०१ उपोद्घातः

विश्वास-प्रस्तुतिः

॥ श्रीः ॥
॥ श्रीमते निगमान्तमहादेशिकाय नमः ॥
॥ श्रीमद्रहस्यत्रयसारे प्रभावव्यवस्थाधिकारः ॥

२५ प्रभाव-व्यवस्थाधिकारः

English

(25) THE CHAPTER ON THE LIMITS WITHIN WHICH THE UPĀYAS BHAKTI AND PRAPATTI HAVE POTENCY:
page 358

Español

(25) El capítulo sobre los límites dentro de los cuales los Upāyas Bhakti y Prapatti tienen potencia:
Página 358

मूलम्

॥ श्रीः ॥
॥ श्रीमते निगमान्तमहादेशिकाय नमः ॥
॥ श्रीमद्रहस्यत्रयसारे प्रभावव्यवस्थाधिकारः ॥

२५ प्रभाव-व्यवस्थाधिकारः

४२तमाहोबिल-यतिः

॥ श्रीः ॥
श्रीसारबोधिन्यां
प्रभावव्यवस्थाधिकार-व्याख्या ॥

इऩि उपायप्रभावव्यवस्थाधिकारत्तिऱ्कु व्याख्यानम् सॆय्यप्पडुगिऱदु।

विश्वास-प्रस्तुतिः (सं॰प॰)

स्व-रूपं यद् यादृग्, गुण-विभव-लीलादि च विभोस्
तद्-आज्ञा-सेतुश् च श्रुतिभिर् अवसेयं तद् अखिलम् ।
तथा तद्-भक्तानां तद्-उपसदनादेश् च महिमा
यथा ऽधीतं सद्भिर् यति-पति-मुखैर् अध्यवसितः ॥ ५५ ॥

नीलमेघः (सं)

स्व-रूपं यद् यादृग्, गुण-विभव-लीलादि च विभोस्
तद्-आज्ञा-सेतुश् च श्रुतिभिर् अवसेयं तद् अखिलम् ।
तथा तद्-भक्तानां तद्-उपसदनादेश् च महिमा
यथा ऽधीतं सद्भिर् यति-पति-मुखैर् अध्यवसितः ॥ ५५ ॥

English

The essential nature (svarūpa) of the Omnipresent Lord (vibhu), what and of what description are His qualities,
His vibhavas (avatārs), His sportful activities
and the like and the limits set by His command –
all these can be determined from the śrutis.
So also the greatness of His devotees
and the potency of the ways in which we should worship Him (bhakti) and the like (prapatti)
have been determined by great men like Śrī Rāmānuja
in accordance with what is stated (in the sūtras).

Español

La naturaleza esencial (svarūpa) del señor omnipresente (vibhu), qué y de qué descripción son sus cualidades,
Sus vibhavas (avatārs), sus actividades deportivas
y lo similar y los límites establecidos por su comando -
Todo esto puede determinarse a partir del Śrutis.
Así también la grandeza de sus devotos
y la potencia de las formas en que debemos adorarlo (Bhakti) y similares (Prapatti)
han sido determinados por grandes hombres como Śrī Rāmānuja
de acuerdo con lo que se dice (en los sūtras).

मूलम् (सं॰प॰)

स्वरूपं यद्यादृग्गुणविभवलीलादि च विभो
स्तदाज्ञासेतुश्च श्रुतिभिरवसेयं तदखिलम् ।
तथा तद्भक्तानां तदुपसदनादेश्च महिमा
यथाधीतं सद्भिर्यतिपतिमुखैरध्यवसितः ॥ ५५ ॥

४२तमाहोबिल-यतिः

उपाय-प्रभावव्यवस्थैय् आवदु शास्त्रीयम् आऩ उपाय-प्रभावत्तैय् अतिक्रमित्तु
सिलराल् सॊल्लप्पडुम् उपायत्तिऩ् अधिक-प्रभावत्तै
शास्त्रीय-मर्यादैयैय् अतिक्रमिक्कामल् स्थापिक्कै।

अदावदु प्रपन्नरुक्कॆल्लाम् शूद्रत्वादिजातिपोय्विडुमॆऩ्ऱु सिलर् सॊल्लुवर्गळ्। अदै उपायप्रभावम् श्लाघ्यताहेतुमात्रमेयऩ्ऱि वर्णव्यत्यासत्तिऱ्कुक् कारणमऩ्ऱॆऩ्ऱु यथाशास्त्रम् स्थापिक्कै मुदलाऩदु।

इप्पडि सॊल्लप्पोगिऱ अधिकारार्थत्तै ऒरु श्लोकत्ताले सङ्ग्रहिक्किऱार् स्वरूपमिति । विभोः - ईच्वरऩुक्कु, यत्स्वरूपमस्ति, तच्च यादृक् – यादृशस्वभावमो, गुणविभवलीलादि च – सत्यत्वज्ञानत्वादिस्वरूपनिरूपकगुणङ्गळॆऩ्ऩ, ज्ञानबलैश्वर्यादिनिरूपितस्वरूप विशेषणगुणङ्गळॆऩ्ऩ, विभूतिकळॆऩ्ऩ, जगत्सृष्ट्यादिव्यापारङ्गळॆऩ्ऩ, आदिपदत्ताले दिव्यमङ्गळविग्रहादिगळुक्कु ग्रहणम्। इवैयॆल्लाम् यच्च यादृक्च – यादृशस्वरूपमो यादृशस्वभावमो, तदाज्ञासेतुश्च - अन्द भगवाऩुडैय आज्ञारूपमाऩ सेतु पोले व्यवस्थितमाऩ धर्ममुम्, यः यादृशश्च, तदखिलं - अवैयॆल्लावऱ्ऱैयुम्, यथेति शेषः । श्रुतिभिः - वेदरूपप्रमाणङ्गळालेये, अवसेयं - निश्चयिक्कवेण्डुमो, तथा - अप्पडिये, तद्भक्तानां - अन्द भगवाऩैयाश्रयित्तवर्गळुडैयवुम्, तदुपसदनादेश्च - अन्द भागवताश्रयणत्तिऩुडैयवुम्, अन्द भागवतकर्तृकमाऩ भक्तिप्रपत्त्यादिभगवदुपसदनत्तिऩुडै यवुमॆऩ्ऩवुमाम्। महिमा – माहात्म्यमाऩदु, यतिपतिमुखैः – श्रीभाष्यकारप्रभृतिकळाऩ, सद्भिः – ब्रह्मज्ञानिकळाले, यथाधीतं – श्रुतियिल् अधीतमाऩ क्रमत्तै यतिक्रमिक्कामल्, अद्ध्यवसितः – निर्णयिक्कप्पट्टदु। इदऩाल् भाष्यकारादिब्रह्मज्ञर्गळाल् निर्णयिक्कप्पडाददुम् अधीतक्रमत्तै यतिक्रमित्तुमिरुक्किऱ उपायप्रभावम् अनुपादेयमॆऩ्ऱु सूचितम्।

विश्वास-प्रस्तुतिः

इप्-पडि द्वयत्तिल् द्वितीयान्त-पदङ्गळाले +++(←“श्रीमन्नारायणचरणौ शरणम्”)+++ प्रकाशितम् आऩ सिद्धोपाय-विषयम् आगवुम्
आख्यात-पदत्ताले +++("←प्रपद्ये")+++ सॊल्लप्पट्ट साध्योपाय-विषयम् आगवुम्

पिऱक्कुम् व्याकुलङ्गळ् शमिप्पिक्कुम् वऴि काट्टिऩोम्।

नीलमेघः (सं)

[[२३२]]
इत्थं द्वये (मन्त्रे )
द्वितीयान्त-पद-प्रकाशित-सिद्धोपाय-विषये
आख्यात-पदोक्त-साध्योपाय-विषये च
जायमानानां व्यामोहानां प्रशमनस्य पन्थानं प्रादीदृशाम ।

English

We have so far shown the manner in which the misconceptions that arise

in regard to the Siddhopāya which is revealed by the words in the second or accusative case in Dvaya (Śrīman Nārāyaṇa caraṇau) and Saranam
and the specific Sādhyopāya (prapatti) mentioned in the predicate (prapadye)

can be removed.

Español

Hasta ahora hemos mostrado la manera en que surgen los conceptos erróneos que surgen

Con respecto al Siddhopāya que se revela por las palabras en el segundo caso o acusativo en Dvaya (Śrīman Nārāyaṇa Caraṇau) y Saranam
y el Sādhyopāya (Prapatti) específico en el predicado (Prapadye)

se puede eliminar .

मूलम्

इप्पडि द्वयत्तिल् द्वितीयान्तपदङ्गळाले प्रकाशितमाऩ सिद्धोपायविषयमागवुम् आख्यातपदत्ताले सॊल्लप्पट्ट साध्योपायविषयमागवुम् पिऱक्कुम् व्याकुलङ्गळ् शमिप्पिक्कुम् वऴि काट्टिऩोम्।

४२तमाहोबिल-यतिः

सङ्गत्यर्थम् पूर्ववृत्तङ्गळाऩ अधिकारद्वयङ्गळिऩर्थत्तै अनुवदिक्किऱार् इप्पडि द्वयत्तिलित्यादिना । द्वितीयान्तपदङ्गळाले - श्रीमन्नारायणचरणौ ऎऩ्गिऱ पदत्तालुम् शरणमॆऩ्गिऱ पदत्तालुम्, आख्यातपदत्ताले - प्रपद्ये ऎऩ्गिऱ आख्यातान्तपदत्ताले, इदऩाल् सिद्धोपायसाध्योपाय शोधनङ्गळुक्कु पाठक्रममे पौर्वापर्यक्रमहेतुवॆऩ्ऱु सॊल्लप्पट्टदु। शमिप्पिक्कुम् वऴि काट्टिऩोमिति । उपायम् कलक्कमऱ शोधितमाऩालल्लदु उपायप्रभाव व्यस्थैयैप् पण्णमुडियादागैयाल् कारणमाऩ साध्योपायशोधनत्तै मुऩ्बु सॆय्दोमॆऩ्ऱबडि। इन्द वृत्तकथनत्ताल् सङ्गति सॊल्लप्पट्टदु।

विश्वास-प्रस्तुतिः

इव्व् उपाय-प्रभाव-विषयम् आग प्रमाणङ्गळ् काट्टिऩव् अळवुक्कु
एऱ निऩैत्तुङ्, गुऱैय निऩैत्तुम् वरुङ् कलक्कङ्गळ्
शमिप्पिक्क वेणुम्।

नीलमेघः (सं)

एतद्-उपाय प्रभाव-विषये प्रमाण-प्रदर्शित-सीमापेक्षया
ऽधिक-ज्ञान–न्यून-ज्ञानाभ्यां जायमानाः व्यामोहाः प्रशमनीयाः ।

English

It now remains to clear those misconceptions
that may arise about the potency of the upāya -
misconceptions assigning to it a greater or less potency than that warranted
by the pramāṇas (sources of true knowledge ).

Español

Ahora queda para aclarar esos conceptos erróneos
que puede surgir sobre la potencia del upāya -
conceptos erróneos que asignan una potencia mayor o menos que la justificada
por los pramāṇas (fuentes de conocimiento verdadero).

मूलम्

इव्वुपायप्रभावविषयमाग प्रमाणङ्गळ् काट्टिऩवळवुक्कु एऱ निऩैत्तुङ् गुऱैय निऩैत्तुम् वरुङ् गलक्कङ्गळ् शमिप्पिक्कवेणुम्।

४२तमाहोबिल-यतिः

वर्तिष्यमाणत्तै प्रतिज्ञै सॆय्गिऱार् इव्वुपायप्रभावविषयमाग इत्यादिना । एऱ निऩैत्तुङ्गुऱैय निऩैत्तुमिति । एऱ निऩैप्पदाल् वरुम् कलक्कङ्गळै इव्वधिकारत्तिलुम्, कुऱैय निऩैप्पदाल् वरुम् कलक्कङ्गळै मेलधिकारत्तिलुम् शमिप्पिक्किऱो मॆऩ्ऱबडि।