०३ जातिः

प्रतिज्ञा

विश्वास-प्रस्तुतिः

आऩालुम्
इदुक्कु विरुद्धम् अल्लाद प्रमाण-बलत्ताले मुऱ्+++(न्)+++-पड
जाति-व्यवस्थै सॊल्लुगिऱोम्

नीलमेघः (सं)

अथाप्य् एतद्–अ-विरुद्ध–प्रमाण-बलेन
प्रथमतो जाति-व्यवस्थां ब्रूमः ।

English

However we will now state the limits (of this greatness) so far as caste is concerned,
by the force of pramāṇas which are not opposed to these texts (quoted above).

Español

Sin embargo, ahora declararemos los límites (de esta grandeza) en lo que respecta a la casta,
por la fuerza de Pramāṇas que no se oponen a estos textos (citado anteriormente).

मूलम्

आऩालुम् इदुक्कु विरुद्धमल्लाद प्रमाणबलत्ताले मुऱ्पड जातिव्यवस्थै सॊल्लुगिऱोम्।

४२तमाहोबिल-यतिः

उपायप्रभावम् इप्पडि अपरिच्छेद्यमाऩाल् अदऱ्कु व्यवस्थै सॊल्लमुडियुमो ऎऩ्ऩ? तादृशप्रभावाविरोधेन प्रमाणबलत्ताले सिल व्यवस्थैकळ् सॆय्यप्पोगिऱवराय् मुऱ्पडजातिव्यवस्थैयैच् चॆय्गिऱोमॆऩ्गिऱार् आऩालुमिति ।

शङ्का

English

DOES PRAPATTI ENTITLE A ŚŪDRA TO BE CONSIDERED A BRAHMIN

Español

¿Prapatti da derecho a un Śūdra para ser considerado un brahmán

विश्वास-प्रस्तुतिः

‘‘न शूद्रा भगवद्-भक्ता
विप्रा भागवतास् स्मृताः ।
सर्व-वर्णेषु ते शूद्रा
ये ह्य् अ-भक्ता जनार्दने॥’’
(भारतम् आश्वमेधिक-पर्व ११८-३२)

ऎऩ्ऱु

नीलमेघः (सं)

‘‘न शूद्रा भगवद्-भक्ता
विप्रा भागवतास् स्मृताः ।
सर्व-वर्णेषु ते शूद्रा
ये ह्य् अ-भक्ता जनार्दने॥’’
(भारतम् आश्वमेधिक-पर्व ११८-३२)

इति

विषयः

भागवतः, जातिः, विप्रः, शूद्रः

English

It is said:

“Those Sūdras who have devotion (bhakti ) to Bhagavān are not Śūdras;
they who are devotees of Bhagavān are Brahmins.
Those who have no bhakti to Bhagavān (Janārdana),
whatever might be their caste -
they alone are sūdras".

Español

Se dice:

“Los sūdras que tienen devoción (bhakti) a bhagavān no son Śūdras;
Los que son devotos de Bhagavān son brahmanes.
Aquellos que no tienen Bhakti a Bhagavān (Janārdana),
Cualquiera que sea su casta -
Ellos solo son sūdras “.

मूलम्

‘‘न शूद्रा भगवद्भक्ता विप्रा भागवतास्स्मृताः । सर्ववर्णेषु ते शूद्रा ये ह्यभक्ता जनार्दने॥’’(भारतम् आश्वमेधिक-पर्व ११८-३२) ऎऩ्ऱु

४२तमाहोबिल-यतिः

मुदलिल् उपायनिष्ठऩुक्कु
जातिव्यवस्थैयिल्लै यॆऩ्ऩुमवर्गळ् सॊल्लुम् मूलवचनत्तैक् काट्टुगिऱार् न शूद्रा इति । भगवद्भक्तर्गळ् शूद्रा न भवन्ति किन्तु भागवताः, विप्राः स्मृताः – ब्राह्मणर्गळागवे निश्चयिक्कप्पट्टार्गळ्, सर्ववर्णेषु - नाऩ्गु वर्णङ्गळिलुम्, ते - अवर्गळ्, शूद्राः – शूद्रर्गळ्, येहि - ऎवर्गळ्, जनार्दने अभक्ताः – भक्तियिल्लादवर्गळो ऎऩ्बदु इदिऩर्थम्।

विश्वास-प्रस्तुतिः

भगवद्-भक्तिय् आगिऱ गुण-विशेष-सद्–अ-सद्-भावङ्गळाले
अपकृष्ट-जातीयरै उत्कृष्ट-जातीय-वाचक-शब्दत्ताले सॊल्लियुम्,

नीलमेघः (सं)

भगवद्-भक्ति-रूप-गुण-विशेष– सद्–अ-सद्-भावाभ्याम् अपकृष्ट-जातीयानाम् उत्कृष्टजातीय-वाचक-शब्देन निर्देशनम्

English

Thus by the presence or absence in them of the specific attribute of bhakti to Bhagavān,
men of lower castes are called by the names of the higher

Español

Así por la presencia o ausencia en ellos del atributo específico de Bhakti a Bhagavān,
Los hombres de las castas inferiores son llamados por los nombres de los más altos

मूलम्

भगवद्भक्तियागिऱ गुणविशेषसदसद्भावङ्गळाले अपकृष्टजातीयरै उत्कृष्टजातीयवाचकशब्दत्ताले सॊल्लियुम्,

विश्वास-प्रस्तुतिः

उत्कृष्ट-जातीयरै अपकृष्ट-जातीय-वाचक-शब्दत्ताले सॊल्लियुम् इरुन्ददु,

नीलमेघः (सं)

उत्कृष्ट-जातीयानाम् अपकृष्ट-जातीय-वाचक-शब्देन निर्देशनं च स्थितम् ।

English

and men of higher castes are called by the names of the lower respectively.

Español

y los hombres de castas superiores son llamados por los nombres de la parte inferior respectivamente.

मूलम्

उत्कृष्टजातीयरै अपकृष्ट जातीयवाचकशब्दत्ताले सॊल्लियुमिरुन्ददु,

विश्वास-प्रस्तुतिः

इद्-अडिय् आग
भगवद्-भक्तर् ऎल्लारुम्
एक-जातीयर् अऩ्ऱोव्

ऎऩ्ऱु मृदु-प्रज्ञर् निऩैप्पर्गळ्।

नीलमेघः (सं)

एतस्माद् +धेतोर् भगवद्-भक्ताः सर्वेऽप्य् एक-जातीयाः किल

इति मृदुप्रज्ञा मन्यन्ते ।

विश्वास-टिप्पनी

जातिर् नश्यति
तर्हि “अनुज्ञापरिहारौ देहसंबन्धात् ज्योतिरादिवत्”
इति ब्रह्म-सूत्रम् एकदेशि-पक्षे प्रक्षिप्तं वा?

English

From this, men of poor understanding might ask,

“Are not the devotees of Bhagavān of one and the same caste?”

Español

A partir de esto, los hombres de mal entendimiento podrían preguntar,

¿No son los devotos de Bhagavān de la misma casta?”

मूलम्

इदडियाग भगवद्भक्तरॆल्लारुम् एकजातीयरऩ्ऱोवॆऩ्ऱु मृदुप्रज्ञर् निऩैप्पर्गळ्।

४२तमाहोबिल-यतिः

पूर्वपक्षत्तै उपन्यसिक्किऱार् इदडियाग इत्यादिना । इदडियाग - इन्द श्लोकत्तिल् आपाततः प्रतीतमाऩ अर्थमडियाग, मृदुप्रज्ञर् निऩैप्पर्गळिति । मृदुप्रज्ञर् - क्षोदक्षमरल्लाद मन्दमतिकळ्, इङ्ङऩे यागिलिति ।

शास्त्रानर्थक्य-प्रसङ्गः

विश्वास-प्रस्तुतिः

इङ्ङऩेय् आगिल्

भागवत-ब्राह्मणऩ् इऩ्ऩ बडिये वर्तिप्पाऩ्,

नीलमेघः (सं)

एवं सति

भागवत-ब्राह्मण इत्थम् एव वर्तेत,

English

“Thus will the devotee of the Lord who is a Brahmin conduct himself

Español

“Así, el devoto del Señor, que es un brahmán mismo, se conduce a sí mismo

मूलम्

इङ्ङऩेयागिल् भागवतब्राह्मणऩिऩ्ऩबडिये वर्तिप्पाऩ्,

विश्वास-प्रस्तुतिः

भागवतशूद्रऩ् इऩ्ऩ बडिये वर्तिप्पाऩ्

नीलमेघः (सं)

भागवतशूद्र इत्थम् एव वर्तेत

English

and thus will the devotee who is a Śūdra conduct himself.”

Español

Y así se conducirá el devoto que es un Śūdra mismo “.

मूलम्

भागवतशूद्रऩिऩ्ऩबडिये वर्तिप्पाऩ्

विश्वास-प्रस्तुतिः

ऎऩ्ऱु आचार-नियमङ्गळ् सॊल्लुम् सर्वशास्त्रङ्गळुम् विरोधिक्कुम्।

नीलमेघः (सं)

इति +आचार-नियम-प्रतिपादकानि सर्व-शास्त्राणि विरुध्येरन् ।

English

If this view were accepted, it would be in conflict with all the śāstras that prescribe the respective course of right conduct stating (the above).

Español

Si este punto de vista fuera aceptado,
estaría en conflicto con todos los śāstras
que prescribe el curso respectivo de la conducta correcta que indica (lo anterior).

मूलम्

ऎऩ्ऱु आचारनियमङ्गळ् सॊल्लुम् सर्वशास्त्रङ्गळुम् विरोधिक्कुम्।

४२तमाहोबिल-यतिः

इन्द श्लोकत्तिल् आपाततः प्रतीतमाऩबडि भागवतर्गळॆल्लाम् एकजातीयर्गळागिल्, आचार नियमङ्गळ्सॊल्लुम् सर्वशास्त्रङ्गळुम् विरोधिक्कुमिति ।
शेषसंहितैयिल्

‘‘ब्राह्मे मुहूर्ते चोत्थाय’’

ऎऩ्ऱारम्बित्तु

‘‘गच्छेच्चाथ नदीं तथा’’,
‘‘सच्छिद्राण्य् ऊर्ध्वपुण्ड्राणि
पवित्रञ्च द्विजोत्तम’’

इत्यादि द्विजातिभागवतऩुक्कु आचारनियमङ्गळैच् चॊल्लुम् शास्त्रङ्गळुक्कुम्,

‘‘स्त्रीशूद्राणां विधं वक्ष्ये
सम्यक् प्रणववर्जितम् ।
ब्राह्मे मुहूर्ते’’

ऎऩ्ऱारम्बित्तु

‘‘प्रणवं वर्जयेत् सम्यक्
विधिस् स्यात् सर्वकर्मसु ।
मूल-मन्त्रेण विरजां
स्मृत्वा स्नानं विधीयते ।
एवं नियम-युक्तानां
स्त्रीशूद्राणां तथैव च ।
भगवद्-भक्ति-युक्तानां
स्त्रीशूद्राणां चतुर्मुख॥’’

इत्यादिगळाले भागवतशूद्रर्गळुक्कु आचारनियमङ्गळैच्चॊल्लुम् शास्त्रङ्गळुक्कुम् विरोधम् वरुमॆऩ्ऱबडि।

वादि-हंसाम्बु-वाह-निर्णयः

विश्वास-प्रस्तुतिः

केवल-ब्राह्मणऩुक्कुम् केवल-शूद्रऩुक्कुम् उळ्ळ ऎल्लै
भागवत-ब्राह्मणऩुक्कुम् भागवत-शूद्रऩुक्कुङ् कॊळ्ळवेणुम्

ऎऩ्ऱुम्,

नीलमेघः (सं)

[[२३३]]

केवल-ब्राह्मणस्य केवल-शूद्रस्य च विद्यमानं तारतम्यं
भागवत-ब्राह्मणस्य भागवत-शूद्रस्य च विषये स्वी-कार्यम्

इति,

English

The distance that exists between the mere Brahmin and the mere Śūdra
should be considered to exist (also) between the Lord’s devotee who is a Brahmin and the Lord’s devotee who is a Śūdra.

Español

La distancia que existe entre el mero brahmán y el mero Śūdra
Debe considerarse que existe (también) entre el devoto del Señor que es un brahmán y el devoto del Señor que es un Śūdra.

मूलम्

केवलब्राह्मणऩुक्कुम् केवलशूद्रऩुक्कुमुळ्ळ ऎल्लै भागवतब्राह्मणऩुक्कुम् भागवतशूद्रऩुक्कुङ्गॊळ्ळवेणुमॆऩ्ऱुम्,

४२तमाहोबिल-यतिः

इप्पडि शास्त्रविरोधत्तैच् चॊल्लि पूर्वाचार्यवचनविरोधमुम् वरुमॆऩ्गिऱार् केवलब्राह्मणऩुक्कुमित्यादिना । ऎल्लै - जाति व्यवस्थै,

विश्वास-प्रस्तुतिः

इवर्गळै समर् ऎऩ्गिऱ शास्त्रङ्गळुम्
परम-पुरुषार्थ-साम्यादिगळालेय्

ऎऩ्ऱुम् किडाम्बियप्पुळ्ळाररुळिच्चॆय्दार्।

नीलमेघः (सं)

एषां साम्य-बोधकानि शास्त्राणि
परम-पुरुषार्थ-साम्यादिभिः प्रवृत्तानि

इति च किडाम्बियप्पुळ्ळार्-स्वामिनः (वादि-हंसाम्बुदाचार्यः) अन्वगृह्णन् ।

English

The śāstras which state that they are equal
refer only to such things as the attainment of the final goal (mokṣa).
Kadambi Appullar has made this point clear.

Español

Los Śāstras que afirman que son iguales
Consulte solo a las cosas como el logro del gol final (mokṣa).
Kadambi Appullar ha dejado en claro este punto.

मूलम्

इवर्गळै समरॆऩ्गिऱ शास्त्रङ्गळुम् परमपुरुषार्थसाम्यादिगळालेयॆऩ्ऱुम् किडाम्बियप्पुळ्ळाररुळिच्चॆय्दार्।

४२तमाहोबिल-यतिः

इप्पडि व्यवस्थै कॊण्डाल् भागवतरॆल्लोरुम् समरॆऩ्गिऱ शास्त्रङ्गळुक्कु पुरुषार्थसाम्यत्तिले तात्पर्यम् कॊळ्ळलामॆऩ्ऱु अप्पुळ्ळार् अरुळिच्चॆय्दारॆऩ्गिऱार् इवर्गळै इत्यादिना । इदऩाल् व्यवस्थै कॊळ्ळाविडिल् अप्पुळ्ळार् वचनविरोधम् वरुमॆऩ्ऱु सूचितम्।

पॆरियव्-आचाऩ्

विश्वास-प्रस्तुतिः

’’कुलन् दरुम्’’(पॆरियदिरुमॊऴि १-१। ९)

ऎऩ्गिऱ पाट्टुक्कु व्याख्यानम् पण्णिऩ अभियुक्तरुम्

नीलमेघः (सं)

“कुलं दद्यात्”

इति गाथां व्याख्यातवन्तो ऽभियुक्ता अपि

English

Further learned scholars (like Peria Achan Pillai) while commenting on the verse,

“The name, Nārāyaṇa confers a (higher) kulam”,

Español

Aprendidos académicos (como Peria Achan Pillai) mientras comentan sobre el verso,

“El nombre, Nārāyaṇa confiere un (más alto) Kulam”,

मूलम्

’’कुलन्दरुम्’’(पॆरियदिरुमॊऴि १-१। ९) ऎऩ्गिऱ पाट्टुक्कु व्याख्यानम् पण्णिऩ अभियुक्तरुम्

४२तमाहोबिल-यतिः

तिरुमॊऴिक्कु व्याख्यानम् पण्णिऩ पॆरियवाच्चाऩ्बिळ्ळैयुम् कुलन्दरु मॆऩ्गिऱ पाट्टिऩ् व्याख्यानत्तिल् जातिव्यवस्थै कुलैयादबडि भागवतप्रभावत्तैयरुळिच् चॆय्दारॆऩ्गिऱार् कुलन्दरुमित्यादिना । कुलन्दरुम् - श्री वैष्णव कुलत्तिल् अन्तर्भावत्तैत् तरुम्।

विश्वास-प्रस्तुतिः

जन्मत्ताल् वृत्तत्ताल् कुऱैन्दाऩ् ऒरुत्तऩुक्कु
भगवत्-सम्बन्धम् उण्डाऩाल्
अवऩै +++(जाति-वृत्ते→)+++इवैय्-उडैयाऩ् ऒरुत्तऩ्
ताऴ निऩैक्कक् कूसुम्+++(=लज्जत्)+++ बडिय् आयिऱ्ऱु
भगवत्-प्रभावम् इरुक्कुम् बडि;

नीलमेघः (सं)

‘जन्मना वृत्तेन निहीनस्य कस्यचिद्
भगवत्-संबन्धे जाते सति
तद्-विषये एतद्वता
अपकर्षज्ञान-प्रसक्तौ संयमः कार्य इत्य् एवं किलास्ति भगवत्प्रभाव प्रकारः ।

English

“If a man who is low by birth and by conduct attains contact with Bhagavān,
one who has them both should shrink from calling him low,
because of the potency of his devotion to Bhagavān”.

Español

“Si un hombre que está bajo por nacimiento y por conducta alcanza el contacto con Bhagavān,
uno que los tiene a ambos debería encogerse de llamarlo bajo,
Debido a la potencia de su devoción a Bhagavān “.

मूलम्

जन्मत्ताल् वृत्तत्ताल् कुऱैन्दाऩॊरुत्तऩुक्कु भगवत्सम्बन्धमुण्डाऩाल् अवऩै इवैयुडैयाऩॊरुत्तऩ् ताऴ निऩैक्कक् कूसुम्बडियायिऱ्ऱु भगवत्प्रभावमिरुक्कुम्बडि;

४२तमाहोबिल-यतिः

इवैयुडैयाऩ् - जन्मवृत्तङ्गळैयुडैयवऩ्।

विश्वास-प्रस्तुतिः

आऩाल् अवर्गळोडु पॆण् कॊडुत्तुक् कॊळ्ळुगिऱद् इल्लैयेय्

ऎऩ्ऩिल्;
अदु जाति-निबन्धनम्;
श्लाघै गुण-निबन्धनैय्

ऎऩ्ऱु निष्कर्षित्तार्गळ्।

नीलमेघः (सं)

(सत्यम् ;) “परं तु तैः सह कन्यादानाऽऽदानव्यवहारो नास्ति किले"ति चेत्-
स जाति-निबन्धनः ; श्लाघा गुण-निबन्धना’

इति निष्कर्षं चकुः ।

English

In answer to the question

“But this does not mean intermarriage among them “,

they declared that this (prohibition of inter-marriage) is due to caste
and that the praise of the man is due to his possession of virtues.

(They) express the above following conclusion.

Español

En respuesta a la pregunta

“Pero esto no significa matrimonios mixtos entre ellos”,

Declararon que esta (prohibición del matrimonio) se debe a la casta
y que el elogio del hombre se debe a su posesión de virtudes.

(Ellos) expresan lo anterior conclusión.

मूलम्

आऩाल् अवर्गळोडु पॆण् कॊडुत्तुक् कॊळ्ळुगिऱदिल्लैयेयॆऩ्ऩिल्; अदु जातिनिबन्धनम्; श्लाघै गुण निबन्धनैयॆऩ्ऱु निष्कर्षित्तार्गळ्।

४२तमाहोबिल-यतिः

इप्पडि शूद्रजातीयरुक्कुम् ब्राह्मणजातीयरुक्कुम् श्री ष्णवकुलान्तर्भावमुण्डाय् ऎल्लोरुम् समराऩाल् एऩ् पॆण् कॊडुप्पदु मुदलाऩ सम्बन्धमिल्लैयॆऩ्ऱाक्षेबित्तु समाधानमरुळिच्चॆय्गिऱार् आऩालित्यादिना । अदु जातिनिबन्धनमिति । अदु – कन्यादानादि सम्बन्धम्, जाति निबन्धनम् - ब्राह्मण्यादि समान जातिनिबन्धनम्। इदऩाल् श्रीवैष्णवकुलान्तर्भूतर्गळाऩ भागवतर्गळुक्के सम्बन्धहेतुभूतमाऩ ब्राह्मण्यादिजातियाऩदु व्यवस्थितमॆऩ्ऱु सॊल्लिऱ्ऱायिऱ्ऱु। अप्पडियागिल् भगवद्भक्ता न शूद्राः ऎऩ्ऱुसॊऩ्ऩदऱ्कु भावमॆऩ्ऩॆऩ्ऩवरुळिच्चॆय्गिऱार् श्लाघै गुण निबन्धनैयिति । भगवद्भक्ता न शूद्राः; किन्तु विप्राः स्मृता इत्यादिगळ् स्तोत्रपरङ्गळ्; अन्द स्तोत्रमुम् भगवद्भक्त्यादिगुणनिबन्धनमॆऩ्ऱबडि। निष्कर्षित्तार्गळिति । इदऩाल् अभियुक्त निष्कर्षविरुद्धमाऩ पक्षङ्गळॆल्लाम् अनादरणीयङ्गळॆऩ्ऱु सूचितम्।

वैष्णव-कुले तात्पर्यम्

विश्वास-प्रस्तुतिः

’’कुलन् दरुम्’’

ऎऩ्ऱ् अदुवुम्,

’’पण्डैक्+++(=प्राचीनम्)+++ कुलत्तैत् तविर्न्द्’’(तिरुप्पल्लाण्डु ५)

ऎऩ्ऱ् अदुवुम्

नीलमेघः (सं)

" कुलं दद्यात्”

इत्य्-एतत्

8 प्राचीन-कुलं परित्यज्य

इत्य्-एतच् च

English

The words,

" It confers a higher kulam”,

and likewise, the passage -

“ We will give up our former kulam,
and sing the praise of Bhagavān "

Español

Las palabras,

Confiere a un Kulam más alto”,

Y de la misma manera, el pasaje -

Renunciaremos a nuestro antiguo Kulam,
y cantar el elogio de Bhagavān "

मूलम्

’’कुलन्दरुम्’’ ऎऩ्ऱदुवुम्, ’’पण्डैक् कुलत्तैत् तविर्न्द्’’(तिरुप्पल्लाण्डु ५) ऎऩ्ऱदुवुम्

विश्वास-प्रस्तुतिः

तॊण्डक्+++(=दास)+++-कुलत्तिल् उत्कर्षञ् जॊऩ्ऩबडि।

नीलमेघः (सं)

दास-कुलोत्कर्ष-प्रतिपादन-परम् ।

English

mean only exaltation in the Vaiṣṇava kulam.

Español

significa solo exaltación en el Vaiṣṇava Kulam.

मूलम्

तॊण्डक्कुलत्तिलुत्कर्षञ् जॊऩ्ऩबडि।

४२तमाहोबिल-यतिः

आऩाल् ’’कुलन्दरुमॆऩ्ऱुम्’’, ’’पण्डैक्कुलत्तैत् तविर्न्’’ तॆऩ्ऱुम् कुलम् वरुवदायुम्, कुलम् पोवदायुम् सॊल्लुवदऱ्कु भावमॆऩ्ऩवॆऩ्ऩ वरुळिच् चॆय्गिऱार् तॊण्डक्कुलत्तिलुत्कर्षञ् जॊऩ्ऩबडि इति । तॊण्डक्कुलम् - भगवदेकदासकुलम्। पण्डैक्कुलम् - देवतान्तरपरसङ्कीर्णकुलम्।

विश्वास-प्रस्तुतिः

देवतान्तरादि-सङ्कीर्ण-कुलम् अऩ्ऱेय् इवऩदु।

नीलमेघः (सं)

देवतान्तरादि-संकीर्ण-कुलं नास्ति किलैतदीयम् ।

English

His kulam is indeed such
as will not entertain the worship of other deities as well as the Lord.

Español

Su kulam es de hecho tal
como no entretendrá la adoración de otras deidades y del Señor.

मूलम्

देवतान्तरादिसङ्कीर्णकुलमऩ्ऱेयिवऩदु।

४२तमाहोबिल-यतिः

तॊण्डक् कुलत्तिऩुत् कर्षत्तिऱ्कुक् कारणमरुळिच्चॆय्गिऱार् देवतान्तरादिसङ्कीर्णकुलमऩ्ऱेयिवऩदु इति ।

विश्वास-प्रस्तुतिः

‘‘मा जनिष्ट स नो वंशे
जातो वा द्राग् विपद्यताम् ।
आ-जन्म-मरणं यस्य
वासुदेवो न दैवतम्॥’’
(वराहपुराणम्)

ऎऩ्ऱ् इऱे एकान्ति-कुलत्तिऱ् पासुरम्।

नीलमेघः (सं)

‘‘मा जनिष्ट स नो वंशे
जातो वा द्राग् विपद्यताम् ।
आ-जन्म-मरणं यस्य
वासुदेवो न दैवतम्॥’’
(वराहपुराणम्)

इति किलैकान्ति-कुले वचः ।

विषयः

परमैकान्ती, कुलम्, भागवतः

English

The saying current in the families of those who are exclusively devoted to Bhagavān (ekantī) is indeed as follows :

“He to whom Vāsudeva is not the (sole) deity from birth to death
let him not be born into our family
and even if he is born,
let him die soon.”

Español

El dicho actual en las familias de aquellos que están dedicados exclusivamente a Bhagavān (Ekantī) es de hecho la siguiente:

“Aquel a quien Vāsudeva no es la deidad (única) desde el nacimiento hasta la muerte
Que no nazca en nuestra familia
e incluso si nace,
Déjalo morir pronto “.

मूलम्

‘‘मा जनिष्ट स नो वंशे जातो वा द्राग्विपद्यताम् । आजन्ममरणं यस्य वासुदेवो न दैवतम्॥’’(वराहपुराणम्) ऎऩ्ऱिऱे एकान्तिकुलत्तिऱ् पासुरम्।

४२तमाहोबिल-यतिः

सङ्कीर्णकुलत्तिऱ्कु भागवताभिमानबाह्यतैयैक् काट्टुगिऱार् मा जनिष्टेति । यस्य - यादॊरु
पुरुषऩुक्कु, आजन्मरणं - जऩ्ममारम्बित्तु मरणबर्यन्दम्, वासुदेवः - भगवाऩाऩवऩ्, दैवतं न भवति – आराध्यदेवतैयाग आगिऱाऩिल्लैयो, सः - अन्द पापिष्ठऩाऩवऩ्, नो वंशे – परमैकान्तिकळाऩ नम्मुडैय कुलत्तिल्, मा जनिष्ट - पिऱक्क वेण्डाम्। नम् पापविशेषत्ताले ऒरु वेळै, जातो वा - जऩित्ताऩागिलुम्, द्राग्विपद्यतां – शीघ्रमागवे मरिक्कक्कडवऩ् ऎऩ्बदु इदिऩर्थम्।

विश्वास-प्रस्तुतिः

इप्-पडि वेऱ् ऒरु कुलम् आऩालुम्
जाति-शब्दमुम् कुल-शब्दमुम् भिन्नार्थम् आगवुम् प्रयुक्तम् आगैयाले
जाति-भेदियादु। +++(4)+++

नीलमेघः (सं)

इत्थं कुलान्तरत्वेऽपि जाति-शब्द–कुल-शब्दयोर् भिन्नार्थकतयाऽपि प्रयुक्तत्वाज्
जातिर् न भिद्येत,
(कुलं भिद्येत) ।

विश्वास-टिप्पनी

अनुवादयोर् दृश्यमानं शब्दद्वयं मूले नास्ति। कश्चित् पाठान्तरं परीक्ष्य वदेत्?? (प्रभावव्यवस्थाधिकारः)

English

Though the kulam is changed,
since the words caste and kulam have been used in different senses,
we may say that the caste will remain the same,
but that the kulam will be different.

Español

Aunque el Kulam ha cambiado,
Desde las palabras, la casta y el kulam se han utilizado en diferentes sentidos,
Podemos decir que la casta seguirá siendo la misma
Pero que el Kulam será diferente.

मूलम्

इप्पडि वेऱॊरु कुलमाऩालुम् जातिशब्दमुम् कुलशब्दमुम् भिन्नार्थमागवुम् प्रयुक्तमागैयाले जाति भेदियातु।

४२तमाहोबिल-यतिः

कुलमॆऩ्बदु ऒरुवगैप्पट्टवरुडैय (कुम्बल्) समूहम्। जादियॆऩ्बदु संस्थानविशेषम्; आगैयाल् कुलम् भेदित्तालुम्
जादि भेदियादॆऩ्गिऱार् इप्पडि वेऱॊरु कुलमाऩालुमित्यादियाल्। ब्राह्मणकुलम्, ब्राह्मणजाति, शूद्रकुलम्, शूद्रजाति ऎऩ्ऱु कुलशब्दमुम् जातिशब्दमुम् पर्यायम्बोल् व्यवहरिक्कप् पडुगिऱदे ऎऩ्ऩवरुळिच्चॆय्गिऱार् जातिशब्दमुम् कुलशब्दमुम् भिन्नार्थमागवुम् प्रयुक्तमागैयाले जाति भेदियादु इति ।

‘‘देशजातिकुलधर्मा
आम्नायैर् अविरुद्धाः प्रमाणम्’’

ऎऩ्गिऱव् इडत्तिल् जातिकुलशब्दयोस्सहप्रयोगाद्भिन्नार्थकत्वम् कॊळ्ळवेण्डुमागैयाल् कुलशब्द वाच्यव्यतिरिक्तमाऩ जातिशब्दवाच्यमाऩ संस्थानम् भेदियादॆऩ्ऱु करुत्तु।

विश्वास-प्रस्तुतिः

तिरु-सुरभिय् आऩालुम् गोत्वङ् कऴियाद् इऱे। +++(5)+++

नीलमेघः (सं)

श्री-सुरभि-भावेऽपि गोत्वं न हीयेत किल ।

विश्वास-टिप्पनी

After swami desikan meeting pillai lokacharyar / Periya vachan pillai, he was so much convinced and realized he made a mistake (with this statement). Only then he composed muni-vahana-bhogam.

इति प्रवादो वर्तते।

Popular claim is that he met Periya vachan pillai. Not Pillai Lokacharya. Both tk and vdk claim their own version of this meeting. But said meeting never took place. Because PVP predeceased VD by a few years.
- रविलोचनः।

Another reason why it can’t be periyav AchAn -
deshika quotes him only -

आऩाल् अवर्गळोडु पॆण् कॊडुत्तुक् कॊळ्ळुगिऱद् इल्लैयेय्

ऎऩ्ऩिल्;
अदु जाति-निबन्धनम्;
श्लाघै गुण-निबन्धनैय्

ऎऩ्ऱु निष्कर्षित्तार्गळ्।

Also, PL had long left lIlA-vibhUti by the time deshika composed RTS in his old age.

Further, context is not ALvArs, but jAti of bhAgavatas in general - he specifically excludes them as being special -

विदुरादिगळिलुम् उत्कृष्ट-प्रभावर् आऩ आऴ्वार्गळ्-उडैय वृत्तान्त-विशेषङ्गळै
नम्म्-अनुष्ठानत्तुक्कु दृष्टान्तम् आक्कल् आगादु।

English

“Though the cow may be of the temple,
it does not cease to be a cow”.

Español

“Aunque la vaca puede ser del templo,
No deja de ser una vaca “.

मूलम्

तिरुसुरभियाऩालुम् गोत्वङ्गऴियादिऱे।

४२तमाहोबिल-यतिः

इदिल् अनुरूप दृष्टान्तत्तै यरुळिच्चॆय्गिऱार् तिरुसुरभियाऩालुम् गोत्वम् कऴियादिऱे इति । तिरुसुरभि - कोयिल्बसु। सामान्यसुरभि पोलऩ्ऱिक्के भगवत्सम्बन्धत्ताले महाप्रभावत्तैयडैन्दु तिरुसुरभियॆऩ्ऱु व्यवहरिक्कुम्बडियाऩालुमॆऩ्ऱबडि।

शास्त्रे ऽर्थवादः

विश्वास-प्रस्तुतिः

महर्षिगळुम्

‘‘स शूद्र इति मन्तव्यः’’
(पारमेष्ठ्य-संहिता)

इत्य्-आदिगळिऱ् पडिये

प्रतिपत्ति-विशेषङ्गळैप् पऱ्ऱ
उत्कृष्टर् बक्कल् अ-पकृष्ट-शब्दमुम्,
अपकृष्टर् बक्कल् उत्कृष्ट-शब्दमुम् प्रयोगित्तार्गळ् अत्तऩै।

नीलमेघः (सं)

[[२३४]]

महर्षयोऽपि “स शूद्र इति मन्तव्यः” इत्य्-आद्य्-उक्त-रीत्या
प्रति-पत्ति-विशेष-तात्पर्येणोत्कृष्ट-विषये अपकृष्ट-शब्दम्, अपकृष्टविषये उत्कृष्ट-शब्दं च प्रयुयुजिरे
इत्य् एतावद् एव ।

English

In such passages as this:-

“He should be considered as a Śūdra”,

the great sages called men of higher castes
by the words applicable to the lower castes
and vice versa
merely to indicate the degree of consideration or respect to be shown.

Español

En pasajes como este:-

“Debería ser considerado como un Śūdra”,

Los grandes sabios llamados hombres de castas superiores
por las palabras aplicables a las castas inferiores y viceversa
simplemente para indicar el grado de consideración o respeto que se mostrará.

मूलम्

महर्षिगळुम् ‘‘स शूद्र इति मन्तव्य’’(पारमेष्ठ्य-संहिता) इत्यादिगळिऱ्पडिये प्रतिपत्ति विशेषङ्गळैप् पऱ्ऱ उत्कृष्टर्बक्कल् अपकृष्टशब्दमुम्, अपकृष्टर्बक्कल् उत्कृष्टशब्दमुम् प्रयोगित्तार्गळत्तऩै।

४२तमाहोबिल-यतिः

इप्पडियागिल् न शूद्रा ऎऩ्गिऱ श्लोकत्तिल् निकृष्टराऩ भागवतशूद्ररिडत्तिल् विप्राः ऎऩ्गिऱ उत्कृष्टशब्दत्तैयुम् अभक्तर्गळाऩ उत्कृष्टर्गळ् विषयत्तिल् निकृष्टमाऩ शूद्रशब्दत्तैयुम् प्रयोगिप्पाऩे ऩॆऩ्ऩ वरुळिच्चॆय्गिऱार् महर्षिकळुमित्यादिना । प्रतिपत्तिविशेषङ्गळैप्पऱ्ऱ इति । शूद्रऩ् भागवतऩाऩाल् अवऩै विप्रऩॆऩ्ऱु ऎण्णवेण्डुम्, भक्तियिल्लादवऩै शूद्रऩॆऩ्ऱु ऎण्णवेण्डुम्; ऎऩ्ऱु प्रतिपत्तिविशेषार्थम् उत्कृष्टापकृष्टशब्दङ्गळै प्रयोगित्तार्गळेयॊऴिय जात्यपगमत्तै निऩैत्तु प्रयोगित्तार्गळऩ्ऱॆऩ्ऱबडि।

जाति माऱिविडुम् ऎऩ्ऱु ऎण्णि
अप्पडि प्रयोगित्तिरुक्कक् कूडादो?
प्रतिपत्ति-विशेषार्थमे प्रयोगित्तार्गळ् ऎऩ्बदिल्
लिङ्गम् उण्डोव् ऎऩ्ऩव्
अरुळिच्चॆय्गिऱार्

स शूद्र इति मन्तव्य

इत्यादिगळिऱ्पडिये इति ।
सः – तिर्यक्पुण्ड्रधारियाऩ अन्द ब्राह्मणऩ्, शूद्र इति मन्तव्यः – शूद्रऩाग ऎण्णत्तगुन्दवऩ्।
इदिल् “स शूद्रः” ऎऩ्ऱु सॊल्लामल् “शूद्र इति मन्तव्यः” ऎऩ्ऱु सॊऩ्ऩदाल्
वस्तुतः अन्द ब्राह्मणऩ् शूद्रऩ् आगाऩ्;+++(5)+++
किन्तु शूद्रऩॆऩ्ऱु ऎण्णत्तगुन्द्-अवऩ् ऎऩ्ऱु प्रतिपत्ति-विशेषार्थम् आगवे शूद्रशब्दम् प्रयुक्तमायिऱ्ऱिऱे।
अदु पोल विप्राभागवताः ऎऩ्गिऱ विडत्तिलुम् विप्रशब्दत्तिऱ्कु विप्रर्गळाग ऎण्णत्तगुन्दवर्गळ् ऎऩ्ऱे अर्थम् कॊळ्ळवेण्डुमागैयाल् जात्यपगमवादम् युक्तमऩ्ऱॆऩ्ऱु करुत्तु।

विश्वास-प्रस्तुतिः

आगैयाल्

भगवद्-भक्तर् अल्लाद ब्राह्मणर् शूद्रर्गळैप् पोलेय् अनादरणीयर्

ऎऩ्ऱुम्,

भगवद्भक्तर् आऩ शूद्रर्गळ् ब्राह्मणरैप् पोले श्लाघनीयर्

ऎऩ्ऱुम् शास्त्र-तात्पर्यम्।

नीलमेघः (सं)

अतो

भगवद्-भक्त-भिन्ना ब्राह्मणाः शूद्रवद् अनादरणीया

इति

भगवद्-भक्ताः शूद्रा ब्राह्मणवत् +श्लाघनीया

इति च शास्त्र-तात्पर्यम् ।

English

Therefore the purport of the śāstra is only this much:

“Brahmins who are not devotees of Bhagavān
are not to be held in esteem,
whereas Śūdras who are devotees of Bhagavān
should be as much esteemed as Brahmins.”

Español

Por lo tanto, el significado del Śāstra es solo esto:

“Brahmanes que no son devotos de Bhagavān
no deben ser retenidos en estima
mientras que Śūdras que son devotos de Bhagavān
Debería ser tan estimado como los brahmanes “.

मूलम्

आगैयाल् भगवद्भक्तरल्लाद ब्राह्मणर् शूद्रर्गळैप्पोले यनादरणीयरॆऩ्ऱुम्, भगवद्भक्तराऩ शूद्रर्गळ् ब्राह्मणरैप्पोले श्लाघनीयरॆऩ्ऱुम् शास्त्रतात्पर्यम्।

४२तमाहोबिल-यतिः

इप्पडियागिल् न शूद्रा ऎऩ्बदऱ्कु निष्कृष्टार्थमॆऩ्ऩॆऩ्ऩ वरुळिच्चॆय्गिऱार् आगैयालित्यादिना । आगैयाल् - जाति पोगादागैयाल्, भगवद्भक्तरल्लाद ब्राह्मणर् शूद्रर्गळैप्पोले अनादरणीयरॆऩ्ऱुमिति । इप्पडि अर्थम् कॊळ्ळामल् अभक्तब्राह्मणर्गळ् शूद्रर्गळागवे आगिऱार्गळ् ऎऩ्ऱु अर्थङ्गॊण्डाल् अभक्तब्राह्मण रॆल्लोरुक्कुम् मुख्यशूद्रत्वमे उण्डाय् वैदिककर्मङ्गळॆल्लाम् व्याकुलङ्गळामॆऩ्ऱु करुत्तु।

अव्यवस्था-प्रसङ्गः

विश्वास-प्रस्तुतिः

इङ्ङऩ् अल्लाद बोदु

९‘‘(न जात्या पूजितो राजन्!
गुणाः कल्याणकारणाः॥)
चण्डालम् अपि वृत्त-स्थं
तं देवा ब्राह्मणं विदुः’’
(भारतम् आश्वमेधिक-पर्व ११६-८),

नीलमेघः (सं)

अन्यथा,

९‘‘(न जात्या पूजितो राजन्!
गुणाः कल्याणकारणाः॥)
चण्डालम् अपि वृत्त-स्थं
तं देवा ब्राह्मणं विदुः’’
(भारतम् आश्वमेधिक-पर्व ११६-८),

English

If this were not accepted (as the right interpretation),

“Auspicious qualities which carry esteem do not arise from caste.
The gods consider as a Brahmin even a caṇḍāla
who conducts himself in accordance with his caste,”

Español

Si esto no fuera aceptado (como la interpretación correcta),

“Las cualidades auspiciosas que tienen estima no surgen de la casta.
Los dioses consideran como un brahmán incluso un caṇḍāla
quien se conduce de acuerdo con su casta “,

मूलम्

इङ्ङऩल्लादबोदु ९‘‘चण्डाळमपि वृत्तस्थं तं देवाब्राह्मणं विदुः’’(भारतम् आश्वमेधिक-पर्व ११६-८),

४२तमाहोबिल-यतिः

इप्पडिये मेलुङ्गाणलाम्। इप्पडि यङ्गीगरियाविडिल् बाधकमरुळिच्चॆय्गिऱार् इङ्ङऩल्लादबोदु इत्यादिना । इङ्ङऩल्लादबोदु - वचनत्तिल् सॊऩ्ऩबडि शूद्रत्वापगमत्तैयुम् ब्राह्मणत्वागमनत्तैयुम् ऒप्पुक्कॊण्डा लॆऩ्ऱबडि। चण्डाळमपीति ।

‘‘न जात्या पूजितो राजन्!
गुणाः कल्याणकारणाः॥’’

ऎऩ्बदु इदऱ्कुपूर्वार्धम्। ओ राजऩे! ऒरुवऩ् जादियिऩाले पूजिक्कप्पडुगिऱाऩिल्लै; पूजादि कल्याणङ्गळुक्कुक् कारणम् क्षान्त्यादिगुणङ्गळे। तं –क्षान्त्यादियुक्तऩाऩ, वृत्तस्थं चण्डाळमपि – तऩ्ऩुडैय धर्मत्तिलिरुक्कुम् चण्डाळऩैयुम्, देवा ब्राह्मणं विदुः – देवतैगळ् ब्राह्मणऩॆऩ्ऱे अऱिगिऱार्गळ्।

विश्वास-प्रस्तुतिः

‘‘चण्डालाः प्रत्यवसिताः
परिव्राजक-तापसाः।’’(दशस्मृतिः?? ४-२०),

English

“Sannyasins and those who perform tapas (austerities)
become caṇḍālas
when they lapse from the code of conduct prescribed for them”,

Español

“Sannyasins y los que realizan tapas (austeridades)
convertirse en caṇḍālas
Cuando eligen el Código de Conducta prescrito para ellos “,

मूलम्

‘‘चण्डालाः प्रत्यवसिताः परिव्राजकतापसाः’’(दशस्मृतिः?? ४-२०),

४२तमाहोबिल-यतिः

चण्डाळा इति । परिव्राजकतापसाः – सन्न्यासिकळुम् वानप्रस्थर्गळुम्, प्रत्यवसिताः - स्वधर्मभ्रष्टाः, आरूढपतिता इत्यर्थः । चण्डाळा भवन्तीत्यन्वयः ।

विश्वास-प्रस्तुतिः

‘‘न तेन वृद्धो भवति
येनास्य पलितं शिरः ।
बालोऽपि यः प्रजानाति
तं देवास् स्थविरं विदुः॥’’
(मनुस्मृतिः २-१५६)

नीलमेघः (सं)

‘‘न तेन वृद्धो भवति
येनास्य पलितं शिरः ।
बालोऽपि यः प्रजानाति
तं देवास् स्थविरं विदुः॥’’
(मनुस्मृतिः २-१५६)

विषयः

वयः, वृद्धः, बालः, स्थविरः

English

and

“Because a man’s hair has turned grey,
he is not esteemed as old.
He who has jñāna,
even if he be a child,
is esteemed by the gods as an old man”.

Español

y

“Porque el cabello de un hombre se ha vuelto gris,
No es estimado como viejo.
El que tiene jñāna,
Incluso si él es un niño
es estimado por los dioses como un anciano “.

मूलम्

‘‘न तेन वृद्धो भवति येनास्य पलितं शिरः । बालोऽपि यः प्रजानाति तं देवास्स्थविरं विदुः॥’’(मनुस्मृति २-१५६)

४२तमाहोबिल-यतिः

न तेनेति । येन – ऎन्द वयस्सिऩुडैय आधिक्यत्ताले, अस्य - ऒरु पुरुषऩुडैय, शिरः – शिरस्साऩदु, पलितं – नरैत्तिरुक्किऱदो, तेन - अदऩाले, वृद्धो न भवति – वृद्धऩाग आगमाट्टाऩ्। बालऩायिरुन्दालुम् ऎवऩ् नऩ्ऱाग तत्त्वङ्गळैयऱिगिऱाऩो अवऩै देवतैगळ् वृद्धऩाग अऱिगिऱार्गळ् ऎऩ्बदु इदिऩर्थम्।

विश्वास-प्रस्तुतिः

ऎऩ्ऱ् इप्-पुटैगळिले+++(=पक्षेषु)+++ निन्दा-प्रशंसै पण्णुगिऱ वाक्यङ्गळैक् कॊण्डु
सर्व-मर्यादैगळुङ् कलङ्गुम् पडिय् आम्।

नीलमेघः (सं)

इत्य्-एवं-रीत्या निन्दा-प्रशंसा-पर-वाक्यावलम्बनेन
सर्व-मर्यादा व्याकुला भवेयुः ।

English

all rules and regulations (regarding caste) would be set at naught
on the strength of the censure and praise (which alone are intended to be conveyed)
in such passages as the following above.

Español

Todas las reglas y regulaciones (con respecto a la casta) se establecerían en nada
Sobre la fuerza de la censura y elogios (que solo están destinados a ser transmitidos)
en pasajes como el siguiente arriba.

मूलम्

ऎऩ्ऱिप्पुडैगळिले निन्दाप्रशंसैपण्णुगिऱ वाक्यङ्गळैक्कॊण्डु सर्वमर्यादैकळुङ्गलङ्गुम् पडियाम्।

४२तमाहोबिल-यतिः

उक्तवचनङ्गळिल् यथाश्रुतार्थस्वीकारत्तिल् अनिष्टङ्गळै विवरिक्किऱार् ऎऩ्ऱिप्पुडैगळिले इत्यादिना ।

निगमनम्

विश्वास-प्रस्तुतिः (सं॰प॰)

आऩबिऩ्बु

प्रतिपत्ति-विशेषार्थम् +++(न तु प्रवृत्त्यै)+++
अन्यत्रान्यत्व-कीर्तनम्
+++(जाति-)+++विशेष-विधि-साकाङ्क्षास्
तत्र तत्-तत्-+++(व्यक्ति-)+++प्रवृत्तयः

नीलमेघः (सं)

अतः-

प्रतिपत्ति-विशेषार्थम् +++(न तु प्रवृत्त्यै)+++
अन्यत्रान्यत्व-कीर्तनम्
+++(जाति-)+++विशेष-विधि-साकाङ्क्षास्
तत्र तत्-तत्-+++(व्यक्ति-)+++प्रवृत्तयः

English

When a member of one caste is praised as being of another Caste,
it is to state that he should be esteemed as such at heart.
But social conduct is regulated by special rules governing it.

Español

When a member of one caste is praised as being of another Caste,
it is to state that he should be esteemed as such at heart.
But social conduct is regulated by special rules governing it.

मूलम् (सं॰प॰)

आऩबिऩ्बु

प्रतिपत्तिविशेषार्थमन्यत्रान्यत्वकीर्तनम् । विशेषविधिसाकांक्षास्तत्र तत्तत् प्रवृत्तयः ॥

४२तमाहोबिल-यतिः

उक्तार्थत्तै कारिकैयिऩाल् सङ्ग्रहिक्किऱार् आऩबिऩ्बु इत्यादिना । प्रतिपत्तीति । अन्यत्रान्य त्वकीर्तनं – उत्कृष्टे अपकृष्टत्वकीर्तनमुम् अपकृष्टे उत्कृष्टत्वकीर्तनमुम्, प्रतिपत्तिविशेषार्थं – ब्राह्मणऩिडत्तिल् शूद्रऩॆऩ्गिऱ बुद्धिपण्णुवदऱ्कागवुम्, शूद्रऩिडत्तिल् ब्राह्मणऩॆऩ्गिऱ बुद्धि पण्णुवदऱ्कागवुमे, तत्र तत्तत्प्रवृत्तय इति ।
इङ्गु प्रवृत्तिशब्दम् निवृत्तिक्कुमुपलक्षणम्।
तत्र – भागवतब्राह्मणे, तत्तत्प्रवृत्तयः – अन्य-कर्तृक-प्रणामादि-प्रवृत्तिगळुम्, स्वकर्तृक-सन्ध्यावन्दनादि-प्रवृत्तिकळुम्,
शूद्रादि-भागवतऩ् इडत्तिले तन्-निवृत्तिगळुम्, विशेष-विधि-साकाङ्क्षाः – विशेषविधि साकाङ्क्षङ्गळ्,

‘‘ब्राह्मणेभ्यो वेदविद्भ्यो
दिवेदिवे नमस्कुर्यात्’’,

‘‘अष्टवर्षं ब्राह्मणम्
उपनयीत तमध्यापयेत्’’,

‘‘अहरहस् सन्ध्याम् उपासीत’’,

‘‘शूद्र एक-जातिर्
न च संस्कारमर्हति’’

इत्यादि-विशेषविधियै अपेक्षित्तुवरक्कडवऩ। शास्त्रानुगुणप्रवृत्ति वेण्डुमे तविर प्रतिपत्त्यनुगुणप्रवृत्ति कूडादॆऩ्ऱु करुत्तु।

विश्वास-प्रस्तुतिः

ऎऩ्ऱ् इङ्ग्-उऱ्ऱैक्कुम्+++(=उक्तानाम् अपि)+++ समाधानम्।

नीलमेघः (सं)

इति इहोक्तानाम् अपि ( वचनानां) समाधानम् ।

English

This is the right explanation of all such passages.

Español

Esta es la explicación correcta de todos estos pasajes.

मूलम्

ऎऩ्ऱिङ्गुऱ्ऱैक्कुम् समाधानम्।

४२तमाहोबिल-यतिः

इङ्गुऱ्ऱैक्कुम् समाधानमिति ।
बालऩ्, परिव्राट् मुदलाऩ्-अवर्गळ् विषयत्तिल्
स्थविरत्व-चण्डालत्वादि-कथनादिगळुक्कुम् समाधानम् ऎऩ्ऱबडि।

विदुरः

विश्वास-प्रस्तुतिः

श्री-विदुररुम् स्व-जात्य्-अनुरूपम् आग विवाहादिगळ् पण्णिऩार्गळ्।

नीलमेघः (सं)

श्रीविदुरोऽपि स्व-जात्य्-अनुरूपं विवाहादीन्य् अकरोत् ।

English

Śrī Vidura, too, performed marriages and the like in accordance with the rules of his caste.

Español

Śrī Vidura también realizó matrimonios y similares de acuerdo con las reglas de su casta.

मूलम्

श्रीविदुररुम् स्वजात्यनुरूपमाग विवाहादिगळ् पण्णिऩार्गळ्।

४२तमाहोबिल-यतिः

शिष्टाचारत्तालुम् जात्य्-अपगमम् इल्लैय् ऎऩ्ऱ् अऱियलाम् ऎऩ्गिऱार्
श्रीविदुररुम् स्वजात्यनुरूपमाग विवाहादिगळ् पण्णिऩार्गळिति । भागवत शूद्रर्गळुक्कु साक्षात् ब्राह्मणत्वमे वरुमॆऩ्बवर् पक्षत्तिल् महाभागवतराऩ विदुरर् ब्राह्मणऩागवे आगिविट्टबडियाल् ब्राह्मणकुलत्तिलेये विवाहादिगळैप् पण्णियिरुक्कलामे ऎऩ्ऱु करुत्तु।

विश्वास-प्रस्तुतिः

‘‘भुक्तवत्सु द्विजाग्र्येषु
निषण्णः परमासने ।
विदुरान्नानि बुभुजे
शुचीनि गुणवन्ति च॥’’
(भारतम् उद्योग-पर्व ९३-४३, ४५)

ऎऩ्ऱिदैक् केट्टु

नीलमेघः (सं)

‘‘भुक्तवत्सु द्विजाग्र्येषु
निषण्णः परमासने ।
विदुरान्नानि बुभुजे
शुचीनि गुणवन्ति च॥’’
(भारतम् उद्योग-पर्व ९३-४३, ४५)

इत्येतच् छ्रुत्वा

English

“After the best of the Brahmins had eaten,
Śrī Kṛṣṇa sat on a high seat
and ate the pure and delicious food offered by Vidura.”

Español

“Después de que lo mejor de los brahmanes hubiera comido,
Śrī Kṛṣṇa se sentó en un asiento alto
y se comió la comida pura y deliciosa ofrecida por Vidura “.

मूलम्

‘‘भुक्तवत्सु द्विजाग्र्येषु निषण्णः परमासने । विदुरान्नानिबुभुजे शुचीनि गुणवन्ति च॥’’(भारतम् उद्योग-पर्व ९३-४३, ४५) ऎऩ्ऱिदैक् केट्टु

४२तमाहोबिल-यतिः

जाति पोगादॆऩ्बदिल् लिङ्गदर्शनमुमुण्डॆऩ्गिऱार् भुक्तवत्स्विति ।

विश्वास-प्रस्तुतिः

दुर्योधनऩ्

‘‘भीष्म-द्रोणाव् अतिक्रम्य
माञ् चैव मधु-सूदन ।
किम्-अर्थं पुण्डरीकाक्ष!
भुक्तं वृषल-भोजनम्॥’’
(भारत-सावित्री)

ऎऩ्ऱु केट्क,

नीलमेघः (सं)

दुर्योधने,

‘‘भीष्म-द्रोणाव् अतिक्रम्य
माञ् चैव मधु-सूदन ।
किम्-अर्थं पुण्डरीकाक्ष!
भुक्तं वृषल-भोजनम्॥’’
(भारत-सावित्री)

इति पृष्टवति सति,

English

On hearing of this, Duryodhana said to Śrī Kṛṣṇa:-

“Without coming to Bhīṣma, Droṇa or to me,
O Thou of lotus eyes,
why didst thou eat, O Madhusūdana,
in the house of a Śūdra?”

Español

Al enterarse de esto, Duryodhana dijo a Śrī Kṛṣṇa:-

Sin venir a bhīṣma, droṇa o a mí,
Oh tú de los ojos de loto,
¿Por qué comiste, O Madhusūdana?
¿En la casa de un Śūdra? "

मूलम्

दुर्योधनऩ् ‘‘भीष्मद्रोणावतिक्रम्य माञ्चैव मधुसूदन । किमर्थं पुण्डरीकाक्ष! भुक्तं वृषलभोजनम्’’(भारत-सावित्री) ऎऩ्ऱु केट्क,

विश्वास-प्रस्तुतिः

‘‘द्विषद्-अन्नं न भोक्तव्यं
द्विषन्तं नैव भोजयेत् ।
पाण्डवान् द्विषसे राजन्!
मम प्राणा हि पाण्डवाः॥’’
(भारतम् उद्योग ९१-२७)

नीलमेघः (सं)

‘‘द्विषद्-अन्नं न भोक्तव्यं
द्विषन्तं नैव भोजयेत् ।
पाण्डवान् द्विषसे राजन्!
मम प्राणा हि पाण्डवाः॥’’
(भारतम् उद्योग ९१-२७)

विषयः

द्वेषः, अन्नम्

English

Śrī Kṛṣṇa replied,

“The food offered by an enemy should not be eaten.
(So also ) an enemy should not be given food to eat.
You hate the Pandavas, O king.
Are they not my very life?”

Español

Śrī Kṛṣṇa respondió,

“La comida ofrecida por un enemigo no debe comerse.
(Así también) Un enemigo no debe recibir comida para comer.
Odias a los Pandavas, oh rey.
¿No son mi propia vida? “

मूलम्

‘‘द्विषदन्नं न भोक्तव्यं द्विषन्तं नैव भोजयेत् । पाण्डवान् द्विषसे राजन्! मम प्राणा हि पाण्डवाः’’(भारतम् उद्योग ९१-२७)

विश्वास-प्रस्तुतिः

ऎऩ्ऱ् उत्तरम् अरुळिच् चॆय्गैयाले
श्री-विदुररुक्कु दुर्योधनऩ् सॊऩ्ऩ जाति-विशेषत्तै
भगवाऩ् इसैन्दाऩ् आयिऱ्ऱु। +++(4)+++

नीलमेघः (सं)

इत्य् उत्तर-दानात्
श्री-विदुर-विषये दुर्योधनोक्तं जाति-विशेषं भगवान् अङ्गी-चकारेति सिद्धम् ।

English

In answering thus,
it is evident that Śrī Kṛṣṇa admitted the truth of the particular caste ascribed to Vidura by Duryodhana.

Español

Al responder así,
Es evidente que Śrī Kṛṣṇa admitió la verdad de la casta particular atribuida a Vidura por Duryodhana.

मूलम्

ऎऩ्ऱुत्तरमरुळिच् चॆय्गैयाले श्रीविदुररुक्कु दुर्योधनऩ् सॊऩ्ऩ जातिविशेषत्तै भगवाऩिसैन्दाऩायिऱ्ऱु।

४२तमाहोबिल-यतिः

दुर्योधनऩ् ‘‘भीष्मद्रोणावतिक्रम्य माञ्चैव मधुसूदन । किमर्थं पुण्डरीकाक्ष भुक्तं वृषळभोजनम्’’ ऎऩ्ऱु केट्क, भगवाऩ् पूर्वार्धत्तिल् केट्ट भीष्म-द्रोण-दुर्योधनाद्य्-अन्नातिक्रम-प्रश्नत्तिऱ्कु मात्तिरम् ‘‘द्विषदन्नं न भोक्तव्यं द्विषन्तं नैव भोजयेत् । पाण्डवान् द्विषसे राजन् मम प्राणा हि पाण्डवाः’’ ऎऩ्ऱु उत्तर मरुळिच्चॆय्गैयाले उत्तरार्धत्तिल् विदुररुक्कु दुर्योधनऩ् सॊऩ्ऩ वृषलत्वत्तै अदावदु शूद्रत्वत्तै ‘‘अप्रतिषिद्धमनुमतं’’ ऎऩ्गिऱबडि अभ्युपगमम् पण्णिऩदाग एऱ्पडु कैयाल् इदुवे महाभागवतर्क्कुम् जाति पोगादॆऩ्बदऱ्कु पर्याप्तमाऩ लिङ्गमॆऩ्ऱु तिरुवुळ्ळम्।

कृष्ण-भोजनम्

विश्वास-प्रस्तुतिः

आऩाल् ब्राह्मणर्क्कुम् क्षत्रियर्क्कुम् शूद्रऩुडैय पक्वान्नत्तै भुजिक्कै निषिद्धम् अऩ्ऱोव्

ऎऩ्ऩिल्;

नीलमेघः (सं)

तथापि ब्राह्मणानां क्षत्रियाणां च शूद्र-पक्वान्न भोजनं निषिद्धं किल

इति चेत् —

English

It may be asked:

“Is not the eating of food cooked by a Śūdra forbidden to Brahmins and Kṣatriyas ?”

Español

Se puede preguntar:

“¿No está el consumo de comida cocinado por un Śūdra prohibido a los brahmanes y kṣatriyas?”

मूलम्

आऩाल् ब्राह्मणर्क्कुम् क्षत्रियर्क्कुम् शूद्रऩुडैय पक्वान्नत्तै भुजिक्कै निषिद्धमऩ्ऱोवॆऩ्ऩिल्;

४२तमाहोबिल-यतिः

इप्पडि जात्यनपगमत्तिऱ्कु अनुकूलमाऩ इन्द लिङ्गत्तै ऒप्पुक्कॊण्डाल् इदु भगवाऩुक्के दोषावहमागादो ऎऩ्ऱु शङ्गित्तु समाधानमरुळिच्चॆय्गिऱार् आऩालित्यादिना ।

शूद्रऩुडैय पक्वान्नत्तै भुजिक्कै निषिद्धमऩ्ऱो वॆऩ्ऩिलिति ।

‘‘मृत-सूतक-पुष्टाङ्गं
द्विजं शूद्रान्न-भोजिनं ।
अहन्तु नैव जानामि
कां कां योनिङ् गमिष्यति॥’’

ऎऩ्गिऱ पराशरादिवचनत्तै इङ्गु अनुसन्धिप्पदु।

विश्वास-प्रस्तुतिः

‘‘आर्याधिष्ठिता वा शूद्रा अन्न-संस्कर्तारस् स्युः’’(आबस्तम्बसूत्रम् २-२-४)

ऎऩ्ऱु आपस्तम्बादिगळ् सॊल्लुगिऱ बडिये

नीलमेघः (सं)

‘‘आर्याधिष्ठिता वा शूद्रा अन्न-संस्कर्तारस् स्युः’’(आबस्तम्बसूत्रम् २-२-४)

इत्य् आपस्तम्बाद्य्-उक्त-रीत्या

English

The answer is as follows:
Apastamba and others state that

“Śūdras who are under the supervision of Aryas
are competent to cook their food”,

Español

La respuesta es la siguiente:
Apastamba y otros afirman que

“Śūdras que están bajo la supervisión de Aryas son competentes para cocinar su comida “,

मूलम्

‘‘आर्याधिष्ठिता वा शूद्रा अन्नसंस्कर्तारस्स्युः’’(आबस्तम्बसूत्रम् २-२-४) ऎऩ्ऱु आपस्तम्बादिगळ् सॊल्लुगिऱबडिये

४२तमाहोबिल-यतिः

समाधानमरुळिच्चॆय्गिऱार् आर्याधिष्ठिता वेत्यादिना । अधिष्ठिताः – आर्यपरतन्त्रतया आर्यैः शिक्षिता इत्यर्थः । अन्नसंस्कारम् पण्णवनुज्ञातरागैयाले अव्विडत्तिल् निषेधमिल्लै इति । इदऩाल् आर्यपरतन्त्रर्गळाऩ शूद्रर्गळाल् दृष्टमायुम् स्पृष्टमायुम् संस्कृतमायुमुळ्ळ अन्नत्तिऱ्कु निषेधमिल्लै यॆऩ्ऱदायिऱ्ऱु।

विश्वास-प्रस्तुतिः

युगान्तरङ्गळिल् आर्य-परतन्त्रर् आऩ गुणवच्-छूद्रर्गळ्
आर्यर्क्क् अन्न-संस्कारम् पण्ण अनुज्ञातर् आगैयाले
अव्व् इडत्तिल् निषेधम् इल्लै।

नीलमेघः (सं)

युगान्तरेष्व् आर्य-परतन्त्राणां गुणवच्-छूद्राणाम्
आर्यार्थन्न-संस्कारकत्वेनानुज्ञातत्वात्
तत्र न निषेधः ।

English

In other yugas (than Kali) there was no prohibition,
because good Śūdras under the control of Aryas were permitted to cook the food of the Aryas.

Español

En otras yugas (que Kali) no hubo prohibición, Porque los buenos Śūdras bajo el control de Aryas podían cocinar la comida de los Aryas.

मूलम्

युगान्तरङ्गळिल् आर्यपरतन्त्रराऩ गुणवच्छूद्रर्गळ् आर्यर्क्कन्नसंस्कारम् पण्ण अनुज्ञातरागैयालेअव्विडत्तिल् निषेधमिल्लै।

४२तमाहोबिल-यतिः

विदुरर् भगवत्परतन्त्ररागैयालुम्, ब्रह्मवित्तमरागैयालुम्, निवृत्ताहङ्कारममकार रागैयालुम्
पूर्वमेव सर्वं द्रव्यजातं भगवते समर्पितमेव ।

भगवदागमनानन्तरं भगवदनुज्ञया भगवदीयं द्रव्यं पक्वङ्कृतमिति
न तत्प्रतिग्रहदोषोऽपि ।

विश्वास-प्रस्तुतिः

इदु

‘‘शुचिस् तु प्रयतो भूत्वा
विदुरोऽन्नम् उपाहरत्।’’
(भारतम् उद्योग-पर्व ९१-४३)

ऎऩ्ऱु श्रीविदुरर्-उडैय गुण-विशेषङ्गळ् +++(प्रयतत्व-)+++ सॊल्लुगैयाले सूचितम्।

नीलमेघः (सं)

इदम्,

‘‘शुचिस् तु प्रयतो भूत्वा
विदुरोऽन्नम् उपाहरत्।’’
(भारतम् उद्योग-पर्व ९१-४३)

इति श्रीविदुर-गुण-विशेष-प्रतिपादनेन +++(←प्रयतत्वं)+++ सूचितम् ।

English

(We read) further :–

“The pure Vidura, having the qualities necessary for it, brought the food.”

testifies to it, as Vidura’s exceptional qualities are referred to.

Español

(Leemos) más:-

“El puro Vidura, que tiene las cualidades necesarias para ello, trajo la comida”.

Testifica a él, como se hace referencia a las cualidades excepcionales de Vidura.

मूलम्

इदु ‘‘शुचिस्तु प्रयतो भूत्वा विदुरोऽन्नमुपाहरत्’’(भारतम् उद्योग-पर्व ९१-४३) ऎऩ्ऱु श्रीविदुररुडैय गुणविशेषङ्गळ् सॊल्लुगैयाले सूचितम्।

४२तमाहोबिल-यतिः

इदु - सूत्रत्तिल् सॊऩ्ऩ आर्याधिष्ठितत्वमाऩदु। गुणविशेषङ्गळ् सॊल्लुगैयाले सूचितमिति । शुचित्वप्रयतत्वरूपकार्यगुणविशेषङ्गळ् सॊल्लियिरुप्पदाल् कारणमाऩ आर्याधिष्ठितत्वम् सूचितमॆऩ्ऱु करुत्तु।

ब्रह्ममेधः

विश्वास-प्रस्तुतिः

ब्रह्म-वित्तुक्कळ् आऩ इवर्
योग-प्रभावत्ताले देह-न्यासम् पण्णिऩ पिऩ्बु
प्राप्तऩ् आऩ धर्म-पुत्रऩ् सॆय्द +++(त्याग-)+++संस्कार-विशेषम्
तूष्णीम् अनुष्ठितम् आदल्,
व्यक्ति-विशेष-नियतम् आदल् आम् इत्तऩै।+++(4)+++

नीलमेघः (सं)

ब्रह्मविदि +अस्मिन् योग-प्रभावेण देह-न्यासं कृतवति सति
पश्चात् प्राप्तेन युधिष्ठिरेणानुष्ठितः +++(त्याग-)+++संस्कार-विशेषः
तूष्णीम् अनुष्ठितो वा
व्यक्ति-विशेष-नियतो वेत्य् एवम् एव ।

English

When this Brahma Jnani (Vidura) gave up his life by the power of yoga,
Dharmaputra (it is true) felt it his duty (as his nephew) to perform his funeral obsequies in the special form (of Brahmamedha tyAga).
But it may have been performed in silence (without mantras;)
or it was justifiable in the case of that exceptional individual. +++(5)+++

Español

Cuando este Brahma Jnani (Vidura) renunció a su vida por el poder del yoga,
Dharmaputra (es cierto) sintió que era su deber (como su sobrino) realizar sus obsequias funerarias en la forma especial (de tyAga).
Pero puede haberse realizado en silencio (sin mantras;)
O era justificable en el caso de ese individuo excepcional.+++(5)+++

मूलम्

ब्रह्मवित्तुक्कळाऩ इवर् योगप्रभावत्ताले देहन्यासम् पण्णिऩ पिऩ्बु प्राप्तऩाऩ धर्मपुत्रऩ् सॆय्द संस्कारविशेषम् तूष्णीमनुष्ठितमादल्, व्यक्तिविशेष नियतमादलामित्तऩै।

४२तमाहोबिल-यतिः

विदुररुक्कु वृषलत्वम् पोगविल्लै यॆऩ्ऩिल्; अवर् देहान्यासत्तिऱ्कुप्पिऱगु क्षत्रियऩाऩ धर्मपुत्रर् अवरुक्कु ब्रह्ममेधसंस्कारम् पण्णिऩदु ऎप्पडिप्पॊरुन्दुमॆऩ्ऩ वरुळिच्चॆय्गिऱार् ब्रह्मवित्तुक्कळाऩ विवरित्यादिना । प्राप्तऩाऩ धर्मपुत्रऩ् - संस्कारम् पण्णुवदऱ्काग अव्विडम् वन्द धर्मपुत्रऩ्, सॆय्द संस्कारविशेषम् - अनुष्ठितमाऩ त्यागरूपसंस्कारम्, तूष्णीमनुष्ठितमादल् - अमन्त्रकमनुष्ठितमादल्,

समन्त्रकमाग अनुष्ठित्तारॆऩ्बदिल् अनन्यथासिद्ध प्रमाणमिरुन्दालोवॆऩ्ऩ वरुळिच्चॆय्गिऱार् व्यक्तिविशेषनियतमादलामिति ।

इङ्गु ब्रह्ममेधमॆऩ्ऱु पूर्वपक्षिकळिऩ् वाक्यत्तै अप्पडिये अनुवदिक्कामल् संस्कारविशेषमॆऩ्ऱु अनुवदिक्कैयाल्
धर्मपुत्रर् विदुररुक्कु ब्रह्ममेधसंस्कारम् सॆय्यविल्लैयॆऩ्ऱुम्, भारतत्तिल् आश्रमवास पर्वत्तिल्

‘‘धर्मराजश्च तत्रैनं
सञ्चस्कारयिषुस् तदा ।
दग्धु-कामोऽभवद् विद्वान्
अथ वाग् अभ्यभाषत ॥
भो भो राजन् न दग्धव्यं
एतद्-विदुर-सञ्ज्ञकम् ।
कलेबरम् इहैवन्ते
धर्म एषस् सनातनः ॥
लोको वैकर्तनो नाम
भविष्यत्य् अस्य भारत ।
यति-धर्मम् अवाप्तोऽसौ
नैष शोच्यः परन्तप ॥
इत्युक्तो धर्मराजस् स
विनिवृत्य ततः पुनः ।
राज्ञो वैचित्रवीर्यस्य
तत् सर्वं प्रत्यवेदयत्’’

ऎऩ्ऱु विदुररुडैय देहन्यासानन्तरम् दाहसंस्कारम् पण्णुवदाग अङ्गुवन्द धर्मपुत्ररैक् कुऱित्तु ओर् अशरीरवाक्

’’ओ राजऩे! इन्द विदुररुडैय कळेबरम् दाहसंस्कारयोग्यमऩ्ऱु;
इवर् वैकर्तनलोकत्तिऱ्कु अदावदु यमलोकत्तिऱ्कु अधिपतियागप् पोगप्पोगिऱार्;
इवर् तऩ्ऩुडैय योगप्रभावत्ताले यतितुल्यर् आगिविट्टार्’’

ऎऩ्ऱु सॊऩ्ऩवुडऩे
अवर् अवरै त्यागम् पण्णिविट्टुत् तिरुम्बिवन्दु धृतराष्ट्रऩुक्कु अन्द वृत्तान्तत्तैच् चॊऩ्ऩार्

ऎऩ्ऱ् इरुप्पदाल्
त्याग-संस्कारमे पण्णिऩार्
ऎऩ्ऱुम्
अदुवुम् तूष्णीम् ऎऩ्ऱुम् एऱ्पडुगैयाल्
इन्द लिङ्गत्तैक् कॊण्डु
विदुररुक्कु ब्राह्मण्यम् वन्दद् आगच् चॊल्वदु अपरामर्शमूलम्।
आऩाल् दीपिकादिव्याख्यानङ्गळिल् ब्रह्म-मेध-शब्द-घटितम् आग अवतारिका-प्रदर्शनम् ऎप्पडि सङ्गतम् ऎऩ्ऩिल्;
अदु निमीलितनेत्रराऩ पूर्वपक्षिकळिऩ् वाक्यानुवादमागैयाले बाधकमागादु। +++(5)+++

विश्वास-प्रस्तुतिः

इदु कॊण्डु व्यक्त्य्-अन्तरङ्गळिल् न्याय-सञ्चारम् पण्णव् ऒण्णादु। +++(5)+++

नीलमेघः (सं)

एतद् अवलम्ब्य व्यक्त्य्-अन्तरेषु न्याय-संचारः कर्तुं न युज्यते ।

English

This should not be considered as a precedent in the case of other individuals (as a principle applicable to all).

Español

Esto no debe considerarse como un precedente en el caso de otras personas (como un principio aplicable a todos).

मूलम्

इदु कॊण्डु व्यक्त्यन्तरङ्गळिल् न्यायसञ्चारम् पण्णवॊण्णादु।

४२तमाहोबिल-यतिः

इप्पडि भागवतोत्तमराय् अशरीरिवाक्काले कॊण्डाडप्पट्ट विदुररुक्कु नडन्द संस्कारत्तैक्कॊण्डु
ऎल्ला शूद्रभागवतर्विषयत्तिलुम् इन्द न्यायत्तै सञ्चरिप्पिक्कक्कूडादॆऩ्ऱुम् अप्पडि सञ्चरिप्पित्ताल् प्रतिबन्दियाले प्रबलानिष्टम् प्रसङ्गिक्कुमॆऩ्ऱुम् अरुळिच्चॆय्गिऱार् इदुगॊण्डु इत्यादिना ।

विश्वास-प्रस्तुतिः

इङ्ङऩ् अल्लाद बोदु
धर्मोत्तरर् आऩ पाण्डवर्गळुक्क्
ऒरु नियति-विशेषत्ताले वन्द दार-साधारण्यत्तैक् कॊण्डु
सर्व-लोकमुम् व्याकुलम् आम् बडिय् आम्। +++(5)+++

नीलमेघः (सं)

अन्यथा धर्मोत्तराणां पाण्डवानां
केनचिन् नियति-विशेषेणोपनतं दार-साधारण्यं निमित्ती कृत्य
सर्वे लोका व्याकुलाः स्युः ।

विश्वास-टिप्पनी

साक्षात्-कृत-शिव-निर्देशेन व्यासेन द्रौपदी-पञ्च-पतित्वं धर्म इति पूर्वम् एव निश्चित्य युधिष्ठिरायोक्तम्,
पश्चात् तेनानुष्ठितम्।
एवं देवाज्ञाः क्वचिच् छास्त्रम् अतिक्रम्य +अविवदनीय-स्वप्नादिभिर् अपि ज्ञायन्ते।

English

If (this answer) were not accepted,
it would follow that, because the virtuous Pandavas had a common wife,
owing to the force of certain exceptional circumstances,
others, too, might do likewise.
(This would lead to promiscuity in social relations ).

Español

Si (esta respuesta) no fuera aceptado,
Seguiría eso, porque los Pandavas virtuosos tenían una esposa común,
Debido a la fuerza de ciertas circunstancias excepcionales,
Otros también podrían hacer lo mismo.
(Esto conduciría a la promiscuidad en las relaciones sociales).

मूलम्

इङ्ङऩल्लादबोदु धर्मोत्तरराऩ पाण्डवर्गळुक्कॊरु नियतिविशेषत्ताले वन्द दारसाधारण्यत्तैक्कॊण्डु सर्वलोकमुम् व्याकुलमाम्बडियाम्।

४२तमाहोबिल-यतिः

सर्वलोकमुम् व्याकुलमाम्बडियामित्यन्तेन । ऒरु नियतविशेषत्ताले वन्द दारसाधारण्यत्तैक्कॊण्डु इति ।

द्रौपदी पूर्वजन्मङ्गळिल् नळायिनियाय्,
इन्द्र सेनैयाय् उग्रमाऩ तबस्सै सॆय्दु तत्प्रीतऩाऩ रुद्रऩाले ‘‘वरं वरय सुश्रोणि वरदोऽहमिहागतः’’ ऎऩ्ऱु सॊल्लप्पट्टवळाय्, कामार्तैयाऩ अवळुम्

‘‘इन्द्रसेना ततश्शम्भुं
वरं वव्रे समाहिता ।
पतिन्देहि पञ्चवारं’’

ऎऩ्ऱु पञ्चवारम् केट्टदायुम्, रुद्रऩ्

‘‘भविष्यन्ति च ते भद्रे
पतयः पञ्च सुव्रताः’’

वरप्पोगिऱ जन्मत्तिल् उऩक्कु ऐन्दु पतिकळ् उण्डागप् पोगिऱार्गळॆऩ्ऱु वरम् कॊडुत्तदागवुम् भारतकदै।
तादृशमाऩ वरप्रदानरूपनियतिविशेषत्ताले वन्द दारसाधारण्यत्तैक्कॊण्डॆऩ्ऱबडि।

विश्वास-प्रस्तुतिः

आगैयाल् तन्-दाम् जातिगळै विडादे निऩ्ऱ्
अव्व्-ओ जातिगळुक्क् उचित-प्रक्रियैयाले
यथाऽधिकारं भगवत्-कैङ्कर्यम् पण्णप् प्राप्तम्।

नीलमेघः (सं)

अतः स्व-स्व-जातीर् अ-विजहद्भिः सद्भिः
तत्-तज्-जात्य्-उचित-प्रक्रियया
यथाऽधिकारं भगवत्-कैङ्कर्यं कर्तुं युक्तम् ।

English

Therefore each individual should stand firm in his caste
and render service (kaiṅkarya) to Bhagavān
in accordance with what is prescribed as competent for that caste.

Español

Por lo tanto, cada individuo debe mantenerse firme en su casta
y prender el servicio (Kaiṅkarya) a Bhagavān
de acuerdo con lo que se prescribe como competente para esa casta.

मूलम्

आगैयाल् तन्दाम् जातिकळै विडादे निऩ्ऱव्वो जातिकळुक्कुचितप्रक्रियैयाले यथाधिकारं भगवत्कैङ्कर्यम् पण्णप् प्राप्तम्।

४२तमाहोबिल-यतिः

इप्पडि भागवतशूद्रऩुक्कु शूद्रत्वजातिपोय् ब्राह्मण्यं वारादॆऩ्ऱाल् अनर्हताप्रयुक्त सिल भगवत्कैङ्कर्यहानि वारादो वॆऩ्ऩ वरुळिच्चॆय्गिऱार् आगैयालित्यादिना । आगैयाल् - शास्त्रत्तालुम् न्यायत्तालुम् जाति पोगादॆऩ्ऱु निश्चितमागैयाल्, यथाधिकारम् भगवत्कैङ्कर्यम् पण्णप् प्राप्तमिति । शूद्रत्वम् पोय् ब्राह्मणत्वादिगळ् वाराविडिलुम् शूद्रभागवतर्गळुक्कु अवर्गळ् जातिक्कनुगुणमाऩ भगवत्कैङ्कर्यम् सॆय्यलामागैयाल् हानियिल्लैयॆऩ्ऱु करुत्तु।

मोहन-शास्त्राणि

विश्वास-प्रस्तुतिः

मोहन-शास्त्रङ्गळिऱ् सॊऩ्ऩ जात्य्-उद्धारादिगळै
प्रामाणिकर् निऩैक्कल् आगादु।

नीलमेघः (सं)

मोहनशास्त्रोक्ताः जात्य्-उद्धारादयः
प्रामाणिकैः स्मर्तुम् अपि न युज्यन्ते ।

विश्वास-टिप्पनी

वीरशैवादिष्व् अधुना, पुरा च पाशुपतेष्व् एवम् अदृश्यत।

English

Those who abide by the śāstras should not believe in the elevation from (lower) castes stated in the deceptive śāstras (of heretics ).

Español

Aquellos que cumplen con los Śāstras
no deben creer en la elevación de las castas (más bajas)
declaradas en el engañoso Śāstras (de los herejes).

मूलम्

मोहनशास्त्रङ्गळिऱ्सॊऩ्ऩ जात्युद्धारादिगळै प्रामाणिकर् निऩैक्कलागादु।

४२तमाहोबिल-यतिः

ननु शैवागमादिगळिल्

‘‘दीक्षा-प्रवेश-मात्रेण
ब्राह्मणो भवति ध्रुवम् ।
कापालं व्रतम् आस्थाय
यतिर् भवति मानवः॥’’ +++(5)+++

ऎऩ्ऱु जात्याश्रमागमादिगळैच् चॊल्लिऱ्ऱिल्लैयोव् ऎऩ्ऩव् अरुळिच्चॆय्गिऱार् मोहनशास्त्रङ्गळिल् सॊऩ्ऩ इत्यादिना । जात्युद्धारम् - जात्यपगमः । प्रामाणिकर् निऩैक्कलागादु इति । अदु मोहनशास्त्रमागैयाल् अदिल् सॊऩ्ऩदु प्रामाणिकमागादॆऩ्ऱु करुत्तु।

विश्वामित्रः

विश्वास-प्रस्तुतिः

चरु-व्यत्यासादिगळ् आऩ
सिल विशेष-निदानङ्गळाले वरुगिऱ
विश्वामित्रादिगळ्-उडैय निलै
“वेऱु सिलर्क्कुक् कूडुम्”
ऎऩ्गै वचन-विरुद्धम्।

नीलमेघः (सं)

चरु-व्यत्यासादिभिः कैश्चिद् विशेष-निदानैर् जनितानां ( जनितत्वात्) विश्वामित्रादीनां स्थितिर्
अन्येषाम् अपि केषाञ्चित् युज्यत

इति वादो वचन-विरुद्धः ।

[[२३४]]

English

The case of such as Visvamitra
(who became a Brahmin after being a Kṣatriya),
was due to certain special causes as the charu (oblation of grain cooked in milk and other things)
eaten by his mother without knowing
that it was intended for producing a Brahmin child -
it should not be considered that it is applicable to others as well,
for it is against the texts (in the śastras).

Español

El caso de tales como Visvamitra
(que se convirtió en brahmán después de ser un kṣatriya),
se debió a ciertas causas especiales como el charu (oblación de grano cocinado en leche y otras cosas)
comido por su madre sin saber
que estaba destinado a producir un niño brahmán -
no debe considerarse que también sea aplicable a otros,
porque está en contra de los textos (en los Śastras).

मूलम्

चरुव्यत्यासादिगळाऩ सिल विशेषनिदानङ्गळाले वरुगिऱ विश्वामित्रादिगळुडैय निलै वेऱु सिलर्क्कुक् कूडुमॆऩ्गै वचनविरुद्धम्।

४२तमाहोबिल-यतिः

विश्वामित्ररुक्कुत् तपोबलत्ताले औत्पत्तिकमाऩ क्षत्रियत्वम् पोय् ब्राह्मणत्वम् वरविल्लैयो? अप्पडिये भगवद्भक्तिबलत्ताले शूद्रभागवतर्क्कुम् शूद्रत्वम् पोय् ब्राह्मणत्वम् वरलागादोवॆऩ्ऩ वरुळिच्चॆय्गिऱार् चरुव्यत्यासादिगळाऩ इत्यादियाल्। इङ्गु आदिशब्दत्ताले ‘‘वीतिहव्यस्त्रायस्वे’’ति श्रुत्युक्तब्राह्मणाशीर्वादग्रहणम्। चरुव्यत्यासमावदु: - आनुशासनिकपर्वत्तिल् धर्मपुत्रर् भीष्मरैक् कुऱित्तु

‘‘ब्राह्मण्यं यदि दुष्प्रापं
त्रिभिर् वर्णैर् नराधिप ।
कथं प्राप्तं महाराज
क्षत्रियेण महात्मना ॥
विश्वामित्रेण धर्मात्मन्
ब्राह्मणत्वं नरर्षभ॥’’()

ऎऩ्ऱु केट्क, भीष्मरुम्,

‘‘श्रूयतां पार्थ तत्त्वेन
विश्वामित्रो यथा पुरा ।
ब्राह्मणत्वं गतस्तात
ब्रह्मर्षित्वं तथैव च॥’’()

ऎऩ्ऱ् आरम्भित्तु गाधिवंशत्तैच् चॊल्लि, अवर् अनपत्यरायिरुन्ददायुम्, पुत्रार्थियाय् काट्टिऱ्कुच् चॆऩ्ऱु सिल नियमङ्गळोडिरुन्ददायुम्, पिऱगु अवरुक्कु सत्यवदियॆऩ्ऱु ऒरु अद्भुतैयाऩ कऩ्ऩिगै जनित्ताळॆऩ्ऱुम्, अवळै ऋचीकरॆऩ्गिऱ महर्षिक्कुक् कॊडुत्तारॆऩ्ऱुम्, अवळुक्कुम् त्रोत्पत्तियिल्लामलिरुक्क ऋचीकर् क्षत्रियवीर्योपबृंहितमाऩ ऒरु चरुवैयुम् ब्राह्मणतेजोपबृंहितमाऩ ऒरु चरुवैयुम् पण्णि, महामन्त्रङ् गळाले अभिमन्त्रित्तुत् तऩ्ऩुडैय भार्यैयाऩ सत्यवदियैक् कूप्पिट्टु इरण्डु चरुक्कळैयुम् अवर् कैयिल् कॊडुत्तु इन्द चरुवै उऩ् तायारिडत्तिल् कॊडु, इन्द चरुवै नी भक्षणम् पण्णु; पिऱगु अश्वत्थत्तै उऩ् तायार् प्रदक्षिणम् पण्णक्कडवळ्; उदुम्बरत्तै नी परिष्वङ्गम् पण्णि प्रदक्षिणम् पण्णु ऎऩ्ऱु स्पष्टमागच् चॊल्ल, अवळुम् तायारिडत्तिल् सॆऩ्ऱु वृत्तान्तत्तैच् चॊल्लि चरुक्कळैक् काण्बिक्क, तायारुम्

‘‘तामुवाच ततो माता
सुतां सत्यवतीं तदा ।
पुत्रि पूर्वोपपन्नायाः
कुरुष्व वचनं मम ।
भर्त्रा य एष उक्तस्ते
चरुर्मन्त्रपुरसकृतः ।
एनं प्रयच्छ मह्यं त्वं
मदीयं त्वं गृहाण च ॥
व्यत्यासं वृक्षयोश् चापि
करवाव शुचिस्मिते ।
यदि प्रमाणं वचनं
मम मातुरनिन्दिते ॥
स्वम् अपत्यं विशिष्टं हि
सर्व इच्छत्य् अनाविलम् ॥
व्यक्तं भगवता चात्र
कृतम् एवं भविष्यति ।
ततो मे त्वच्चरौ भावः
पादपे च सुमध्यमे ॥
कथं विशिष्टो भ्राता मे
भवेद् इत्येव चिन्तय’’()

ऎऩ्ऱु सॊल्लि अव्विरुवरालुम्

‘‘तथा च कृतवत्यौ ते
माता सत्यवती च सा’’

ऎऩ्गिऱबडि उपयोगिक्कप्पट्टदु ऎऩ्ऱुम् सॊऩ्ऩार्।

तादृशमाऩदे चरुद्रव्यव्यत्यासम्।

विश्वामित्रादिगळुडैय निलै इति ।

इङ्गु आदिशब्दत्ताले वीतिहव्यग्रहणम्।
वीतिहव्यऩावाऩ् मऩुपुत्रऩ् आऩ शर्यातिवंशत्तिल् पिऱन्द हैहयऩ् ऎऩ्गिऱ ऒरु क्षत्रियऩ्।
अवऩुक्कु वीतिहव्यऩॆऩ्ऱु नामान्तरम्।
अवऩुक्कु पत्तु भार्यैकळिडत्तिल् नूऱु पुत्रर्गळुण्डाऩार्गळ्।
अवऩ् काशीराजावोडु पल तडवै पोर् पुरिन्दु हतम् सॆय्दुवन्दाऩ्।
अन्द काशीराज वंशत्तिल् दिवोदासऩ् ऎऩ्ऱु शूरऩ् आऩ ऒरु राजा इरुन्दाऩ्।
अवऩैयुम् हैहयऩ् आऩ वीतिहव्यऩ् युद्धत्तिल् जयित्तु ओट्टिविट्टाऩ्।
अवऩ् भरद्वाजरै शरणम् अडैन्दु
अवर्-उडैय प्रसादत्ताल् पराक्रम-शालिय् आऩ प्रतर्दनऩ् ऎऩ्गिऱ ऒरु पुत्रऩैप् पॆऱ्ऱाऩ्।
अवऩ् तऩ् पराक्रमत्ताले वीतिहव्यपुत्रर्गळैयॆल्लाम् नाशम् सॆय्दुविट्टु
भृग्व्-आश्रमत्तिल् ओडि मऱैन्द वीतिहव्यऩैयुम् कॊल्लुवदऱ्काग
भृग्व्-आश्रमत्तिऱ्कुच् चॆऩ्ऱु वीतिहव्यऩै विडुम्बडि भृगुवैक् केट्टाऩ्।

अवरुम्

‘‘नेहास्ति क्षत्रयः कश्चित्
सर्वे हीमे द्विजातयः’’

ऎऩ्ऱु सॊऩ्ऩार्।

अव्वार्तैयैक्केट्टु प्रतर्दनऩ् यथागतम् पोय्विट्टाऩ्।

पिऱगु वीतिहव्यऩुम्

‘‘भृगोर्वचनमात्रेण
स च ब्रह्मर्षितां गतः ।
वीतिहव्यो महाराज
ब्रह्मवादित्वम् एव च।’’

ऎऩ्ऱु सॊल्लुगिऱबडि ब्रह्मर्षियाऩाऩ् ऎऩ्बदु
आनुशासनिकपर्वत्तिलुळ्ळ भारतकदै।

वचनविरुद्धमिति । इप्पडि चरुव्यत्यासत्तालुम्। तीव्रतपस्सन्तुष्टवेधोवसिष्ठवचन बलत्तालुम् विश्वामित्ररुक्कु ब्राह्मण्यापादकमाग वन्द दशैयुम्, भगवाऩैये शपिक्कुम्बडियाऩ तपःप्रभावत्तैयुडैय भृगुमहर्षियिऩ् तपोबलोपबृंहितवचनविशेषत्ताले प्राचीनसुकृतशालियायुम् ऋग्वेद प्रसिद्धऩायुमुळ्ळ वीतिहव्यऩुक्कु वन्द दशैयुम् स्तुतिपरङ्गळाय् अन्यथासिद्धङ्गळायिरुक्कुम् ‘‘न शूद्रा भगवद्भक्ता’’ इत्यादिवचनङ्गळाले प्रतिपाद्यमाऩ भक्तिविशेषमुडैय इदानीन्तन व्यक्तिकळुक्कु वरलामॆऩ्ऱु सॊल्वदु अतिसाहसम्।

अप्पडिच् चॊल्वदु मुऩ् उदाहरित्त ब्राह्मणभागवतऩिऩ्ऩबडि वर्तिप्पाऩ् शूद्रभागवतऩिऩ्ऩबडि वर्तिप्पाऩॆऩ्ऱु भागवतर्गळुक्कुळ्ळे आचारव्यवस्थैयैच् चॊल्लुम् शेषसंहितादिवचनङ्गळुक्कु विरुद्धमाय् तत्तज्जातीयभागवतरैक् कुऱित्ते सूतकाचारादिविधायकवचनङ्गळुक्कुम् विरुद्धमामॆऩ्ऱबडि।

आऴ्वार्

विश्वास-प्रस्तुतिः

विदुरादिगळिलुम् उत्कृष्ट-प्रभावर् आऩ आऴ्वार्गळ्-उडैय वृत्तान्त-विशेषङ्गळै
नम्म्-अनुष्ठानत्तुक्कु दृष्टान्तम् आक्कल् आगादु।

नीलमेघः (सं)

[[२३६]]

विदुरादिभ्यो ऽप्य् उत्कृष्टप्रभावाणां दिव्य-सूरीणां वृत्तान्त-विशेषा
अस्मद्-अनुष्ठानस्य न दृष्टान्ती कार्याः ।

English

The incidents and conduct of the Alvars
who were possessed of powers even superior to those of Vidura and others
should not be taken as precedents for our conduct.

Español

Los incidentes y la conducta de los Alvars
a quienes poseían poderes incluso superiores a los de Vidura y otros
no debe tomarse como precedentes para nuestra conducta.

मूलम्

विदुरादिगळिलुमुत्कृष्टप्रभावराऩ आऴ्वार्गळुडैय वृत्तान्तविशेषङ्गळै नम्मनुष्ठानत्तुक्कु दृष्टान्तमाक्कलागादु।

४२तमाहोबिल-यतिः

ब्राह्मणोत्तमराऩ मधुरकविगळ् चतुर्थवर्णत्तिल् अवदरित्त नम्माऴ्वारै आश्रयित्तु

’’मिक्क-वेदियर् वेदत्तिऩ् उट्-पॊरुळ्
निऱ्कप्-पाडि ऎऩ्-ऩॆञ्ज्-उळ् निऱुत्तिऩाऩ्’’

ऎऩ्ऱ् अरुळिच्चॆय्यविल्लैयो वॆऩ्ऩ वरुळिच्चॆय्गिऱार् विदुरादिगळिलुमित्यादिना । उत्कृष्टप्रभावराऩ आऴ्वार्गळुडैय इत्यादि । विदुरादिगळिलुम् आऴ्वार्गळ् उत्कृष्टप्रभावर्गळागैयाल् अवर्गळुडैय वृत्तान्तङ्गळ् उत्कृष्टतमङ्गळागवे इरुक्कक् कूडुमागैयाल् अदै नम्माचारत्तिऱ्कुप् प्रमाणमाक्कक्कूडादॆऩ्ऱु करुत्तु।

अवर्गळ् वृत्तान्तम् व्यक्तिविशेषनियतमॆऩ्ऱु करुत्तु।

‘‘किम् अप्य् अत्राभिजायन्ते
योगिनस् सर्वयोनिषु ।
प्रत्यक्षितात्म-नाथानां
नैषाञ् चिन्त्यं कुलादिकम्॥’’

ऎऩ्ऱिऱे प्रमाणवचनम्।

विश्वास-प्रस्तुतिः

अवर्गळ् वृत्तान्तङ्गळैयुम् आराय्न्दाल्
स्व-जाति-नियमत्तैक् कडन्दमैय् इल्लै।

नीलमेघः (सं)

तेषां वृत्तान्तेषु परिशीलितेषु
स्व-जाति-नियमातिक्रमो नोपलभ्यते च ।

English

If we examine even their conduct carefully,
(we shall find) that they did not transgress the rules of their respective castes.

Español

Si examinamos incluso su conducta con cuidado,
(encontraremos) que no transgredieron las reglas de sus respectivas castas.

मूलम्

अवर्गळ् वृत्तान्तङ्गळैयुमाराय्न्दाल् स्वजातिनियमत्तैक्कडन्दमैयिल्लै।

४२तमाहोबिल-यतिः

विचारित्तालुमवर्गळुक्कु स्वजात्याचारातिक्रममिल्लै यॆऩ्गिऱार् अवर्गळ् वृत्तान्तङ्गळैयुमाराय्न्दालित्यादिना ।
अवर्गळ् दिव्यप्रबन्धङ्गळिल्
ओर् इडत्तिलुम् प्रणवोच्चारणम् पण्णिऩार्गळिल्लैय् आगैयालुम्, +++(5)+++
तिरुमऴिसैप्-पिराऩ् पॆरुम्-बुलियूर् दिव्यदेशत्तिल्
वेदाध्ययनम् पण्णिक् कॊण्ड् इरुक्कुम् ऒरु गृहत्तिऩ् वऴियाय्च् चॆल्ल,
अवर्गळुम् इवर् त्रैवर्णिकर् अऩ्ऱेय् ऎऩ्ऱ् ऎण्णि
अवर् सॆवियिल् पडाद बडि वेदाध्ययनत्तै निऱुत्त,
अन्द अपचारत्ताले अवर्गळुक्कु मेल् वाक्यम् स्फुरिक्कामल्
तिरुमऴिसैय् आऴ्वारैक् किट्टि
“इदऱ्कु मेल् वाक्यम् स्फुरिक्कव् इल्लैयेय्” ऎऩ्ऱु सविनयम् आगक् केट्क,
अवरुम् अव्-वाक्यत्तैच् चॊल्लामल्
अङ्गु उलर्त्तिय् इरुन्द करुप्पु नॆल्लै नखत्ताले पिळन्दुक् काट्ट,
अदैप् पार्त्तदुम् साङ्गाध्यायिगळाऩ ब्राह्मणोत्तमर्गळुक्कु
‘‘कृष्णानां व्रीहीणां नखनिर्भिन्नम्’’ ऎऩ्गिऱ +++(स्वाध्याये)+++ मेल् वाक्यम् स्फुरित्तद् आगच् चॊल्लुम् अवर्
चरित्रत्तालुम् अवर्गळ् स्वजाति-नियमत्तै अतिलङ्घनम् सॆय्दार्गळिल्लैय् ऎऩ्ऱुद् ओऩ्ऱुगिऱदु ऎऩ्ऱबडि।

शूद्रेभ्यस् तत्त्व-ज्ञानम्, न विद्या-मन्त्रादि

विश्वास-प्रस्तुतिः

‘‘विष्णुर् नित्यं विद्यया तात ईड्यस्
तस्मात् ज्ञानं नित्य-रूपं वरेण्यम् ।
प्राप्यं ज्ञानं ब्राह्मणात्क् षत्रियाद् वा
वैश्याच् छूद्राद् वापि नीचाद् अभीक्ष्णम्॥’’
(भारतम् शान्ति-पर्व ३२३-८८)

ऎऩ्गिऱ श्लोकत्तिल्

नीलमेघः (सं)

‘‘विष्णुर् नित्यं विद्यया तात ईड्यस्
तस्मात् ज्ञानं नित्य-रूपं वरेण्यम् ।
प्राप्यं ज्ञानं ब्राह्मणात्क् षत्रियाद् वा
वैश्याच् छूद्राद् वापि नीचाद् अभीक्ष्णम्॥’’
(भारतम् शान्ति-पर्व ३२३-८८)

इति श्लोके

विषयः

ज्ञानम्, शिक्षा, जातिः

English

The śloka :-

“Viṣṇu” is always to be praised (in song) with true knowledge (jñāna).
Therefore the pure knowledge concerning the eternal Lord
should be obtained in clearness
either from Brahmins or from Kṣatriyas or from Vaiśyas or from Śūdras or from even lower castes -

Español

El Śloka:-

“Viṣṇu” siempre es ser alabado (en la canción) con verdadero conocimiento (jñāna). Por lo tanto, el conocimiento puro sobre el señor eterno debe obtenerse en claridad ya sea de brahmanes o de kṣatriyas o de vaiśyas o de śūdras o de castas incluso inferiores -

मूलम्

‘‘विष्णुर्नित्यं विद्यया तात ईड्यस्तस्मात् ज्ञानं नित्यरूपं वरेण्यं । प्राप्यं ज्ञानं ब्राह्मणात्क्षत्रियाद्वा वैश्याच्छूद्राद्वापि नीचादभीक्ष्णम्॥’’(भारतम् शान्ति-पर्व ३२३-८८) ऎऩ्गिऱ श्लोकत्तिल्

४२तमाहोबिल-यतिः

नम्माऴ्वारुडैय आचार्यत्वम्
व्यक्तिविशेष-नियतम् आगैयाल् अतिप्रसङ्गमिल्लै।
अदुवुम् आपत्कालत्तिल् शास्त्रानुमतमॆऩ्गिऱार् विष्णुर्नित्यमित्यादिना । विष्णुः – भगवाऩाऩवऩ्, विद्यया - ज्ञानत्ताले, नित्यमीड्यः – नित्यमाग पूजिक्कत्तक्किऩवऩ्, तस्मात् - आगैयाले, नित्यरूपं - नित्यमाऩ भगवाऩै विषयमागवुडैय ताऩ, ज्ञानं – ब्रह्मज्ञानमाऩदु, वरेण्यं – उत्कृष्टमाऩदु; ज्ञानं – तादृशज्ञानमाऩदु, ब्राह्मणात् - उत्कृष्टवर्णमुडैय ब्राह्मणऩिडत्तिल् निऩ्ऱावदु, तदलाभे क्षत्रियाद्वा – क्षत्रियऩिडत्तिल् निऩ्ऱावदु, तदलाभे वैश्यात् – वैश्यऩिडत्तिल् निऩ्ऱावदु, तदलाभे शूद्रात् – शूद्रऩिडत्तिल् निऩ्ऱावदु, तदलाभे नीचात् – नाऩ्गुवर्णत्तिलुम् कीऴ्प्पट्टवऩिडत्तिल् निऩ्ऱावदु, अभीक्ष्णं – विळम्बमिऩ्ऱिक्के, प्राप्यमॆऩ्बदु इदिऩर्थम्।

विश्वास-प्रस्तुतिः

भगवज्-ज्ञानम् अवश्यं संपादनीयम् आगैयाले
पूर्व-पूर्वालाभत्तिल् मऱ्ऱ्-उळ्ळार् पक्कलिलुम्
ज्ञान-मात्रम् विशदम् आग पादनीयम्
ऎऩ्ऱ् इव्व्-अळवु सॊल्लिऱ्ऱु।

नीलमेघः (सं)

भगवज्-ज्ञानस्यावश्यं संपादनीयत्वात्
पूर्व-पूर्वालाभे ऽन्येभ्यो ज्ञान-मात्रं विशदं संपादनीयम्
इत्य् एतावद् एव प्रत्यपादि ।

English

this śloka means merely that since knowledge of Bhagavān is essential as an acquisition,
mere knowledge in its clearness should be obtained,
when men of the previous castes are not available,
even from those that are below them.

Español

Este Śloka significa simplemente que, dado que el conocimiento de Bhagavān es esencial como adquisición,
Se debe obtener un mero conocimiento en su claridad,
Cuando los hombres de las castas anteriores no están disponibles,
Incluso de los que están debajo de ellos.

मूलम्

भगवज्ज्ञानमवश्यम् संपादनीयमागैयाले पूर्वपूर्वालाभत्तिल् मऱ्ऱुळ्ळार् पक्कलिलुम् ज्ञानमात्रम् विशदमाग पादनीयमॆऩ्ऱिव्वळवु सॊल्लिऱ्ऱु।

४२तमाहोबिल-यतिः

इश्श्लोकत्तैत्तामे विवरिक्किऱार् भगवज्ज्ज्ञानमिति । ज्ञानमात्रम् विशदमाग सम्पादनीयमॆऩ्ऱिव्वळवु सॊल्लिऱ्ऱिदि । विद्यैयिऩाले विष्णुवै आराधिक्कवेण्डुमॆऩ्ऱुम्, आगैयाले ज्ञानम् प्राप्यमॆऩ्ऱुम् सॊल्लियिरुप्पदाल् सर्वं वाक्यं सावधारणं ऎऩ्गिऱ न्यायत्ताले भगवद्भजनहेतुभूतविशदज्ञानमात्रमे पूर्वपूर्वालाभे उत्तरोत्तरर्गळिडत्तिऩिऩ्ऱुम् सम्पादनीयमॆऩ्ऱु ज्ञापितमागिऱदु।

विश्वास-प्रस्तुतिः

इप्-पडिय् आऩालुम्

+++(उपासना-)+++विद्या-मन्त्रादिगळ्-उडैय ग्रहणम्
ब्राह्मणादि-विषयत्तिलेय् आग वेणुम्

ऎऩ्ऩुम् इडम्

नीलमेघः (सं)

एवं सत्य् अपि

+++(उपासना-)+++विद्या-मन्त्रादीनां ग्रहणं
ब्रह्मणादित एव कार्यम्

इत्य्-एतत्,

English

Notwithstanding this,
the initiation into vidyās (upāsanas), mantras and the like should be only from such as Brahmins.

Español

A pesar de esto,
La iniciación en vidyās (upāsanas), mantras y similares debe ser solo de los brahmanes.

मूलम्

इप्पडियाऩालुम् विद्यामन्त्रादिगळुडैय ग्रहणम् ब्राह्मणादिविषयत्तिलेयागवेणुमॆऩ्ऩुमिडम्

४२तमाहोबिल-यतिः

ज्ञान वैशद्यत्तैमात्तिरम् यस्मात्कस्माच्चित् सम्पादिक्कलामाऩालुम् विद्यैयैयुम् मन्त्रत्तैयुम् ब्राह्मणादिगळाऩ उत्कृष्टर् पक्कलिलेये ग्रहिक्कवेणुमॆऩ्गिऱार् इप्पडियाऩालुमित्यादिना ।

विश्वास-प्रस्तुतिः

‘‘शूद्र-योनाव् अहं जातो
नातोऽन्यद् वक्तुम् उत्सहे।’’+++(4)+++
(भारतम् उद्योग-पर्व ४१-५)

ऎऩ्ऱ श्री-विदुर-वाक्यत्ताले सिद्धम्।

नीलमेघः (सं)

‘‘शूद्र-योनाव् अहं जातो
नातोऽन्यद् वक्तुम् उत्सहे।’’+++(4)+++
(भारतम् उद्योग-पर्व ४१-५)

इति विदुर-वाक्यात् सिद्धम् ।

English

This is clearly established from Vidura’s words:-

“As I was born a Śūdra,
I cannot teach any further.”

Español

Esto está claramente establecido a partir de las palabras de Vidura:-

“Como nací un Śūdra,
No puedo enseñar más “.

मूलम्

‘‘शूद्रयोनावहं जातो नातोऽन्यद्वक्तुमुत्सहे’’(भारतम् उद्योग-पर्व ४१-५) ऎऩ्ऱ श्रीविदुरवाक्यत्ताले सिद्धम्।

४२तमाहोबिल-यतिः

शूद्रयोनाविति । शूद्रयोनावहं जातः – नाऩ् शूद्रयोनियिलुण्डाऩवऩ्, अतः - कीऴ्च्चॊऩ्ऩदैक्काट्टिलुम् अन्यत् - वेऱाऩ नीर् केट्कुम् विषयत्तै, वक्तुं – सॊल्लुगैक्कु, नोत्सहे - इष्टप्पडुगिऱेऩिल्लै।

विश्वास-प्रस्तुतिः

तुला-धार–धर्म-व्याधादिगळुम्
धर्म-सन्देहङ् केट्क वन्द ब्राह्मणरैत्
ताङ्गळ् संभावित्तु तीर्थ-यात्रैयिले वऴिदि-गैत्तारै वऴियिले सेर्त्त-मात्रम् अवर्गळैत् तॆळिवित्तु विट्टार्गळ् इत्तऩैय् अल्लदु
मुख्यमाऩ आचार्यकम् पण्णिऩार्गळ् अऩ्ऱु।

नीलमेघः (सं)

तुला-धार–धर्म-व्याधादयो ऽपि
धर्म-सन्देहात् प्रष्टुम् आगतान् ब्राह्मणान् संभाव्य
तीर्थ-यात्रायां मार्ग-सन्दिहानानां मार्गे-योजन-मात्र-करणवत्
तान् संप्रबोध्य व्यसृजन्न् इत्य् एतावद् एव ;
न तु मुख्यम् आचार्यकं चक्रुः ।

English

Tuladhara and Dharmavyadha (who were of lower castes) only did this much:
they treated with respect the Brahmins who came to them
to have their doubts cleared regarding dharma
and made them understand the points at issue,
just like people who put pilgrims on the right path
when they happen to have lost their way.
They did not become the main ācāryas (of the Brahmins).

Español

Tuladhara y Dharmavyadha (que eran de castas inferiores) solo hicieron esto:
trataron con respeto a los brahmanes que vinieron a ellos
tener sus dudas despejadas con respecto al dharma
y les hizo entender los puntos en cuestión,
Al igual que las personas que ponen a los peregrinos en el camino correcto
cuando han perdido su rumbo.
No se convirtieron en el principal ācāryas (de los brahmanes).

मूलम्

तुलाधारधर्मव्याधादिगळुम् धर्मसन्देहङ्गेट्क वन्द ब्राह्मणरैत् ताङ्गळ् संभावित्तु
तीर्थ-यात्रैयिले वऴि तिगैत्तारै+++(=भ्रान्तान्)+++ वऴियिले सेर्त्त-मात्रम्
अवर्गळैत् तॆळि-वित्तु विट्टार्गळ् इत्तऩैय् अल्लदु
मुख्यम् आऩ आचार्यकम् पण्णिऩार्गळ् अऩ्ऱु।

४२तमाहोबिल-यतिः

ननु धर्मव्याधरिडत्तिलुम् तुलाधाररिडत्तिलुम् ब्राह्मणर्गळ् उपदेशम् पॆऱ्ऱार्गळॆऩ्ऱु भारतकथैयिल्लैयो वॆऩ्ऩ वरुळिच्चॆय्गिऱार् तुलाधारधर्मव्याधादिगळुमित्यादिना । इङ्गु आदिपदत्ताल् सूतपरिग्रहम्। सम्भावित्तु - पूजित्तु, इदऱ्कु अवर्गळै तॆळिवित्तुविट्टार्गळित्तऩै ऎऩ्बदोडन्वयम्। इदऱ्कु ऒरु दृष्टान्तमरुळिच्चॆय्गिऱार् तीर्थयात्रैयिले इत्यादियाल्। ऒरुवर् गङ्गादि तीर्थयात्रै सॆय्य सङ्कल्पित्तु प्रयाणम् सॆय्युम् पोदु वऴि तप्पि वेऱु वऴियागच् चॆल्ल, अन्द तीर्थत्तिऩ् वऴियऱिन्द ऒरुवऩ् इदु तीर्थत्तिऩ् वऴियऩ्ऱु, अदो पोगिऱ वऴिये तीर्थमार्गमॆऩ्ऱु उपदेशित्तु मार्गत्तिले सेर्त्तदुबोल् ऎऩ्बदु दृष्टान्तार्थम्। अल्लदु - अप्पडियल्लदु, मुख्यमाऩ वाचार्यकम् पण्णिऩार्गळऩ्ऱु इति । आचार्यकम् - मन्त्रापदेशादिगळाऩ आचार्यकृत्यत्तै,

४२तमाहोबिल-यतिः - तुलाधरः

भारतत्तिल् शान्तिपर्वत्तिल् इरु-नूऱ्ऱऱुबत्तेऴु मुदलाऩ अध्यायङ्गळिल्
जाजलि ऎऩ्गिऱ ऒरु ब्राह्मणऩ्
तीर्थयात्रापरऩाय् सर्वत्र सञ्चरित्तु
जलमध्यत्तिल् निऩ्ऱे तबस् सॆय्ददालुम्
सिल क्लेशसहनत्तालुम्

‘‘आस्फोटयत् तदा ऽऽकाशे
धर्मं प्राप्तो मयेति च’’

ऎऩ्गिऱ
पडि तऩक्कु धर्मसिद्धिय् उण्ड् आऩद् आग घोषित्ताऩ्।
अप्पॊऴुदु आकाशत्तिल्

‘‘धर्मेण न समस् त्वं वै
तुलाधारस्य जाजले’’

ऎऩ्ऱु ऒरु वाक् उण्डाच्चुदु। अदैक्केट्टु अमर्षवशमापन्नऩाय् अवरैप् पार्क्क काशिक्कुप्पोय् पण्यविक्रयणम् सॆय्युम् अवरैप्पार्त्ताऩ्; अवरुम् इन्द ब्राह्मणऩैप् पार्त्तु उत्थानादिगळैप्पण्णि स्वागतादिगळाले पूजित्तु नीर् वरुम्बोदे ऎऩक्कु, अशरीरिवाक्यत्तैक्केट्टु कोपाविष्टराय् वन्दीरॆऩ्ऱु तॆरिन्दुविट्टदॆऩ्ऱु सॊऩ्ऩार्। जाजलियुम् विस्मयप्पट्टु

रसविक्रयणम् पण्णुगिऱ उमक्कु
इम्-मादिरि बुद्धि
ऎप्पडि उण्डायिऱ्ऱु?

अदै नऩ्ऱागच् चॊल्लवेण्डुम् ऎऩ्ऱु केट्टार्।
तत्त्वम् अऱिन्द अन्द वैश्यरुम्
तपस्साले क्लिष्टऩ् आयुम् ज् ञानदृप्तऩायुम् उळ्ळ अन्द जाजलियैप् पार्त्तु

‘‘वेदाहं जाजले धर्मं
सरहस्यं सनातनम्’’

ऎऩ्ऱारम्बित्तु

‘‘स्पर्धां जहि महाप्राज्ञ
ततः प्राप्स्यसि यत्फलम्।’’

इत्यन्तत्ताले भूतहित परत्व भूताद्रोहावञ्चन– सर्वसौहार्द– स्पर्धा-शून्यत्वादि-रूपङ्गळ् आऩ अन्दन्द धर्मङ्गळैच्चॊल्ल,
जाजलि अदैक्केट्टु
ताऩुम् शान्तियैयडैन्दाऩ् ऎऩ्ऱिव्वळवे सॊल्लि यिरुप्पदाल् अन्द घट्टत्तैप् पार्त्ताल् तुलाधारर् जाजलि ब्राह्मणऩुक्कु आचार्यकम् पण्णिऩारिल्लैयॆऩ्ऱु तॆरिन्दुगॊळ्ळलामॆऩ्ऱु तिरुवुळ्ळम्।

४२तमाहोबिल-यतिः - धर्मव्याधः

अप्पडिये आरण्यपर्वान्तर्गतमार्कण्डेयसमाख्यापर्वणि पातिव्रत्य माहात्म्यप्रश्नान्तर्गतधर्मव्याधोपाख्यानत्तिल्,

‘‘मार्कण्डेयः–
कश्चिद् द्विजाति प्रवरः
वेदाध्यायी तपोधनः ।
तपस्वी धर्मशीलश्च
कौशिको नाम भारत॥’’

ऎऩ्ऱारम्बित्तु, धर्मशीलऩाय् तबस्वियाय् कौशिकऩॆऩ्गिऱ ऒरु ब्राह्मणऩिरुन्दाऩ्। अवऩ् ऒरु वृक्षमूलत्तिल् वेदाध्ययनम् पण्णिक्कॊण्डिरुक्कुम्बॊऴुदु मेले इरुन्द कॊक्कु अवऩ् मेल् ऎच्चिल् सॆय्ददु। पिऱगु अवऩ् अन्द बलाकत्तैक्कोबत्तुडऩ् पार्त्ताऩ्। अवऩ् कोपाग्नियिऩाल् दग्धमाऩ कॊक्कु पूमियिल् विऴुन्ददु। पिऱगु अवऩ् अदऩ् समीबत्तिऱ्कुप्पोय् इऱन्दुबोऩ अदैक्कण्डु शोकाविष्टऩाय् अकार्यत्तैच् चॆय्दुविट्टेऩे ऎऩ्ऱु परितपित्तु यथाकालम् भिक्षार्थमाग ग्रामत्तिऱ्कुप् पोय् ऒरु ब्राह्मणगृहत्तिल् सॆऩ्ऱु ‘‘भवति भिक्षां देहि’’ ऎऩ्ऱु याचित्ताऩ्। अन्द गृहत्तिलिरुन्द पतिव्रतोत्तमैयाऩ ऒरु स्त्री स्वल्पकालमिरुम्, भिक्षैयैक्कॊण्डुवरुगिऱे ऩॆऩ्ऱु सॊल्लि उळ्ळे नुऴैन्दाळ्। अदे समयत्तिल् अतिप्रियतमऩाऩ अवळुडैय भर्ता अतिक्षुधार्तऩाय् उळ्ळे वन्दु सेर्न्दाऩ्। पतिदेवतैयाऩ अन्द स्त्रीतऩ् भर्तावै अर्घ्यपाद्यादिगळाले आराधित्तु भोजनादिगळाले तृप्तिपण्णिवैत्तु अवऩ् तृप्तऩाऩवुडऩ् भिक्षैयैयॆडुत्तुक्कॊण्डु कौशिकऩिडत्तिऱ्कु वन्दाळ्।

(ब्राह्मणऩाऩ) कौशिकऩुम्

‘‘ब्राह्मणा न गरीयांसः
गरीयांस् ते पतिः कृतः ।
गृह-स्थ-धर्मे वर्तन्ती
ब्राह्मणान् अवमन्यसे॥’’

(उऩक्कु ब्राह्मणर्गळ् उयर्न्दवर्गळल्लर्;
पतिये उयर्न्दवऩ्; गृहस्थधर्मत्तिलिरुन्दु नी ब्राह्मणर्गळै अवमानप्पडुत्तुगिऱाय्)

‘‘ब्राह्मणा ह्यग्निसदृशाः
दहेयुः पृथिवीमपि’’

(ब्राह्मणर्गळ् अग्नितुल्यर्गळ्। कोबत्तिऩाल् पूमियैयुम् दहित्तुविडुवार्गळ्)

ऎऩ्ऱु सॊल्ल, अवळुम्,

‘‘नाहं बलाका विप्रर्षे
त्यज क्रोधं तपोधन ।
अनया क्रुद्धया दृष्ट्या
क्रुद्धः किं मां करिष्यसि ॥
मा स्म क्रुद्ध्यो बलाकेव
न वध्यास्मि पतिव्रता॥’’

(ओ ब्राह्मणऩे! नाऩ् कॊक्कऩ्ऱु; कोबत्तै विट्टुविडुम्; इन्द कोबक्कण्णाले नीर् ऎऩ्ऩै ऎऩ्ऩ सॆय्यमुडियुम्; इप्पडि नीर् कोबित्तुक्कॊळ्ळवेण्डाम्; पतिव्रतैयाऩ नाऩुम्माले अन्द कॊक्कुबोले वधम्बण्ण शक्यैयऩ्ऱु)

ऎऩ्ऱु सॊल्लि अवऩुक्कु ब्राह्मणलक्षणत्तै उपदेशित्तु

‘‘यदि विप्र न जानीषे
धर्मं परमकं द्विज ।
धर्मव्याधं ततः पृच्छ
गत्वा तु मिथिलां पुरीम्॥’’

(ओ ब्राह्मणऩे उमक्कु परमधर्मम् तॆरियाविडिल् मिथिलापुरिक्कुप्पोय् धर्मव्याधरैक् केट्टु तॆरिन्दु कॊळ्ळुम्)

ऎऩ्ऱु सॊऩ्ऩाळ्।
कौशिकऩुम् नमक्कुम् भगवाऩुक्कुम् मात्तिरम् तॆरिन्ददाऩ बलाकावृत्तान्तत्तै इवळ् ऎप्पडियऱिन्दाळॆऩ्ऱु आश्चर्यप्पट्टु तऩ्ऩुडैय दुर्गुणङ्गळैयुम् कोबत्तैयुम् निऩैत्तु आत्मावै निन्दित्तु ग्रामात् ग्राममागवुम् वनाद्वनमागवुम् मिथिलैक्कुप् पोय्च्चेर्न्दाऩ्। अङ्गु मांसविक्रयणम् सॆय्दुगॊण्डिरुक्किऱ धर्मव्याधरैप् पार्त्ताऩ्। जनसम्बाधत्ताल् अवरैक् किट्टि वार्त्तै सॊल्लमुडियामल् तऩियाग ओरिडत्तिल् उट्कार्न्दाऩ्।

व्याधरुम् अवऩ् वन्ददैत् तॆरिन्दु कॊण्डु अवऩ् समीबत्तिऱ्कुच्चॆऩ्ऱु

‘‘अभिवादये त्वा भगवन्
स्वागतं ते द्विजोत्तम ।
अहं व्याधस् तु भद्रन् ते
किं करोमि प्रशाधि माम्॥’’

ऎऩ्ऱुम्,

‘‘एकपत्न्या यदुक्तोऽसि
गच्छ त्वं मिथिलामिति ।
जानाम्येतदहं सर्वं
यदर्थं त्वमिहागतः॥’’

ऎऩ्ऱुम् सॊल्ल

‘‘द्वितीयम् इदमाश्चर्यम्
इत्यचिन्तयत द्विजः’’

(ब्राह्मणऩुम् इदु इरण्डावदु आश्चर्यमॆऩ्ऱु निऩैक्क)

पिऱगु जनसम्बाधमुळ्ळ अव्विडत्तै विट्टु तऩ् गृहत्तिऱ्कु ब्राह्मणऩै यऴैत्तुच् चॆऩ्ऱु यथोचितमुपचरित्ताऩ्। पिऱगु कौचिकऩुम् ओ व्याधरे! इप्पडिप्पट्ट माहात्म्यमुळ्ळ उमक्कु एतादृशमांसविक्रयणकर्मावाऩदु तगुन्ददऩ्ऱु ऎऩ्ऱु ऎऩक्कुत् तोऩ्ऱुगिऱदु। इन्द कुत्सितमाऩ उम्मुडैय कर्मावाले नाऩ् अनुतापप्पडुगिऱेऩ् ऎऩ्ऱु सॊल्ल, व्याधरुम्,

‘‘कुलोचितमिदं कर्म
पितृपैतामहं महत् ।
वर्तमानस्य मे धर्मे
स्वे मन्युं मा कृथा द्विज॥’’

ऎऩ्ऱ् आरम्भित्तु
स्वजात्य्-अनुगुण-धर्मम् अपरित्याज्यम् ऎऩ्ऱुम्
मातापितृशुश्रूषै अवश्यकर्तव्यम् ऎऩ्ऱुम् सॊल्लि
सिल धर्मङ्गळैय् उमुपदेशित्तार्
ऎऩ्ऱिव्वळवे सॊल्लियिरुप्पदाल्
कौशिकरुक्कु धर्मव्याधरुम् आचार्यकम् पण्णिऩारिल्लैयॆऩ्बदैत् तॆरिन्दुगॊळ्ळलामॆऩ्ऱु तिरुवुळ्ळम्।

विश्वास-प्रस्तुतिः

इप्-प्रकारङ्गळ् इव्व्-इतिहासङ्गळिले कण्डु गॊळ्वदु।

नीलमेघः (सं)

इमे प्रकाराः एष्व् इतिहासेषु द्रष्टव्याः ।

English

This is how the incidents in the Itihasas should be understood.

Español

Así es como se deben entender los incidentes en las Itihasas.

मूलम्

इप्प्रकारङ्गळिव्वितिहासङ्गळिले कण्डुगॊळ्वदु।

४२तमाहोबिल-यतिः

इप्पडि नीर् सॊल्वदऱ्कु नियामकमॆऩ्ऩ वॆऩ्ऩ वरुळिच्चॆय्गिऱार् इप् प्रकारङ्गळिव्व् इतिहासङ्गळिले कण्डु कॊळ्वदु इति । इतिहासवचनङ्गळे नियामकङ्गळॆऩ्ऱबडि।

देयताऽऽदेयता-पूज्यताः

विश्वास-प्रस्तुतिः

‘‘भक्तिर् अष्टविधा ह्येषा
यस्मिन् म्लेच्छेऽपि वर्तते
तस्मै देयं ततो ग्राह्यं
स च पूज्यो यथा ह्य् अहम्॥’’
(गारुड-पुराणम्)

नीलमेघः (सं)

‘‘भक्तिर् अष्टविधा ह्येषा
यस्मिन् म्लेच्छेऽपि वर्तते
तस्मै देयं ततो ग्राह्यं
स च पूज्यो यथा ह्य् अहम्॥’’
(गारुड-पुराणम्)

English

“Bhakti or devotion is of eight kinds.
If this bhakti is found in a mleccha,
he should be considered as a devout and knowing Brahmin.
To him giving is proper and from him taking is proper.
He should be treated with the same reverence as I myself”.

Español

“Bhakti o la devoción son de ocho tipos.
Si este bhakti se encuentra en una mleccha,
Debería ser considerado como un brahmán devoto y conocido.
Para él, dar es apropiado
y de él tomar es apropiado.
Debería ser tratado con la misma reverencia que yo mismo “.

मूलम्

‘‘भक्तिरष्टविधा ह्येषा यस्मिन् म्लेच्छेऽपि वर्तते । तस्मै देयं ततो ग्राह्यं स च पूज्यो यथा ह्यहम्॥’’(गारुड-पुराणम्)

४२तमाहोबिल-यतिः

ननु

‘‘भक्तिर् अष्टविधा ह्येषा
यस्मिन् म्लेच्छेऽपि वर्तते ।
तस्मै देयं ततो ग्राह्यं
स च पूज्यो यथा ह्यहम्॥’’

ऎऩ्गिऱ श्लोकत्तिल्
म्लेच्छऩुक्कु भक्तियिरुन्दालुम् अवऩिडत्तिल् दानप्रतिग्रहङ्गळ् सॆय्यलामॆऩ्ऱुम्, अवऩ् ऎऩ्ऩैप्पोले पूजिक्कत्तक्किऩवऩॆऩ्ऱुम् सॊल्ल विल्लैयोवॆऩ्ऩवरुळिच्चॆय्गिऱार् भक्तिरष्टविधा ह्येषा इत्यादिना ।

विश्वास-प्रस्तुतिः

ऎऩ्ऱ् अदुवुम्
कन्या-प्रदानादि-परम् अऩ्ऱु -
ज्ञान-प्रदानादि-परम्

ऎऩ्ऱु व्याख्यानम् पण्णिऩार्गळ् +++(पॆरियव्-आचाऩ्)+++।

नीलमेघः (सं)

इति वचनमपि न कन्या-दानादिपरम्,
किन्तु ज्ञान-प्रदानादि-परम्

इति व्याचख्युः ।

English

This śloka has been commented upon (by Peria Achan Pillai) as meaning
not that girls might be given in marriage to him and the like,
but that he may be given the gift of knowledge and such like.

Español

Este Śloka ha sido comentado (por peria achan pillai) como significado
No es que las chicas puedan ser dadas en matrimonio con él y similares,
pero que se le puede dar el don del conocimiento y como.

मूलम्

ऎऩ्ऱदुवुम् कन्याप्रदानादिपरमऩ्ऱु - ज्ञानप्रदानादि परमॆऩ्ऱु व्याख्यानम् पण्णिऩार्गळ्।

४२तमाहोबिल-यतिः

इङ्गु देयशब्दत्तुक्कुप् प्राचीनव्याख्यानत्तैक् काट्टुगिऱार् कन्याप्रदानादिपरमऩ्ऱु; ज्ञानप्रदानादिपर मॆऩ्ऱु इति । इदिल् समभिव्याहृताधिकार्यनुगुणमाग पूज्यशब्दत्तिऱ्कु तात्पर्यङ्गॊळ्ळ वेण्डुमॆऩ्ऱरुळिच्चॆय्गिऱार् पूज्यः ऎऩ्गिऱ शब्दमुमित्यादिना । शास्त्रम् सॊऩ्ऩ वळविले आदरणीयत्वत्तिलेये पूज्यशब्दत्तिऱ्कुत् तात्पर्यमेयॊऴिय शास्त्रातिक्रान्तविषयत्तिल् तात्पर्यमिल्लैयॆऩ्ऱु करुत्तु।

पूज्यता

विश्वास-प्रस्तुतिः

‘‘पूज्यः’’ ऎऩ्गिऱ शब्दमुम् साधारणम् आगैयाले
भागवतत्वम् उण्डाऩाल्
सर्वरुम् शास्त्रञ् जॊऩ्ऩ मट्टुक्कळिले आदरणीयर्,

नीलमेघः (सं)

[[२३७]]

“पूज्य” इति शब्दस्य साधारणत्वात्,
भागवतत्वे सति
सर्वेऽपि यथा-शास्त्रोक्त-मर्यादम् आदरणीयाः ;

English

“Treatment with reverence” (poojyah) is a general term.
Therefore it means that if a man has devotion to Bhagavān,
he should be treated with as much respect as the śāstras permit.

Español

El “tratamiento con reverencia” (poojyah) es un término general.
Por lo tanto, significa que si un hombre tiene devoción a Bhagavān,
Debe ser tratado con tanto respeto como el permiso Śāstras.

मूलम्

‘‘पूज्यः’’ ऎऩ्गिऱशब्दमुम् साधारणमागैयाले भागवतत्वम् उण्डाऩाल् सर्वरुम् शास्त्रञ्जॊऩ्ऩ मट्टुक्कळिले आदरणीयर्,

विश्वास-प्रस्तुतिः

इवर्गळै स-जातीयरोड् ऒक्क+++(=समं)+++ निऩैत्त्
अवज्ञै पण्णिऩ पोदु
नरकम् आम्

ऎऩ्ऱ् इव्व्-अळविले तात्पर्यम्।+++(4)+++

नीलमेघः (सं)

एषां स-जातीय-साम्य-बुद्ध्या ऽवज्ञाने कृते सति
नरको भवति

इत्य् एतावत्य् एव तात्पर्यम् ।

English

Its purport is merely this much, that
if a man treats such a devotee in the same way as he would treat others of the same caste,
he would go to hell.

Español

Su pretens es simplemente esto, que
Si un hombre trata a un devoto de la misma manera que trataría a otros de la misma casta,
él iría al infierno.

मूलम्

इवर्गळै सजातीयरोडॊक्क निऩैत्तवज्ञै पण्णिऩ पोदु नरकमामॆऩ्ऱिव्वळविले तात्पर्यम्।

४२तमाहोबिल-यतिः

पूज्यशब्दत्तिऱ्कु आदरणीयत्वत्तिले तात्पर्यम्बोल् अनादरणीयत्वाभावत्तिलुम् तात्पर्यमॆऩ्गिऱार् इवर्गळै इत्यादिना ।

विश्वास-प्रस्तुतिः

इव्व्-अर्थत्तै

‘‘यश् शूद्रं भगवद्-भक्तं’’
(निषादं श्वपचं तथा ।
वीक्षते जातिसामान्यात्
स याति नरकं नरः॥)
(इतिहास-समुच्चयः २७-२६)

ऎऩ्ऱु तुडङ्गि महर्षि संग्रहित्ताऩ्।

नीलमेघः (सं)

इमम् अर्थं-

“यः शूद्रं भगवद्-भक्तम्” (निषादं श्वपचं तथा ।
वीक्षते जातिसामान्यात्
स याति नरकं नरः॥)
(इतिहास-समुच्चयः २७-२६)

इत्य्-आरभ्य महर्षिः संजग्राह ।

English

The great sage summarised this in the śloka

“He who treats a devotee of Bhagavān,
be he a Śūdra, a huntsman, or even a man who eats dog’s flesh,
as he would treat other men of these castes -
he would go to hell.”

Español

El gran sabio resumió esto en el Śloka

“El que trata a un devoto de Bhagavān,
ya sea un Śūdra, un cazador, o incluso un hombre que come carne de perro,
Como trataría a otros hombres de estas castas -
Él iría al infierno “.

मूलम्

इव्वर्थत्तै ‘‘यश्शूद्रं भगवद्भक्तं’’(इतिहास-समुच्चयः २७-२६) ऎऩ्ऱु तुडङ्गि महर्षि संग्रहित्ताऩ्।

४२तमाहोबिल-यतिः

अवर्गळै अनादरिक्कक्कूडादॆऩ्बदु प्रमाणसिद्धमॆऩ्गिऱार् इव्वर्थत्तै इत्यादिना ।

यश्शूद्रं भगवद्भक्तं

ऎऩ्ऱु तुडङ्गि महर्षि सङ्ग्रहित्ताऩिदि ।

निषादं श्वपचं तथा ।
वीक्षते जातिसामान्यात्
स याति नरकं नरः॥’’

ऎऩ्बदु मेल् पादङ्गळ्।

निगमनम्

विश्वास-प्रस्तुतिः

आगैयाल् जाति-व्यवस्थै कुलैयादे निऱ्क
भागवत-प्रभावं कण्डु-गॊळ्वदु।

नीलमेघः (सं)

अतो जाति-व्यवस्था यथा क्षोभ-रहिता वर्तेत,
तथा भागवत-प्रभावो द्रष्टव्यः ।

English

Therefore the potency of devotion to Bhagavān should be so estimated as not to infringe the regulations of caste.

Español

Por lo tanto, la potencia de la devoción a Bhagavān debería ser tan estimado
como para no infringir las regulaciones de la casta.

मूलम्

आगैयाल् जातिव्यवस्थै कुलैयादे निऱ्क भागवतप्रभावम्गण्डुगॊळ्वदु।

४२तमाहोबिल-यतिः

मुऱ्पड जातिव्यवस्थै सॆय्गिऱोमॆऩ्ऱु प्रतिज्ञै सॆय्ददै युबसम्हरिक्किऱार् आगैयालित्यादिना ।

विश्वास-प्रस्तुतिः (सं॰प॰)

अतो जातेर् निकृष्टायास्
सर्वस्या वा विनाशतः
साजात्यं विष्णु-भक्तानाम्
इति मन्दम् इदं वचः ॥

नीलमेघः (सं)

अतो जातेर् निकृष्टायास्
सर्वस्या वा विनाशतः
साजात्यं विष्णु-भक्तानाम्
इति मन्दम् इदं वचः ॥

English

Therefore the contention that all devotees of Viṣṇu are of the same caste
either because of the lower caste perishing or of all castes perishing–
this contention is foolish.

Español

Por lo tanto, la afirmación de que todos los devotos de Viṣṇu son de la misma casta
ya sea por la casta inferior que perecía o de todas las castas que perecían
Esta afirmación es tonta.

मूलम् (सं॰प॰)

अतो जातेर्निकृष्टायास्सर्वस्या वा विनाशतः । साजात्यं विष्णुभक्तानामिति मन्दमिदं वचः ॥

४२तमाहोबिल-यतिः

कारिकैकळालेउक्तार्थङ्गळै सङ्ग्रहिक्किऱार् अत इति । अतः – पूर्वोक्त युक्तिगळाले, निकृष्टाया जातेः – निकृष्टमाऩ शूद्रत्वादिजातियिऩुडैयवुम्, सर्वस्या वा जातेः – निकृष्टमायुमुत्कृष्टमायुमुळ्ळ सर्वजातियिऩुडैयवुम्, विनाशतः - विनाशत्ताले, विष्णुभक्तानां – विष्णुभक्तर्गळुक्कु, साजात्यं – समानजातिमत्वमुण्डागिऱदु।

इति - ऎऩ्गिऱ, इदं वचः - इन्द पूर्वपक्षिकळिऩ् वचनमाऩदु, मन्दं – युक्तियुक्तमऩ्ऱु। अदावदु सिलर् ऒरु निकृष्टऩाऩ शूद्रादिभागवतऩ् विष्णुभक्तऩाऩाल् अवऩुक्कु भक्तिमाहात्म्यत्ताले निकृष्टजाति पोय् उत्कृष्टजातियुण्डाय्, ब्राह्मणादिसाजात्यमुण्डागिऱदु ऎऩ्ऱु सॊल्लुवर्गळ्। सिलर् ऒरुवऩुक्कु भक्ति युण्डाऩाल् अवऩिडत्तिलुळ्ळ ब्राह्मणत्व शूद्रत्वादिसर्वजातियुम् पोय् विष्णुभक्तर् कळॆल्लोरुक्कुम् जातिसामान्यशून्यत्वम् साजात्यमुण्डागिऱदु ऎऩ्ऱु सॊल्लुवर्गळ्। इव्विरण्डु पेर्गळुडैय वचनमुम् मुऩ् सॊऩ्ऩ हेतुक्कळाले युक्तियुक्तमऩ्ऱॆऩ्ऱु तात्पर्यम्।

विश्वास-प्रस्तुतिः

वैष्णवत्वेन मान्यत्वं
समानं मुनि-सम्मतम् ।
जात्य्-आदि-ध्वंसतस् साम्यं
मुक्ति-काले भविष्यति

नीलमेघः (सं)

वैष्णवत्वेन मान्यत्वं
समानं मुनि-सम्मतम् ।
जात्य्-आदि-ध्वंसतस् साम्यं
मुक्ति-काले भविष्यति

English

Reverence for the sake of devotion to Bhagavān is common, according to the sages, to all.
Equality by the destruction of castes and the like
will occur (only) at the time of mukti.

Español

La reverencia por el bien de la devoción a Bhagavān es común, según los sabios, a todos.
Igualdad por la destrucción de castas y similares
ocurrirá (solo) en el momento de Mukti.

मूलम्

वैष्णवत्वेन मान्यत्वं समानं मुनि सम्मतम् । जात्यादिध्वंसतस्साम्यं मुक्तिकाले भविष्यति ॥

४२तमाहोबिल-यतिः

इङ्गु वस्तुस्थितियै यरुळिच्चॆय्गिऱार् वैष्णवत्वेनेति । वैष्णवत्वेन – विष्णु भक्तऩायिरुक्कैयाले, मान्यत्वं – पूजार्हत्वम्, समानं – सर्वजातीयभागवतर्गळुक्कुम् तुल्यमॆऩ्ऱे, मुनिसम्मतं – स च पूज्यो यथा ह्यहं ऎऩ्गिऱ वचनप्रणेताक्कळाऩ ऋषिकळुक्कु सम्मदम्। आऩालुम् वन्देऱियाऩ जातिकळ् पोय् साम्यमॆप्पॊऴुदुमुण्डागादो वॆऩ्ऩ वरुळिच्चॆय्गिऱार् जात्यादि ध्वंसतस्साम्यं मुक्तिकाले भविष्यतीति । इङ्गु आदिपदत्ताले अविद्याग्रहणम्। बन्धकालत्तिल् सत्वरजस्तमोमयशरीरसम्बन्धमिरुप्पदाल् अवैयुळ्ळ वरैयिल् ब्राह्मण्यादिजाति पोगादागैयाल् प्रकृतिसम्बन्धम् विट्टबिऱगे ब्राह्मण्यादिजाति ध्वंसमुण्डाय् सर्वभागवतरुक्कुम् साम्यमुण्डामॆऩ्ऱबडि।

इतिहासादिषु प्रमाणम्

विश्वास-प्रस्तुतिः

भगवद्-गीतादिगळिलुम्

‘‘स्त्रियो वैश्यास् तथा शूद्रास्
तेऽपि यान्ति परां गतिम्।’’
(गीता ९-३२),

नीलमेघः (सं)

भगवद्-गीतादिषु,

‘‘स्त्रियो वैश्यास् तथा शूद्रास्
तेऽपि यान्ति परां गतिम्।’’
(गीता ९-३२),

English

In the Bhagavadgītā and elsewhere, in such passages as the following,

“Women, Vaiśyas and Śūdras, even among these,
whoever seek me as refuge will attain the highest state”.

Español

En el bhagavadgītā y en otros lugares, en pasajes como los siguientes,

“Mujeres, Vaiśyas y Śūdras, incluso entre estos, Quien me busque como refugio alcanzará el estado más alto “.

मूलम्

भगवद्गीतादिगळिलुम् ‘‘स्त्रियो वैश्यास्तथा शूद्रास्तेऽपि यान्ति परां गतिम्’’(गीता ९-३२),

४२तमाहोबिल-यतिः

भागवतर्गळुक्कुळ्ळेये जातिवृत्तव्यस्थैयैप् पल प्रमाणङ्गळाले उबबादिक्किऱार् भगवद्गीतादिगळिलुमित्यादिना । ‘‘स्त्रियो वैश्यास्तथा शूद्राः’’ ऎऩ्बदु भगवदाश्रयणम् पण्णिऩवर्गळुक्कु जातिव्यवस्थैयिल् प्रमाणम्,

विश्वास-प्रस्तुतिः

‘‘स्वे स्वे कर्मण्य् अभिरतस्
संसिद्धिं लभते नरः ।
स्व-कर्म-निरतस् सिद्धिं
यथा विन्दति तच् छृणु ।
स्व-कर्मणा तम् अभ्यर्च्य
सिद्धिं विन्दति मानवः । ’’
(गीता १८-४५, ४६)

नीलमेघः (सं)

‘‘स्वे स्वे कर्मण्य् अभिरतस्
संसिद्धिं लभते नरः ।
स्व-कर्म-निरतस् सिद्धिं
यथा विन्दति तच् छृणु ।
स्व-कर्मणा तम् अभ्यर्च्य
सिद्धिं विन्दति मानवः । ’’
(गीता १८-४५, ४६)

English

“The man who is absorbed in the performance of the duties and rites pertaining to his caste
will attain the supreme end of life.
Learn from me how this happens.
The man attains his end by worshipping Bhagavān with the performance of his ordained karma”;

Español

“El hombre que está absorto en el desempeño de los deberes y ritos relacionados con su casta
alcanzará el final supremo de la vida.
Aprenda de mí cómo sucede esto.
El hombre alcanza su fin adorando a Bhagavān con la actuación de su karma ordenado “;

मूलम्

‘‘स्वे स्वे कर्मण्यभिरतस्संसिद्धिं लभते नरः । स्वकर्मनिरतस्सिद्धिं यथा विन्दति तच्छृणु । स्वकर्मणा तमभ्यर्च्य सिद्धिं विन्दति मानवः । ’’(गीता १८-४५, ४६)

४२तमाहोबिल-यतिः

‘‘स्वे स्वे कर्मण्यभिरतः’’ ऎऩ्बदु वृत्तव्यवस्थैयिल् प्रमाणम्।

विश्वास-प्रस्तुतिः

‘‘तस्मात् स-प्रणवं शूद्रो
मन्-नामानि न कीर्तयेत्’’
(भारतम् आश्वमेधिक-पर्व ११८-१४),

नीलमेघः (सं)

‘‘तस्मात् स-प्रणवं शूद्रो
मन्-नामानि न कीर्तयेत्’’
(भारतम् आश्वमेधिक-पर्व ११८-१४),

English

“Therefore the Śūdra should not utter my names with the praṇava (aum)”,

Español

“Por lo tanto, el Śūdra no debería pronunciar mis nombres con la praṇava (aum)”,,

मूलम्

‘‘तस्मात्सप्रणवं शूद्रो मन्नामानि न कीर्तयेत्’’(भारतम् आश्वमेधिक-पर्व ११८-१४),

४२तमाहोबिल-यतिः

भागवतर्गळुक्कुळ्ळेये शूद्रभागवतर्क्कुच् चिल कर्मनिषेधत्तैक् काट्टुगिऱार् तस्मात्सप्रणवमिति ।

विश्वास-प्रस्तुतिः

‘‘वर्णाश्रमाचारवता
पुरुषेण परः पुमान् ।
विष्णुर् आराध्यते पन्था
नान्यस् तत्-तोष-कारकः॥’’
(विष्णुपुराणम् ३-८-९),

नीलमेघः (सं)

‘‘वर्णाश्रमाचारवता
पुरुषेण परः पुमान् ।
विष्णुर् आराध्यते पन्था
नान्यस् तत्-तोष-कारकः॥’’
(विष्णुपुराणम् ३-८-९),

विषयः

वर्णाश्रमधर्मः, भागवतः, आराधनम्

English

“Bhagavān who is the Supreme Person
is adored by the man who performs the duties and rites of his varṇa and his āśrama.
There is nothing which delights Bhagavān other than this”.

Español

“Bhagavān quien es la persona suprema
es adorado por el hombre que realiza los deberes y ritos de su varṇa y su āśrama.
No hay nada que deleite a Bhagavān aparte de esto “.

मूलम्

‘‘वर्णाश्रमाचारवतापुरुषेण परः पुमान् । विष्णुराराध्यते पन्था नान्यस्तत्तोषकारकः’’(विष्णुपुराणम् ३-८-९),

४२तमाहोबिल-यतिः

भागवतोत्तमर्गळुक्कुम् तङ्गळ् तङ्गळ् वर्णाश्रमोचितकर्मङ्गळालेये भगवाऩ् आराध्यऩॆऩ्ऱु सॊल्लुगिऱ वचनत्तैयुदाहरिक्किऱार् वर्णाश्रमाचारवतेति ।

विश्वास-प्रस्तुतिः

‘‘न चलति निज-वर्ण-धर्मतो य’’
(विष्णुपुराणम् ३-७-२०)

नीलमेघः (सं)

‘‘न चलति निज-वर्ण-धर्मतो य’’
(विष्णुपुराणम् ३-७-२०)

English

“The man who does not deviate in the least from the karmas ordained for his caste,
who considers alike
those who wish him well
and those who wish him ill,
and who never deprives another of what belongs to him
and never does any action of violence (himsā) -
know that this man, who has a mind free from faults like desire,
is a devotee of Viṣṇu”.

Español

“El hombre que no se desvía en lo más mínimo de los karmas ordenados por su casta,
que considera igual
los que le desean bien
y aquellos que le desean enfermo
y quien nunca priva a otro de lo que le pertenece
y nunca hace alguna acción de violencia (himsā) -
Sepa que este hombre, que tiene una mente libre de fallas como el deseo, es un devoto de Viṣṇu “.

मूलम्

‘‘न चलति निजवर्णधर्मतो य’’(विष्णुपुराणम् ३-७-२०)

४२तमाहोबिल-यतिः

वैष्णवोत्तमऩ् तऩ् वर्णधर्मत्तिऩिऩ्ऱुम् चलिक्कक्कूडादॆऩ्गिऱार् न चलति निजवर्णधर्मतो य इति ।

विश्वास-प्रस्तुतिः

इत्य्-आदिगळाले
भागवतऩुक्के यथा-पूर्वं जाति-व्यवस्थैयुम्
अदुक्क् अनुरूपम् आऩ वृत्त-व्यवस्थैयुम्
सु-स्पष्टम् आगच् चॊल्लप् पट्टदु।

नीलमेघः (सं)

इत्य्-आदिभिर् भागवतस्यैव यथा-पूर्वं जातिव्यवस्था, तद्-अनुरूप-वृत्त-व्यवस्था च
सुस्पष्टं प्रतिपादिता ।

English

The regulations and limits of the respective castes and regulations of conduct in accordance with castes have (thus) been declared in unequivocal terms,
even in the case of men who have devotion to Bhagavān.

Español

Las regulaciones y límites de las respectivas castas y regulaciones de conducta de acuerdo con las castas han sido (por lo tanto) en términos inequívocos,
Incluso en el caso de los hombres que tienen devoción a Bhagavān.

मूलम्

इत्यादिगळाले भागवतऩुक्के यथापूर्वं जातिव्यवस्थैयुमदुक्कनुरूपमाऩ वृत्तव्य वस्थैयुम् सुस्पष्टमागच् चॊल्लप्पट्टदु।

४२तमाहोबिल-यतिः

ऎडुत्त वचनङ्गळुक्कु सङ्कलय्य भावमरुळिच्चॆय्गिऱार् इत्यादिगळाले भागवतऩुक्के इत्यादि ।

विश्वास-प्रस्तुतिः

इप्-पडि

भागवतत्वम् आगिऱ गुणमुम्,
अद्-अडियाग वरुम् पुरुषार्थ-विशेषमुम्,
समानम् आय् इरुक्क

नीलमेघः (सं)

इत्थं

भागवतत्व-रूपे गुणे
तन्-निबन्धने पुरुषार्थ-विशेषे च समाने सत्य् एव

English

Thus
the virtue of being a devotee of Bhagavān
and the specific fruit which will result from it (mukti) are common,

Español

De este modo
la virtud de ser un devoto de Bhagavān
y la fruta específica que resultará de él (mukti) son comunes,

मूलम्

इप्पडि भागवतत्वमागिऱ गुणमुम्, अदडियाग वरुम् पुरुषार्थ विशेषमुम् समानमायिरुक्क जातिविशेषङ्गळुम् वृत्ति विशेषङ्गळुम् नित्यव्यवस्थिङ्गळॆऩ्ऩुमिडम्

४२तमाहोबिल-यतिः

इप्पडि जातिव्यवस्थैयिलुम् वृत्तव्यवस्थैयिलुम् प्रमाणङ्गळैयुपन्यसित्तु तदनुग्राहकतर्कप्रतिपादकवचनत्तिलुम् इव् व्यवस्थै प्रसिद्धमॆऩ्गिऱार् इप्पडि भागवतत्वमागिऱ गुणमुमित्यादिना ।

सर्वजातीयर्गळुक्कुम् भागवतत्वमुम् अदऩाल् वरुगिऱ मोक्षरूपपुरुषार्थमुम् तुल्यमायिरुक्क,
प्रातिस्विकम्+++(=??)+++ आग शूद्रभागवतऩुक्कु शूद्रत्वजातियैच् चॊल्लि लघूपायवत्तया अवऩै प्रशंसिक्किऱ शूद्रस्साधुः ऎऩ्गिऱ वचनमे प्रमाणानुग्राहकतर्कप्रतिपादकवचनमॆऩ्ऱुम्, अदिलेये जातिव्यवस्थैयुम् वृत्तव्यवस्थैयुम् सुप्रसिद्धमॆऩ्ऱुम् तिरुवुळ्ळम्।

विश्वास-प्रस्तुतिः

जाति-विशेषङ्गळुम् वृत्ति-विशेषङ्गळुम्
नित्य-व्यवस्थिङ्गळ्

ऎऩ्ऩुम् इडम्

नीलमेघः (सं)

जाति-विशेषाः वृत्ति-विशेषाश् च नित्य-व्यवस्थिता

इत्य् अयम् अर्थः,

English

whereas diversity of castes and diversity of codes of conduct persist (up till mukti).

Español

mientras que la diversidad de castas y diversidad de códigos de conducta persisten (a Muktii).

मूलम्

जाति-विशेषङ्गळुम् वृत्ति-विशेषङ्गळुम्
नित्य-व्यवस्थिङ्गळ् ऎऩ्ऩुम् इडम्

विश्वास-प्रस्तुतिः

“शूद्रस् साधुः कलिस् साधुर्’’
(विष्णुपुराणम् ६-२-६)

इत्य्-आदिगळालुम् प्रसिद्धम्।

नीलमेघः (सं)

“शूद्रस् साधुः कलिस् साधुर्’’
(विष्णुपुराणम् ६-२-६)

इत्य्-आदिष्व् अपि प्रसिद्धः ।

English

This is evident from such passages as this -

" The Śūdra is ( really) fortunate
and Kaliyuga is (really ) fortunate”.

Español

Esto es evidente por pasajes como este -

“El Śūdra es (realmente) afortunado
Y Kaliyuga es (realmente) afortunado “.

मूलम्

“शूद्रस्साधुः कलिस्साधुर्’’(विष्णुपुराणम् ६-२-६) इत्यादिगळालुम् प्रसिद्धम्।

४२तमाहोबिल-यतिः

इन्द वचनत्तिल् शूद्रऩ् शूद्रत्वजातिमाऩ्, ब्राह्मणादिगळैप् पोले अग्निहोत्रादिगळैप् पण्णि क्लेशत्ताले पुरुषार्थत्तै सम्पादिक्कामल् लघुवाऩ तऩ् वर्णोचितधर्मत्ताले पुरुषार्थत्तै सम्पादिक्कैयाल् साधुः – अदावदु इतरर्गळाल् गुरुतरोपायसाध्यपुरुषार्थत्तै लघूपायत्ताले साधिप्पवऩ् ऎऩ्ऱु सॊल्लप्पडुगिऱाऩ्। इदिल् भागवतर्गळुक्कॆल्लाम् निकृष्टजाति पोगुमाऩाल् शूद्रत्वजातियुम् तत्प्रयुक्तलघूपाय साध्यपुरुषार्थवत्वरूपसाधुत्वमुम् घटियातॆऩ्गिऱ तर्कमभिप्रेतम्।

शारीर-मानस-गुण-भेदः

English

SATTVAM OF THE BODY AND SATTVAM OF THE MIND.

Español

Sattvam del cuerpo y sattvam de la mente.

विश्वास-प्रस्तुतिः

‘‘तमश् शूद्रे +++(शरीरे)+++, रजः क्षत्रे +++(शरीरे)+++,
ब्राह्मणे +++(शरीरे)+++ सत्त्वम् उत्कटम्।’’
(भारतम् आश्वमेधिक-पर्व ४०-११)

इत्य्-आदिगळिऱ् सॊल्लुगिऱ बडिये

नीलमेघः (सं)

‘‘तमश् शूद्रे +++(शरीरे)+++, रजः क्षत्रे +++(शरीरे)+++,
ब्राह्मणे +++(शरीरे)+++ सत्त्वम् उत्कटम्।’’
(भारतम् आश्वमेधिक-पर्व ४०-११)

इत्य्-आदिषूक्त-रीत्या

English

It has been said,

“Tamas (ignorance, sloth etc., ) is found in great measure in the Śūdra,
rajas in the Kṣatriya and sattvam in the Brahmin”.

Español

Se ha dicho,

“Tamas (ignorancia, perezoso, etc.) se encuentra en gran medida en Śūdra, Rajas en Kṣatriya y Sattvam en el brahmán “.

मूलम्

‘‘तमश्शूद्रे रजः क्षत्रे ब्राह्मणे सत्वमुत्कटम्’’(भारतम् आश्वमेधिक-पर्व ४०-११) इत्यादिगळिऱ् सॊल्लुगिऱबडिये

४२तमाहोबिल-यतिः

‘‘न शूद्रा भगवद्भक्ता
विप्रा भागवताः स्मृताः’’

इत्यादि प्रमाणङ्गळिल् शूद्रऩुक्के विप्रत्वम् वारादागैयाल् विप्रशब्दत्तिऱ्कु लक्षणया विप्रवदादरणीयरॆऩ्ऱु अर्थङ्गॊण्डु जातिव्यवस्थैयै स्थापित्तार् कीऴ्।

इऩि ब्राह्मण्यम् शारीरम् मानसमॆऩ्ऱु इरण्डु विदमॆऩ्ऱुम्, अदिल् मानसब्राह्मण्यम् जन्मसिद्धमाय् आमरणमिरुक्किऱ शारीरब्राह्मण्यम् पोलऩ्ऱिक्के सर्वजातीयरुक्कुम् आगन्तुकमाय् इरुक्कुमागैयाल् शूद्रभागवतर्क्के शारीरशूद्रत्वमिरुक्कच्चॆय्देये भगवद्भक्तियाले मानसब्राह्मण्यम् वरक्कूडुमागैयाल् विप्रा भागवताः ऎऩ्गिऱविडत्तिल् विप्रशब्दम् लक्षणैयऩ्ऱिक्के ब्राह्मणवाचियागवेयागलामॆऩ्ऱुम् अभिप्रायङ्गॊण्डु मुदलिल् शारीरब्राह्मण्यप्रतिपादकवचनत्तैयुदाहरिक्किऱार् तमश्शूद्र इत्यादिना ।

शूद्रे – शूद्रशरीरत्तिल्, उत्कटं तमः – उत्कटमाऩ तमस् उळ्ळदु।
क्षत्रे – क्षत्रशरीरत्तिल् उत्कटं रजः – उत्कटमाऩ रजोगुणमेयुळ्ळदु।
ब्राह्मणे – ब्राह्मणशरीरत्तिल् उत्कटं सत्त्वं – उत्कटमाऩ सत्वगुणमुळ्ळदु।
इदु समतापन्न-रजस्-तमोवत्त्वम् वैश्ये ऎऩ्बदऱ्कु मुबलक्षणम्। इङ्गु उत्कटत्वम् आवदु इतर-गुण-द्वयाभिभावकत्वम्।+++(4)+++
अदावदु इतरगुणद्वयङ्गळै कार्यकरमऩ्ऱिक्के सॆय्गै।

विश्वास-प्रस्तुतिः

सत्त्वादि-गुण-तारतम्यवत्त् आऩ शरीरत्तिल् ब्राह्मण्यादिगळ् वेऱे;

नीलमेघः (सं)

[[२३८]]

सत्त्वादि-गुण-तारतम्यवति शरीरे
ब्राह्मण्यादीन्य् अन्यानि ।

English

Owing to the preponderance of such qualities as sattvam, in the body,
a man is entitled to be called a Brahmin, a Kṣatriya and the like.

Español

Debido a la preponderancia de cualidades como Sattvam, en el cuerpo,
Un hombre tiene derecho a ser llamado brahmán, kṣatriya y similares.

मूलम्

सत्त्वादिगुणतारतम्यवत्ताऩ शरीरत्तिल् ब्राह्मण्यादिगळ् वेऱे;

४२तमाहोबिल-यतिः

सत्त्वादिगुणतारतम्यवत्ताऩ शरीरत्तिल् ब्राह्मण्यादिगळ् वेऱे इति ।

सत्त्वादि-गुण-तारतम्यवत्त् आऩ शरीरत्तिल्
ब्राह्मण्यादिगळ् ऎऩ्गिऱ वचन-व्यक्त्या
उत्कट-सत्त्व-रजस्-तमो-गुणान्यतमवत्त्वमे
शारीरक ब्राह्मण्यादिगळ् ऎऩ्ऱु सॊल्लिऱ्ऱ् आयिऱ्ऱु।

इदऩाल् विराट्रूबत्तिऩुडैय मुखबाहूरु पादङ्गळिऩिऩ्ऱुम् उत्पन्नर्गळ् आऩ ब्राह्मणादिगळुक्कुम्
कलशोद्भवर् आऩ अगस्त्यरुक्कुम्,
अग्न्य्-उत्पन्नऩ् आऩ धृष्ट-द्युम्नऩुक्कुम्,
व्याधोत्पन्नर् आऩ व्यासरुक्कुम्,
इऩ्ऩुम् सिलर्क्कुम् ब्राह्मण्यां ब्राह्मणाद् उत्पन्नत्वादि-रूप-ब्राह्मणादि-लक्षणम् दुर्निरूपम् आऩालुम्
ब्राह्मण्यादि-जाति-सिद्धिक्कु बाधकम् इल्लैय्
ऎऩ्ऱु ज्ञापितमायिऱ्ऱु।+++(5)+++

विश्वास-टिप्पनी

इदऩाल् विराट्रूबत्तिऩुडैय मुखबाहूरु पादङ्गळिऩिऩ्ऱुम् उत्पन्नर्गळ् आऩ ब्राह्मणादिगळुक्कुम्
कलशोद्भवर् आऩ अगस्त्यरुक्कुम्,
अग्न्य्-उत्पन्नऩ् आऩ धृष्ट-द्युम्नऩुक्कुम्,
व्याधोत्पन्नर् आऩ व्यासरुक्कुम्,
इऩ्ऩुम् सिलर्क्कुम् ब्राह्मण्यां ब्राह्मणाद् उत्पन्नत्वादि-रूप-ब्राह्मणादि-लक्षणम् दुर्निरूपम् आऩालुम्
ब्राह्मण्यादि-जाति-सिद्धिक्कु बाधकम् इल्लैय्
ऎऩ्ऱु ज्ञापितमायिऱ्ऱु।

इति सारबोधिनी।

अनेन सङ्करोत्पन्नानां भगवत्-सङ्कल्पेन क्वचिद् अन्यत्रापि वर्णस् सिध्येत्।
तत्र जातिमात्र-स्फुटो गुणोत्कर्षो तद्-उचित-वृत्ति-लाभश् च
लोके तद्-वर्णे प्रत्ययं जनयति। ??

विश्वास-प्रस्तुतिः

मनस्सिल् सत्त्वादि-गुण-विशेषम् अडिय् आग
सर्व-जातिगळिलुम् प्रशंसा-वाक्यङ्गळाले सॊल्लप्पट्ट ब्राह्मण्यादिगळुम् वेऱे।

नीलमेघः (सं)

मनसि सत्त्वादि-गुण-विशेष-निबन्धनानि
प्रशंसा-वाक्यैः सर्व-जातिष्व् अपि प्रतिपादितानि ब्राह्मण्य्-आदीन्य् अन्यानि ।

English

But this is different from the praise of being a Brahmin that is often given in certain passages,
owing to the quality of sattvam and the like in the mind.

Español

Pero esto es diferente de los elogios de ser un brahmán que a menudo se da en ciertos pasajes,
Debido a la calidad de Sattvam y similares en la mente.

मूलम्

मनस्सिल् सत्त्वादिगुणविशेषमडियाग सर्वजातिकळिलुम् प्रशंसावाक्यङ्गळाले सॊल्लप्पट्ट ब्राह्मण्यादिगळुम् वेऱे।

४२तमाहोबिल-यतिः

मानस-ब्राह्मण्यादिगळै उपपादिक्किऱार्
मऩस्सिल् सत्त्वादिगुण विशेषम् अडिय् आग इत्य्-आदिना ।
प्रशंसा-वाक्यङ्गळाले सॊल्लप्पट्ट इति । प्रशंसावाक्यङ्गळावऩ -

‘‘चण्डाळम् अपि वृत्त-स्थं
तं देवा ब्राह्मणं विदुर्’’

इत्यादिगळ्।

ब्राह्मण्यादिगळुम् वेऱे इति । आदिपदात् मानसक्षत्रियत्ववैश्यत्वशूद्रत्वङ्गळुक्कु ग्रहणम्।

विश्वास-प्रस्तुतिः

इवऱ्ऱिल्
शारीर-गुण-विशेषम् अडिय् आग व्यवस्थितङ्गळ् आऩ शारीर-जाति-विशेषङ्गळ्
उत्पत्ति-सिद्धङ्गळ् आय्
मरणान्तम् आग स्थिरङ्गळ् आय् इरुक्कुम्।

नीलमेघः (सं)

अत्र शारीर-गुण-विशेष-निबन्धनतया व्यवस्थिताः शारीर-जति-विशेषा उत्पत्ति-सिद्धा
आमरणं स्थिरा भवन्ति ।

विश्वास-टिप्पनी

बन्धु-मित्रादि-सामाजिक-गुणान् अप्य् अत्रान्तर्भाव्यावगन्तुम् उचितम्।

English

The qualities of caste pertaining to the body
which are due to the special qualities of the body
arise even at the time of birth
and remain until death.

Español

Las cualidades de la casta pertenecientes al cuerpo
que se deben a las cualidades especiales del cuerpo
surgir incluso en el momento del nacimiento
y permanecer hasta la muerte.

मूलम्

इवऱ्ऱिल् शारीरगुणविशेषमडियाग व्यवस्थितङ्गळाऩ शारीरजातिविशेषङ्गळ् उत्पत्तिसिद्धङ्गळाय् मरणान्तमाग स्थिरङ्गळायिरुक्कुम्।

४२तमाहोबिल-यतिः

शारीरमानस ब्राह्मण्यादिगळिलुळ्ळविरुधर्मङ्गळै उपपादिक्किऱार् इवऱ्ऱिलित्यादिना ।
स्थिरङ्गळायिरुक्कुमिति । शरीरत्व व्यापकङ्गळायिरुक्कुमॆऩ्ऱबडि।

विश्वास-प्रस्तुतिः

मानसम् आऩ सत्त्वादि-गुणोन्मेषम् अडिय् आगच् चॊल्लुगिऱ ब्राह्मण्यादिगळ्
सर्व-जातिगळुक्कुम् संभावितङ्गळ् आय्

नीलमेघः (सं)

मानस-सत्त्वादि-गुणोन्मेष-निबन्धनतया प्रतिपादिता ब्राह्मण्यादयः
सर्व-जातीनाम् अपि संभाविताः …

English

The Brahmin-like qualities which arise out of the preponderance of sattvam in the mind
may be present in all castes.

Español

Las cualidades de brahmán que surgen de la preponderancia de Sattvam en la mente
puede estar presente en todas las castas.

मूलम्

मानसमाऩ सत्वादिगुणोन्मेषमडियागच् चॊल्लुगिऱ ब्राह्मण्यादिगळ् सर्वजातिकळुक्कुम् संभावितङ्गळाय्

विश्वास-प्रस्तुतिः

प्रह्लादादिगळुक्कु जन्म-सिद्धङ्गळ् आय्,

नीलमेघः (सं)

प्रहादादीनां जन्म-सिद्धा

English

In such as Prahlāda they are present even at the time of birth.

Español

En como Prahlāda están presentes incluso en el momento del nacimiento.

मूलम्

प्रह्लादादिगळुक्कु जन्म-सिद्धङ्गळ् आय्,

विश्वास-प्रस्तुतिः

+++(तादृशान्)+++ नीक्किय् उळ्ळार्क्कु
आचार्य-सम्बन्धादि-हेतुक्कळाले आगन्तुकङ्गळ् आय् इरुक्कुम्।

नीलमेघः (सं)

अन्येषाम् आचार्य-सम्बन्धादि-हेतुभिर् आगन्तुकाश् च भवन्ति ।

English

In others, owing to such specific causes as contact with āchāryas,
these (mental) qualities are acquired (later).

Español

En otros, debido a causas tan específicas como el contacto con āchāryas,
Estas cualidades (mentales) se adquieren (más tarde).

मूलम्

नीक्कियुळ्ळार्क्कु आचार्यसम्बन्धादिहेतुक्कळाले आगन्तुकङ्गळायिरुक्कुम्।

४२तमाहोबिल-यतिः

आगन्तुकङ्गळायिरुक्कुमिति ।
मनस्त्वाव्यापकङ्गळ् आय् इरुक्कुम् ऎऩ्ऱबडि।

विश्वास-प्रस्तुतिः

इदिल् शारीर-जाति-विशेषङ्गळैय् इट्टु
सिल शास्त्रङ्गळ् नियतङ्गळ् आम्।

नीलमेघः (सं)

अत्र शारीर-जाति-विशेष-विषयकतया कानिचिच् छास्त्राणि नियतानि ।

English

Some (texts in the) śāstras are applicable to a person as a consequence of the particular caste pertaining to the body.

Español

Algunos (textos en el) Śāstras son aplicables a una persona
como consecuencia de la casta particular relacionada con el cuerpo.

मूलम्

इदिल् शारीरजातिविशेषङ्गळैयिट्टु सिल शास्त्रङ्गळ् नियतङ्गळाम्।

४२तमाहोबिल-यतिः

शास्त्रीयकर्मविशेषङ्गळॆल्लाम् शारीरजातिनियतङ्गळामॆऩ्गिऱार् इदिल् शारीरजातिविशेषङ्गळैयिट्टु सिल शास्त्रङ्गळ् नियतङ्गळामिति । ‘‘वसन्ते ब्राह्मणमुपनयीत’’, ‘‘राजा राजसूयेन यजेते’’ त्यादिशास्त्रङ्गळ् शारीरकब्राह्मण्यादिमत्पुरुषविषयत्तिलेये प्रवर्तिक्कुङ्गळॆऩ्ऱबडि।

विश्वास-प्रस्तुतिः

मानसम् आऩ ब्राह्मण्यादिगळैय् इट्टु
अवऱ्ऱुक्क् अनुरूपम् आऩ पुरुषार्थ–तद्-उपायङ्गळुम्, प्रशंसादिगळुम्
सर्व-जातियिलुम् भावितङ्गळ् आम्।

नीलमेघः (सं)

मानस-ब्राह्मण्यादि-विषयकतया
तद्-अनुरूपाः पुरुषार्थ–तद्-उपायाः प्रशंसादयश् च
सर्व-जातिषु संभाविताः ।

English

Owing to the Brahmin-like qualities (of the mind) and the like,
the attainment of the supreme end of life and the upāyas therefor
and also such things as eulogy may be found in all castes.

Español

Debido a las cualidades de brahmán (de la mente) y similares,
el logro del fin de la vida supremo y los upāyas por ello
y también cosas como elogio
se pueden encontrar en todas las castas.

मूलम्

मानसमाऩ ब्राह्मण्यादिगळैयिट्टु अवऱ्ऱुक्कनुरूपमाऩ पुरुषार्थतदुपायङ्गळुम् प्रशंसादिगळुम् सर्वजातियिलुम् भावितङ्गळाम्।

४२तमाहोबिल-यतिः

मानसब्राह्मण्यादिगळुक्कु उपयोगङ्गळैक् काट्टुगिऱार् मानसमाऩ ब्राह्मण्यादिगळैयिट्टु इत्यादिना । अवऱ्ऱुक्कनुरूपमाऩ पुरुषार्थतदुपायङ्गळुम् -

‘‘ऊर्ध्वं गच्छन्ति सत्त्व-स्था
मध्ये तिष्ठन्ति राजसाः ।
जघन्य-गुण-वृत्त-स्था
अधो गच्छन्ति तामसाः॥’’

ऎऩ्ऱु सॊल्लप्पट्ट तत्तद्गुणानुगुणपुरुषार्थतदुपायङ्गळुम्, प्रशंसादिगळुम् -

विप्रा भागवताः स्मृता

इत्यादिगळिल् सॊऩ्ऩ प्रशंसादिगळुम्,
आदिपदात् ‘‘सर्ववर्णेषु ते शूद्रा’’ इत्यादिगळिल् सॊल्लप्पट्ट निन्दादिगळुक्कु ग्रहणम्।

सर्वजातियिलुम् - अनुलोमप्रतिलोमजातिकळुमुट्पड सर्वजातिकळिलुम्,

विश्वास-प्रस्तुतिः

इदिल् ब्राह्मणादिगळ् पक्कलिले
मानसम् आऩ विपरीताकारङ्गळ् वन्दाल्
शम-दमादि-योग्यम् आग शास्त्र-सिद्धमाऩ जन्मत्तिले पिऱन्दु तप्पिऩाऩ्
ऎऩ्ऱु मिगवुम् निन्दै किडैक्कुम्।

नीलमेघः (सं)

अत्र ब्राह्मणादिषु मानस-विपरीताकाराणां जनने,

शम-दमादि-योग्यतया शास्त्र-सिद्धे जन्मनि जनित्वा भ्रष्ट

इति अतीव निन्दा प्रवर्तत ।

English

If in a Brahmin are found such features as are incongruous (with his caste),
it will meet with censure that,
born in a caste which is declared by the Śāstras as being capable of such virtues as self restraint and mental serenity,
he lapsed from the condition suitable to him.

Español

Si en un brahmán se encuentran características que son incongruentes (con su casta),
se reunirá con la censura de que,
Nacido en una casta declarada por los Śāstras como capaces de virtudes como la autoestimación y la serenidad mental,
Lapsó de la condición adecuada para él.

मूलम्

इदिल् ब्राह्मणादिगळ् पक्कलिले मानसमाऩ विपरीताकारङ्गळ् वन्दाल् शमदमादियोग्यमाग शास्त्रसिद्धमाऩ जन्मत्तिले पिऱन्दु तप्पिऩाऩॆऩ्ऱु मिगवुम् निन्दै किडैक्कुम्।

४२तमाहोबिल-यतिः

निन्दाप्रशंसाप्रयोजकङ्गळाऩवाकारङ्गळै यरुळिच्चॆय्गिऱार् इदिल् ब्राह्मणादिगळ् पक्कलिले इत्यादिना । ब्राह्मणादिगळ् पक्कलिले - शारीरकब्राह्मण्यवाऩ्गळ् पक्कलिले, शमदमादीत्यादिना । निन्दाप्रयोजकमुम् निन्दाप्रकारमुम् सॊल्लप्पडुगिऱदु। जन्मत्तिले पिऱन्दु - शारीरब्राह्मण्यमुळ्ळवऩुडैय जन्मत्तिले पिऱन्दु,

विश्वास-प्रस्तुतिः

जात्य्-अन्तरङ्गळिले पिऱन्दु
गुणोत्तरऩ् आय्प् पोन्दाऩ् आगिल्

‘‘एतैस् समेतैश् शूद्रो ऽपि
वार्धके मानम् अर्हति।’’
(याज्ञवल्क्यस्मृति १-११६)

इत्य्-आदिगळिऱ् पडिये
प्रशंसै मिगवुम् नडक्कुम्।

नीलमेघः (सं)

जात्यन्तरेषु जनित्वा गुणोत्तरो वर्तत चेत्,

‘‘एतैस् समेतैश् शूद्रो ऽपि
वार्धके मानम् अर्हति।’’
(याज्ञवल्क्यस्मृति १-११६)

इत्य्-आद्य्-उक्त-रीत्या
प्रशंसाऽत्यन्तं प्रवर्तत ।

English

If a man born in other castes acquires the higher virtues,
he will be extolled highly as stated in the śloka :-

“Men are to be honoured in the following order of preference–
for the possession of vidyā (jñāna), of right karma, of age, of relatives and of wealth.
Even a Śūdra possessing these is fit to be honoured in old age”.

Español

Si un hombre nacido en otras castas adquiere las virtudes más altas,
Será exaltado altamente como se indica en el Śloka:-

“Los hombres deben ser honrados en el siguiente orden de preferencia
por la posesión de Vidyā (jñāna), del karma derecho, de edad, de familiares y de riqueza.
Incluso un Śūdra que posee estos es adecuado para ser honrado en la vejez “.

मूलम्

जात्यन्तरङ् गळिले पिऱन्दु गुणोत्तरऩाय्प्पोन्दाऩागिल् ‘‘एतैस्समेतैश्शूद्रोऽपिवार्धकेमानमर्हती’’(याज्ञवल्क्यस्मृति १-११६) त्यादिगळिऱ्पडिये प्रशंसै मिगवुम् नडक्कुम्।

४२तमाहोबिल-यतिः

जात्यन्तरङ्गळिले इत्यादिना ।
प्रशंसा-प्रयोजकाकारमुम् तत्-प्रकारमुम् सॊल्लप् पडुगिऱदु।

एतैस्समेतैरिति ।
मिश्रितैर् एतैश् शम-दमादि-गुणैश् शूद्रोऽपि वार्धके बहुमानमर्हतीत्यर्थः ।

गर्व-कार्पण्ये

विश्वास-प्रस्तुतिः

इवऱ्ऱिल् शारीरम् आयुम् मानसम् आयुम् वरुम् उत्कर्षम्
गर्व-हेतुव् आम् आगिल्
अनर्थकरम् आम्। +++(5)+++

नीलमेघः (सं)

अत्र शारीरो मानसश् च जायमान उत्कर्षः गर्व-हेतुश् चेत्,
अन्-अर्थकरः । +++(5)+++

English

If the excellence arising from the body and from the qualities of the mind
were to cause pride or arrogance,
it would lead to evil consequences.

Español

Si la excelencia que surge del cuerpo y de las cualidades de la mente
debían causar orgullo o arrogancia,
conduciría a malas consecuencias.

मूलम्

इवऱ्ऱिल् शारीरमायुम् मानसमायुम् वरुमुत्कर्षम् गर्वहेतुवामागिलनर्थकरमाम्।

४२तमाहोबिल-यतिः

इन्द इरण्डु ब्राह्मण्यादिगळुम् अहङ्कारहेतुक्कळागिल् अनर्थमुण्डागुमॆऩ्गिऱार् इवऱ्ऱिलित्यादिना ।

विश्वास-प्रस्तुतिः

इव्व् इरण्डु वऴियालुम् उळ्ळव् अपकर्षम्

‘कुलङ्गळ् आय् अव् ईर्-इरण्डिल्’ +++(न जातः)+++
(तिरुच्-छन्दविरुत्तम् ९०),

ऎऩ्गिऱ बाट्टिलुम्,

नीलमेघः (सं)

एतद्-उभय-प्रकार-सिद्धो ऽपकर्षः

“कुलयोर् द्वयोर् द्वयोः”

इति गाथायाम्

English

If the inferiority in the one (caste due to the body) and in the other (mental virtues)
as described respectively in the following passages,

“I was not born in any of the four castes where dharma could be practised.’;

Español

Si la inferioridad en la única (casta debido al cuerpo) y en la otra (virtudes mentales)
Como se describe respectivamente en los siguientes pasajes,

No nací en ninguna de las cuatro castas donde se podía practicar el dharma”.

मूलम्

इव्विरण्डु वऴियालुमुळ्ळवपकर्षम् ’’कुलङ्गळायवीरिरण्डिल्’’(तिरुच्-छन्दविरुत्तम् ९०) ऎऩ्गिऱबाट्टिलुम्,

४२तमाहोबिल-यतिः

इरण्डुवगैयाऩ अपकर्षमुम् अदावदु - शारीरशूद्रत्वादिगळुम् मानसशूद्रत्वादिगळुम् आकिञ्चन्यानुसन्धानद्वारा उपायहेतुवागिल् श्लाघ्यमामॆऩ्गिऱार् इव्विरण्डुवऴियालुमुळ्ळवपकर्षमित्यादिना । ’’कुलङ्गळाय’’ ऎऩ्गिऱ पाट्टु इरण्डुविदमाऩ अपकर्षानुसन्धानत्तिऱ्कुउदाहरणम्।

विश्वास-प्रस्तुतिः

‘‘जनित्वाहं वंशे’’(आळवन्दार् स्तोत्रम् ६१)

ऎऩ्गिऱ श्लोकत्तिलुञ् जॊल्लुगिऱ बडिये

नीलमेघः (सं)

‘‘जनित्वाहं वंशे’’(आळवन्दार् स्तोत्रम् ६१)

इति श्लोके चोक्त-रीत्या

English

and

“I was born in a family renowned in the world wherein every one was pure and performed yoga,
where every one knew the truth about prakṛti with its three qualities, and the jīvas,
where every one had his mind firmly fixed at Thy lotus-like feet
and yet I inclined to sin
and am now sunk in saṁsāra, O Saviour”

Español

y

“Nací en una familia reconocida en el mundo en la que cada uno era puro y realizado yoga,
Donde todos sabían la verdad sobre Prakṛti con sus tres cualidades, y los Jīvas,
Donde todos tenían su mente firmemente fijada en tus pies de loto
Y sin embargo me incliné al pecado
y ahora estoy hundido en Saṁsāra, oh Salvador "

मूलम्

‘‘जनित्वाहं वंशे’’(आळवन्दार् स्तोत्रम् ६१) ऎऩ्गिऱ श्लोकत्तिलुञ्जॊल्लुगिऱबडिये

४२तमाहोबिल-यतिः

‘‘जनित्वाहम्’’ ऎऩ्गिऱ श्लोकम् मानसापकर्षानुसन्धानत्तिऱ्कु उदाहरणम्।

विश्वास-प्रस्तुतिः

ताऩ् निऩ्ऱ निलै तॆळिन्दु
कार्पण्यत्तै विळैत्तु
अ-किञ्चनाधिकारम् आऩ उपाय-विशेषत्तिले मूट्टुम् आगिल्
पुरुषार्थ-कारणम् आगैयाले श्लाघ्यमाम्।

नीलमेघः (सं)

स्व-स्थिति-प्रबोधन-पूर्वकं कार्पण्यम् उत्पाद्य
अकिञ्चनाधिकारय् उपाय-विशेषे प्रवर्तयेच् चेत्,
पुरुषार्थ-कारणत्वात् श्लाघ्यो भवति ।

English

– if these two kinds of inferiority are realised by a person
and if it should generate in him kārpaṇya (humility)
so that he adopts the particular upāya suitable for his ākiñcanya (helplessness),
it will be extolled,
because it will lead to the attainment of the ultimate end.

Español

– Si estos dos tipos de inferioridad son realizados por una persona
y si se genere en él kārpaṇya (humildad)
para que adopte el upāya particular adecuado para su ākiñcanya (impotencia),
se exaltará,
Porque conducirá al logro del final final.

मूलम्

ताऩ् निऩ्ऱ निलै तॆळिन्दु कार्पण्यत्तै विळैत्तु अकिञ्चनाधिकारमाऩ उपायविशेषत्तिले मूट्टुमागिल् पुरुषार्थकारणमागैयाले श्लाघ्यमाम्।

विश्वास-प्रस्तुतिः

इप्-पडिक्कु जाति-व्यवस्थैयुम्
जात्य्-अनुरूपम् आऩ वृत्त-व्यस्थैयुम् उण्ड् आऩालुम्

सर्वरुक्कुम् भागवतत्व-निबन्धनम् आग
मुऩ्बु-समर्थित्त–उद्देश्यत्व-प्रतिपत्तिक्कु विरोधम् इल्लै।

नीलमेघः (सं)

इत्थं जाति-व्यवस्थायां जात्य्-अनुरूप-वृत्त-व्यवस्थायां च सत्याम् अपि
सर्वेषां भागवतत्व-निबन्धनायाः पूर्वं समर्थिताया उद्देश्यत्व-प्रतिपत्तेर् विरोधो नास्ति ॥

English

Thus though there are regulations regarding castes and the code of conduct pertaining to each caste,
there is nothing to prevent a person from being honoured in the mind as established above.

Español

Por lo tanto, aunque hay regulaciones sobre las castas y el código de conducta relacionados con cada casta,
No hay nada que evite que una persona sea honrada en la mente
como se estableció anteriormente.

मूलम्

इप्पडिक्कु जाति व्यवस्थैयुम् जात्यनुरूपमाऩ वृत्तव्यस्थैयुमुण्डाऩालुम् सर्वरुक्कुम् भागवतत्व निबन्धनमाग मुऩ्बु समर्थित्त उद्देश्यत्व प्रतिपत्तिक्कु विरोधमिल्लै।

४२तमाहोबिल-यतिः

इप्पडि जातिव्यवस्थैयुम् तदनुगुणवृत्तव्यवस्थैयुमुण्डाऩालुम् अवैगळिऩ् तारतम्यत्ताले भागवतत्वमडियाग वरुगिऱ शेषित्वानुसन्धानत्तिऱ्कु विरोधमिल्लैयॆऩ्गिऱार् इप्पडिक्कु इत्यादिना । जातिव्यवस्थैयुम् - शारीरजाति व्यवस्थैयुम्, जात्यनुरूपमाऩ वृत्तव्यवस्थैयुम् - शारीर जात्यनुरूपवृत्तव्यवस्थैयुम्।