विश्वास-प्रस्तुतिः
बहु-क्लेशम् आय्
बुद्धि-चलन-संभावऩैय् उण्ड् आऩ शास्त्र-परिश्रमत्तिल् अनधिकृतरुम् आय्
परमास्तिकरुम् आय् इरुप्पार्क्क्
इव्व् उपदेशमे प्रधानम्।
नीलमेघः (सं)
बहुक्लेशे बुद्धि-चलन संभावना
शास्त्र-परिश्रमे ऽनधिकृतानां परमास्तिकानां सताम्
अयम् उपदेश एव प्रधानम् ।
English
To those who are faithful and pious
but who are not competent to enter on the difficult study of the śāstras,
which might, owing to their difficulty, unsettle the mind,
this instruction by the guru is alone important.
Español
A los que son fieles y piadosos
Pero que no son competentes para entrar en el difícil estudio de los Śāstras,
lo que podría, debido a su dificultad, perjudicar el mente,
Esta instrucción del Guru es solo importante.
मूलम्
बहुक्लेशमाय् बुद्धिचलनसंभावऩैयुण्डाऩ शास्त्रपरिश्रमत्तिलनधिकृतरुमाय् परमास्तिकरुमायिरुप्पार्क्किव्वुपदेशमे प्रधानम्।
४२तमाहोबिल-यतिः
शास्त्रपरिश्रमम् इल्लाद आस्तिकर्क्कुम्
इदुवे प्रधानम् ऎऩ्गिऱार् बहुक्लेशमायित्यादिना । इदऩाल् ‘‘शास्त्रज्ञानं बहुक्लेश’’ मॆऩ्गिऱ श्लोकम् ज्ञापिक्कप्पडुगिऱदु। परमास्तिकरुमायिरुप्पार्क्किति । शास्त्रपरिश्रममिऩ्ऱिक्के परमास्तिकरायिरुप्पवर् विषयम् इन्द श्लोकम् ऎऩ्ऱु तिरुवुळ्ळम्।
विश्वास-प्रस्तुतिः
मऱ्ऱ् उळ्ळार्क्कुत्
ताङ्गळ् तॆळिगैक्क् आगवुम्
कु-तर्कङ्गळाले कलङ्गुवारैत् तॆळिविक्कैक्क् आगवुम्
समीचीन-युक्तिगळोडे +++(शास्त्रं)+++ केट्क प्राप्तम्।
नीलमेघः (सं)
अन्येषां - स्वयं विशद-ज्ञान-प्राप्त्य्-अर्थं
कु-तर्कैर् व्यामुह्यतां प्रतिबोधनार्थञ्च
समीचीन-युक्तिभिः सह +++(शास्त्र-)+++श्रवणं प्राप्तम् (समुचितम्) ।
English
To others,
the study of the śāstras with the proper exercise of reason
is legitimate for their own clear understanding
and for convincing those who are deluded by the specious arguments (of rival thinkers ).
Español
A otros,
El estudio de los Śāstras con el ejercicio adecuado de la razón
es legítimo para su propia comprensión clara
y por convencer a los que están engañados por los argumentos engañosos (de los pensadores rivales).
मूलम्
मऱ्ऱुळ्ळार्क्कुत् ताङ्गळ् तॆळिगैक्कागवुम् कुतर्कङ्गळाले कलङ्गुवारैत् तॆळिविक्कैक्कागवुम् समीचीनयुक्तिकळोडे केट्कप्राप्तम्।
४२तमाहोबिल-यतिः
इव्वुपदशमे प्रधानमागिल् शास्त्रपरिश्रमम् व्यर्थमऩ्ऱो वॆऩ्ऩ वरुळिच्चॆय्गिऱार् मऱ्ऱुळ्ळार्क्किति ।
मऱ्ऱुळ्ळार् - शास्त्रपरिश्रमत्तिल् अधिकृतराय् परमास्तिकरायुळ्ळार्। ताङ्गळ् तॆळिगैक्कागवुम् - तत्त्वहितपुरुषार्थङ् गळिल् सूक्ष्मसूक्ष्मतरसूक्ष्मतमांशङ्गळैत् ताङ्गळ् विशदमाग अऱिगैक्कागवुम्।
कुतर्कङ्गळाले कलङ्गुवारैत् तॆळिविक्कैक्कागवुम् -
शास्त्राधिकृतर् आऩालुम् मृदुप्रज्ञरागैयाले
कुतर्कङ्गळाले समीचीनार्थनिर्णयमिल्लादारैत्
तऩ् उपदेशत्ताले समीचीनार्थनिर्णयम् उळ्ळवर्गळागच् चॆय्गैक्कागवुम्,
समीचीनयुक्तिगळोडे - कुतर्कनिरसन-क्षमम् आऩ सत्-तर्कङ्गळोडे,
केट्क प्राप्तम् इति - सदाचार्यसकाशत्तिल् अवश्यम्म् श्रवणम् पण्ण वेण्डुम्
ऎऩ्ऱु तात्पर्यम्।