them

the man with jñāna is called Paramaikantin
or man with supreme and exclusive devotion to Bhagavān,

Español

Entre ellos

El hombre con jñāna se llama Paramaikantin
o hombre con devoción suprema y exclusiva a Bhagavān,

मूलम्

अवर्गळिल् वैत्तुक्कॊण्डु ‘‘ज्ञानी तु परमैकान्ती’’(गीतार्थ-सङ्ग्रहः ३२) ऎऩ्गिऱबडिये

४२तमाहोबिल-यतिः

अवर्गळिल् वैत्तुक् कॊण्डु इति । अवर्गळुक्कुळ्ळे ऎऩ्ऱबडि। ज्ञानी तु परमैकान्तीति । ज्ञानी तु – ‘‘आर्तो जिज्ञासुरर्थार्थी ज्ञानी च’’ ऎऩ्ऱु विलक्षणमागच् चॊल्लप्पट्ट ज्ञानियो वॆऩ्ऱाल्, परमैकान्ती – एकस्मिन् अन्तः – उपायत्वोपेयत्वनिश्चयः यस्य सः एकान्ती, अतएव ऐश्वर्य कैवल्यङ्गळिल् उपेयत्वबुद्धियुम्, भगवाऩिडत्तिले उपायत्वबुद्धियुमुळ्ळ एकान्तिकळाऩ आर्तप्रभृतिकळैक् काट्टिलुम् परमः ।

विश्वास-प्रस्तुतिः

प्रयोजनान्तर-स्पर्शमुम् अऱ्ऱ्-अवर्गळ् परमैकान्तिकळ्।

नीलमेघः (सं)

प्रयोजनान्तर-स्पर्श-शून्याः परमैकान्तिनः ।

English

because he does not want anything else

Español

Porque no quiere nada más

मूलम्

प्रयोजनान्तरस्पर्शमुमऱ्ऱवर्गळ् परमैकान्तिकळ्।

४२तमाहोबिल-यतिः

तथा च प्रयोजनान्तरपरभागवतरैक्काट्टिलुम् भगवाऩैये फलमागवुमुपायमागवुमुद्देशिक्कुम् भागवतर्गळ् उत्कृष्टर्गळॆऩ्ऱदायिऱ्ऱु।

विश्वास-प्रस्तुतिः

अवर्गळिल् वैत्तुक्कॊण्डु
विळम्बाक्षमर् आय्

सर्व-शक्तिय् आऩ शेषि-पक्कलिले भर-न्यासम् पण्णिच्

नीलमेघः (सं)

तेष्व् अन्तर्भूतानां विलम्बाक्षमाणाम्, सर्व-शक्ति–शेषि-सन्निधौ भर-न्यासं कृत्वा

English

and among these latter,
the supreme and exclusive devotion of those
who, impatient of delay, have performed bharanyāsa to the Almighty śeṣī,

Español

y entre estos últimos, la devoción suprema y exclusiva de esos
quien, impaciente de demora, ha realizado bharanyāsa al todo-poderoso Śeṣī,

मूलम्

अवर्गळिल् वैत्तुक्कॊण्डु विळम्बाक्षमराय् सर्वशक्तियाऩ शेषिपक्कलिले भरन्यासम् पण्णिच्

४२तमाहोबिल-यतिः

एतादृशज्ञानियागिऱ भक्तऩुडैय पारमैकान्त्यत्तैक्काट्टिलुम् प्रपन्नऩुडैय पारमैकान्त्यम् षोडशवर्णसुवर्णत्तिऱ्कु समानमॆऩ्गिऱार् अवर्गळिल् वैत्तुक्कॊण्डु विळम्बाक्षमरायिति । शेषिपक्कलिले भरन्यासम् पण्णि इति । तऩक्कु भरमाऩ भक्तिस्थानत्तिले शेषियै निऱुत्ति ऎऩ्ऱबडि।

विश्वास-प्रस्तुतिः

चॆय्गिऱ कैङ्कर्यत्तुक्कु प्रयोजनान्तरङ् कोलुगै
पॊलिसैक्क्+++(=लाभाय [मूल-धनम्])+++ इडुवार् मात्रम्

ऎऩ्गिऱ श्रुत्यर्थत्तैत् तॆळिन्दु

नीलमेघः (सं)

क्रियमाणस्य कैङ्कर्यस्य (प्रयोजनान्तरोद्देशो
लाभाय निवेशमात्रम्

इति श्रुत्य्-अर्थं ज्ञात्वा)

English

and who, understanding the truth of the śruti that

those asking for other things
are like putting their money to interest,

Español

y quién, entendiendo la verdad del Śruti que

Aquellos que piden otras cosas
son como poner su dinero en intereses,

मूलम्

चॆय्गिऱ कैङ्कर्यत्तुक्कु प्रयोजनान्तरङ् गोलुगै पॊलिसैक्किडुवार् मात्रम् ऎऩ्गिऱ श्रुत्यर्थत्तैत् तॆळिन्दु

४२तमाहोबिल-यतिः

पॊलिसैक्किडुवार् मात्रमॆऩ्गिऱ श्रुत्यर्थत्तै इति । पॊलिसैक्किडुवार् - वृद्धिक्कुक्कॊडुप्पार्, अदावदु - वृद्धिक्कुक् कडऩ् कॊडुप्पार्, ऎऩ्गिऱ श्रुत्यर्थत्तै -

‘‘अयि भो भगवन्तं याचेत;
न भो इत्याह,
आश्रयितव्यो भगवान् भवति
न त्व् एव याचितव्यः’’

ऎऩ्गिऱ एकायनश्रुत्यर्थत्तै,

‘‘कुसीदम् एके विहरन्ति सर्वं
य आशीर् वदन्तो ददत्य् अत्र किञ्चित् ।
पर्यन्त-लोकास् त्व् इह ते भवन्त्य्
अनाशिषस् तु विजयायानन्ताय॥’’

ऎऩ्गिऱ श्रुत्यर्थत्तै यॆऩ्ऩवुमाम्।

विश्वास-प्रस्तुतिः

इक् कैङ्कर्यत्तुक्कु मोक्षमुम् प्रयोजनम् ऎऩ्ऱु कोलादे +++(5)+++

नीलमेघः (सं)

अस्य कैङ्कर्यस्य मोक्षम् अपि प्रयोजनत्वेनानुद्दिश्य

English

do not ask even for mokṣa as a reward

Español

No pidas ni siquiera a Mokṣa como recompensa

मूलम्

इक् कैङ्कर्यत्तुक्कु मोक्षमुम् प्रयोजनमॆऩ्ऱु कोलादे

विश्वास-प्रस्तुतिः

कैङ्कर्यैक-प्रयोजनर् आय् इरुक्कुम् अवर्गळ् उडैय परमैकान्तित्वम्
षोडश-वर्ण-स्वर्णत्तोड् ऒक्कुम्+++(=तुल्यम्)+++ ।

नीलमेघः (सं)

कैङ्कर्यैक-प्रयोजनानां सतां परमैकान्तित्वं षोडश-वर्ण-स्वर्ण-तुल्यम् ।

English

and consider service (kaiṅkarya) as an end in itself (5) –
the supreme and exclusive devotion of these men is like gold which is sixteen points pure.
(This means cent per cent purity)

Español

y considere el servicio (kaiṅkarya) como un fin en sí mismo (5) -
La devoción suprema y exclusiva de estos hombres es como el oro, que es de dieciséis puntos puro.
(Esto significa un centavo por ciento de pureza)

मूलम्

कैङ्कर्यैकप्रयोजनरायिरुक्कुमवर्गळुडैय परमैकान्तित्वम् षोडशवर्णस्वर्णत्तोडॊक्कुम्।

४२तमाहोबिल-यतिः

षोडशवर्णस्वर्णत्तोडॊक्कुमिति । देवतान्तरस्पर्शरहितराय् प्रयोजनान्तरपरराग भगवाऩैप् पऱ्ऱुमवर्गळ् एकान्तिकळ्। प्रयोजनान्तर स्पर्शरहिराय् भगवाऩैये प्रयोजनमाग ऎण्णि अवऩैये आश्रयिक्कुमवर्गळ् परमैकान्तिकळ्। भगवाऩैये प्रयोजनमागवुम्, सिद्धोपयमागवुम् ऎण्णि साध्योपायमाऩ भक्तियैयुम् विट्टु तत्स्थानत्तिले भगवाऩै निवेशित्तु प्रपन्नराय् स्वयम्प्रयोजनमाग कैङ्कर्यङ्गळैप् पण्णुमवर्गळ् परमैकान्तिसार्वभौमर्गळ्। इवर्गळुडैय पारमैकान्त्यम् पदिऩाऱुमात्तु सुवर्णसदृशमामॆऩ्ऱबडि।

विश्वास-प्रस्तुतिः

इम् माऱ्ऱ्+++(=मानम्)+++ अऱियुम् महर्षिकळ्
महा-भारतादिगळिले इप् परमैकान्तिगळ्-उडैय माहात्म्यत्तैप् प्रपञ्चित्तार्गळ्।

नीलमेघः (सं)

एतद्-अतिशय-वेदिनो महर्षय
एतेषां परमैकान्तिनां माहात्म्यं प्रपञ्चयामासुः ॥

English

The great sages who can estimate this degree of purity
have described, at considerable length, the greatness of these men with supreme and exclusive devotion to Bhagavān,
in such treatises as the Mahābhārata.

Español

Los grandes sabios que pueden estimar este grado de pureza
han descrito, en una duración considerable, la grandeza de estos hombres con devoción suprema y exclusiva a Bhagavān,
En tratados como el Mahābhārata.

मूलम्

इम्माऱ्ऱऱियुम् महर्षिकळ् महाभारतादिगळिले इप् परमैकान्तिकळुडैय माहात्म्यत्तैप् प्रपञ्चित्तार्गळ्।

४२तमाहोबिल-यतिः

इम् मात्तऱियुम् महर्षिकळ् परमैकान्तिकळिऩ् प्रभावत्तै वॆळियिट्टार्गळॆऩ्गिऱार् इम्माऱ्ऱऱियुमित्यादिना । प्रपञ्चित्तार्गळिति ।

‘‘याः क्रियास् सम्प्रयुक्तास् स्युर्
एकान्त-गत-बुद्धिभिः ।
तास् स्सर्वाश् शिरसा देवः
प्रतिगृह्णाति वै स्वयम्॥’’,

‘‘सत्-कर्म-निरताश् शुद्धास्
साङ्ख्य-योग-विदस्तथा ।
नार्हन्ति शरण-स्थस्य
कलां कोटितमीम् अपि’’

इत्यादिगळिल् ऎऩ्ऱबडि।