०१ सङ्गतिः

विश्वास-प्रस्तुतिः

२४ साध्योपाय-शोधनाधिकारः
॥ श्रीः ॥
॥ श्रीमते निगमान्तमहादेशिकाय नमः ॥
॥ श्रीमद्रहस्यत्रयसारे साध्योपायशोधनाधिकारः ॥

English

(24) THE CHAPTER ON THE CLARIFICATION OF WHAT IS MEANT BY SĀDHYOPĀYA OR THE UPĀYA THAT HAS TO BE ADOPTED.
page 319

Español

(24) El capítulo sobre la aclaración de lo que se entiende por Sādhyopāya o el upāya que debe ser adoptado.
Página 319

मूलम्

२४ साध्योपाय-शोधनाधिकारः
॥ श्रीः ॥
॥ श्रीमते निगमान्तमहादेशिकाय नमः ॥
॥ श्रीमद्रहस्यत्रयसारे साध्योपायशोधनाधिकारः ॥

विश्वास-प्रस्तुतिः (सं॰प॰)

यथाऽधिकरणं प्रभुर् यजन-दान-होमार्चना-
भर-न्यसन–भावना-प्रभृतिभिस् समाराधितः
फलं दिशति देहिनाम् इति हि संप्रदाय-स्थितिः +++(←‘फलमत उपपत्तेः’)+++
श्रुति-स्मृति-गुरूक्तिभिर् नयवतीभिर् आभाति नः ॥ ५३ ॥

नीलमेघः (सं)

यथाऽधिकरणं प्रभुर् यजन-दान-होमार्चना-
भर-न्यसन–भावना-प्रभृतिभिस् समाराधितः
फलं दिशति देहिनाम् इति हि संप्रदाय-स्थितिः +++(←‘फलमत उपपत्तेः’)+++
श्रुति-स्मृति-गुरूक्तिभिर् नयवतीभिर् आभाति नः ॥ ५३ ॥

English

It appears to us, from the śrutis, smṛtis and the words of gurus fortified by reason,
that the Omnipotent Lord being propitiated by yajnas (sacrifices ), gifts made in charity, offerings made in the fire (homa ), adoration, surrender of responsibility (bharanyāsa ), constant meditation (bhakti yoga) and the like
in accordance with one’s competence
confers benefits on men.
This is also what religious tradition prescribes.

Español

Nos parece, de los Śrutis, Smṛtis y las palabras de Gurus fortificadas por la razón, que el Señor omnipotente que está siendo propiciado por Yajnas (sacrificios), regalos hechos en caridad, ofrendas hechas en el fuego (homa), adoración, rendición de la responsabilidad (bharanyāsa), meditación constante (bhakti yoga) y similar
de acuerdo con la competencia de uno
confiere beneficios a los hombres.
Esto es también lo que prescribe la tradición religiosa.

मूलम् (सं॰प॰)

यथाधिकरणं प्रभुर्यजनदानहोमार्चना-
भरन्यसनभावनाप्रभृतिभिस्समाराधितः ।
फलं दिशति देहिनामिति हि संप्रदायस्थितिः
श्रुतिस्मृतिगुरूक्तिभिर्नयवतीभिराभाति नः ॥ ५३ ॥

४२तमाहोबिल-यतिः

श्रीविशिष्टऩाऩ नारायणऩे सिद्धोपायमॆऩ्ऱु कीऴधिकारत्तिल् शोधित्तु निष्कर्षित्तार्। इव्वधिकारत्तिल् तत्प्रसादजनकमाऩ साध्योपायत्तिऩुडैय स्वरूपाधिकारपरिकरङ्गळिल् वरुम् कलक्कङ्गळै निवर्तिप्पित्तु, साध्योपायशोधनत्तैप् पण्णप्पोगिऱवराय् सिद्धोपायऩाऩ भगवाऩ् साध्योपायत्ताल् आराधिक्कप्पट्टवऩाय्क्कॊण्डे फलप्रदऩामॆऩ्ऱु अधिकारार्थत्तै ऒरु श्लोकत्ताले सङ्ग्रहित्तुक्काट्टुगिऱार् यथाधिकरणमिति । अधिकरणं – अधिकारः, यथावस्थितमाऩ साध्योपायज्ञान, तदनुष्ठानशक्ति, शास्त्राभिमतमाऩ जातिगुणादि, आकिञ्चन्यानन्यगतित्व, तत्तत्फलार्थत्वरूपमाऩ अधिकारत्तै अतिक्रमिक्कामलॆऩ्ऱबडि। यजनं – यागः, दानं – ‘‘हिरण्यं ददाति’’ ऎऩ्ऱु चोदितमाऩ परस्वत्वापादनरूपमाऩ व्यापारम्, होमः – जुहोति चोदना चोदितमाऩ ऒरु व्यापारम्, अर्चनं – समाराधनम्, एतावद् दृष्टान्तार्थम्। भरन्यसनभावनाप्रभृतिभिरिति प्रकृतापेक्षितम्। भावना – निदिध्यासनम्। प्रभृतिशब्दत्ताल् कर्मयोगज्ञानयोगादिगळुक्कु ग्रहणम्। समाराधितः – नऩ्ऱाग आराधिक्कप्पट्टवऩाय्, प्रभुः – ‘‘अहं हि सर्वयज्ञानां भोक्ता च प्रभुरेव च’’ ऎऩ्ऱु सॊल्लप्पट्ट फलप्रदानसमर्थऩाऩ भगवाऩाऩवऩ् देहिनां - अव्वो उपायानुष्ठानङ्गळुक्कु साधकङ्गळाऩ देहङ्गळैयुडैयवर्गळुक्कु, फलं दिशति – फलत्तै कॊडुक्किऱाऩ्, इति हि - ऎऩ्ऱु प्रसिद्धमाऩ सम्प्रदायस्थितिः – ‘‘फलमत उपपत्तेः’’ ऎऩ्गिऱ सूत्रत्तिलुम्,
तद्भाष्यादिगळिलुम् उपदेशपरम्परागतमाऩ सम्प्रदायत्तिऩुडैय मर्यादैयाऩदु,
नयवतीभिः – समीचीनन्यायङ्गळोडु कूडिय, श् रुतिस्मृतिगुरूक्तिभिः –

‘‘स वा एष महान् अज आत्मा’’,
‘‘अन्नादो वसुदानः’’,
‘‘स एनं प्रीतः प्रीणाति’’,
‘‘स एवैनं भूतिङ्गमयति’’,
‘‘यमेवैष वृणुते तेन लभ्य’’

इत्यादिश्रुतिकळालुम्,

‘‘लभते च ततः कामान्
मयैव विहितान् हि तान्’’

इत्यादि स्मृतिकळालुम्,

‘‘स एव हि सर्वज्ञः सर्वशक्तिः महोदारः
याग-दान-होमादिभिर् उपासनेन चाराधितः
ऐहिकामुष्मिक-जातं स्व-स्वरूपावाप्ति-रूपञ् च फलं दातुम् ईष्टे’’

ऎऩ्गिऱ आचार्य श्रीसूक्तिकळालुम्,
नः – वेदान्तोदयनराऩ किडाम्बि आच्चाऩुडैय सम्प्रदायनिष्ठर्गळाऩ नमक्कु, आभाति – स्पष्टमाग विळङ्गुगिऱदु।