११ सङ्ग्रहः

English

( The author summarises the gist of the chapter in a number of ślokas as follows:–)

Español

(El autor resume la esencia del capítulo
en varios Ślokas de la siguiente manera:-)

४२तमाहोबिल-यतिः

इऩि श्रीमाऩाऩ नारायणऩे सिद्धोपायऩॆऩ्ऱुम्, भक्तिप्रपत्तिकळ् साध्योपायङ्गळॆऩ्ऱुम्, सिद्धोपायसाध्योपाययोस्सिद्धत्वसाध्यत्वङ्गळ् एतादृशङ्गळॆऩ्ऱुम्, अवैगळाल् वरुम् फलङ्गळ् ईदृशङ्गळॆऩ्ऱुम्, सिद्धोपायमे प्रधानमॆऩ्ऱुम् कारिकैकळाले सङ्ग्रहित्तुत् तलैक्कट्टुगिऱार् समस्तेत्यादिना ।

विश्वास-प्रस्तुतिः

समस्त-पुरुषार्थानां
साधकस्य दयानिधेः ।
श्रीमतः पूर्व-सिद्धत्वात्
सिद्धोपायम् इमं विदुः

नीलमेघः (सं)

समस्त-पुरुषार्थानां
साधकस्य दयानिधेः ।
श्रीमतः पूर्व-सिद्धत्वात्
सिद्धोपायम् इमं विदुः

English

The Lord of Śrī, who is the embodiment of compassion
and who secures, for them, all the benefits desired by men
is called Siddhopāya,
because He is already an existent upāya.

Español

El Señor de Śrī, que es la encarnación de la compasión
y quién asegura, para ellos, todos los beneficios deseados por los hombres
se llama Siddhopāya,
Porque ya es un upāya existente.

मूलम्

समस्तपुरुषार्थानां
साधकस्य दयानिधेः ।
श्रीमतः पूर्वसिद्धत्वात्
सिद्धोपायमिमं विदुः ॥

४२तमाहोबिल-यतिः

समस्तपुरुषार्थानां – धर्मादिचतुर्विधपुरुषार्थानां, साधकस्य – प्रदानसमर्थस्य, दया निधेः – तत्प्रदानानुगुणकारुण्यवतः, श्रीमतः – लक्ष्मीविशिष्टस्य नारायणस्य । इव्वळवाल् श्रीविशिष्टऩुक्कु उपायत्वम् सॊल्लप्पट्टदु। पूर्वसिद्धत्वात् – साध्योपायानुष्ठानात्पूर्वमे सिद्धऩाग इरुक्कैयाल्, अदावदु कृत्य्-असाध्यऩाग इरुप्पदाल् ऎऩ्ऱबडि। इमं – पूर्वसिद्धऩाऩ नारायणऩैये। सिद्धोपायं विदुरिति । साम्प्रदायिका इति शेषः । इदऩाल् कृत्य्-असाध्यत्वे सति उपायत्वम् सिद्धोपायत्वमॆऩ्ऱु सॊल्लिऱ्ऱायिऱ्ऱु।

विश्वास-प्रस्तुतिः

भक्ति-प्रपत्ति-प्रमुखं
तद्-वशीकार-कारणम् ।
तत्-तत्-फलार्थि-साध्यत्वात्
साध्योपायं विदुर् बुधाः ॥

नीलमेघः (सं)

भक्ति-प्रपत्ति-प्रमुखं
तद्-वशीकार-कारणम् ।
तत्-तत्-फलार्थि-साध्यत्वात्
साध्योपायं विदुर् बुधाः ॥

English

The ways of securing His favour are such as bhakti and prapatti
and these are called Sādhyopāyas,
because they can be adopted and accomplished
by those who desire the respective benefits.

Español

Las formas de asegurar su favor son como Bhakti y Prapatti
y estos se llaman sādhyopāyas, porque pueden ser adoptados y logrados por aquellos que desean los respectivos beneficios.

मूलम्

भक्तिप्रपत्तिप्रमुखं
तद्वशीकारकारणम् ।
तत्तत्फलार्थिसाध्यत्वात्
साध्योपायं विदुर्बुधाः ॥

४२तमाहोबिल-यतिः

साध्योपायशब्दवाच्यत्तै विवरिक्किऱार् भक्तिप्रपत्तिप्रमुखमिति । प्रमुखशब्दत्ताले परम्परया उपायङ्गळाऩ कर्मयोगादिगळ् सङ्ग्रहिक्कप्पडुगिऱदुगळ्। तद्वशीकारकारणं – श्रीमाऩाऩ नारायणऩुडैय वशीकारत्तिऱ्कुक् कारणम्। इदऩाल् भक्तिप्रपत्त्यादिगळुक्कु भगवद्वशीकारमे फलमॆऩ्ऱु ज्ञापिक्कप्पट्टदु। तत्तत्फलार्थिसाध्यत्वात् – तत्तत्फलार्थिकळुडैय कृतिसाध्यमागैयाले।

साध्योपायं विदुर्बुधा इति । इदऩाल् कृति साध्यत्व सति उपायत्वम् साध्योपायत्वमॆऩ्ऱु ज्ञापिक्कप्पट्टदु।

विश्वास-प्रस्तुतिः

साध्योपायोत्तरङ्गेण
सिद्धोपायस्य शेषिणः ।
लीला-प्रवाहः कारुण्य-
प्रवाहेण निरुध्यते ॥ +++(5)+++

नीलमेघः (सं)

साध्योपायोत्तरङ्गेण
सिद्धोपायस्य शेषिणः ।
लीला-प्रवाहः कारुण्य-
प्रवाहेण निरुध्यते ॥ +++(5)+++

English

When the Sādhyopāya flows with high mounting waves
and increases the flood of compassion of the śeṣī ,
who is the Siddhopāya,
the latter breaks through the flood of lilā
which is also His.

Español

Cuando el Sādhyopāya fluye con olas altas en ascenso
y aumenta la inundación de la compasión del Śeṣī,
quien es el siddhopāya,
Este último rompe la inundación de Lilā
que también es suyo.

मूलम्

साध्योपायोत्तरङ्गेण
सिद्धोपायस्य शेषिणः ।
लीलाप्रवाहः कारुण्य-
प्रवाहेण निरुध्यते ॥

४२तमाहोबिल-यतिः

साध्योपायत्ताल् वरुम् फलपरम्परैयै यरुळिच्चॆय्गिऱार् साध्योपायोत्तरङ्गेणेति । सिद्धोपायमाऩ शेषियाऩ नारायणऩुडैय कारुण्यप्रवाहमाऩदु साध्योपायङ्गळाऩ भक्तिप्रपत्तिकळाल् उत्तरङ्गमाम्, अभिवृद्धमामॆऩ्ऱबडि। अप्पडि अभिवृद्धमाऩ कारुण्यप्रवाहत्ताले शेषियाऩ नारायणऩुडैय लीला प्रवाहमाऩदु तगैयप्पडुम्। अन्द लीलाप्रवाहनिराधत्तालेये भगवत्कैङ्कर्यनिरोधकङ्गळाऩ स्वतन्त्रऩुडैय

‘‘क्षिपाम्य् अजस्रम् अशुभान्’’,

‘‘माम् अप्राप्यैव कौन्तय
ततो यान्त्यधमां गतिम्’’

इत्यादि विपरीतसङ्कल्पङ्गळ् महाप्रवाहत्तिल् मणलणै पोल् मऱैन्दु पोमॆऩ्ऱबडि। तथा च साध्योपायत्तिऱ्कु सहजकारुण्योत्तम्भनम् फलम्।
तत्कार्यम् - लीलाप्रवाहनिरोधम्। तत्कार्यम् भगवत्कैङ्कर्यविरोधिकळाऩ स्वतन्त्रऩुडैय सङ्कल्पङ्गळुक्कु विनाशम् ऎऩ्ऱदायिऱ्ऱु।
इदऩाल्

भगवाऩै सिद्धोपायम् आग ऒप्पुक् कॊण्डाल्
साध्योपायाभ्युपगमत्ताल् वरुम् फलम् ऎऩ्ऩव्

ऎऩ्गिऱ शङ्गै दूरोत्सारितमायिऱ्ऱु।

विश्वास-प्रस्तुतिः

तेनैव सर्वे लीयन्ते
सिकता-सेतु-बन्धवत् ।
स्वतन्त्रस्यापि सङ्कल्पास्
स्व-कैङ्कर्य-निरोधकाः

नीलमेघः (सं)

तेनैव सर्वे लीयन्ते
सिकता-सेतु-बन्धवत् ।
स्वतन्त्रस्यापि सङ्कल्पास्
स्व-कैङ्कर्य-निरोधकाः

English

By (that very flood of compassion)
all hindrances to His service,
such as even the former will of the Omnipotent,
disappear like dams built of fine sand.

Español

Por (esa misma inundación de compasión)
todos los obstáculos para su servicio,
como incluso la antigua voluntad del omnipotente,
desaparecer como presas construidas de arena fina.

मूलम्

तेनैव सर्वे लीयन्ते
सिकतासेतुबन्धवत् ।
स्वतन्त्रस्यापि सङ्कल्पास्
स्वकैङ्कर्यनिरोधकाः ॥

विश्वास-प्रस्तुतिः

प्रसादनस्योपायत्वे
शास्त्रीयेऽपि फलं प्रति ।
कर्तृत्वाव्यवधानाद्यैस्
सिद्धोपाय-प्रधानता

नीलमेघः (सं)

प्रसादनस्योपायत्वे
शास्त्रीयेऽपि फलं प्रति ।
कर्तृत्वाव्यवधानाद्यैस्
सिद्धोपाय-प्रधानता

English

Though the acts of propitiation (like bhakti and prapatti )
are prescribed in the śāstras for securing the fruit,
yet Siddhopāya is considered as of prime importance,
because the Lord alone is capable of granting mokṣa , since bhakti or prapatti being non-sentient,
cannot give the fruit directly
and since Bhagavān alone can act directly.

Español

Aunque los actos de propiciación (como Bhakti y Prapatti)
se prescriben en los Śāstras para asegurar la fruta,
Sin embargo, Siddhopāya se considera de primordial importancia,
Porque el Señor solo es capaz de otorgar a Mokṣa, ya que Bhakti o Prapatti no son sensibles,
no puedo dar la fruta directamente
y dado que Bhagavān solo puede actuar directamente.

मूलम्

प्रसादनस्योपायत्वे
शास्त्रीयेऽपि फलं प्रति ।
कर्तृत्वाव्यवधानाद्यैस्
सिद्धोपायप्रधानता ॥

४२तमाहोबिल-यतिः

इप्पडि प्रसाद-जनकमाऩ साध्योपायत्तै ऒप्पुक्कॊण्डाल् सिद्धोपायमुम् वेण्डुमोवॆऩ्ऩ, अदुवे प्रधानमाग वेण्डुमॆऩ्गिऱार् प्रसादनस्योपायत्वे शास्त्रीयेऽपि फलं प्रतीति । शास्त्रीयेऽपि फलं प्रतीति ।

भक्तिप्रपत्तिरूपङ्गळाऩ प्रसादनङ्गळुक्कु उपायत्वम्

‘‘ब्रह्मविदाप्नाति परं’’,

‘‘मामेकं शरणं व्रज । अहं त्वा सर्वपापभ्या मोक्षयिष्यामी’’त्यादि शास्त्रङ्गळिल् सॊल्लप्पट्टिरुन्दालुम्, अदुगळ् अचेतनङ्गळागैयाल् कर्तृत्वव्यवधानमुळ्ळदुगळागैयालुम्, भगवदुत्पाद्यङ्गळागैयालुम्, नश्वरङ्गळागैयालुम्, अप्रधानङ्गळॆऩ्ऱुम्, श्रीमन्नारायणऩागिऱ सिद्धोपायत्तिऱ्कु कर्तृत्वव्यवधानादिगळिल्लामैयालुम्, पूर्वमे सिद्धमागैयालुम् अवऩे प्रधानमॆऩ्ऱुम् तिरुवुळ्ळम्।

विश्वास-प्रस्तुतिः

स्व-तन्त्र–न्यास-निष्ठानां
सिद्धोपाये विभौ स्थितिः
क्षणात् स्व-यत्न-विरति-
व्यक्त्यै प्रोक्ता विशेषतः ॥

English

To those who have adopted prapatti as the primary and independent means,
it is specially ordained
that they should rest on the Omnipresent
in order that they may know that their own endeavour perishes instantly after prapatti.

Español

A aquellos que han adoptado Prapatti como medios principales e independientes,
está especialmente ordenado
que deben descansar en el omnipresente
Para que sepan que su propio esfuerzo perece instantáneamente después de Prapatti.

मूलम्

स्वतन्त्रन्यासनिष्ठानां सिद्धोपाये विभौ स्थितिः ।
क्षणात्स्वयत्नविरतिव्यक्त्यै प्रोक्ता विशेषतः ॥

४२तमाहोबिल-यतिः

भक्त्युपायनिष्ठऩुक्कुम् इप्पडि सिद्धोपायम् वेण्डियिरुक्क, स्वतन्त्रप्रपत्ति निष्ठरै मात्तिरम् सिद्धोपायनिष्ठरॆऩ्ऱु विशेषित्तुच् चॊल्लुवदऱ्कुक् कारण मॆऩ्ऩवॆऩ्ऩ वरुळिच्चॆय्गिऱार् स्वतन्त्रन्यासनिष्ठानामिति । स्वतन्त्रन्यासनिष्ठानां – अङ्गतया प्रपत्तियै अनुष्ठित्तु अङ्गितया भक्तियैयुम् अनुष्ठित्तुक् कॊण्डु फलप्रदत्वेन सिद्धो पायत्तैयुमपेक्षित्तिरुक्कुम् भक्तऩैप्पोलऩ्ऱिक्के मोक्षार्थमाग स्वतन्त्रतया अदावदु अङ्गितया प्रपत्तियै मात्तिरम् अनुष्ठित्तु भक्तिस्थानत्तिल् भगवाऩैये निवेशिप्पित्तिरुक्कुम् प्रपन्नर्गळुक्कु। सिद्धोपाये विभौ स्थितिः – सिद्धोपायऩाऩ विभुवाऩ भगवाऩिडत्तिल् स्थितियाऩदु, क्षणादिति । सिद्धोपायत्तै उपायान्तरस्थानत्तिल् निवेशिप् पित्तवनन्तरक्षणम् मुदल् भक्तऩुक्कु आप्रयाणम् उपायानुष्ठानम् वेण्डुवदु पोलऩ्ऱिक्के माक्षार्थमाग ऒरुविध प्रयत्नमुम् वेण्डामॆऩ्ऱु तॆरिविक्कैक्कागप्रपन्नऩ् सिद्धापायनिष्ठऩॆऩ्ऱु विशषित्तुच् चॊऩ्ऩदत्तऩैबोक्कि, भक्तऩुक्कु सिद्धापायम् अनपक्षितमॆऩ्ऱु ज्ञापिक्कैक्काग सॊऩ्ऩबडियऩ्ऱु ऎऩ्ऱबडि।

विश्वास-प्रस्तुतिः

अतो यद्-अर्थं स्व-भरस्
सिद्धोपाये निवेशितः
तद्-अर्थं शान्त-यत्नोऽसौ
सिद्धोपायं प्रतीक्षते

नीलमेघः (सं)

अतो यद्-अर्थं स्व-भरस्
सिद्धोपाये निवेशितः
तद्-अर्थं शान्त-यत्नोऽसौ
सिद्धोपायं प्रतीक्षते

English

Therefore with what aim the surrender of responsibility has been made to Siddhopāya -
for that aim, the man should make no further endeavour
and depend only on the Siddhopāya.

Español

Por lo tanto, con el objetivo de la rendición de la responsabilidad se ha hecho a Siddhopāya -
Para ese objetivo, el hombre no debe hacer más esfuerzo
y depende solo del Siddhopāya.

मूलम्

अतो यदर्थं स्वभरस्
सिद्धोपाये निवेशितः ।
तदर्थं शान्त-यत्नोऽसौ
सिद्धोपायं प्रतीक्षते ॥

४२तमाहोबिल-यतिः

स्वतन्त्र न्यासनिष्ठऩुक्कु भगवाऩै उपायान्तरस्थानत्तिल् निवेशिप्पित्त पिऱगु स्वयत्न सामान्यविरति सॊऩ्ऩदु कूडुमो? प्रपन्नऩुक्कुम् प्रपत्त्युत्तरम् नित्यनैमित्तिक कैङ्कर्यङ्गळिल्लैयोवॆऩ्ऩ, अन्द यत्नशब्दत्तै मोक्षार्थयत्नपरमाग विशेषिप्पिक्किऱार् अतो यदर्थमिति । तदर्थं – मोक्षार्थम्, शान्तयत्नस्सन् – प्रयत्नान्तररहितऩाय्क्कॊण्डु, सिद्धोपायं प्रतीक्षत इति । नित्यनैमित्तिक कैङ्कर्यप्रयत्नमाऩदु मोक्षार्थमऩ्ऱागैयाल् विरोधमिल्लैयॆऩ्ऱु करुत्तु।

विश्वास-प्रस्तुतिः

प्रपत्तेर् लक्षणे मन्त्रे
विधौ वाक्यान्तरेषु च ।
भाष्यादौ संप्रदाये चो+
+पायत्वं ब्रह्मणि स्थितम्

English

In the definition of prapatti in the mantra for prapatti,
in the injunction concerning it and in other passages and so also in Śrī Bhāṣya and the like, and by tradition,
Brahman is declared as the upāya.

Español

En la definición de Prapatti en el mantra para Prapatti,
en la orden sobre él y en otros pasajes y así también en Śrī Bhāṣya y similares, y por tradición,
Brahman es declarado como el upāya.

मूलम्

प्रपत्तेर्लक्षणे मन्त्रे विधौ वाक्यान्तरेषु च ।
भाष्यादौ संप्रदाये चोपायत्वं ब्रह्मणि स्थितम् ॥

४२तमाहोबिल-यतिः

ननु चेतनऩाऩ भगवाऩुक्कु रक्षकत्वातिरेकेण उपायत्वम् प्रमाणसिद्धमागिलऩ्ऱो अवऩुक्कु सिद्धोपायत्वम् सॊल्ललावदु ऎऩ्ऩ अदिल् प्रमाणङ्गळैक् काट्टुगिऱार् प्रपत्तेर्लक्षण इत्यादिना ।

‘‘अनन्य-साध्ये स्वाभीष्टे
महा-विश्वास-पूर्वकम् ।
तद्-एकोपायता याच्ञा
प्रपत्तिश् शरणागतिः॥’’

ऎऩ्गिऱ प्रपत्तिलक्षण श्लोकत्तिल्

‘‘तदेकोपायता याच्ञा’’

ऎऩ्ऱु भगवाऩुक्के माक्षोपायत्वम् सॊल्लप्पट्टदु।

मन्त्रे – द्वयाख्यमन्त्रत्तिल् इदिल् ‘‘चरणौ’’ ‘‘शरणं’’ ऎऩ्ऱु भगवाऩुक्के उपायत्वम् सॊल्लप्पट्टदु।
शरण शब्दम् उपायत्तिलुम्, गृहत्तिलुम्, रक्षकऩिडत्तिलुम् लोगत्तिल् प्रयुक्तमाग विरुन्दालुम्, द्वयाख्यकरणमन्त्रत्तिलुळ्ळ शरणशब्दम् उपायपरमे ऎऩ्ऱु

‘‘उपाये गृह-रक्षित्रोश्
शब्दश् शरणम् इत्य् अयम् ।
वर्तते साम्प्रतं त्व् एष
उपायार्थैक-वाचकः॥’’

ऎऩ्गिऱ प्रमाणम् सॊल्लुगिऱदु।

विधौ – चरमश्लोकत्तिले, ‘‘मामेकं शरणं व्रज’’ ऎऩ्ऱु भगवाऩ् तऩ्ऩैये उपायमाग अडैयच् चॊऩ्ऩाऩिऱे।

वाक्यान्तरेषु च – ‘‘कमलनयन … भव शरणम्’’,
‘‘निवासश्शरणं सुहृद्’’ इत्यादि वाक्यङ्गळिल्,

भाष्यादाविति ।

‘‘तस्य च वशीकरणं तच्छरणागतिरेव’’

ऎऩ्गिऱविडत्तिल्
भगवाऩुक्कु तदेकोपायत्वाध्यवसायरूपशरणागतिये वशीकरणमॆऩ्ऱु सॊल्लप्पट्टदु।

इङ्गु आदिपदग्राह्य-गद्यादिगळिल्

‘‘त्वत्पादारविन्दयुगलं शरणमहं प्रपद्य’’

ऎऩ्ऱु अवऩुडैय तिरुवडिगळे उपायमागच् चॊल्लप्पट्टदु। सम्प्रदाये –

‘‘त्वत्पादमूलं शरणं प्रपद्य’’

इत्यादि सम्प्रदायवाक्यत्तिलुम्; इङ्गु प्रतिपाद्यमिति शेषः । ब्रह्मणि – निरतिशयोत्कर्षवति नारायणे । इदु उपायत्वत्तिल् अन्वयिक्किऱदु। उपायत्वं – उपायान्तरनिरपेक्षरक्षकत्वम्। स्थितं – सुप्रतिष्ठितमित्यर्थः । ईश्वरऩिडत्तिलिरुक्कुम् केवल रक्षकत्वापेक्षया विलक्षणमाऩ उपायान्तरनिरपेक्षरक्षकत्वरूपोपायत्वम् उपायान्तरस्थाननिवेशितऩाऩ भगवाऩुक्कु प्रमाणसम्प्रदायङ्गळाले सिद्धमॆऩ्ऱबडि।

विश्वास-प्रस्तुतिः

+++(श्रौतादिषु कर्म-मीमांसकाः)+++ पूर्व-सिद्धस्य देशादेर्
+++(श्रेय-उत्पादकतया)+++ धर्मत्वं यद् वदिष्यते
एवं तत्त्व-विदः प्राहुः
कृष्णं धर्मं सनातनम् ॥

नीलमेघः (सं)

+++(श्रौतादिषु कर्म-मीमांसकाः)+++ पूर्व-सिद्धस्य देशादेर्
+++(श्रेय-उत्पादकतया)+++ धर्मत्वं यद् वदिष्यते
एवं तत्त्व-विदः प्राहुः
कृष्णं धर्मं सनातनम् ॥

विश्वास-टिप्पनी

अलौकिकं +++(=शास्त्र-प्राप्तं)+++ श्रोयस्-साधनत्वं धर्मत्वम् इति कर्म-मीमांसकाः।
ते हि सिद्ध-साधनत्वम् अप्य् आहुः।

English

Just as we admit that
certain (holy) places and the like which exist already are called dharma - productive of spiritual excellence,
so also it is said by those who understand the truth
that Śrī Kṛṣṇa is the eternal dharma (or upāya ).

Español

Tal como admitimos que
ciertos lugares (santos) y los que existen ya se llaman dharma - productivos de la excelencia espiritual,
así también lo dicen aquellos que entienden la verdad
que Śrī Kṛṣṇa es el dharma eterno (o upāya).

मूलम्

पूर्वसिद्धस्य देशादेर्धर्मत्वं यद्वदिष्यते ।
एवं तत्त्वविदः प्राहुः कृष्णं धर्मं सनातनम् ॥

४२तमाहोबिल-यतिः

ननु चोदनालक्षणोऽर्थो धर्म इति विधिवाक्यत्तिले चतनकृतिसाध्यमाग बोधितमाऩदऱ्के धर्मत्वम् सॊल्लुगैयाले कृत्यसाध्यमाऩ भगवाऩुक्कु धर्मत्वम् कूडादागैयाल् उपायत्वम् कूडुमोवॆऩ्ऩ वरुळिच्चॆय्गिऱार् पूर्वसिद्धस्य देशादेरिति । पूर्वसिद्धस्य – कृतेः पूर्वमेव सिद्धस्य, देशादेः – ‘‘समे यजत’’ इत्युक्तदेशत्तिऱ्कुम्, आदिपदग्राह्यङ्गळाऩ ‘‘सायं जुहोती’’त्युक्तकालत्तिऱ्कुम्, द्रव्यक्रियादिगळुक्कुम्, धर्मत्वं – अलौकिकश्रेयस्साधनत्वरूपमाऩ धर्मत्वम्। यद्वदिष्यते - यथाभ्युपगम्यत; एवं – इप्पडिये, तत्त्वविदः – तत्त्ववित्तुक्कळाऩवर्गळ्, कृष्णं – कृष्णभगवाऩै,
सनातनं धर्मं प्राहुः – कृतिसाध्यम् अऩ्ऱिक्के,
अनादि-सिद्धम् आऩ अलौकिक श्रेयस्-साधन-रूप-धर्मम् आगच् चॊऩ्ऩार्गळ्।+++(4)+++

सनातनऩाऩ भगवाऩुक्कु चोदना लक्षणत्वरूपधर्मत्वमिल्लाविडिलुम्, अलौकिकश्रेयस्साधनत्वरूप धर्मत्वम् देशादिगळुक्कुप्पोले अबाधितमा कैयाले सिद्धोपायत्वम् मुख्यतयैवोपपन्नमॆऩ्ऱु करुत्तु।

इङ्गु ‘‘तत्त्वविदः प्राहुः’’ ऎऩ्बदाल्

‘‘ये च वेदविदो विप्रा
ये चाध्यात्मविदो जनाः ।
ते वदन्ति महात्मानं
कृष्णं धर्मं सनातनम् +++(श्रेयस्साधकतया)+++ ॥’’

ऎऩ्गिऱ प्रमाणवचनम् ज्ञापितम्।

विश्वास-प्रस्तुतिः

इस्-सिद्धोपायम्
रहस्य-त्रयत्तिल् प्रथमाक्षरादि-स्थानङ्गळिले अनुसन्धेयम्।

नीलमेघः (सं)

अयं सिद्धोपायो रहस्य-त्रये प्रथमाक्षरादि-स्थानेष्व् अनुसन्धेयः ॥

English

This Siddhopāya is to be thought of
in the three mysteries or mantrās,
such as in the syllable a in aum etc.

Español

Este siddhopāya es ser pensado en
En los tres misterios o mantrās,
como en la sílaba a en aum, etc.

मूलम्

इस्सिद्धोपायम् रहस्यत्रयत्तिल् प्रथमाक्षरादिस्थानङ्गळिले अनुसन्धेयम्।

४२तमाहोबिल-यतिः

इऩि इन्द रहस्यत्रयत्तिल् सिद्धोपाय प्रतिपादकस्थलत्तैक् काट्टुगिऱार् इस्सिद्धोपायम् रहस्यत्रयत्तिलित्यादिना । प्रथमाक्षरादिस्थानङ्गळिले इति । इङ्गु आदिपदत्ताल् नारायणशब्दमुम् श्रीमन्नारायणादिशब्दङ्गळुम् सङ्गृहीतङ्गळ्।

विश्वास-प्रस्तुतिः (त॰प॰)

मन्नुम्+++(=स्थिरम्)+++ अनैत्त्-उऱव्+++(=सम्बन्ध)+++ आय्, मरुण्+++(ळ् = अज्ञान)+++-माऱ्ऱ्-अरुळ्-आऴियुम्+++(=समुद्रः)+++ आय्त्,
तन्-निनैवाल् अनैत्तुन् धरित्त् ओङ्गुन्+++(=वर्धमानं)+++ तनिय् इऱैय्+++(=ईशः)+++ आय्
इन्न्+++(=स्वादु)+++-अमुतत्त् अमुताल्+++(→श्रिया)+++ इरङ्गुन्+++(=दयमान)+++ तिरु-नारणने
मन्निय+++(=नित्य)+++-वन्+++(=स्थिर)+++-शरण्, मऱ्ऱ् ओर् पऱ्ऱ्+++(=ग्रहणम् → उपायः)+++ इऩ्ऱि वरिप्प्+++(←वरणे)+++-अवर्क्के. (34)

नीलमेघः (सं)

स्थिरः सर्व-विध-बन्धुः
अज्ञान-नाशक-कृपा-समुद्रः
स्वसंकल्पात् तत्सर्वं धृत्वा
वर्धमानो ऽद्वितीयः स्वामी,
मधुरामृत-जामृत-रूपया ( श्रिया ) अनुकम्पमानः,
श्री-नारायण एव
नित्यं दृढं शरणम्
अनन्योपायतया वृण्वताम् ॥

English

Nārāyaṇa , with His Spouse Lakṣmī ,
who is staunch in being every kind of relation (to us ),
who is the sea of compassion that dispels ignorance (and delusion),
who shines sustaining all (things and all beings ) with His mere will,
being the Supreme Lord without a second
and who takes compassion on us on account of ( Śrī), the nectar born of sweet nectar -
Nārāyaṇa with Śrī is the firm refuge of all who seek His protection having no other support.

Español

Nārāyaṇa, con su cónyuge lakṣmī,
quien está firme en ser todo tipo de relación (con nosotros),
quién es el mar de compasión que disipa la ignorancia (y el engaño), quien brilla sosteniendo a todos (las cosas y todos los seres) con su mera voluntad,
Ser el Señor Supremo sin un segundo
y quién toma compasión con nosotros debido a (śrī), el néctar nacido de néctar dulce -
Nārāyaṇa con Śrī es el firme refugio de todos los que buscan su protección que no tienen otro apoyo.

मूलम् (त॰प॰)

मन्नुमनैत्तुऱवाय् मरुण्माऱ्ऱरुळाऴियुमाय्त्
तन्निनैवालनैत्तुन् दरित्तोङ्गुन्दनियिऱैयाय्
इन्नमुदत्तमुदालिरङ्गुन् दिरुनारणने
मन्नियवन्सरण्मऱ्ऱोर्बऱ्ऱिऩ्ऱि वरिप्पवर्क्के. (34)

४२तमाहोबिल-यतिः

इऩि सिद्धोपायविषयमाग इव्वधिकारत्तिल् सॊऩ्ऩ अर्थङ्गळैयॆल्लाम् सङ्ग्रहित्तु ऒरु पाट्टाले यरुळिच्चॆय्गिऱार् मऩ्ऩुमऩैत्तुऱवायिति ।
मऩ्ऩुम् -नित्यमाऩ, अऩैत्तुऱवाय् -

‘‘माता पिता तथा भ्राता
निवासश्शरणं सुहृत्’’,

‘‘गतिर् नारायण’’

इत्यादिगळिल् सॊल्लप्पट्ट सर्वविधसम्बन्धत्तैयुमुडैयवऩाय्,
मरुण्माऱ्ऱरुळाऴियुमाय् - मरुळ् - अज्ञानत्तिऱ्कु, माऱ्ऱु - नाशकमाऩ, अरुळ् – कृपैक्कु, आऴियुमाय् - समुद्रमुमाय्,
तऩ्ऩिऩैवाल् - स्वसङ्कल्पज्ञानत्ताले, अऩैत्तुम् - सर्वपदार्थङ्गळैयुम्,
तरित्तु -

‘‘एतस्य वाक्षरस्य प्रशासने गार्गि!
सूर्याचन्द्रमसौ विधृतौ तिष्ठत’’

इत्युक्तप्रकारत्ताले धरणम् पण्णि,
इदऩाल् सर्वज्ञत्वमुम्, सर्वशक्तित्वमुम् सॊल्लप्पट्टदु। ओङ्गुन्दऩियिऱैयाय् - वृद्धियडैयुम् अद्वितीयस्वामियाय्, इऩ् - इऩिमैयाऩ, अमुदत्तु - अमृतसमुद्रत्तिले पिऱन्द, अमुदाल् - अमृतस्वरूपैयाऩ पिराट्टियागिऱ पुरुषकारत्ताले, इरङ्गुम् - कृपैपण्ऩुम् अवऩाऩ, तिरुनारणऩे - श्रीविशिष्टऩाऩ नारायणऩे, मऩ्ऩिय - सिद्धमाऩ, वऩ् - दृढमाऩ, सरण् - उपायम्, इऩ्ऩमुदत्तालिरङ्गुमॆऩ्ऱदाल् पिराट्टिक्कु पुरुषकारत्वमुम्, तिरुनारणऩे मऩ्ऩियवऩ्सरण् ऎऩ्ऱदाल् अवळुक्के नारायणविशषणतया उपायत्वमुम् सॊल्लप्पट्टदु। ऎवर्गळुक्कॆऩ्ऩिल्; अरुळिच्चॆय्गिऱार् मऱ्ऱोर् पऱ्ऱिऩ्ऱि वरिप्पवर्क्के इति । मऱ्ऱोर्बऱ्ऱिऩ्ऱि - वेऱु उपायमिऩ्ऱिक्के, वरिप्पवर्क्के - अवऩैये उपायान्तरस्थानत्तिले निऱ्कवेण्डुमॆऩ्ऱु वरिप्पवर्क्के। शरणागति पण्णुमवर्क्केयॆऩ्ऱबडि।

विश्वास-प्रस्तुतिः (सं॰प॰)

विश्राम्यद्भिर् +++(वक्ष्यमाण-शेवधेः विष्णोः)+++ उपर्य् उपर्य् अपि दिवा–नक्तं बहिर्-दर्शनैर्
अस्मद्-देशिक-संप्रदाय-रहितैर् अद्यापि नालक्षितः
स्वप्राप्तेस् स्वयम् एव साधनतया जोघुष्यमाणश् श्रुतौ
सत्त्व-स्थेषु भजेत सन्निधिम् असौ शान्तावधिश् शेवधिः+++(=निधिः)+++ ॥ ५२ ॥ +++(5)+++

नीलमेघः (सं)

विश्राम्यद्भिर् +++(वक्ष्यमाण-शेवधेः विष्णोः)+++ उपर्य् उपर्य् अपि दिवा–नक्तं बहिर्-दर्शनैर्
अस्मद्-देशिक-संप्रदाय-रहितैर् अद्यापि नालक्षितः
स्वप्राप्तेस् स्वयम् एव साधनतया जोघुष्यमाणश् श्रुतौ
सत्त्व-स्थेषु भजेत सन्निधिम् असौ शान्तावधिश् शेवधिः+++(=निधिः)+++ ॥ ५२ ॥ +++(5)+++

English

The treasure (of gold - viz. Bhagavān), which is not seen is within them,
because they are guided by heretical systems
which have not the benefit of the traditional knowledge of our spiritual teachers -
(the treasure which they fail to perceive)
even though resting on it night and day (as in suṣupti) –
the treasure which is proclaimed in the srutis to be itself the means or sādhana for its attainment -
that boundless treasure will make its presence (felt)
among those who are pure of mind.

Español

El tesoro (de oro - a saber bhagavān), que no se ve está dentro de ellos,
porque son guiados por sistemas heréticos
que no tienen el beneficio del conocimiento tradicional de nuestros maestros espirituales -
(el tesoro que no perciben) A pesar de descansar de noche y día (como en Suṣupti) -
El tesoro que se proclama en el Srutis para ser en sí mismo los medios o Sādhana para su logro -
Ese tesoro ilimitado hará su presencia (fieltro)
Entre los que son puros de mente.

मूलम् (सं॰प॰)

विश्राम्यद्भिरुपर्युपर्यपि दिवानक्तं बहिर्दर्शनै-
रस्मद्देशिकसंप्रदायरहितैरद्यापि नालक्षितः ।
स्वप्राप्तेस्स्वयमेव साधनतया जोघुष्यमाणश्श्रुतौ
सत्त्वस्थेषु भजेत सन्निधिमसौ शान्तावधिश्शेवधिः ॥ ५२ ॥

४२तमाहोबिल-यतिः

इप्पडि श्रीमन्नारायणऩे सिद्धोपायमॆऩ्ऱु श्रुतिस्मृतिसम्प्रदायसिद्धमायिरुक्क इदु इतर-सम्प्रदायस्थर्गळुक्कुत् तोऩ्ऱविल्लै यॆऩ्ऱुमुम्मुडैय पूर्वाचार्यसम्प्रदायस्थर् कळुक्कु मात्तिरम् तोऩ्ऱित्तॆऩ्ऱुम् सॊल्लुवदु पॊरुन्दुमोवॆऩ्ऩ निधिदृष्टान्तप्रदर्शनत्ताले इरण्डुम् पॊरुन्दुमॆऩ्ऱु सॊल्लिक्कॊण्डे अधिकारार्थत्तै ऒरु श्लोकत्ताले सङ्ग्रहित्तुक्काट्टुगिऱार् विश्राम्यद्भिरिति । दिवानक्तं – अहोरात्रं, सर्वदा ऎऩ्ऱबडि। उपर्युपरि – मेले मेले, मेलेये ऎऩ्ऱबडि। विश्राम्यद्भिरपि - इळैप्पाऱुगिऱवर्गळायिरुन्दालुम्, सर्वदा विद्यमानर्गळायिरुन्दालुमॆऩ्ऱबडि। श्रुतियिल् सॊल्लियिरुक्कुम् सञ्चरच्छब्दम् कादाचित्कसम्बन्धबोधकमागैयाल् अन्द स्थानत्तिल् सार्वकालिकसम्बन्धबोधकङ्गळाऩ दिवानक्तपदमुम्, विश्राम्यत्पदमुम्, प्रयुक्तङ्गळायिऱ्ऱु। बहिर्दर्शनैः – बहिरेव दर्शनं येषां तैः, हिरण्यनिधिसदृशमाऩ आन्तरसिद्धापायत्तिऩुडैय दर्शनमिऩ्ऱिक्के आपाततः बाह्यपदार्थङ्गळैये पार्क्कुमवर्गळायॆऩ्ऱबडि। अस्मद्देशिकसम्प्रदायरहितैरिति । मडप्पळ्ळि आच्चाऩ् मुदलिय नम् सदाचार्यर्गळुडैय सम्प्रदायमागिऱ सिद्धाञ्जनरहितर्गळाऩ इतरर्गळाले, अद्यापि – नाथयामुनभाष्यकारादिभिः सत्सम्प्रदाय प्रवर्तितऽपि, नालक्षितः - काणप्पडाददाऩ, इदऩाल् ‘‘तद्यथा हिरण्य निधिमक्षेत्रज्ञा उपर्युपरि सञ्चरन्तो निविन्देयुः एवमेवोमाः प्रजाः अहरहर्गच्छन्त्यः एतं ब्रह्मलोकं न विन्दन्ति । अनृत न हि प्रत्यूढाः’’ ऎऩ्गिऱ श्रुतिवाक्यम् ज्ञापिक्कप् पडुगिऱदु। आऩाल् इन्द सिद्धोपायरूपमाऩ हिरण्यनिधियाऩदु ऎवरुक्कुत्ताऩ् किट्टुमॆऩ्ऩ वरुळिच्चॆय्गिऱार् स्वप्राप्तेरिति । स्वप्राप्तेः – स्वपदप्राप्तिक्कु, स्वयमेव साधनतया – सिद्धोपायमाऩदाऩे साधनमाग, श्रुतौ जोघुष्यमाणः –

‘‘अमृतस्यैष सतुः । यमवैष वृणुत तेन लभ्य’’

इत्यादिश्रुतिकळिले उद्घोषिक्कप्पट्टुळ्ळ, असौ - इन्द सिद्धोपायमागिऱ, शान्तावधिः- अळविडक्कूडाद, शेवधिः – महानिधियाऩदु, सत्त्वस्थेषु - केवलसत्वनिष्ठर्गळाय् अस्मद्दशिकसम्प्रदायनिष्ठर्गळाऩ महाऩ्गळिडत्तिल्, सन्निधिं – सर्वदा सान्निध्यत्तै, भजेत – अडैयुमॆऩ्गै। इदऩाल् ऎप्पडि ताऩ् सर्वदा वसिक्कुम् पूमियिऩुळ्ळे समीपत्तिलेये यिरुक्कुम् हिरण्यनिधियाऩदु अदावदु पुदैयलाऩदु निधिदर्शनसाधनमाऩ सिद्धाञ्जनशून्यर्गळाय् भूमियिऩ् मेलुळ्ळ पदार्थङ्गळै मात्तिरम् काण्गिऱवर्गळाऩ साधारण मऩिदर्गळाले काणप्पडमाट्टादो, अप्पडिये श्रीविशिष्टनारायणरूपमाऩ सिद्धोपायमागिऱ हिरण्यनिधियुम् अधिकारारम्भत्तिल् सॊऩ्ऩ अन्तर्ज्ञानहेतुवाऩ सत्सम्प्रदायसिद्धियागिऱ सिद्धाञ्जनरहितर्गळाऩ सन्निकृष्टसम्प्रदायस्थर्गळाले श्रीरामानुजदर्शनम् सर्वतोमुखमाग प्राप्तमाऩ इक्कालत्तिलुम् नऩ्ऱाग अऱियप्पडाददाय् समीचीनमानहेतुवाऩ सत्सम्प्रदायसिद्धियुळ्ळ सत्वस्थर्क्कु सर्वतोमुखमाग अनुभविक्कलाम्बडियाऩ सान्निध्यत्तैयडैयुमॆऩ्ऱु सॊल्लप्पट्टदु।

विश्वास-प्रस्तुतिः

इति श्रीकवितार्किकसिंहस्य सर्वतन्त्रस्वतन्त्रस्य श्रीमद्वेङ्कटनाथस्य वेदान्ताचार्यस्य कृतिषु
श्रीमद्रहस्यत्रयसारे सिद्धोपायशोधनाधिकारः त्रयोविंशः ॥
श्रीमते निगमान्तमहादेशिकाय नमः ॥

मूलम्

इति श्रीकवितार्किकसिंहस्य सर्वतन्त्रस्वतन्त्रस्य श्रीमद्वेङ्कटनाथस्य वेदान्ताचार्यस्य कृतिषु
श्रीमद्रहस्यत्रयसारे सिद्धोपायशोधनाधिकारः त्रयोविंशः ॥
श्रीमते निगमान्तमहादेशिकाय नमः ॥

४२तमाहोबिल-यतिः

॥ इति श्रीमदहोबिलमठास्थाने द्विचत्वारिंशत्पट्टे मूर्द्धाभिषिक्तस्य निरवधिकगुरुभक्तिभरितस्य श्रीलक्ष्मीनृसिंहदिव्यपादुकासेवक श्रीवण्शठकोप श्री श्रीरङ्गशठकोपयतीन्द्रस्य कृतौ श्रीसारबोधिन्याख्यायां व्याख्यायां
सिद्धोपायशोधनाधिकारः त्रयोविंशः ॥