०१ प्रवेशः

विश्वास-प्रस्तुतिः

॥ श्रीः ॥
॥ श्रीमते निगमान्तमहादेशिकाय नमः ॥
॥ श्रीमद्रहस्यत्रयसारे सिद्धोपायशोधनाधिकारः ॥

English

(23) THE CHAPTER ON THE CLARIFICATION OF WHAT IS MEANT BY THE UPĀYA THAT IS ALREADY EXISTENT. (SIDDHOPĀYA) page 290

Español

(23) El capítulo sobre la aclaración
de lo que se entiende por el upāya que ya existe.(Siddhopāya) Página 290

मूलम्

॥ श्रीः ॥
॥ श्रीमते निगमान्तमहादेशिकाय नमः ॥
॥ श्रीमद्रहस्यत्रयसारे सिद्धोपायशोधनाधिकारः ॥

४२तमाहोबिल-यतिः

॥ श्रीः ॥

॥ श्रीमते श्रीलक्ष्मीनृसिंह परब्रह्मणे नमः ॥
श्रीसारबोधिन्यां सिद्धोपायशोधनाधिकारः ॥

विश्वास-प्रस्तुतिः (सं॰प॰)

युगपद् अ-खिलं प्रत्यक्षेण स्वतस् सततं विदन्न्
निर्-अवधि-दया-दिव्योदन्वान् अ-शक्य-विवर्जितः
जल-धि-सुतया सार्धं देवो जगत् +++(मुमुक्षु-रक्षया विशिष्य)+++ परिपालयन्+++(← शतृँ अधिकारिणि, वेदे यथा)+++
परम-पुरुषस् सिद्धोपायः प्रतीष्ट-भरस् सताम् +++(→भर-समर्पणापेक्षा सूचिता)+++॥ ५१ ॥

नीलमेघः (सं)

युगपद् अ-खिलं प्रत्यक्षेण स्वतस् सततं विदन्न्
निर्-अवधि-दया-दिव्योदन्वान् अ-शक्य-विवर्जितः
जल-धि-सुतया सार्धं देवो जगत् +++(मुमुक्षु-रक्षया विशिष्य)+++ परिपालयन्+++(← शतृँ अधिकारिणि, वेदे यथा)+++
परम-पुरुषस् सिद्धोपायः प्रतीष्ट-भरस् सताम् +++(→भर-समर्पणापेक्षा सूचिता)+++॥ ५१ ॥

विषयः

ईश्वरः, नारायणः

विश्वास-टिप्पनी

“तृषापकरणे क उपाय” इति बालम् पृच्छामश्चेद् अपि,
जल-पानम् इति वदेत्, जलम् इति वा वदेत्, न तु पानम् इति।
अनेन सिद्धोपायस्य प्राधान्यं गम्यते।
तेन हि साध्योपायस्य व्याज इति व्यपदेशः।
किञ्च सोऽप्य् अपेक्षितः - जलपानय् इच्छा, पान-व्यापारश् च यथा।
सिद्धोपायश् च निर्गुणो न भवितुम् अर्हति।
यथा जले शैत्यादि-गुणाः, तथा सिद्धोपाये दया-स्वातन्त्र्यादयो ऽपेक्ष्यन्ते।
अनुभवेन प्रायश्चित्तेन वा न कर्मक्षयः कदाचन।
अतो साध्योपाये दया ऽत्यपेक्षिता।
सर्वम् इदम् अस्मिन् श्लोके व्यक्तम्।

English

The Supreme Person who knows all things, at the same time, by direct perception (pratyakṣa)
and without any aid or instrument (in the form of sense organs),
who is the boundless and divine ocean of mercy,
protects the world, with the daughter of the ocean (Lakṣmī ), being omnipotent.
Having accepted the responsibility of saving those who follow the right path,
He is the upāya that is already existent.

(By Siddhopāya, the author means Bhagavān
who is the upāya already existent for those who perform prapatti.
By Sādhyopāya he means such upāyas or means as bhakti and prapatti
which secure the Lord’s favour so that He may act as the Siddhopāya.)

Español

La persona suprema que conoce todas las cosas, al mismo tiempo, por percepción directa (pratyakṣa)
y sin ninguna ayuda o instrumento (en forma de órganos sensoriales),
Quien es el océano de misericordia sin límites y divino
Protege el mundo, con la hija del océano (Lakṣmī), siendo omnipotente.
Habiendo aceptado la responsabilidad de salvar a los que siguen el camino correcto,
Él es el upāya que ya existe.

(Por Siddhopāya, el autor significa Bhagavān
quien es el upāya ya existente para aquellos que realizan Prapatti.
Por sādhyopāya se refiere a upāyas o significa como bhakti y prapatti
qué seguran el favor del Señor
para que él pueda actuar como el Siddhopāya).

मूलम् (सं॰प॰)

युगपदखिलं प्रत्यक्षेण स्वतस्सततं विदन्
अन्(/निर्)-अवधिदयादिव्योदन्वानशक्यविवर्जितः ।
जलधिसुतया सार्धं देवो जगत्परिपालयन्
परमपुरुषस्सिद्धोपायः प्रतीष्टभरस्सताम् ॥ ५१ ॥

४२तमाहोबिल-यतिः

इप्पडि इरुबत्तिरण्डधिकाररूपमाऩ अर्थानुशासनभागम् व्याख्यातमायिऱ्ऱु। इऩि अधिकारचतुष्टयात्मकमाऩ स्थिरीकरणभागत्तिऱ्कु व्याख्यानम् सॆय्यप्पडुगिऱदु। स्थिरीकरणभागत्तिल् सिद्धोपायशोधनाधिकारमॆऩ्ऱुम्, साध्योपायशोधनाधिकारमॆऩ्ऱुम्, प्रभावव्यस्थाधिकारमॆऩ्ऱुम्, प्रभावरक्षाधिकारमॆऩ्ऱुम् नाऩ्गु अधिकारङ्गळ् उळ्ळऩ। इवऱ्ऱिल् मुदलिल् सिद्धोपायत्तै शोधिक्कक् करुदि, अदऩ् स्वरूपत्तै श्लोकत्ताले सङ्ग्रहित्तुक् काट्टुगिऱार् युगपदिति । अखिलं – उभयविभूतिकळिलुळ्ळ सर्ववस्तुक्कळैयुम्, युगपत् – एककालत्तिल्, इदऩाल् क्रमिकसाक्षात्कारम् व्यावृत्तिक्कप्पडुगिऱदु। प्रत्यक्षेण ऎऩ्बदऩाल् अनुमानादिजन्यज्ञानम् व्यावृत्तिक्कप्पडुगिऱदु। स्वतः – उपाधियिऩ्ऱिक्के, इदऩाल् योगजसाक्षात्कारम् व्यावृत्तिक्कप्पडुगिऱदु। सततं – सर्वकालम्, इदऩाल् कादाचित्कसार्वज्ञव्यावृत्तिः । विदन् –

साक्षात्ताग अऱियुमवऩाय्, इव्वळवाल् स्तनन्धयप्रायर्गळाऩ नम्मुडैय क्लेशङ् गळै सर्वदा साक्षात्करित्तुक्कॊण्डिरुक्कुम् भगवाऩ् व्याजनिरपक्षमाग रक्षणोन्मुखऩाग

वेण्डावो ऎऩ्गिऱ शङ्गैक्कु हेदु सॊल्लप्पट्टदु। इप्पडि नम्मुडैय क्लशङ्गळै साक्षात्ताग अऱिन्दाऩागिलुम् कारुणिकऩागिलऩ्ऱो रक्षणान्मुखऩावदु ऎऩ्ऩवरुळिच्चॆय्गिऱार् निरवधिदयेति । स्वतः ऎऩ्बदु इङ्गुम् अन्वयिक्किऱदु। निरवधि

ऎऩ्बदाल् सावधिकमाऩ प्रसिद्धसमुद्रम् व्यावृत्तिक्कप्पडुगिऱदु। दयादिव्योदन्वान् – दयैक्कु दिव्यसमुद्रमाय्, दिव्यशब्दत्ताले स्वरूपतोऽपि समुद्रान्तरम् व्यावृत्तिक्कप्पडुगिऱदु। इदऩाल् व्याजनिरपक्षरक्षणोपयुक्तमाऩ परमकारुणिकत्वरूपशङ्काहेतु सॊल्लप्पट्टदु। इप्पडि सर्वज्ञऩाय्परमकारुणिकऩाऩालुम् नम्मै रक्षिप्पदु शक्यमागिलऩ्ऱो रक्षणोन्मुखऩावदु ऎऩ्ऩ वरुळिच्चॆय्गिऱार् अशक्यविवर्जित इति । अशक्येन विवर्जितः – अवऩुक्कु अशक्यमाऩदु ऒऩ्ऱुमिल्लैयॆऩ्ऱबडि। इप्पडि सर्वज्ञऩाय्, परमकारुणिकऩाय्, सर्वशक्तऩायिरुन्दुम् व्याजनिरपेक्षमाग रक्षकऩागामैक्कुक् कारणमॆऩ्ऩवॆऩ्ऩ वरुळिच्चॆय्गिऱार् देव

इति । लीलाप्रवृत्तऩायॆऩ्ऱबडि। स्वत एव रक्षकऩागिल् लीलाप्रवृत्तिये कूडादागैयाल्

व्याजसापेक्षऩाग रक्षिक्किऱाऩॆऩ्ऱु तात्पर्यम्।

अप्पडि रक्षिप्पदुम् पिराट्टियोडु कूडि ऎऩ्गिऱार् जलधिसुतया सार्धमिति । इदऩाल्

‘‘लक्ष्म्या सह हृषीकेशो
देव्या कारुण्यरूपया ।
रक्षकः’’

ऎऩ्गिऱ वचनार्थम् सूचितमागिऱदु। जगत्परिपालयन् – जगत्तै सर्वप्रकारत्तालुम् रक्षिक्किऱवऩाऩ। इङ्गु ‘‘रक्षणहेत्वोः शतृँ’’ इति हेत्वर्थत्तिल् शतृप्रत्ययम्। परिपालनम् पण्णुगैक्कु ऎऩ्ऱबडि।+++(5)+++ परमपुरुषः – ‘‘पुरुषान् न परं किञ्चित्’’ ऎऩ्ऱु सॊल्लप्पट्ट पुरुषोत्तमऩ्। प्रतीष्टभरस्सन् – अकिञ्चनर्गळाल् समर्प्पिक्कप्पट्ट भरत्तै स्वीकरित्तवऩाय्क्कॊण्डे। इदऩाल् व्याजसापेक्षऩागवे सिद्धोपायऩागिऱाऩ् ऎऩ्ऩुमिडम् सूचितम्। सतां – ब्रह्मज्ञानिकळुक्कु, सिद्धोपायो भवतीति । इदऩाल् व्याजनिरपक्षऩाग सिद्धोपाय ऩागमाट्टाऩॆऩ्गिऱ इव्वधिकारार्थम् सूचितमागिऱदु।