विश्वास-प्रस्तुतिः
इप्-पडि साध्योपाय-विषयम् आग
मऱ्ऱुम् पिऱक्कुङ् कलक्कङ्गळुक्कुप् परिहारम्
निक्षेपरक्षैयिले कण्डु कॊळ्वदु।
नीलमेघः (सं)
इत्थं साध्योपाय-विषये जायमानानाम् अन्येषाम् अपि व्यामोहानां परिहारो
निक्षेप-रक्षायां द्रष्टव्यः।
English
Similarly answers to other misconceptions that might arise in regard to sādhyopāya (bhakti and prapatti)
may be found in Nikṣepa rakṣa.
Español
De manera similar, responde a otros conceptos erróneos
que pueden surgir con respecto a Sādhyopāya (Bhakti y Prapatti)
se puede encontrar en Nikṣepa rakṣa.
मूलम्
इप्पडि साध्योपायविषयमागमऱ्ऱुम् पिऱक्कुङ् गलक्कङ्गळुक्कुप् परिहारम् निक्षेपरक्षैयिले कण्डु कॊळ्वदु।
४२तमाहोबिल-यतिः
इप्पडि इव्वधिकारत्तिल् शोधितमाऩ वळवाले स्वतन्त्रप्रपत्ति विषयत्तिल् प्रपत्तिस्वरूपमे दुर्निरूपमॆऩ्ऱुम्, मानसवाचिककायिकरूपङ्गळाऩ प्रपत्तिकळुक्कु अनुगतलक्षणम् घटियातॆऩ्ऱुम्, इदु अननुष्ठानपराहतमॆऩ्ऱुम् सम्प्रदायविरुद्धमॆऩ्ऱुम् सॊल्लुगिऱ वादिगळुडैय आक्षेपङ्गळुक्कुप् परिहारम् सॊल्लप्पडविल्लैये यॆऩ्ऩ वरुळिच्चॆय्गिऱार् इप्पडि साध्योपायविषयमाग इत्यादिना । निक्षेपरक्षैयिले कण्डुगॊळ्वदु इति । निक्षेपरक्षैयिले सिद्धान्तकथनावसरत्तिल् प्रायशः वादिगळुडैय आक्षेपत्तिऱ्कु समाधानम् सॊल्लप्पट्टिरुप्पदाल् अङ्गेये कण्डुगॊळ्वदॆऩ्ऱु करुत्तु।
विश्वास-प्रस्तुतिः
इस् साध्योपायम्
इङ्गु शेधितम् आऩ कट्टळैयिले
रहस्य-त्रयत्तिल् यथा-स्थानम् अनुसन्धेयम्।
नीलमेघः (सं)
अयं साध्योपायोऽत्र शोधित-रीत्या
रहस्य-त्रये यथा-स्थानम् अनुसंधेयः ॥
English
Sādhyopāya as clarified in this chapter
should be borne in mind in regard to the three mysteries (mantras) in the appropriate place.
Español
Sādhyopāya como se aclara en este capítulo
debe tenerse en cuenta con respecto a los tres misterios (mantras) en el lugar apropiado.
मूलम्
इस् साध्योपायम् इङ्गु शेधितमाऩ कट्टळैयिले रहस्यत्रयत्तिल् यथास्थानमनुसन्धेयम्।
४२तमाहोबिल-यतिः
आऩाल् इङ्गु इव्वळवु शोधनत्तिऱ्कु प्रयोजनमॆऩ् ऎऩ्ऩ? शोधितप्रकारत्ताले रहस्यत्रयत्तिल् नमःपदादिगळिल् अनुसन्धानमे प्रयोजनमॆऩ्गिऱर् इस्साध्योपायमित्यादिना ।
विश्वास-प्रस्तुतिः (त॰प॰)
“वरिक्किऩ्ऱनन् परन् यावरैय् …” +++(←‘यम् एवैष वृणुते…’)+++ ऎन्नु मऱैय् अदनिल्,
+++(अर्थतः)+++ वि+++(व)+++रिक्किऩ्ऱदुङ् गुऱिय् ऒऩ्ऱाल् विऩैयरैय्+++(=कर्मवतः)+++; आदलि+++(न्)+++ नाम्
उरैक्किऩ्ऱ+++(=उक्त)+++ नऩ्-नॆऱिय्+++(=मार्ग)+++ ओरुम्+++(=निश्चित)+++ बडिगळिल् ओर्न्द्+++(=निश्चित्य)+++, उलगम्
+++(ध)+++तरिक्किऩ्ऱ तारकनार् तगवाऱ्+++(ल्=कृपया)+++ ++++(ध)+++तरिक्किऩ्ऱनमे. ( 35 )
नीलमेघः (सं)
12 ‘वृणुते परो यम् इति (‘यम् एवैष वृणुते’) इति वेदे
प्रकाश्यमानम् अपि पापिनः व्याजेन केनचित्
इत्य् अतो वयं
प्रोक्तस्य सन्मार्गस्य विचारण-प्रकारेषु विचारं विधाय
लोक-धारकस्य तारकस्य कृपया धृता भवामः ॥
English
The Śruti states at length
that the Supreme Being chooses those who should win His grace;
but this choice (of the jīva bound by karma for the bestowal of His grace)
is based on some consideration.
Therefore we obtain redemption by the mercy of the Lord
who, as antaryāmī, supports the world
and, as Saviour, helps us cross the sea of saṁsāra
and by understanding clearly the good paths for winning His grace (bhakti and prapatti)
as described in the śāstras.
Español
Los estados Śruti finalmente
que el ser supremo elige a aquellos que deberían ganar su gracia;
Pero esta elección (del Jīva atado por el karma por la otorgante de su gracia)
se basa en alguna consideración.
Por lo tanto, obtenemos la redención por la misericordia del Señor
quien, como antaryāmī, apoya al mundo
Y, como Salvador, nos ayuda a cruzar el mar de Saṁsāra
Y al comprender claramente los buenos caminos para ganar su gracia (Bhakti y Prapatti)
Como se describe en los Śāstras.
मूलम् (त॰प॰)
वरिक्किऩ्ऱनन् परन् यावरैयॆन्नु मऱैयदनिल्
विरिक्किऩ्ऱदुङ्गुऱियॊऩ्ऱाल् विनैयरैयादलिनाम्
उरैक्किऩ्ऱ नन्नॆऱियोरुम्बडिगळिलोर्न्दुलगम्
तरिक्किऩ्ऱ तारगनार् तगवाऱ् ऱरिक्किऩ्ऱनमे. ( 35 )
४२तमाहोबिल-यतिः
इऩि
‘‘यमेवैष वृणेते तेन लभ्यः’’; ऎऩ्गिऱ श्रुतियिल्
इन्द भगवाऩ् ऎवऩैत् तऩ्ऩै यडैयवेण्डुमॆऩ्ऱु वरिक्किऱाऩो
अवऩालेये भगवाऩ् अडैयप्पडु किऱाऩॆऩ्ऱु सॊल्लियिरुप्पदाल्
भगवत्-प्राप्तिक्कु भगवद्-वरणमे हेतुवागत् तोऩ्ऱुगैयाल्
भक्तिप्रपत्तिकळ् मोक्षत्तिऱ्कु उपायङ्गळागुमो?
आऩाल् अऩ्ऱो अन्द साध्योपायङ्गळै मुऩ् सॊऩ्ऩबडि शोधिक्कवेण्डुवद्
ऎऩ्गिऱ शङ्गैयै परिहरिया निऩ्ऱुगॊण्डु
अधिकारार्थत्तै ऒरु पाट्टाले सङ्ग्रहिक्किऱार् वरिक्किऩ्ऱऩऩित्यादि ।
परऩ् - परमात्मा, यारै वरिक्किऩ्ऱऩऩॆऩ्ऱु - यादॊरु पुरुषऩै वरिक्किऩ्ऱऩऩॆऩ्ऱु, मऱैयदऩिल् - ‘‘यमेवैष वृणुते तेन लभ्यः’’ ऎऩ्गिऱ वेदत्तिले,
विरिक्किऩ्ऱदुम् - विस्तरित्तुच् चॊल्लप् पडुम् वरणमुम्,
गुऱियॊऩ्ऱाल् - ऒरु व्याजत्तैयिट्टु अन्यथा सर्वमुक्तिप्रसङ्गम् वरुम् ऎऩ्ऱु करुत्तु।
विऩैयरै - अपराधिकळै, इदु हेतुगर्भविशेषणम्। अपराधित्वात् ऎऩ्ऱबडि।
आदलिल् - आगैयाले, नाम् - वयं, उरैक्किऩ्ऱ - शास्त्रङ्गळिले सॊल्लप्पडुगिऱ, नऩ्ऩॆऱि - भक्तिप्रपत्तिरूप नल्लमार्गङ्गळिले, ओरुम् पडिगळिल् - शास्त्रङ्गळिल् सॊल्लुम् प्रकारङ्गळिले, शास्त्रोक्त-प्रकारेणेत्यर्थः ओर्न्दु - सिद्धोपायमे प्रधानम्, भक्तिप्रपत्तिरूपसाध्योपायङ्गळ् तद्वशीकरण-हेतुक्कळ् ऎऩ्ऱु तॆळिन्दु,
उलगम् - लोगङ्गळै, तरिक्किऩ्ऱ - अन्तर्यामियाग धरित्तुक् कॊण्डिरुक्किऱ, तारगऩार् - उत्तारकऩाऩ भगवाऩुडैय, तगवाल् - मुख्योपायमागच् चॊल्लप्पट्ट कृपैयाले, तरिक्किऩ्ऱऩमे - विश्वसित्तु आत्मधारणम् पण्णुकिऱोमॆऩ्ऱबडि।
विश्वास-प्रस्तुतिः (सं॰प॰)
तत्-तद्-धैतुक-हेतुके +++(कथने)+++ कृत-धियस् तर्केन्द्र-जाल-क्रमे
बिभ्राणाः कथक-प्रधान-गणने निष्ठां कनिष्ठाश्रयाम् ।
अध्यात्म-श्रुति-संप्रदाय-कतकैर्+++(=जल-शोधक-बीजैः)+++ अद्धा विशुद्धाशयास्
सिद्धोपाय-वशी-क्रियाम् +++(अत्रोक्त-रीत्या→)+++ इति हि नस् साध्यां समध्यापयन् ॥ ५४ ॥
नीलमेघः (सं)
तत्-तद्-धैतुक-हेतुके +++(कथने)+++ कृत-धियस् तर्केन्द्र-जाल-क्रमे
बिभ्राणाः कथक-प्रधान-गणने निष्ठां कनिष्ठाश्रयाम् ।
अध्यात्म-श्रुति-संप्रदाय-कतकैर्+++(=जल-शोधक-बीजैः)+++ अद्धा विशुद्धाशयास्
सिद्धोपाय-वशी-क्रियाम् +++(अत्रोक्त-रीत्या→)+++ इति हि नस् साध्यां समध्यापयन् ॥ ५४ ॥
English
Those (great men) who were well-versed in the dialectical methods of rationalists
which resemble the art of conjuring,
who stand first like the little finger
while counting men renowned in argument
and whose thoughts have been rendered clear by the soap-nut of the Upaniṣads and the tradition that has followed therefrom–
(those great men) have taught us, in the manner described in this chapter, that Sādhyopāya (bhakti and prapatti) are the means of securing the favour of Siddhopāya (namely BHAGAVĀN ).
Español
Aquellos (grandes hombres) que estaban bien versados en los métodos dialécticos de los racionalistas
que se parecen al arte de conjurar,
que se paran primero como el dedo pequeño Mientras contaban a los hombres reconocidos en la discusión
y cuyos pensamientos han sido claros por el jabón de los Upaniṣads y la tradición que ha seguido de allí,
(Esos grandes hombres) nos han enseñado, de la manera descrita en este capítulo, que Sādhyopāya (Bhakti y Prapatti) son los medios para asegurar el favor de Siddhopāya (es decir, Bhagavān).
मूलम् (सं॰प॰)
तत्तद्धैतुकहेतुके कृतधियस्तर्केन्द्रजालक्रमे
बिभ्राणाः कथकप्रधानगणने निष्ठां कनिष्ठाश्रयाम् ।
अध्यात्मश्रुतिसंप्रदायकतकैरद्धा विशुद्धाशया-
स्सिद्धोपायवशीक्रियामिति हि नस्साध्यां समध्यापयन् ॥ ५४ ॥
४२तमाहोबिल-यतिः
इव्वर्थमॆल्लाम् हेतुवादिगळुडैय तर्केन्द्रजालत्तिल् तीक्ष्णबुद्धिकळायुम् वावदूकप्रधानर् कळायुम्, वेदान्तपरिचयातिशययत्ताले विशुद्धमनस्कर्गळायुमुळ्ळ नम्माचार्यर्गळाल् उपदेशिक्कप्पट्टदॆऩ्ऱु ऒरु श्लोकत्ताले यरुळिच्चॆय्गिऱार् तत्तद्धैतुकेति । तत्तद्धैतुकहेतुके – हेतुमात्रत्ताले स्वाभिलषितत्तै साधिक्किऱवर्गळ् हैतुकर्गळ्। ते ते हैतुकाः तत्तद्धैतुकाः, त एव हेतवः कारणभूताः यस्मिन्, पलबडियाऩ हेतुवादिगळाले प्रवर्तिप्पिक्कप्पट्ट, अदावदु केवलशुष्कतार्किकर्गळाले प्रवर्तिप्पिक्कप्पट्ट ऎऩ्ऱबडि। तर्केन्द्रजालक्रमे – कुतर्कङ्गळागिऱ इन्द्रजालविद्यैयिऩ् रीदियिले, कृतधियः - नऩ्ऱाग शिक्षिक्कप्पट्ट बुद्धियैयुडैयवर्गळाय्, इदऩाल् परमतत्तिऩ् मर्मम् तॆरिन्दवर्गळागैयाले परर्गळाल् कलक्क मुडियामै सूचितमागिऱदु। अत एव कथकप्रधानगणने – कथकाः – वाक्यार्थकुशलाः, तेषां प्रधानगणने – अवर्गळुक्कुळ्ळे प्रधानर्गळै ऎण्णुम्बोदु, अदावदु इवर्गळ् कथकप्रधानर्गळ् इव्वळवु सङ्ख्यैयै युडैयवर्गळॆऩ्ऱु विरल्गळाल् ऎण्णुम्बोदु, कनिष्ठाश्रयां निष्ठां - विरल्गळाल् ऎण्णुम्बोदु कनिष्ठाङ्गुळियिलेये उपक्रमिक्क वेण्डियदाल् नियमेन कनिष्ठाश्रयमाऩ स्थितियै, बिभ्राणाः – भरिक्किऱवर्गळायुम्, अदावदु अनिष्ठाङ्गुळ्या प्रथमगुणनीयतामाश्रयन्तः ऎऩ्ऱबडि। इदऩाल् परर्गळुडैय व्यमोहशामकत्वम् सूचितमागिऱदु। अध्यात्मश्रुतिसम्प्रदायकतकैरिति । इप्पडि वाग्व्यापारमात्रत्ताले प्रसिद्धर्गळ् आय् इरुप्पदु मात्रम् अऩ्ऱिक्के अध्यात्मश्रुति – उपनिषद्रूपङ्गळाऩ श्रुतिकळुडैय, सम्प्रदाय – अविच्छिन्नोपदेशपरम्परैयागिऱ, कतकैः – तेत्ताङ्गॊट्टैगळाले, अद्धा - नऩ्ऱाग, विशुद्ध – परिशुद्धमाऩ, अदावदु - अपार्थरूपपङ्करहितमाऩ, आशयाः – मऩस्सैयुडै यवर्गळायुम्, इत्ताले सत्सम्प्रदायसिद्धि सूचितमागिऱदु। एतादृशा अस्मादाचार्या इति शेषः । साध्यां – साध्योपायमाऩ, सिद्धोपायवशीक्रियां – सिद्धोपायऩाऩ श्रियःपतियिऩुडैय वशीकारहेतुवाऩ भक्तिप्रपत्तिकळै, इति हि - इन्द अधिकारत्तिल् सॊऩ्ऩबडिये, नः – अस्मान्, समध्यापयन् – सम्यगध्यापयन् ।
विश्वास-प्रस्तुतिः
इति श्रीकवितार्किकसिंहस्य सर्वतन्त्रस्वतन्त्रस्य श्रीमद्वेङ्कटनाथस्य वेदान्ताचार्यस्य कृतिषु
श्रीमद्रहस्यत्रयसारे साध्योपायशोधनाधिकारः चतुर्विंशः ॥
श्रीमते निगमान्तमहादेशिकाय नमः ॥
नीलमेघः (सं)
इति श्रीकवितार्किकसिंहस्य सर्वतन्त्रस्वतन्त्रस्य श्रीमद्वेङ्कटनाथस्य वेदान्ताचार्यस्य कृतिषु
श्रीमद्रहस्यत्रयसारे साध्योपायशोधनाधिकारः चतुर्विंशः ॥
श्रीमते निगमान्तमहादेशिकाय नमः ॥
मूलम्
इति श्रीकवितार्किकसिंहस्य सर्वतन्त्रस्वतन्त्रस्य श्रीमद्वेङ्कटनाथस्य वेदान्ताचार्यस्य कृतिषु
श्रीमद्रहस्यत्रयसारे साध्योपायशोधनाधिकारः चतुर्विंशः ॥
श्रीमते निगमान्तमहादेशिकाय नमः ॥
४२तमाहोबिल-यतिः
॥ इति श्रीमदहोबिलमठास्थाने द्विचत्वारिंशत्पट्टे मूर्द्धाभिषिक्तस्य निरवधिकगुरुभक्तिभरितस्य श्रीलक्ष्मीनृसिंहदिव्यपादुकासेवक श्रीवण्शठकोप श्री श्रीरङ्गशठकोपयतीन्द्रस्य कृतौ श्रीसारबोधिन्याख्यायां व्याख्यायां साध्योपायशोधनाधिकारश्चतुर्विंशः ॥